Book Title: Aagam 04 SAMAVAY Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 280
________________ आगम (०४) प्रत सूत्रांक [१५०] + गाथा: दीप अनुक्रम [२३८ -२४४] अंगसूत्र-४ (मूलं+वृत्तिः) “समवाय" समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मूलं [१५० ] Education - रयोरन्तरमष्टहस्तो मार्गः पाठान्तरेण 'चतुरयन्ति चतुरकाः सभाविशेषाः ग्रामप्रसिद्धाः 'दारगोउर' ति गोपुरद्वाराणि प्रतोल्यो - नगरस्यैव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि अवांतरद्वाराणि तत एतेषां द्वन्द्व एतानि देशलक्षणेषु भागेषु येषां तानि तथा, इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा जंताणि-पाषाणक्षेपणयन्त्राणि मुशलानि प्रतीतानि मुसुंख्यः - प्रहरणविशेषाः शतयः - शतानामुपघातकारिण्यो महाकायाः काष्टशैलस्तम्भयष्टयः ताभिः 'परिवारिय'त्ति-परिवारितानि परिकलितानीत्यर्थः, तथा अयोध्यानि - योधयितुं - सङ्ग्रामयितुं दुर्गत्वान्न शक्यन्ते परवलैर्यानि तान्ययोध्यानि अविद्यमाना वा योधाः परवलसुभटा यानि प्रति तान्ययोधानि, | तथा 'अडयालकोडगरइय'त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति - अडयालिय (ल) शब्दः किल प्रशंसावाचकः, तथा 'अडयालकयवणमाल'त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाहीः कृता वनमाला - वनस्पतिपलबस्रजो येषु तानि तथा, 'लाइयं'ति यद्भूमेश्छगणादिनोपलेपनं 'उल्लोइयं' ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि -पूजितानि लाउलोइयमहितानि, तथा गोशीर्ष - चन्दनविशेषः सरसं च-रसोपेतं यद्रक्तचन्दनं-चन्दनविशेषः ताभ्यां दर्दराभ्यां घनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला - हस्तकाः कुख्यादिषु येषु, अथवा गोशी पेसरसरक्तचन्दनस्य सत्का दर्दरेण चपेटाभिघातेन दर्दरेषु वा-सोपानवीथीषु दत्ताः पञ्चाङ्गलयस्तला येषु तानि गोशीर्षसरसरक्तचन्दन दर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरुः-कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरः- प्रधानः कुन्दुरुकः-चीडा For Pass Use Only ~279~ nary or

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324