Book Title: Aagam 04 SAMAVAY Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 256
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४६] दीप वरवरंपराणुबद्धा बसुमाणं सुभाष चेच कम्मा भासिया बहुपिहा विवामा विषागसुवम्मि भगक्या जिषवरेष संपेगकारणत्या अन्नेवि य एवमाझ्या पहुविहा विस्थरेणं अत्यपरूपणया भावविअंति, विवानमुअस पं परित्ता पाथणा संखेवा अणुबोगदारा जाव संखेजामो संगहणीलो, से गं अंगट्टयाए एकारसमे मे वीसं बनवणा वीसं उऐसणकाला वीसं समुदेसणकाला, संखेआई पयसयसहस्साई पयग्गेणं प०, संखेजआणि अक्खराणि भणंता गमा अर्णता पजवा बाव एवं चरणकरणपरूवणया आपविअंति, सेत्तं विवागसुए॥११॥ (सूत्र १४६) 'से किं तमित्यादि, विपचन विपाकः-शुभाशुभकर्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतं 'विवागसुए णमितात्यादि कण्ठ्यं, नवरं 'फलविपाके ति फलरूपो विपाकः फलविपाकः तथा 'नगरगमणाईति भगवतो गौतमस्य भिशक्षाद्यर्थ नगरप्रवेशनानीति, एतदेव पूर्वोक्तं प्रपञ्चयग्नाह-'दुहविषागेसु ण'मित्यादि, तत्र प्राणातिपातालीकवचन||चौर्यकरणपरदारमैथुनैः सह 'ससंगयाए'त्ति या ससाता-सपरिग्रहता तया संचितानां कर्मणामिति योगः, महादतीनकषायेन्द्रियप्रमादपापप्रयोगाशुभाध्ययसायसञ्चितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलचिपा का-विपाकोदयास्ते तथा ते आख्यायन्त इति योगः, केपामित्याह-निरयगतौ तिर्यग्योनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां, जीवानामिति गम्यते, तथा 'मणुयत्तेत्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषेण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतं, तथाहि-वधो-यख्या|दिताडनं वृषणविनाशो-वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानां अनुक्रम [२२७] कन REarana amurary.org | विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचय:, ~255~

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324