Page #1
--------------------------------------------------------------------------
________________ tithihAni vRddhivicAra || 2 11 Jain Education Internati श्री विजयदेवीयानां पूर्णिमामावास्ययोवृद्ध त्रयोदश्या एव वृद्धिर्भवतीति मतपत्रकम् श्रीतिथिहानिवृद्धिविचारः ॥ अथ तिथिवृद्धिहानिप्रश्नोत्तरं लिख्यते । इन्द्रवृन्दनतं नत्वा, सर्वज्ञं सर्वदर्शिनम् । ज्ञातारं विश्वतत्स्वानां, वक्ष्ये शास्त्रानुसारतः ॥ 1 ॥ कस्यास्तिथेः क्षये जाते, का तिथिः प्रतिपाल्पते । वृद्धौ सत्यां च का कार्या, तत्सर्वं कथ्यते मया ॥ 2 ॥ तत्र प्रथमतस्तिथिलक्षणं कथ्यते - आदित्योदयवेलायां या तिथिः स्तोकाऽपि भवति सैव तिथिस्तिथित्वेन विज्ञेया, परमुदयं विना प्रभूताऽपि नोच्यते, उक्तं च श्रीसेनप्रश्नप्रथमोल्लासे - ' उदयंमि जा तिही सा पमाणमिअरी कीरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ 1 ॥ इति, तस्मादौदयिक्येव तिथिराराध्या, न परेति ॥ तथा - पूर्णिमामावास्ययोर्वृद्धौ पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवहियमाणा आसीत्, केनचिदुक्तं श्रीतातपादाः पूर्वतनी माराध्यत्वेन प्रसादयन्ति तत् किमिति ?, अन उत्तरं, पूर्णिमामावास्ययोवृद्धौ औदयिक्येव तिथिराराध्यत्वेन विज्ञेया इति हीरप्रश्नद्वितीय प्रकाशे प्रोक्तमस्ति तस्मादौदयिक्येव तिथिरंगीकार्या, नान्येति, तथा सेनप्रनतृतीयोल्लासेऽपि प्रोक्तमस्ति, यथाअष्टम्यादितिथिवृद्धौ अग्रेतन्या आराधनं क्रियते, यतस्तद्दिने प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति तावत्या एव आराधनं भवति तदुपरि नवम्यादीनां भवनात् संपूर्णायास्तु विराधनं जातं, पूर्वदिने भवनात् 1 आनन्दसूरीया पूर्णिमामावास्यावृद्धौ प्रतिपदं ववृधिरे, न तु सांप्रतीनोत्थापकवत् पर्वापर्वतिथ्योमिश्रतां पर्वद्वयमिश्रतां पर्वतिथेर्वृद्धि च चक्रुः ॥ 1 ॥
Page #2
--------------------------------------------------------------------------
________________ तिथिहानि- बृद्धिविचार अथ यदि प्रत्याख्यानवेलायां विलोक्यते तदा पूर्वदिने द्वितयमप्यस्ति प्रत्याख्यानवेलायां समग्रदिनेऽपीति सुष्टु आराधनं भवति इति प्रश्नः, अत्रोच्यते-क्षये पूर्वा तिथिआह्या, वृद्धौ ज्ञेया तथोत्तरा । श्रीवीरज्ञाननिर्वाण, कार्य आराधन लोकानुगैरिह ॥ 1 ॥ तथा-उदयंमि जा तिही सा पमाणं इत्यादि श्रीउमास्वातिवाचक (प्रभृति) वचनप्रमाण्यात् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथिः प्रमाणमिति । अनेदमुक्तं-या सूर्योद्गमवेलायां तिथिः सैव मान्या, नाप्रेति। तथा हीरप्रश्नचतुर्थोल्लासे त्रुटिततिथिमाश्रित्य प्रश्न एवं कृतोऽस्ति, तथाहि-यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते पूर्णिमायां च त्रुटितायां कुत्रेति, अत्रोत्तरं-यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपीति प्रतिपादितमस्तीति । अत्र विजयानंदसूरिंगच्छीयाः प्रतिपद्यपीति अपिशब्दं गृहीत्वा पूर्णिमाभि-15 वृद्धौ प्रतिपद्वृद्धिं कुर्वन्ति तन्मतमपास्त, यतः पूर्णिमाभिवृद्धौ त्रयोदश्या वृद्धिर्जायते, न तु प्रतिपदः, पतष्टिपनकादौ चतुर्दश्यां पूर्णिमासंक्रमो दृश्यते, न तु प्रतिपदि, ननु पूर्णिमा चतुर्दश्यां संक्रमिता तदा भवद्भिः चतर्दयौ कथं न क्रियेते. तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्धिता इति त्वं पृच्छसि शृणु तत्र उत्तरं- जैनटि-13 प्पणके तावत् [पर्व] तिथीनां वृद्धिरेव न भवति, नतः परमार्थतः त्रयोदश्येव वर्धिता, न तु प्रतिपबृद्धिर्भवति, लौकिकलोकोत्तरशास्त्रप्रतिषेधितत्त्वात्,तस्मात् सिद्धं चैतत् पूर्णिमावृद्धी त्रयोदशीवर्द्धन,चेदेवं तव न रोचते तदा प्रथमा पूर्णिमा परित्यज्य द्वितीयां पूर्णिमां भज. अथ एवमपि ते न रोचते तर्हि प्रष्टव्योऽसि यत् चतुर्मासकस Jain Education Interna l ___
Page #3
--------------------------------------------------------------------------
________________ tithihAnivRddhi vicAra // 3 // Jain Education Inter बंधिपूर्णिमावृद्धौ त्वं त्रयोदशीवृद्धिं कुरुषे शेषपूर्णिमासु च प्रतिपद इति कुत्र शिक्षितोऽसि ? यतः सर्वा अपि अमावास्यापूर्णिमादितिथयः पर्वत्वेनाराध्या एव इति यदुक्तं श्रीश्राद्धदिनकृत्ये 'छण्हं तिहीण मज्झमि का तिही अज्ज वासरे' इत्यादि, ताः सर्वा अपि तिथय आराध्या एवेति, अथ च 'चाउद्दस अट्टमुट्ठिपुण्णिमासिणीसु पडिपुन्नं' इत्यस्य व्याख्या. चतुर्दश्यष्टम्यौ प्रतीते, उदिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिषु इत्यर्थः इति सूत्रकृतांगद्वितीयश्रुतस्कन्धसूत्रवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पर्वाराधनं चरितानुवादरूपम्, शतवार पंचमश्राद्धप्रतिमावाहककार्तिकश्रेष्ठिवत् न तु विधिवादरूपं, तल्लक्षणं पुनरेकेन केनचिद् यत् क्रियानुष्ठानमाचरितं स चरितानुवादः सर्वैरपि यत् क्रियानुष्ठानं । क्रियते स विधिवादः, विधिवादस्तु सर्वैरपि स्वीकर्तव्य एव, न तु चरितानुवाद इत्यर्थतः सेनप्रश्ने कथितमस्ति, तस्मात् त्यज कदाग्रहं कुरु पूर्णिमाभिवृद्धौ द्वे त्रयोदश्यौ, अन्यथा गुरुलोपीटको भविष्यसि इति दिक् । तथा श्राद्ध विधावपि तिथिस्वरूपं यत् प्रतिपादितमस्ति तदपि त्वं सावधानीभूय शृणु-तिथिश्व प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्, आहुरपि चाउम्यासियवरिसे पक्खियपंचमीस नायघा । ताओ तिहीओजासिं उदेइ सूरो न अन्नाओ ॥ 1 ॥ पूआ पञ्चक्खाणं पडिकमणं तह य नियमगहणं च । जीए उदेइ सूरो ती तिहीए उ कायव्वं ॥ 2 ॥ उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ 3 ॥ पारासरस्मृतावपि आदित्योदयवेलायां, या ॥ 3 ॥
Page #4
--------------------------------------------------------------------------
________________ tithihAnivRddhivicAra // 4 // Jain Education Internat स्तोकापि तिथिर्भवेत् । सा संपूर्णेति मंतव्या, प्रभूता नोदयं विना ॥ 1 ॥ उमास्वातिवाचकप्रघोषश्चैवं श्रूयतेक्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥ 1 ॥ इतिश्रीश्राद्धविधौ प्रतिपादितमस्ति, तस्मात् कदाग्रहं त्यक्त्वा यथावदागमानुसारेण पूर्वाचार्यपरंपरया च प्रवर्तितव्यं, परं । कदाग्रहेण कृत्वा कुमार्गप्रवर्तनं न कार्य, उत्सूत्रप्ररूपणेनानंतसंसारवृद्धेः तस्मात् सिद्धं चैतत् - पूर्णिमाभिवृद्धौ त्रयोदशीवर्धनं ॥ इति श्रीप्रश्नविचारः संवत् 1895 वर्षे चैत्रसूद 14 दिने, paM0 भोजाजीए लखी आपी छे. | श्री खरतरगच्छे श्री पादरामध्ये सा. कपुरसाने लखी आपी छे. ॥ तथा । 13 । 14 | 0 )) ए त्रिणि तिथि पुरी छतह जौ लोक चौदसि दीवाली करै तौ तेरसिचौदसिनो छठ कवौ, जे माटै श्रीमहावीरनुं निर्वाणकल्याणक लोकनै अनुसारि करवुं कहिउं छह श्राद्धविधिमांहि । क्षये पूर्वा, तिथिः कार्या वृद्धौ कार्या तथोत्तरा । श्रीमहावीरनिर्वाणं ज्ञेयं लोकानुगैरिह ॥ 1 ॥ इतिश्रीतिथिहानिवृद्धिविचारः ॥ 4 ॥
Page #5
--------------------------------------------------------------------------
________________ तिथिहानि वृद्धिविचार भाषांतर आचार्य महाराज श्रीविजयदेवसूरिजीना छवालाओए पुनमनी वृद्धिए तेरसनी वृद्धिने माटे करेला ग्रन्थनुं भाषान्तर नीचे प्रमाणे छे. इन्द्रने समुदाय जेने नमस्कार करे छे, जे सर्वज्ञ अने सर्वदर्शी छे; जे जगतना सम तना जाणनारा छे एवा जीनेश्वरने नमस्कार करीने शासने अनुसारे कंईक कहुं छुं. अने कयी तिथिने क्षय थया छतां कयी तिथिनुं पालन करवुं जोइए. अने कई तिथिनी वृद्धि थया छतां कई तिथि करवी? बधी वात हुं कहुं छुं. र तेमां पहेलां पर्वतिथिनुं लक्षण कहेवाय छे--सूर्यना उदयवखते जे तिथि पण होय तेज तिथि तिथिपणे जाणवी, पण उदय वगरनी घणी होय तो पण तेने तिथि तरीके कहेवी नहि. श्रीनप्रश्नना पहेला उल्लासमां कह्युं छे के-उदयमां जे तिथि होय ते तिथि प्रमाण गणवी उदय सिवायनी तिथि जो कराय ते आज्ञाभंग 1 अनवस्था 2 मिथ्यात्व 3 अने विराधना 4 ने पामे छे तेटला माटे उदयवाळी तिथिज आराधना करवी पण बीजी नहिं तेवी ज रीते पुनम अने अमावास्यानी वृद्धिमां पहेलां औदयिक (बीजा दिवसना उदयवाळी) तिथि आराधवा लायकपणे व्यवहार हते. पण केके कह्युं के श्रीपूज्यजी महाराज पहेली तिथिने आराधवा लायक गणे छे, ते शुं करवुं ? आ प्रश्नना उत्तरमां जणाव्युं छे के मा अने अमावास्यानी वृद्धि होय ते औदथिकी ( एटले बीजी तिथिज) आराधवी एम जाणवुं. एवी रीते श्रीहरिप्रश्नना बीजा प्रकाशमां कहेलुं छे, तेटला माटे उदयवाळी तिथिज अंगीकार करवी, पण बीजी नहि. तेवीज रीते सेनश्वना त्रीजा उल्लासमां कहेलुं छे. ते आवी रीते के अष्टम्यादि तिथि वधी होय ते बीजी तिथिनुं आराधन थाय छे, पण ते दिवसे पश्चम्माणनी वखत ते तिथि घडी बे घडी होय छे, अने तेथी तेटलीज आराधना थाय केमके तेनी पछी नेम आदि तिथि थई जाय छे, पण पहेला दिवसे संपूर्ण तिथिनुं ते विरवन थाय छे, केमके ते तिथि संपूण पहेले दहाडे हेय छे कदाच पं खानी वखते देखवा जईए ते पहेले दहाडे चखाणनी वखते पण होय छे अने आखो दिवस पण होय छे. तेथी ka Jain Education Inter
Page #6
--------------------------------------------------------------------------
________________ tithihAnivRddhivicAra 11 & 11 Jain Education Internat anne वानां होय छे, अने तेज कारणथी सारू आराधन थाय छे. आवा शिष्ये प्रश्न कर्यां. तेना उत्तर देछे के क्षयमां पहेलानी तिथि लेवी अने वृद्धिमां बीजी तथ लेवी. श्रीमहावीरमहाराजना ज्ञाननर्वाण महात्सव ता अहियां लेआकने अनुसारे करवा उनु तेमज उदयने विषे जे तिथि हेआय ते प्रमाण करवी. त्यादिक उमास्वाति वाचक(आदि)ना वचननी प्रामाणिकताथी वृद्धि हाय त्यारे थाडी पण बीजीज तिथि प्रमाण गणवी. आ उपरथी आ नक्की थयुं के--जे सूर्य उदय थवानी वखते तिथि होय तेज मानवी, बीजी नहिं. तेमज श्री हीरप्रश्नना चोथा प्रकाशमां छुटेली तिथिने आश्रचीने आवी रीतना प्रश्न करेला छे. ते प्रश्न जणावे छे-ज्यारे पांचमनी तिथिना आय हाय त्यारे तेनुं तप कई तिथिए करवु? अने पुनमनो क्षय हेआय त्यारे तेनुं तप कयारे करवु ? आवा प्ररनना उत्तरमां जणाव्युं छे के ज्यारे पांचमनी तिथिना क्षय होय त्यारे तेनु N तप तेनी पहेलांनी तिथिमां करवु अने पुनमनो क्षय हेय त्यारे तेरस अने चौदसे करवु, अने तेरसे भूली जवाय तेआ पडवे पण करवु. आवी रीते निरूपण करेलु छे. आ जगापर विजयानन्तसूरिना गच्छवाळा पवे पण एम कह्युं तेनो पण शब्द लने पुनम वधे त्यारे पडवानी वृद्धि करावे छे ते मत खाटा छे एम नक्की थयु. केमके पुनम वधे त्यारे तेरसनी वृद्धि थाय, पण पडवानी वृद्धि न थाय. टीप्पणी विगेरेमां चौदशमां पुनमनो सक्रम होय छे, पण पडवामां होतो नथी. शंका करे छे के ज्यारे पुनम चौदशमां संक्रमी che to pachI tame be चौदशा केम करता नथी ? पुनमनी वृद्धि होय त्यारे तेने त्रीजे स्थाने रहेली एवी तेरश केम वधारो छे, एवी रीते जो तुं पूछे che to तेना उत्तर सांभल-के जैनटीपणामां पहेलां ता -धिनी 3) पतिथिनी वृद्धिज न होय. तेथी परमाथी तेरसज वधेली गणवी, पण पडवानी वृद्धि न थाय. लोकिक अने लोकोत्तर एम बन्ने शास्त्रथी तेना निषेध छे माटे, आ उपरथी आटली वात सिध्ध थई के पुनमनी वृद्धि होय त्यारे तेरसनी वृद्धि करवी. जो एम तने न रूचे ते पहेली पुनमने छेडीने बीजी पुनम राख. कदाच एम पण तने न रुच ता अमे तने पूछीए छीए के चामासा संबंधी पुनमेआनी वृद्धिमां तुं तेरसनी वृद्धि करे छे, अने बाकीनी पुनमानी वृद्धिमां पडवानी वृद्धि करे छे, आवु कयां शीखेला छे? केमके बधी पण अमावास्या अने पुनःमादिक तिथिए प पणे भाषांतर ॥ 6 ॥
Page #7
--------------------------------------------------------------------------
________________ * * तिथिहानिवृद्धिविचार । 7 | भाषांतर |.7 छे. आराधवा लायकज छे, जे माटे श्राद्धदिनक सत्रमां कह्युं छे के - तिथिओमांथी आज कई तिथि छे! ईत्यादिक पाठथी सर्वे पण तिथिओ आराधवा लायक छे, वळी चौदश अकुम इत्यादिक सूत्रनी व्याख्या आवी रीते छे- चौदश अने आठम ते प्रसिद्धज छे. उष्टि एटले महाकल्याणक संबंधी होवाने लीधे पवित्रतिथि तरीके प्रसिद्ध थयेली तिथिने विषे तेमज पुनम एटले त्रणे पण चामासी तिथिओमां (संपूर्ण पौषधव्रत लेपश्रावक करते हता.) एवी रीते सूयगडांग सूत्रना बीजाग्रुतस्कंधना सूत्रनी टीकामां लेपश्रावकना अधिकारमां छे. आ त्रण पुनमनुं) पर्वनुं आराधन चरितानुवाद रूप छे. ए वखत श्रावकनी प्रतिमाने वहेनारा कार्ताइक श्रेष्ठीनी पडे ए जाणवुं. परन्तु (त्रणेज पुनमनुं आधिन) विधिवादरूप नथी. चरितानुवाद अने विधिवादनुं लक्षण कराय छे के जे क्रियानुं अनुष्ठान केइ एकेज करेलुं होय ते चरितानुवाद, अने जे क्रियानुं अनुष्ठान बधाथी कराय ते विधिवा, अने विधिवाद ते. बधाए पण अंगीकार करे ज जाईए. चरितानुवादने बधाए अंगीकार करे ए नियम नथी. आ वात अर्थथी सेनखरनमां कहेली छे. माटे कदाहने छोडी दे अने पुनमनी वृद्धिए बे तेरश कर. नहिंतर तुं गुरूने लेपनार अने ठग थईश. ए संक्षेपथी कह्युं. तेमज श्राद्धविधिमां पण तिथिना स्वरूपनुं जेम निरुपण करेलुं छे ते पण तुं सावधान थैने सांभल- * * * * सवारे परखाणनी वखते जे तिथि होय ते प्रमाण गणवी, केमके लेकमां पण सूर्यना उदयने अनुसारे दिवसविगेरेने व्यवहार थाय छे, वली पूर्व ऋषिओए कहेलुं पण छे के मासी, संवछरी, पकखी, पांचम, अने आठममां ते तिथिओ गणवी के जेमां सूर्यने उदय होय, पण सूर्य उदय वगरनी ते तिथिओ न लेवी ! पूजा पच्चखाण प्रतिक्रमण तेमज नियमप्रहण जे तिथिमां सूर्य उदय थाय ते तिथिए करवुं जोइएरा उदयने विषे जे तिथि होय ते प्रमाण करवी जे बीजी तिथि करवामां आवे ते आज्ञाभंग 1 अनवस्था 2 मिथ्यात्व 3 अने विराधना 4 पामे छेडा पारासरस्कृतिमां पण कह्युं छे के सूर्यना उदयनी वखते जे डीपण तिथि हेय ते संपूर्ण छे एम जाणवुं, पण उदय वगरनी घणी होय ते पण ते संपूर्ण न जाणवी. 5. Jain Education Intema - For Private & Personal use only
Page #8
--------------------------------------------------------------------------
________________ भाषांतर तिथिहानिवृद्धिविचार ते 8 . उमास्वाति वाचकने प्रषि ते एम संभळाय छे के--क्षयमां पहेलानी तिथि करवी अने वृद्धिमां बीजी विधि करवी, अने श्रीवीज्ञाननिर्वाणने महत्सव अहिं लोकने अनुसारे करे. ए रीते श्राद्धविधिमां निरूपण करेलुं छे. माटे कदाग्रहने छोडीने आगमने अनुसारे बबर कर अने पूर्वाचार्योनी परंपरा प्रमाणे प्रवृत्ति राख, पण कदाप्रह करीने कुमार्गनुं प्रवर्तन करीश मां. उसूत्रप्ररूपणाथी अनंत संसारनी वृद्धि धाथ छे माटे, तेथी ए सिद्ध थयुं के पुनम वधे त्यारे तेरस वधारवी, आवी रीते श्रीप्रश्नविचार सपूण थये सं. 1895 वर्षे चैत्र सुदी 14 ने दिवसे पंडित भाइए आ प्रत लखी आपी छे. खरतरगच्छमां पादरा गाममां शा कपुरशाहने लखी आपी छे. तेमज तेरस चदश अने अमावास्या ए त्रणे तिथिओ पुरी होय ते पण जो लेक चोदशे दिवाली करे ते तेरसचदशने छ करे, कारण के श्री महावीरभगवाननुं निर्वाण कल्याणक लेकने अनुसारे करवुं कह्युं छे. श्री श्राद्धविधिमां क्षयमां पहेली तिथि अने वृद्धिमां बीजी लेवी, अने श्रीमहावीरनुं निर्वाण लेकने अनुसारे करवुं एम कह्युं छे. ककककककक त्र आ प्रश्नविचारने वांचनारे मनुष्य शास्त्र अने परस्पराने मानते हो ते पुनमनी वृद्धिए जरूर तेरसनी वृद्धि करशे, अने ए हिसाबे भादरवा सुद पांचमनी वृद्धिए भादरवा सुद त्रीजनी ज वृद्धि करवी ते यंग्य करे छे, अने तेथी गुरूवारनी संवऋछरी आ वखते करनारा शास्त्र अने परंपराने आराधनारा छे. - मालवादेशान्तगत रत्नपुरीय श्रीरूषभदेव केशरीमलजी नामनी तांबर संस्था तरफथी जामनगरमां श्रीजैनभास्करोदय प्रेसमां मेनेजर बालचंद हीरालाले छाख्युं. जो "मने मु' वृती 11 पदो " नाथ' *नाववा' . सुधारोः- page rIvanoda ' AmaMjUrIyA ' sidhyofert kUitare che caturthe prAnta " ' tatra "rA' Jain Education Intema ? For Private & Personal use only Kl