Book Title: Saptadalam Lekhakmalam Author(s): Lavanyasuri Publisher: ZZ_Anusandhan View full book textPage 1
________________ ॥ 74 श्री गुरुचरणानां चरणार्चायां सप्तदलं लेखकमलम् ॥ लेखक : स्व. आचार्य श्रीविजयलावण्यसूरिः ।। आशैशवशीलशालिने श्रीनेमीश्वराय नमोनमः ॥ स्वस्ति श्रीभृगुकच्छमच्छनगरं नित्यं पुनानं जिनं गीतं गौतमगोत्रनेत्रगणिनाऽनीहं गुणानां गृहम् । लोकालोकविलोकिनं गतमलं लेखालयालीनतं नवा श्रीमुनिसुव्रतं व्रतिनतं वाणीविलासालयम् ॥१॥ यस्मिंस्तीर्थङ्कराणां शुभभवनततौ भावुकास्फालितानां घण्टानां टङ्कृतिभ्यो दधति दश दिशो मञ्जुवाचालभावम् । धयैर्हयैर्युतं तं पदकजरजसा शोभमानं मुनीनां देशं देशं विशेषं शुभवचनरसं यामदेशं महेशम् ॥२॥ पुनानानां नानानरवरनतानामनुदिनं Jain Education International लुनानानां नानाभवप्रभवनानाघनिकरान् । धुनानानां रम्यानननयनमातोऽम्बुजरमां दधानानां नानानयनयनकान्तं प्रवदनम् सुशीलालङ्कारं शिशुसमयतोऽलं कलयतां निशाशेषेऽशेषैरसमशमशीतैः शमिजनैः । सदा संस्मर्याणामगणितगुणानां गृहधिया सुधास्वादं स्वादुं वचनरसवारोपहसताम् क्षमापालालीभिर्महितचरणानां चरणिनां तपोगच्छाकाशे दशशतकराणां च विमले । मुदा वन्दं वन्दं सुगुरुचरणानां सुचरणौ शिशुर्लावण्यारव्यो बहुरसदतो विज्ञपयति For Private & Personal Use Only ॥३॥ ॥४॥ 11411 www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7