SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ तिथिहानि- बृद्धिविचार अथ यदि प्रत्याख्यानवेलायां विलोक्यते तदा पूर्वदिने द्वितयमप्यस्ति प्रत्याख्यानवेलायां समग्रदिनेऽपीति सुष्टु आराधनं भवति इति प्रश्नः, अत्रोच्यते-क्षये पूर्वा तिथिाह्या, वृद्धौ ज्ञेया तथोत्तरा । श्रीवीरज्ञाननिर्वाण, कार्य आराधन लोकानुगैरिह ॥१॥ तथा-उदयंमि जा तिही सा पमाणं इत्यादि श्रीउमास्वातिवाचक (प्रभृति) वचनप्रमाण्यात् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथिः प्रमाणमिति । अनेदमुक्तं-या सूर्योद्गमवेलायां तिथिः सैव मान्या, नापरेति। तथा हीरप्रश्नचतुर्थोल्लासे त्रुटिततिथिमाश्रित्य प्रश्न एवं कृतोऽस्ति, तथाहि-यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते पूर्णिमायां च त्रुटितायां कुत्रेति, अत्रोत्तरं-यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपीति प्रतिपादितमस्तीति । अत्र विजयानंदसूरिंगच्छीयाः प्रतिपद्यपीति अपिशब्दं गृहीत्वा पूर्णिमाभि-15 वृद्धौ प्रतिपद्वृद्धिं कुर्वन्ति तन्मतमपास्त, यतः पूर्णिमाभिवृद्धौ त्रयोदश्या वृद्धिर्जायते, न तु प्रतिपदः, पतष्टिपनकादौ चतुर्दश्यां पूर्णिमासंक्रमो दृश्यते, न तु प्रतिपदि, ननु पूर्णिमा चतुर्दश्यां संक्रमिता तदा भवद्भिः चतर्दयौ कथं न क्रियेते. तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्धिता इति त्वं पृच्छसि शृणु तत्र उत्तरं- जैनटि-13 प्पणके तावत् [पर्व] तिथीनां वृद्धिरेव न भवति, नतः परमार्थतः त्रयोदश्येव वर्धिता, न तु प्रतिपबृद्धिर्भवति, लौकिकलोकोत्तरशास्त्रप्रतिषेधितत्त्वात्,तस्मात् सिद्धं चैतत् पूर्णिमावृद्धी त्रयोदशीवर्द्धन,चेदेवं तव न रोचते तदा प्रथमा पूर्णिमा परित्यज्य द्वितीयां पूर्णिमां भज. अथ एवमपि ते न रोचते तर्हि प्रष्टव्योऽसि यत् चतुर्मासकस Jain Education Interna l For Private & Personal Use Only ___www.jainelibrary.org
SR No.600019
Book TitleTithihanivruddhivichar
Original Sutra AuthorN/A
AuthorDevsuriji Gacch
PublisherDevsuriji Gacch
Publication Year
Total Pages8
LanguageSanskrit, Gujarati
ClassificationManuscript, Tithi, Jyotish, & Principle
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy