SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४६] दीप वरवरंपराणुबद्धा बसुमाणं सुभाष चेच कम्मा भासिया बहुपिहा विवामा विषागसुवम्मि भगक्या जिषवरेष संपेगकारणत्या अन्नेवि य एवमाझ्या पहुविहा विस्थरेणं अत्यपरूपणया भावविअंति, विवानमुअस पं परित्ता पाथणा संखेवा अणुबोगदारा जाव संखेजामो संगहणीलो, से गं अंगट्टयाए एकारसमे मे वीसं बनवणा वीसं उऐसणकाला वीसं समुदेसणकाला, संखेआई पयसयसहस्साई पयग्गेणं प०, संखेजआणि अक्खराणि भणंता गमा अर्णता पजवा बाव एवं चरणकरणपरूवणया आपविअंति, सेत्तं विवागसुए॥११॥ (सूत्र १४६) 'से किं तमित्यादि, विपचन विपाकः-शुभाशुभकर्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतं 'विवागसुए णमितात्यादि कण्ठ्यं, नवरं 'फलविपाके ति फलरूपो विपाकः फलविपाकः तथा 'नगरगमणाईति भगवतो गौतमस्य भिशक्षाद्यर्थ नगरप्रवेशनानीति, एतदेव पूर्वोक्तं प्रपञ्चयग्नाह-'दुहविषागेसु ण'मित्यादि, तत्र प्राणातिपातालीकवचन||चौर्यकरणपरदारमैथुनैः सह 'ससंगयाए'त्ति या ससाता-सपरिग्रहता तया संचितानां कर्मणामिति योगः, महादतीनकषायेन्द्रियप्रमादपापप्रयोगाशुभाध्ययसायसञ्चितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलचिपा का-विपाकोदयास्ते तथा ते आख्यायन्त इति योगः, केपामित्याह-निरयगतौ तिर्यग्योनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां, जीवानामिति गम्यते, तथा 'मणुयत्तेत्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषेण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतं, तथाहि-वधो-यख्या|दिताडनं वृषणविनाशो-वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानां अनुक्रम [२२७] कन REarana amurary.org | विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचय:, ~255~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy