________________
आगम
(०४)
प्रत
सूत्रांक
[१५०]
+
गाथा:
दीप
अनुक्रम
[२३८
-२४४]
अंगसूत्र-४ (मूलं+वृत्तिः)
“समवाय" समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
मूलं [१५० ]
Education
-
रयोरन्तरमष्टहस्तो मार्गः पाठान्तरेण 'चतुरयन्ति चतुरकाः सभाविशेषाः ग्रामप्रसिद्धाः 'दारगोउर' ति गोपुरद्वाराणि प्रतोल्यो - नगरस्यैव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि अवांतरद्वाराणि तत एतेषां द्वन्द्व एतानि देशलक्षणेषु भागेषु येषां तानि तथा, इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा जंताणि-पाषाणक्षेपणयन्त्राणि मुशलानि प्रतीतानि मुसुंख्यः - प्रहरणविशेषाः शतयः - शतानामुपघातकारिण्यो महाकायाः काष्टशैलस्तम्भयष्टयः ताभिः 'परिवारिय'त्ति-परिवारितानि परिकलितानीत्यर्थः, तथा अयोध्यानि - योधयितुं - सङ्ग्रामयितुं दुर्गत्वान्न शक्यन्ते परवलैर्यानि तान्ययोध्यानि अविद्यमाना वा योधाः परवलसुभटा यानि प्रति तान्ययोधानि, | तथा 'अडयालकोडगरइय'त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति - अडयालिय (ल) शब्दः किल प्रशंसावाचकः, तथा 'अडयालकयवणमाल'त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाहीः कृता वनमाला - वनस्पतिपलबस्रजो येषु तानि तथा, 'लाइयं'ति यद्भूमेश्छगणादिनोपलेपनं 'उल्लोइयं' ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि -पूजितानि लाउलोइयमहितानि, तथा गोशीर्ष - चन्दनविशेषः सरसं च-रसोपेतं यद्रक्तचन्दनं-चन्दनविशेषः ताभ्यां दर्दराभ्यां घनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला - हस्तकाः कुख्यादिषु येषु, अथवा गोशी पेसरसरक्तचन्दनस्य सत्का दर्दरेण चपेटाभिघातेन दर्दरेषु वा-सोपानवीथीषु दत्ताः पञ्चाङ्गलयस्तला येषु तानि गोशीर्षसरसरक्तचन्दन दर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरुः-कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरः- प्रधानः कुन्दुरुकः-चीडा
For Pass Use Only
~279~
nary or