________________
तिथिहानिवृद्धिविचार
॥ ४ ॥
Jain Education Internat
स्तोकापि तिथिर्भवेत् । सा संपूर्णेति मंतव्या, प्रभूता नोदयं विना ॥ १ ॥ उमास्वातिवाचकप्रघोषश्चैवं श्रूयतेक्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥ १ ॥ इतिश्रीश्राद्धविधौ प्रतिपादितमस्ति, तस्मात् कदाग्रहं त्यक्त्वा यथावदागमानुसारेण पूर्वाचार्यपरंपरया च प्रवर्तितव्यं, परं | कदाग्रहेण कृत्वा कुमार्गप्रवर्तनं न कार्य, उत्सूत्रप्ररूपणेनानंतसंसारवृद्धेः तस्मात् सिद्धं चैतत् - पूर्णिमाभिवृद्धौ त्रयोदशीवर्धनं ॥ इति श्रीप्रश्नविचारः संवत् १८९५ वर्षे चैत्रसूद १४ दिने, पं० भोजाजीए लखी आपी छे. | श्री खरतरगच्छे श्री पादरामध्ये सा. कपुरसाने लखी आपी छे. ॥ तथा । १३ | १४ | ० )) ए त्रिणि तिथि पुरी छतह जउ लोक चउदसि दीवाली करइ तउ तेरसिचउदसिनो छठ कवउ, जे माटइ श्रीमहावीरनुं निर्वाणकल्याणक लोकनइ अनुसारि करवुं कहिउं छह श्राद्धविधिमांहि । क्षये पूर्वा, तिथिः कार्या वृद्धौ कार्या तथोत्तरा । श्रीमहावीरनिर्वाणं ज्ञेयं लोकानुगैरिह ॥ १ ॥
इतिश्रीतिथिहानिवृद्धिविचारः
For Private & Personal Use Only
॥ ४ ॥
www.jainelibrary.org