Book Title: Aagam 09 ANUTTAROPAPATIK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 18
________________ आगम (०९) “अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्ति:) वर्ग: [१], ------------------- अध्ययनं [१] ------------------- मूलं [४, ५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०९], अंग सूत्र - [०९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ३ वर्ग धन्यान प्रत सूत्रांक [४, ५] तानतिर्ध दीप बहते जाव बिलमिव जाव आहारेति, धपणस्स णं अणगारस्स पादाणं सरीरवन्नओ सब्बो जाव उपसोभेमाणे RI. शाः वृत्तिः रचिट्ठति, से तेणढणं सेणिया! एवं बुचति-इमासिं चउदसण्हं साहस्सीणं धण्णे अणगारे महादुक्करकारए महा |४|| निवरतराए चेव, तते णं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमह सोचा णिसम्म हट-IA तुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति र बंदति नमसति २ जेणेव धन्ने अणगारे - तेणेव उवागच्छति २ धन्नं अणगारं तिक्खुत्तो आयाहिणफ्याहिणं करेति २ वदति णमंसति २ एवं वयासी-ध श्रेणिकछण्णेऽसि णं तुमं देवाणु सुपुण्णे सुकयत्थे कयलक्खणे सुलझे र्ण देवाणुप्पिया! तव माणुस्सए जम्मजीविय-2 फिलेत्तिकद्दु बंदति णमंसति २ जेणेव समणे० तेणेव उवागच्छति र समणं भगवं महावीरं तिक्खुत्तो वदति णम न्यस मू.४ सति २ जामेव दिसं पाउन्भूते तामेव दिसि पडिगए (सूत्रं ४)तएणं तस्स घण्णस्स अगगारस्स अन्नया क-16 संलेखनायाति पुब्वरत्तावरत्तकाले धम्मजागरियं० इमेयारूवे अभत्थिते ५ एवं खलु अहं इमेणं ओरालेणं जहा खंदओ राधने सू.५ तिहेब चिंता भापुच्छणं थेरेहिं सद्धिं विउलं दुरूहंति मासिया सलेहणा नवमास परियातो जाब कालमासे कालं किच्चा उड़े चंदिमजाव णव य मेविजविमाणपत्थडे इंदूरं वीतीवतित्ता सव्वट्ठसिद्धे विमाणे देवत्साए उनबन्ने, थेरा तहेव उयरंति जाव इमे से आयारभंडए, भंतेत्ति भगवं गोतमे तहेच पुच्छति जहा खंदयस्स |M भगवं वागरेति जाव सम्वट्ठसिद्धे विमाणे उबवण्णे । धण्णस्स णं भंते ! देवरस केवतियं कालं ठिती पपणत्ता, गोतमा ! तेत्तीसं सागरोवमाई ठिती पन्नत्ता । से णं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहिं उववजि अनुक्रम [११,१२] Saintairatininal FuPranaamsamumony Homamarary.org धन्य अनगार - कथा ~ 17~

Loading...

Page Navigation
1 ... 16 17 18 19 20 21