Book Title: Saptadalam Lekhakmalam
Author(s): Lavanyasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229569/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // 74 श्री गुरुचरणानां चरणार्चायां सप्तदलं लेखकमलम् ॥ लेखक : स्व. आचार्य श्रीविजयलावण्यसूरिः । / आशैशवशीलशालिने श्रीनेमीश्वराय नमोनमः ॥ स्वस्ति श्रीभृगुकच्छमच्छनगरं नित्यं पुनानं जिनं गीतं गौतमगोत्रनेत्रगणिनाऽनीहं गुणानां गृहम् । लोकालोकविलोकिनं गतमलं लेखालयालीनतं नवा श्रीमुनिसुव्रतं व्रतिनतं वाणीविलासालयम् ॥ 1 ॥ यस्मिंस्तीर्थङ्कराणां शुभभवनततौ भावुकास्फालितानां घण्टानां टङ्कृतिभ्यो दधति दश दिशो मञ्जुवाचालभावम् । धयैर्हयैर्युतं तं पदकजरजसा शोभमानं मुनीनां देशं देशं विशेषं शुभवचनरसं यामदेशं महेशम् ॥ 2 ॥ पुनानानां नानानरवरनतानामनुदिनं लुनानानां नानाभवप्रभवनानाघनिकरान् । धुनानानां रम्यानननयनमातोऽम्बुजरमां दधानानां नानानयनयनकान्तं प्रवदनम् सुशीलालङ्कारं शिशुसमयतोऽलं कलयतां निशाशेषेऽशेषैरसमशमशीतैः शमिजनैः । सदा संस्मर्याणामगणितगुणानां गृहधिया सुधास्वादं स्वादुं वचनरसवारोपहसताम् क्षमापालालीभिर्महितचरणानां चरणिनां तपोगच्छाकाशे दशशतकराणां च विमले । मुदा वन्दं वन्दं सुगुरुचरणानां सुचरणौ शिशुर्लावण्यारव्यो बहुरसदतो विज्ञपयति ॥ 3 ॥ ॥ 4 ॥ 11411 Page #2 -------------------------------------------------------------------------- ________________ 75 अयि गुरुचरणा भगवन्तः ? पुरुषोत्तमानां सुदर्शनधराणाम्, लोकबान्धवानां सदातपोदयाञ्चितानाम्, कल्याणक्षमाधराणां सदानन्दनोद्यानभुवाम्, पाक्षिकधियाऽनालिङ्गितान्त - राणामपि विज्ञानबन्धुराणाम्, सदापद्यालापहारो ल्लसितान्तराणाम्, (1) पुरुषेषु उत्तमानाम् । पक्षे कृष्णानामिव, लुप्तोपमा, बहुवचनं गौरव प्रदर्शनार्थम्, एवमन्यत्रापि विज्ञेयम् । (2) सम्यग्दर्शनं शोभनं, विजयदर्शनसूरिं, शोभनानि दर्शनशास्त्राणि वा विभ्रताम् । कृष्णपक्षे सुदर्शनं चक्रविशेष क्षायिकसम्यक्त्वं वा बिभ्रताम् । (3) निष्कारणजगद्वन्धूनाम् । पक्षे *सूर्याणामिव । (4) सदा तपसा दयया च सहितानाम् । यद्वा सदा अतपेन शान्तेन उदयेन विजयोदयसूरिणा अञ्चितानां पूजितानाम् । सूर्यपक्षे सता विद्यमानेन उत्तमेन आतपस्य आतपनामकर्मण उदयेनाञ्चितानां सहितानाम् । / (5) कल्याणं क्षमा च दधानानाम् । यद्वा कल्याणमया ये क्षमाधराः साधवस्तान् दधानानाम् । पक्षे सुवर्णपर्वतानामिव मेरूणामिवेत्यर्थः । (6) सतां आनन्दनस्य-आनन्दस्य यद् उद्यानम्-ऊर्ध्वगमनम् उन्नतिरिति यावत्, तद्धवां तत्कारणानामित्यर्थः, यद्वा सदा नन्दनस्य विजयनन्दनसूरेः उद्यानभुवाम् उन्नतिकारणानाम् । मेरुपक्षे सदा नन्दनकाननास्पदानाम् । (7) पक्षिज्ञानेन, विरोधपरिहारे तु पक्षपातधिया एकान्तवादधिया वा । (8) पक्षिज्ञानबन्धुराणाम्, विरोधपरिहारे तु विशिष्टज्ञानबन्धुराणां विजयविज्ञा. नसूरिबन्धुराणां चेति । (9) सतां या आपद्माला आपत्पङ्क्तिस्तस्या अपहारे उल्लसितं हृदयं येषां तेषां तथा, यद्वा सदा पद्मस्य विजयपद्मसूरेः आलापहारैः सुन्दररचनारचितगेयैः उल्लसितं हृदयं येषां तेषां तथा । पदान्तस्थस्य तृतीयस्य पञ्चमे परे विकल्पेन पञ्चमो भवतीति दत्वमेवात्रादृतम् । सूर्यशब्देन चात्र लोकप्रसिद्ध्या आधाराधेययोरभेदोपचारेण वा पार्थिवमणिमयं तद्विमानं विवक्षितम् । Page #3 -------------------------------------------------------------------------- ________________ 76 'विबुधाधिपानाममृतरसिकानां लावण्यलीलालयानां गीर्वाणगिरा गेयगुणगणानाम्, महावनभुवां कास्तूरामोददानदक्षाणाम्, विभक्तिघटितानां साधुपदानाम्, श्वेताम्बरमणीनां भव्यकमलविबोधकानाम्, भव्यमानसहितानाम्, प्रभावधनराजितानाम्, जीतबन्धुराणाम् , प्रसन्नवदनसोमसुन्दराणाम्, 23 (10) पण्डितेश्वराणाम् । पक्षे इन्द्राणामिव । (11) मोक्षरसिकानाम् । यद्वा अमृतो विजयामृतसूरिः रसिक: शुभाभिलाषचारी येषां तेषां तथा । इन्द्रपक्षे सुधारसिकानाम् । (12) लावण्यस्य सौन्दर्यस्य लीलालयानां केलिनिकेतनानाम्, सौन्दर्यै काश्रयाणामित्यर्थः, इन्द्रपक्षेऽपि अयमेवार्थः, यद्वा लावण्यस्य विजयलावण्यसूरेः लीलाया विद्याविनोदादिरूपाया आलयानामाधाराणाम् । (13) इन्द्रपक्षे सुराणां वचसा, अन्यत्र संस्कृतभाषया प्र. गीर्वाणविजयवाण्या c। (14) महतोऽवनस्य रक्षणस्य, यद्वा महानां सदुत्सवानां अवनस्य रक्षणस्य च भुवां भूमिकानां कारणानामित्यर्थः, पक्षे विशालवनभूमिकानामिव । (15) कास्तूरस्य प्र.कस्तूरविजयसम्बन्धिन आमोदस्य हर्षस्य, वनपक्षे कास्तूरस्य कस्तूरिकासम्बन्धिन आमोदस्य सुगन्धस्य, दाने क्षमाणाम्, वनपक्षे मृगविशेषघटितत्वं हेतुः । (16) साधु पदं येषां तेषां तथा, पक्षे व्याकरणप्रसिद्धशुद्धपदानामिव । (17) विशिष्टभक्तिगुणसहितानाम् । विशिष्टेन भक्तिविजयेन सहितानाम् । पदपक्षे स्त्यादिरूपविभक्तिसहितानाम् । (18) श्वेताम्बरसम्प्रदाये सर्वोत्तमानाम् । पक्षे विशदगगनप्रकाशकानां रवीणामिव । (19) भव्यप्राणिरूपकमलेभ्यो विशिष्टबोधदायकानाम्, यद्वा भव्यो यः कमलविजयस्तस्य विबोधकानाम् । रविपक्षे भव्यानि यानि कमलानि तद्विकासकानाम् । (20) भव्यजनमनोहितकारकाणाम्, यद्वा योग्यमानविजयसहितानाम् । (21) प्रकृष्टभावधनेन प्रभावरूपधनेन प्रकृष्टभावेन धनविजयेन च शोभितानाम् । (22) जीताख्यव्यवहारविशेषेण जीतविजयेन च बन्धुराणाम् । (23) प्रसन्नतायुक्तमुखरूपचन्द्रेण प्रसन्नमुखेन सोमविजयेन च मनोहराणाम् । Page #4 -------------------------------------------------------------------------- ________________ 77 27 25 28 सुमित्रानन्दनानामपि अशत्रुघ्नानाम् , क्षमाकाशानां प्रशस्यवल्लभकलितानाम्, प्रज्ञाप्रकर्षतोषितवाचस्पति-तिलकानाम्, sA~dhuhaMsAnAM सुमौक्तिकफलचञ्चूनामभिरामसन्मानसम्पदं गतानाम् , जयन्तं मेरुचितं सदाचारदक्षं (24) सुमित्रविजयस्य आनन्दसाधनानाम् , पक्षे सुमित्राया दशरथभार्याया नन्दनानां पुत्राणामपि । (25) शत्रुघ्ननामक-सुमित्राभव-दशरथसुतभिन्नानाम् । विरोधपरिहारे शत्रुवधप्रवृत्तव्यतिरिक्तानाम् । (26) क्षमया क्षमागुणेन काशन्ते प्रकाशन्त इत्यचि क्षमाकाशास्तेषां तथा, पक्षे क्षमा-पृथ्वी आकाशंगगनं तयोरिव । (27) प्रशंसनीयवल्लभविजयसहितानाम् । पृथ्वीगगनपक्षे प्रकृष्टैर्महापरिमाणैः शस्यैः शसयोरैक्यात् सस्यैर्धान्यरूपै वल्लभैंर्नक्षत्रैः क्रमेण सहितानाम् । (28) प्रज्ञाप्रकर्षेण तोषिता वाचस्पतितिलकाः प्राज्ञशिरोमणयो यैः, यद्वा तोषितौ तिलकविजयवाचस्पतिविजयौ यैस्तेषां; तथा vicakSaNatvenAya'tvavivakSayA वाचस्पतिशब्दस्य प्राग्निपातः । (29) sAdhuha~sa आत्मा येषां तेषां तथा, यद्वा साधुषु हंसा इव साधुहंसा उत्तमसाधव इत्यर्थः, तेषां तथा, पक्षे राजहंसानामिव । (30) शोभनानि यानि मौक्तिकफलानि मोक्षफलानि तैः, यद्वा शोभनो यो मौक्तिको मौक्तिकर मोति )विजयस्तस्य फलैः सत्प्रयोजनैः विदितानाम् । विद्याचञ्चवदत्र चञ्चप्रत्ययः, राजहंसपक्षे शोभनानि मौक्तिकफलानि मुक्ताफलानि यत्र तथाविधाश्चञ्चवो येषां तेषां तथा । (31) अभिरामा मनोहरा या सन्मानसम्पद् साक्षरकृतबहुमानविभूतिः, तां तथा, यद्वा अभियुक्तो यो रामो रामविजयस्तेन सहितो यः सन्मानो बहुमानयुक्तः सम्पद् सम्पद्विजयस्तं तथा, राजहंसपक्षे अभिरामं मनोहरं सत् उत्तमं मानसं देवसरोवररूपं पदं स्थानं गतानां प्राप्तानाम् । (32) जयं विजयं तं जगत्प्रसिद्धं यद्वा जयन्तविजयम् । (33) मे रुचितमभिप्रेतं, मेरुवन्निचितं मेरुविजयसहितं च । (34) सदाचारे प्रचारे दक्षं निपुणं सदाचारयुक्तं दक्षविजयं च दधानानाम् । Page #5 -------------------------------------------------------------------------- ________________ दधानानाम् 38 40 सदायशोभदङ्गाणां सुदैवधाम्नाम्, हृदयङ्गमां सच्चिदानन्दकनकमालामादधानानाम्, सुशीलजयपुण्यधुरन्धरविमलविद्यामोक्षनन्दप्रियमहोदयगुणसाधुजनासे वितपादपङ्केरुहाणाम्, } 35 78 36 39 हिमांशुकलानां शिवविशुद्धानन्दप्रेमकुमुदविबोधनकृताम् (35) आयश्च शोभा च आयशोभम् । सतः प्रधानस्य आयशोभस्य दङ्गाणां पत्तनानामाधाराणा - मित्यर्थः, यद्वा सदा यशांसि च भद्राणि च यशोभद्रम्, यद्वा यशोभद्रं यशोभद्रविजयं गतानाम् । पक्षे सद् आयशोभं यत्र तादृशानां दङ्गाणां पत्तनानामिव । (36) शोभनं दैवं भाग्यं धाम तेजो येषां तेषां तथा, यद्वा शोभनानां देवानां देवविजयसम्बन्धिनां धाम्नामास्पदानाम्, नगरपक्षे शोभनानि दैवधामानि नृपसत्कमन्दिराणि देवतासत्कमन्दिराणि वा यत्र तादृशानाम् । (37) हृदयदेशगतां मनोहरां वा । (38) सन् यश्चिदानन्दो ज्ञानानन्दः स एव कनकमाला सुवर्णमयो हारः तां तथा, यद्वा पदैकदेशे पदसमुदायोपचारात् सन्त उत्तमा ये चिदानन्दविजयानन्दविजय- कनकविजयास्तेषां मालां पङ्क्ति समूहमिति यावत् । (39) शोभनेन शीलेन जयेन पुण्येन च धुरन्धराः सुशीलनयपुण्यधुरन्धराः, विमलो विद्याया मोक्षस्य च य आनन्दः स प्रियो येषां ते विमलविद्यामोक्षानन्दप्रियाः, महोदया गुणा येषां ते महोदयगुणाः एवंविधा ये साधुजना उत्तमजनास्तैः, यद्वा सुशीलविजयेन जयानन्दविजयेन पुण्यविजयेन धुरन्धरविजयेन विमलानन्दविजयेन विद्यानन्दविजयेन मोक्षानन्दविजयेन प्रियङ्करविजयेन महोदयविजयेन गुणचन्द्रविजयेन च मुनिजनेन, आसेविते पादपङ्केरुहे येषां तेषां तथा । (40) हिमांशुश्चन्द्रस्तद्वत् कलानां मनोज्ञानाम्, यद्वा हिमांशुना हिमांशुविजयेन कलानां मनोज्ञानाम्, पक्षे हिमांशोश्चन्द्रस्य याः कलास्तासामिव । (41) शिवस्य मोक्षस्य विशुद्धो य आनन्दः तत्र यत् प्रेम तदेव कुमुदं चन्द्रविकासि कमलं तस्य विबोधनकृतां विकासकानाम्, यद्वा शिवानन्दविजय- विशुद्धानन्दविजय- प्रेमविजय कुमुदविजयेभ्यो विशिष्टबोधदायकानाम् । चन्द्रकलापक्षे शिवस्य महादेवस्य विशुद्धो य आनन्दः प्रेम च ते एव कुमुदे तयोः विबोधनकृतां विकासकानाम् । 37 2 Page #6 -------------------------------------------------------------------------- ________________ 79 निरञ्जनशुभरत्नप्रभोद्योतलक्ष्मीविद्यापरमप्रभाधिकस्वयम्प्रभोल्लासिनाम् , सुखास्पदानां सूर्यादिकलाधरसुमङ्गलबुधेज्यकविमतल्लिकामन्दचरणग्रहसाधुसेवितानाम् । चेतनचिन्तामणीनां मानवकामगवीनां जङ्गमकल्पतरूणां तत्र भवतां शुभवतां भवतामकम्पानुकम्पासम्पाततो वयं पञ्चापि kushlinH। नानाचरणपचरणबहुलताऽपाकृतसंतापातः सन्निधानोद्यानावनित: प्रस्थितोऽपि भवदीयबाहुच्छायापरिगृहीततया नानाविधाश्चर्यनिधानानि मेदिनीदलानि विलोक्य तत्र तत्र जिनेन्द्रपादांश्च प्रणम्य सुखेनात्रागतवान् । 45 (42) निरञ्जनं कलङ्करहितं शुभं यद् रत्नं तस्य यः प्रभोद्योतः किरणप्रकाशस्तस्य सकाशात, एवं लक्ष्मीविद्याया द्रव्योपार्जनकलाया या परमप्रभा परमविकासस्तस्याः सकाशात् अधिका या स्वयंप्रभा आत्मनैव न तु बाह्यभावेन प्रकाशनीया प्रभा तदुल्लासिनाम् , यद्वा निरञ्जनविजयस्य शुभंकरविजयस्य रत्नप्रभविजयस्य उद्योतविजयस्य लक्ष्मीप्रभविजयस्य विद्याप्रभविजयस्य परमप्रभविजयाधिकस्य स्वयम्प्रभविजयस्य च उल्लासिनां हर्षदायकानाम् । (43) सुखानां दुःख-प्रतिकूलानाम् आस्पदानाम् पक्षे शोभनं खं गगनं तद्रूपास्पदानामिव । (44) सूरय आदयो येषां पक्षे सूर्य आदि र्येषां ते सूर्यादयः; कलाधरा विज्ञानविशेषकुशलाः, पक्षे कलाधरश्चन्द्रः; शोभनानि मङ्गलानि यैर्येषां वा, पक्षे शोभनो मङ्गलो भौमो यत्र ते सुमङ्गलाः; बुधैरिज्याः पूज्याः, पक्षे बुधगुरू; कविमतल्लिका उत्तमकवयः, पक्षे उत्तमशुक्रः; अमन्दोऽमन्दस्य वा चरणस्य चारित्रस्य ग्रहो ग्रहणं येषां ते अमन्दचरणग्रहाः, एवंविधा ये साधवो मुनिजनास्तैः सेवितानाम्, पक्षे मन्दचरणः शनैश्चरः; ग्रहा उक्तस्वरूपा नव खेटास्तैः साधु सम्यक् सेवितानाम् । (45) नानाविधा ये चरणपा मुनिवरास्तेषां चरणस्य चारित्रस्य या बहुलता अधिकता तया अपाकृतः सन्तापो यत्र ततः, पक्षे नानाविधा ये चरणपा वृक्षास्तेषां चरणैः शाखाभिः बहुलताभिरनल्पवल्लीभिः अपाकृतः सन्तापो यया ततः । Page #7 -------------------------------------------------------------------------- ________________ 80 किञ्च चतुर्मासीकृते स्तम्भनपुर-छायापुरी-भृगुकच्छनिकटग्रामग्रामीणग्रामनिविवत्सितझगडियाप्रभृतीनां श्रमणोपासका अतीवाभ्यर्थनां कृतवन्तः, स्तम्भननगरनिवासिनः पुनः पुनरायान्ति, अस्मिन् विषये श्रीमतां श्रीमती आज्ञैव प्रमाणम् । सपरिवाराणां पूज्यानां श्रीमतां विजयनन्दनसूरिकुञ्जराणां च तनुलताकुशलोदन्तमभिलषामि । किङ्कराह~ किमपि कार्य कृपयाऽऽदेश्यम् । शिक्षावचनसुधासारैः सिञ्चनीयोऽयं जनः । अनलनिधिनिधीन्दुज्ञापिते विक्रमाब्दे मधुबहुलनवम्यां मङ्गलेऽलेखि लेखः । बहुरसदरसातो लादिना किङ्करेण प्रतिवचनप्रतीक्षादत्तचित्तेन मङ्क्ष ॥ 1 ॥ वचनविरचनेऽस्मिन् गद्यपद्यानुयाते विनयपथमतीतं बाललीलानुविद्धम् । सकविकथितदोषं श्लेषलेशानुसारे किमपि च कठिनं वा क्षम्यमेतत् क्षमेशैः ॥ 2 ॥