________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१४६]]
दीप
पद्धा-निष्पीडिता कच्छा-बन्धविशेपो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधन-अपनयनं तस्य कर्मपिशेषस्य | बावित्ति सम्भावनायां 'होजा' सम्पयेत नान्यो मोक्षोपायोऽस्तीति भावः, 'एत्तो येत्यादि इतश्चानन्तरं सुखविपा-14 केषु द्वितीयश्रुतस्कन्धाध्ययनेष्वित्यर्थः यदाख्यायते तदभिधीयत इति शेषः, शीलं-ब्रह्मचर्य समाधिर्वा संयमः-प्राणा-13 तिपातविरतिनियमा-अभिग्रहविशेषाः गुणाः-शेपमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधान-विधानं येषां ते तथा अतस्तेषु शीलसंयमनियमगुणतपउपधानेषु, केष्वित्याह-साधुपु-यति', किम्भूतेषु ?-सुष्टु विहितं-अनुष्ठितं येषां ते सुविहितास्तेषु भक्तादि दत्त्वा यथा बोधिलाभादि निवर्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात् , अनुकम्पा-अनुक्रोशस्तत्प्रधान आशयः-चित्तं तस्य प्रयोगोव्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा 'तिकालमति'त्ति त्रिषु कालेषु या मतिः-बुद्धिर्यदुत दास्वामीति परितोषो दीयमाने परितोपो दत्ते च परितोष इति सा त्रैकालिमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्त-17 पानानि चेति अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याह-प्रयतमनसा-आदरभूतचेतसा, हितोऽनर्थपरिहाररूपत्वात् सुखहेतुत्वात् सुखः शुभो वा 'नीसेस'त्ति निःश्रेयसः कल्याणकर-18 त्वात् तीत्र:-प्रकृष्टः परिणामः-अध्यवसानं यस्याः सा तथा सा निश्चिता-असंशया मतिः-बुद्धिर्येषां ते हितमुखनिःश्रेयसतीत्रपरिणामनिश्चितमतयः किं ?-'पयच्छिऊणं'ति प्रदाय, किंभूतानि भक्तपानानि ?-प्रयोगेषु शुद्धानि दाय
अनुक्रम [२२७]
२२ सम
murary ou
विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचय:,
~ 257~