SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१४६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४६] दीप श्रीसमवा- शाच यच्छेदनं तत्तथा जिहाछेदनं 'अंजण'त्ति अञ्जनं तप्ताय शलाकया नेत्रयोः म्रक्षणं वा देहस्य क्षारतैलादिना 'कड-12|१४६ चि रिगदाहणं'ति कटाना-विदलवंशादिमयानामभिः कटाग्निस्तेन दाहनं कटाग्निदाहनं, कटेन परिवेष्टितस्य बाधनमि- पाकश्रुतं. श्रीअभय त्यर्थः, तथा गजचलनमलनं फालनं-विदारणं उल्लम्बनं-वृक्षशाखादावुद्वन्धन तथा शूलेन लतया लकुटेन यष्ट्या च। वृत्तिः भअनं गात्राणां तथा त्रपुणा-धातुविशेषेण सीसकेण च-तेनैव तप्तेन तैलेन च 'कलकल'त्ति सशब्देनाभिषेचन ॥१२६।। तथा कुम्भ्यां-भाजनविशेषे पाकः कुम्भीपाकः कम्पनं-शीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरबन्धनं-निबिडनियन्त्रणं वेधः-कुन्तादिना शस्त्रेण भेदनं वर्द्धकर्त्तनं-त्वगुत्रोटनं प्रतिभयकर-भयजननं तच तत् K करप्रदीपनं च-यसनावेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः, ततस्तानि आदिर्येषां दुःखानां तानि च तानि दारुणानि चेति क-12 र्मधारयः, कानीमानीत्साह-दुःखानि, किंभूतानि ?-अनुपमानि दुःखविपाकेप्वाख्यायन्त इति प्रक्रमः, तथेदमा-15 ख्यायते बहुविविधपरम्पराभिः दुःखानामिति गम्यते, अनुबद्धाः-सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते-न त्यज्यन्ते, कया ?-पापकर्मवल्ल्या दुःखफलसम्पादिकया, किमित्याह-यतोऽवेदयित्वा-17 अननुभूय कर्मफलमिति गम्यते दुर्यस्मादर्थे नास्ति-न भवति मोक्षो-वियोगः कर्मणः सकाशात, जीवानामिति ग-101 म्यते, किं सर्वथा नेत्याह-तपसा-अनशनादिना किम्भूतेन ?-धृतिः-चित्तसमाधानं तद्रूपा 'धणिय'त्ति अत्यर्थ अनुक्रम [२२७] विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचय:, ~256~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy