Book Title: Aagam 09 ANUTTAROPAPATIK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०९)
“अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्ति:)
वर्ग: [३], --------------------- अध्ययनं [१] -------------------- मूलं [३, ४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०९], अंग सूत्र - [०९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३,
४]
गाथा
घडीए पब्वादवदणकमले उम्भडघडामुहे उन्बुडणयणकोसे जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भास भासिस्सामीति गिलाति ३ से जहा णामते इंगालसगडियाति वा जहा खंदओ तहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तेएणं तवतेयसिरीए उवसोभेमाणे २चिट्ठति । (सूत्रं ३) तेणं कालेणं २ रायगिहे
गरे गुणसिलए चेतिते सेणिए राया, तेणं कालेणं२ समणे भगवं महावीरे समोसढे परिसा णिग्गया सेणिते नि० धम्मक० परिसा पडिगया, तते णं से सेणिए राया समणस्स० ३ अंतिए धम्म सोचा निसम्म समणं भगवं महावीरं वंदति णमंसति २ एवं वयासी-इमासि णं भंते ! इंदभूतिपामोक्खाणं चोदसण्हं समणसाहस्सीणं कतिरे अणगारे महादुक्करकारए चेव महाणिजरतराए चेव?, एवं खलु सेणिया! इमासिं इंदभूतिपामोक्खाणं चोदसण्हं समणसाहस्सीणं धन्ने अणगारे महादुकरकारए चेव महाणिज्जरतराए चेव, से केण?णं भंते! एवं वुचति इमार्सि जाव साहस्सीणं धन्ने अणगारे महादुक्करकारए चेव महाणिजर०, एवं खलु " सेणिया! तेणं कालेणं तेणं समएणं काकंदी नाम नगरी होत्था उप्पिं पासायवडिंसए विहरति, तते णं अहं
अन्नया कदाति पुब्वाणुपुवीए चरमाणे गामाणुगामं दृतिजमाणे जेणेव काकंदी णगरी जेणेव सहसंबवणे जाणे तेणेव उवागते अहापडिरूवं उग्गहं उ०२ संजमे जाव विहरामि, परिसा निग्गता, तहेव जाव प
उन्भडघडामुहे'त्ति उद्भट-विकरालं क्षीणग्रायदशनच्छदत्वाद् घटकस्येव मुखं यस्य स तथा 'उबुङनयणकोसे'त्ति 'उम्बुइत्ति अन्तः प्रदेशितौ नयनकोशौ-लोचनकोशको यस्य स तथा 'जीवं जीवेण गच्छति' जीववीर्येण नतु शरीरवीर्येणेत्यर्थः, शेषमन्तकृतदशाङ्गवदिति ॥
4%A3-24-62
दीप अनुक्रम [७-१०,
११]
Humanirary.org
धन्य अनगार - कथा
~16~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a1cebf51c9dc537a3a686f06443bba8478d30208e833e66cddb286e59ade7482.jpg)
Page Navigation
1 ... 15 16 17 18 19 20 21