Book Title: Aagam 09 ANUTTAROPAPATIK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०९)
“अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्तिः )
वर्ग: [3], --------------------- अध्ययनं [१] -------------------- मूलं [३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०९], अंग सूत्र - [०९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
गाथा
अन्तकह- भट्ठीण भन्नति चम्मच्छिरसाए पण्णायइत्ति भन्नति, धन्ने णं अणगारे णं सुक्केणं भुक्खेणं पातजंघोरुणा वि-121३वों शाः वृत्तिः1 गततडिकरालेणं कडिकडाहेणं पिट्टमवस्सिएणं उदरभायणेणं जोइजमाणेहिं पांसुलिकडएहिं अक्खमुत्तमालाति वा गणितमालाति वा गणेवमाणेहिं पिट्टिकरंडगसंधीहिं गंगातरगंभूएणं उरकडगदेसभाएणं सुक्क
गारव. सप्पसमाणाहिं बाहाहिं सिदिलकडालीविव चलंतेहि य अग्गहत्थेहिं कंपणवातिओविव वेवमाणीए सीस
धन्ने णमित्यादि, धन्योऽनगारो शंकारौ वाक्यालकारार्थी किंभूतः!-शुष्केण मांसाद्यभावात् 'भुखणति बुभुक्षायोगात् लक्षण पादजलोरुणाऽवयवजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति, तथा 'विगयतडिकरालेणं कडिकडाहेण ति विकृतं-बीभरत तच | तत्तटी'-पार्थेषु कराल-उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाई-कच्छपपृष्ठं भाजनविशेषो वा कटीकटाहं | तेन लक्षित इति गम्यते, एवं सर्वशापि, 'पिढमवस्तिएणं ति पृष्ठ-पश्चाद्भागमवाश्रितेन-तत्र लग्नेन यकृतप्पीहादीनामपि क्षीणत्वात् , उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन 'जोइजमाणेहिति निर्मासतया दृश्यमानैः 'पांसुलिकडएहि ति पास्थिकटकैः, कटकता च तेषां । वलयाकारत्वात् 'मक्खसुत्तमालेतिबत्ति अक्षाः फलविशेषास्तेषां सम्बन्धिनी सूत्रप्रतिबद्धा माला-आवली या सा तथा सैव गण्यमाननिर्मासतयाऽतिव्यक्तत्वात् , पृष्ठकरण्डकसन्धिमिरिति प्रतीतं, तथा गङ्गातरङ्गभूतेन-गङ्गाकल्लोलकल्पेन परिदृश्यमानास्थिकत्वात् उदर एव कटकस्य-शदलमयस्य देशभागो-विभाग इति वाक्यमतस्तेन, तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां सिढिलकडालीविव' कटालिका-अश्वानां ॥५॥ मुखसंयमनोपकरणविशेषो लोहमयस्तद्वलम्बमानाभ्यामग्रहस्ताभ्यां बाहोरप्रभूताभ्यां शयाभ्यामित्यर्थः 'कंपणवाइओ इवत्ति' कम्पनबातिकः
कम्पनचायुरोगवान् 'वेवमाणीए'ति वेपमानया कम्पमानया शीर्षव्या-शिरःकटिकया लक्षितः प्रम्लानबदनफमलः प्रतीतम् . REscalinanda
दीप अनुक्रम [७-१०]
For Paws
Huawrary.org
धन्य अनगार - कथा
~ 15~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d4e7fcfee24f2d06d197c0600063852f297b4afa63aa3cbef9d7dff9b3848e87.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21