Book Title: Aagam 04 SAMAVAY Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 276
________________ आगम (०४) प्रत सूत्रांक [१४९] + गाथा: दीप अनुक्रम [२३४ -२३७] अंगसूत्र-४ (मूलं+वृत्तिः) “समवाय" समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मूलं [१४९ ] - प्पहा मेयवसापूयरुहिरमंसचिक्खिहलित्ताणुलेवणतला असुहवीसा परमदुभिगंधा काऊअगणिवण्णाभा कक्खड - | फासा दुरहियासा' इति तत्र नित्यं सर्वदा अन्धकारं - अन्धत्यकारकं बहलवलाहकपटलाच्छादितगगनमण्डलामावास्वार्द्धरात्रान्धकारवत्तमः- तमिखं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः - | तमिस्रा नित्यान्धकारतमसः, जात्यन्धमेद्यान्धकारामावास्यानिशीथतुल्या इत्यर्थः, कथमित्यत आह-व्यपगता - अविद्यमाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां - ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा - दीपाद्यः प्रभाप्रकाशो येषु ते तथा, 'पह'त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषां यच्चि - |क्खिलं कर्दमस्तेन लिप्तं- उपदिग्धमनुलेपनेन सकलिप्तस्य पुनः पुनरुपलेपनेन तलं - भूमिका येषां ते मेदोवसापूयरुधिरमांस चिक्खिल लिप्सानुलेपनतलाः, यद्यपि च तत्र मेदः प्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति | वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, अशुचयो विश्राः - आमगन्धयः पूतिगन्धय इत्यर्थः, अत एव परमदुरभिगन्धाः 'काऊअगणिवण्णाभ'त्ति कृष्णाग्निर्लोहादीनां ध्मायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव दुःखेन-कृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते दुरधिसह्याः, अत एवाशुभा नरका अशुभा नरकेषु वेदना इति 'एवं सत्तवि भाणिय'त्ति प्रथमाममुञ्चता सत इत्युक्तं, 'जं जासु जुज्जर'त्ति यच यस्यां पृथिव्यां वाहलयस्य नरकाणां च परिमाणं युज्यते स्थानान्तरोकानुसारेण तच तस्यां For Parts Only ~ 275 ~ weary org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324