________________
॥
74
श्री गुरुचरणानां चरणार्चायां सप्तदलं लेखकमलम् ॥
लेखक : स्व. आचार्य श्रीविजयलावण्यसूरिः ।।
आशैशवशीलशालिने श्रीनेमीश्वराय नमोनमः ॥
स्वस्ति श्रीभृगुकच्छमच्छनगरं नित्यं पुनानं जिनं गीतं गौतमगोत्रनेत्रगणिनाऽनीहं गुणानां गृहम् । लोकालोकविलोकिनं गतमलं लेखालयालीनतं
नवा श्रीमुनिसुव्रतं व्रतिनतं वाणीविलासालयम् ॥१॥ यस्मिंस्तीर्थङ्कराणां शुभभवनततौ भावुकास्फालितानां
घण्टानां टङ्कृतिभ्यो दधति दश दिशो मञ्जुवाचालभावम् । धयैर्हयैर्युतं तं पदकजरजसा शोभमानं मुनीनां
देशं देशं विशेषं शुभवचनरसं यामदेशं महेशम् ॥२॥
पुनानानां नानानरवरनतानामनुदिनं
Jain Education International
लुनानानां नानाभवप्रभवनानाघनिकरान् ।
धुनानानां रम्यानननयनमातोऽम्बुजरमां
दधानानां नानानयनयनकान्तं प्रवदनम् सुशीलालङ्कारं शिशुसमयतोऽलं कलयतां
निशाशेषेऽशेषैरसमशमशीतैः शमिजनैः । सदा संस्मर्याणामगणितगुणानां गृहधिया
सुधास्वादं स्वादुं वचनरसवारोपहसताम्
क्षमापालालीभिर्महितचरणानां चरणिनां
तपोगच्छाकाशे दशशतकराणां च विमले । मुदा वन्दं वन्दं सुगुरुचरणानां सुचरणौ शिशुर्लावण्यारव्यो बहुरसदतो विज्ञपयति
For Private & Personal Use Only
॥३॥
॥४॥
11411
www.jainelibrary.org