Page #1
--------------------------------------------------------------------------
________________ जून - 2012 35 केटलांक दार्शनिक प्रकरणो - सं. मुनि त्रैलोक्यमण्डनविजय न्यायविद्या माटे 'क्षणादूर्ध्वमतार्किकाः' ओ उक्ति प्रचलित छे. न्याय विद्याने वीसराई जतां वार नथी लागती ओवो आ उक्तिनो भाव छे. आ वातनी यथार्थतानी प्रतीति लगभग दरेक अभ्यासीने थती ज होय छे. स्वाभाविक छे के आ परिस्थितिमां न्यायविद्याने टकावी राखवा अने लेखित रूप आपवू जरूरी बने. आ कारणथी न्यायविद्याना प्रायः प्रत्येक अभ्यासी पोताना के बीजाना अभ्यास माटे दार्शनिक-नैयायिक प्रकरणो, महत्त्वपूर्ण युक्तिओ, ग्रन्थोना अंशो व. लखता-लखावता हता. स्वयं उपाध्याय श्रीयशोविजयजी भगवन्ते स्वहस्ते लखेलां आवां सङ्ग्राहक पत्रो मळे छे. अभ्यासीओ द्वारा सगृहीत Aq न्याय-दार्शनिक साहित्य फंफोसतां अमांथी केटलीक वार महत्त्वपूर्ण सामग्री जडी आवे छे. प्रस्तुत प्रकरणो आवा ज कोईक अभ्यासी द्वारा सङ्ग्रहीत लागे छे. सङ्ग्रहकारे 21 पानानी प्रतमा समावेली सामग्री आ मुजब छे - 1. षड्दर्शननिर्णय (-अञ्चलगच्छीय मेरुतुङ्गसूरिजी) 2. सर्वज्ञसिद्धि (-अजितसिंहसूरिजी) 3. सर्वज्ञाभावनिराकरण 4. अग्निशीतत्वस्थापना 5. धर्मस्थापनस्थल 6. सर्वज्ञव्यवस्थापन 7. चार्वाकोऽध्यक्षमेकं... ओ श्लोक 8. वागर्थसंस्थापन 9. अष्टधाऽनुपलब्धि 10. वज्रशूचीप्रकरण (-बौद्धाचार्य अश्वघोष) 11. सर्वज्ञसिद्धि (द्वितीय) 12. प्रदीपनित्यत्वव्यवस्थापन 13. व्योम्नो नित्यानित्यत्वव्यवस्थापन 14. प्रमाणसाधनोपायनिरास 15. अष्टधाऽनुपलब्धि (पुनरावर्तित). आमांथी घणीखरी कृतिओनो कर्ता अज्ञात छे. आ प्रत पूज्य गुरुभगवन्त A. श्रीविजयशीलचन्द्रसूरिजी म. ना निजी सङ्ग्रहनी छे. प्रत कुल 21 पानानी छे, पण पत्र नं. 17-18 अमां नथी. तेथी 'सर्वज्ञसिद्धि (द्वितीय)'ना आदि-अन्त ज आ प्रतमां मळे छे. प्रत प्रमाणमां ठीक गणी शकाय तेवा अकसरखा अक्षरोमां लखायेली छे. प्रतना लेखके पोतानुं नाम सूचव्युं नथी. फक्त अग्निशीतत्वस्थापनाने अन्ते "अग्निशीतत्वस्थापनावादः पं. साधुरत्नगणिना स्ववचनाय लिखितः" ओवी नोंध maLe che.
Page #2
--------------------------------------------------------------------------
________________ अनुसन्धान-59 पण तेथी पण्डित साधुरत्न ज आ प्रतिना लेखक छे ओम मानी शकाय नहीं. केम के - 1. जो तेओओ ज आ प्रत लखी होत तो प्रतना अन्ते पुष्पिकामां पोतानुं नाम लखत, मध्यमां नहीं. 2. जो बधां प्रकरणो तेमणे ज लख्यां होत तो तमाम प्रकरणो माटे 'लिखिताः' कहेत, 'अग्नि0..... लिखितः' नहीं. 3. प्रकरणोमां लेखनक्षति जे हदे जोवा मळे छे ते जणावे छे के आ प्रत कोई प्राथमिक अभ्यासी के असंस्कृतज्ञ लहियाना हाथे लखाई छे. पण्डित पदवी प्राप्त विद्वान्न लेखनकर्म आटलुं क्षतिग्रस्त न होय. 4. 'अष्टधाऽनुपलब्धिः 'ओ प्रकरण प्रतमां मध्यभागे अने अन्तभागे अम बे वार लखायुं छे के जे लेखकनी विषयगत अनभिज्ञतानुं सूचक छे. माटे लेखके अग्नि0 प्रकरण जे प्रतमांथी ऊतायुं हशे, ते प्रतमांथी आ पुष्पिका पण यथावत् ऊतारी हशे ओम लागे छे. जो के लेखक जे होय ते, पण आ प्रकरणो आपणा सुधी पहोंचाडवामां तेमनो अनहद उपकार छे ज. प्रतिगत सामग्रीमांथी बधुं ज अत्रे मुद्रित नथी कर्यु. मेरुतुङ्गसूरिरचित 'षड्दर्शननिर्णय' अनेक स्थळे मुद्रित थयेलो छे. 'चार्वाकोऽध्यक्ष0' ओ श्लोक पण अतिप्रसिद्ध छे. तथा 'अष्टधाऽनुपलब्धि' पण ईश्वरचन्द्ररचित साङ्ख्यकारिका 'अतिदूरात् सामीप्यात्0' नो अर्थमात्र छे. तेथी आ बधुं अत्रे सम्पादित नथी कर्यु. आ सिवायनां प्रकरणो, खास करीने वज्रशूचीप्रकरण (-अश्वघोष) पण अन्यत्र मुद्रित होय तेवी सम्भावना छे ज. परन्तु निर्णयना अभावमां अत्रे मुद्रित करवा उचित धार्यां छे. तेमां पण वाचकोनी सहुलियत खातर प्रकरणोना क्रममां पण थोडोक फेरफार कर्यो छे. कृतिओने शुद्ध करवा यथामति प्रयत्न कर्यो छे. [ ] के ( )मां पाठ आपवानी पद्धति अशुद्धिबाहुल्यने लीधे प्रायः नथी अपनावी. अन्य प्रतोना आधारे हजु वधारे शुद्धीकरण शक्य छे. पूर्वे जणाव्युं तेम सर्वज्ञसिद्धिप्रकरण (द्वितीय) आ प्रतिमां त्रुटित स्वरूपे हतुं. तेनी पूर्ति जैन आत्मानन्द सभा-भावनगर-प्रत नं. 897 - 'sarvajJavyavasthApana'nA आधारे शक्य बनी छे. वज्रशूचीप्रकरण पण प्रस्तुत प्रतमां अशुद्ध हतुं, तेनी शुद्धि कैलाससागरसूरि ज्ञानमंदिर-कोबा-प्रत नं. 21161ना आधारे थई शकी छे. जो के आ प्रत पण अशुद्ध तो घणी ज छे, छतांय
Page #3
--------------------------------------------------------------------------
________________ जून - 2012 37 बन्ने प्रतना पाठ परस्पर पूरक बन्या छे. आ प्रत अमने सुश्रावक श्रीबाबुलाल सरेमलजीना प्रयत्नथी मळी छे. अत्रे तेओनो तेमज उपरोक्त बन्ने ज्ञानभण्डारोना व्यवस्थापकोनो हार्दिक आभार मानुं छु. कृतिओनो सङ्क्षिप्त परिचय प्रथम 4 कृतिओ, मीमांसक जेवा जे दार्शनिको 'sarvajJa'nI सत्ता नथी स्वीकारता तेमना मतनो प्रतीकार करनारी छे. प्रथम कृति श्रीअजितसिंहसूरिविरचित सर्वज्ञसिद्धि छे. आ कृतिमां कक्काना प्रथम 15 अक्षरो क थी ण प्रायः नथी वपराया ते ओनी विशेषता छे. कृतिमां पांचे प्रमाणो द्वारा सर्वज्ञ छे ओम सिद्ध करवामां आव्युं छे. बीजी कृति सर्वज्ञाभावनिराकरण (अपरनामसर्वज्ञसिद्धि)मां पण ज रीते पांचे प्रमाणोथी सर्वज्ञ सिद्ध नथी थता ओ वातनुं निराकरण करवामां आव्युं छे. कृतिना अन्ते अपायेलुं गजविकल्प-दृष्टान्त अत्यन्त रोचक छे. सर्वज्ञव्यवस्थापनावाद अने सर्वज्ञसिद्धि (अपरनामसर्वज्ञव्यवस्थापन) पण विविध युक्तिओथी सर्वज्ञसत्ता सिद्ध करे छे. धर्मस्थापनस्थल ओक विलक्षण कृति छे. कालकाचार्यनी पोताना शिष्यपरिवारने छोडीने सुवर्णभूमिमां सागरचन्द्र आचार्य पासे चाल्या जवानी कथा जैन संघमां प्रसिद्ध छे. कथामां त्यां गया पछी ओ बे आचार्यो वच्चे केटलाक विषयो परत्वे चर्चा थई अम जाणवा मळे छे, परन्तु ओ विषयो कया ते उल्लेखित नथी. प्रस्तुत कृतिमां सागरचन्द्र आचार्य कालकाचार्यने धर्मचिन्ता करवानी प्रेरणा करे छे. तेना जवाबमां कालकाचार्य 'धर्म' जेवी कोई चीज होती ज नथी oma kahe che. A mudde te be vacce थयेली चर्चा अत्रे दर्शावी छे. ओम पण बने के कृतिकारे ज आ चर्चाने रोचक बनाववा आचार्योना मुखमां गोठवी होय. _ 'vAgarthasaMsthApana'mAM शब्द अने अर्थ वच्चे कयो सम्बन्ध होई शके ते विशे चर्चा करी योग्यतासम्बन्ध सिद्ध करवामां आव्यो छे. आ कृतिमां उपमानोपमेयभाव विशे पण चर्चा छे. ___ 'agnizItatvasthApanAvAda'mAM अग्निमां उष्णत्व नथी, पण शीतत्व छे ओम युक्तिथी सिद्ध करवामां आव्युं छे. तर्कजालना बलथी केटली विरुद्ध बाबत पण सिद्ध थई शके छे ते दृष्टिले आ कृति अवलोकनीय che.
Page #4
--------------------------------------------------------------------------
________________ 38 अनुसन्धान- 59 नैयायिको प्रदीपने अकान्ते अनित्य अने आकाशने अकान्ते नित्य माने छे. ओनी सामे जैनो ते बन्नेने स्वस्वरूपे (प्रदीपत्व अने आकाशत्व रूपे) नित्य अने प्रतिक्षणे बदलातां परिणामोनी अपेक्षाओ अनित्य गणे छे. प्रदीपनित्यत्वव्यवस्थापन अने व्योम्नो नित्यानित्यत्वव्यवस्थापन- मां आज कथंचिद् नित्यानित्यत्वनी सिद्धि करवामां आवी छे. 'प्रमाणसाधनोपायनिरास' मां प्रमाण जेवी कोई साध्यने सिद्ध करनारी चीज होती ज नथी तेम सिद्ध करवामां आव्युं छे. वज्रशूचीप्रकरण बौद्धाचार्य अश्वघोष विरचित छे. आ प्रकरणमां ब्राह्मणत्व ओटले शुं ?, शूद्रो ब्राह्मणो करतां नीच गणाय के नहीं ?, चातुर्वर्ण्य जन्मथी गणाय के कर्मथी ? वगेरे प्रश्नो पर विचार करवामां आव्यो छे. ब्राह्मणोनी रूढिचुस्त वर्णव्यवस्था पर अमनां ज धर्मवचनोथी आकरा प्रहार करवामां आव्या छे. अन्ते, आ प्रकरणो अभ्यासीओने आनन्द आपशे तेवी आशा साथे विरमुं छं. * * * सर्वज्ञसिद्धिः (-अजितसिंहसूरिजी ) मीमांसाविदः सर्वविदः प्रतिषेधार्थमनुमानमिदमभिदधते । यथा नाऽस्त्येव सर्ववेत्ता, प्रमाभिरनुपलभ्यमानत्वात्, यद् यद् न प्रमाभिरुपलभ्यते तत् तदसदिति व्यवहर्तव्यं, यथा नभः पद्मिनीपुष्पसौरभं नोपलभ्यते, तथा पुनरसौ सर्ववेत्ता, तस्माद् नाऽस्तीति व्यवहर्तव्यः सर्ववेत्तेति । दोषोद्धारो यथा - 'नाऽस्त्येव सर्ववि' दिति साध्यं पदं स्वशब्दविरुद्धादिदोषविहीनम् । पुनरेतत् प्रमाभिरनुपलभ्यमानत्वादिति हेतु: असिद्धविरुद्धतादिदोषैरदूष्यः । तथाहि स यदि सर्ववेत्ता देशाद्यन्तरितोऽपि विद्वद्भिर्दृश्यते तदा ह्यसिद्धो हेतुः स्यात् । नाऽपि विरुद्धो हेतुः प्रतिषेधविरुद्धस्य सर्ववेत्तुरसाध्यमानत्वात् । नाऽपि तृतीयदोषः समुल्लसति, अनुपलभ्यमानस्याऽपि सर्वविदो यदि विद्यमानता भवेत् । तस्माद् निर्दोषोऽनुपलभ्यमानत्वादिति हेतुः । यद् यद्
Page #5
--------------------------------------------------------------------------
________________ जून - 2012 नोपलभ्यते तत् तदसदिति व्याप्तिरपि सर्वदर्शनवतां सम्मता । उदाहृतिरपि एषा निर्दोषतामासादयति । उपनयोऽपि न्याय्यो विदधे । अवसायोऽप्ययमवसितत्वाददोषः । इति प्रतिपादयामासे दोषोद्धारः । / तथा प्रमाभिरनुपलभ्यमानत्वादिति हेतुर्भाव्यते । यथा - स्पर्शनसंवेदसने (वेदने)न नृपहंसरूतपूरिततूल्यादीनामेव मृदुत्वादेरुपलम्भः, न तु मृद्वादिरूपः सर्ववित् । रसनेनाऽपि मधुराम्लादीनामेव फलावस्थितानां वेदनं तेन, न पुनरसौ अम्लादिरूपः । नासया पुनः शाल्योदनादिपरिमलस्योपलम्भो, न पुनरयं तीर्थकृत्परिमलस्वरूपः । रूपसंवेदनेनाऽपि हस्त्यादिवदेष नोपलभ्यते । श्रोत्रं पुनर्भम्भाभेरीशब्दानामुपलम्भनायाऽलं, नाऽप्यसौ तीर्थपतिर्भवदीयः शब्दस्वरूपः, येन श्रोत्रसंवेदनेन संवेद्यः स्यात् । अनुमानमपि नाऽत्र प्रवर्तते । तद्धि हेतुदर्शनात् साध्यस्य प्रतिपत्तये बोभवतीति । यथा नभोवाहिनीं धूमलतां विदित्वा अधस्तात् वह्निसम्भवः स्यात् । नाऽत्र हेतुरुपलभ्यते सर्ववेतृसिद्धये । तस्माद् नाऽनुमानं तद्विषये वरीवृत्यते । ___नाऽपि शाब्दमत्रोत्सहते । वितथमपि सम्भाव्यते विप्रतारयितृपुरुषस्येव । नाऽप्युपमानं समुल्लसति । तद्धि दृश्यमानयोर्द्वयोर्वस्तुनोः सादृश्याद् भवति, समुद्रवत् सरोवरमित्यादिषु स्यात् । नाऽपीह सर्वविदः सम्बन्धे सादृश्यं नयनविषये(यं?) सम्भाव्यते, अविद्यमानत्वात् तस्य । नाऽप्यपत्तिर्मानमत्रोल्लसति । यथा - पीनो देवदत्तो, न पुनः प्साति वासरे, अर्थाद् निशायां प्सातीत्यवधार्यते । तस्मादेषः संवेदनानामभावेऽभावसंवेदनस्यैव तीर्थनाथो विषयतां समासादयति । उक्तं च - "प्रमाणपञ्चकं yatre"tyAdi । इति मीमांसाविदां सर्ववेदनिषेद्धव्येऽभिप्रायः । अत्राऽर्थे वदन्ति प्रत्युत्तरमार्हताः प्रतिवादिनः । तथाहि - अनुपलभ्यमानत्वं हि वादिन् ! भवदीयम् आहोस्वित् सर्वेषामपि देहिनाम् ? तत्र यदि भवदीयं संवेदनं यत्र यत्र नोल्लसति तत् तद् नाऽस्तीति । एवं तर्हि
Page #6
--------------------------------------------------------------------------
________________ 40 अनुसन्धान- 59 मातुर्विवाहोऽपि नोपलब्ध:, तथा पितामहादयोऽपि न ददृशिरे, तस्माद् नाऽऽसीरन्निति व्यवहर्तव्या: / अथ सर्वैरपि न दृश्यते, न पुरा वर्तमानः तीर्थनाथः, तर्हि एवंविधसंवेदनप्रभुर्भवानेव सर्ववित् । इति फलितं ममाऽपि मनोरथद्रुमैः । अथवा अन्यत् सुधिया निवेद्यते । यथा पर्वतोदरनिलीना दूर्वाप्रवाला विलसन्तः सन्ति अनुपलभ्यमाना अपि । तथा देवोऽपि तीर्थेश्वरो दूरदेशे निलीनोऽपि महाविदेहे सम्भाव्यते । तस्मात् तृतीयहेतुदोषोऽयं भवदीयानुमानेन । अतः "असिद्धं सिद्धसेनस्य, विरुद्धो मल्लवादिनः । द्वेधा समन्तभद्रस्य, हेतुरद्वयसाधने ॥ " इत्याद्यपि भावनीयम् । हेतौ निरस्ते व्याप्त्यादीनि भवदीयानि निरस्तानि । सद्यः समर्थितः सर्वभाववित् भवतां पुरः । तस्मात् स्पर्शनादिभिरनुपलभ्यमानत्वादिति हेतु: असिद्धोऽपि अद्वयसमर्थयिता । तथा रवेः शशिनो वा राहुद्वयं नभसि वर्तमानं सर्ववादविदमन्तरा नाऽवसीयते । शुभाशुभस्वरूपं हि तारासमूहबाधादिस्वरूपं न मनसा बुध्यते । औषधवैद्यकशास्त्रप्रभावो न वेद्यते तं विना । तस्माद् नभसि श्यामताभ्रम इव भित्तिरूपद्विरदसरोवरशैलादिष्विव निम्नानिम्नत्वभ्रमः सर्ववेत्तु-निषेधोऽपि मीमांसाबुद्धानां भ्रमायते ॥ कादिवर्गत्रयपरिहारेण दृब्धा सर्वज्ञसिद्धिः श्रीविमलसूरिशिष्यैः श्रीअजितसिंहसूरिभिः ॥ सर्वज्ञाभावनिराकरणम् इह केचिदहङ्कारशिखरिशिखामध्यमध्यारूढाः सारासारविचारकरणचातुरीव्यामूढाः कूर्चालसरस्वतीतिबिरुदमात्मनः पाठयन्तः स्वगल्लझल्लरीझत्कारेणाऽविद्यानटीं नाटयन्तः सकलतार्किकचक्रचक्रवर्तिचूडामणिमात्मानं मन्यमानाः सर्वज्ञसत्तां प्रति विप्रतिपद्यमानाः अतुच्छमात्सर्याद्यनणुगुणमत्कुणतुल्यकल्पाः सङ्कल्पितानल्पविकल्पाः मुग्धजनमनः सदनागतदेवाधिदेवादिपर्युपासनावासनाधनलुण्टाकाः प्रजल्पन्ति जल्पाकाः किं सर्वज्ञः प्रत्यक्षेण साक्षात्क्रियते
Page #7
--------------------------------------------------------------------------
________________ जून 2012 आहोस्विदनुमानेन उदश्चिदागमेनोतोपमानेन किंवाऽर्थापत्त्येति विकल्पपञ्चतयी विषयपञ्चतयीव त्रिभुवनजनमनांसि क्षोभयन्ती भवत्पुरः प्रगल्भते । 41 तत्र न तावत् प्रत्यक्षलक्ष्यो भवति सर्वज्ञः । विद्यमान एव हि पदार्थः प्रत्यक्षलक्ष्यतामाक्षिपति । सर्वज्ञस्तु व्योमारविन्दवदविद्यमान एव । तन्न तेन लक्ष्यते विचक्षणैरपि । नाऽप्यनुमानेनाऽनुमीयते । अनुमानं हि धूम-धूमध्वजयोरिव लिङ्ग-लिङ्गिनोरविनाभावग्रहणे सति प्रवृत्तिमातितांसति । न चाऽत्र सर्वज्ञसद्भावसाधने(साध्ये?)नाऽविनाभूतं किमपि लिङ्गमुपलभ्यते । ततः तदप्युदासीनमेव । नाऽप्यागमेनाऽवगम्यते सर्ववेदी । आगमा हि सर्वेऽपि परस्परविरुद्धार्थाभिधायिनः । क्वाऽपि सर्वज्ञः स्थाप्यते, क्वाऽपि सर्वज्ञ उत्थाप्यते । ततः को नामाऽऽगमः प्रमाणीक्रियते ? तन्नाऽऽगमः सर्वज्ञाभ्युपगमहेतुः । नाऽप्युपमानं सर्वज्ञसत्तापरिज्ञानं कर्तुमुत्सहते । यतः कथञ्चिद् कस्यचिद् दृष्टगोरूपस्य नागरिकस्याऽरण्यानीं गतस्य गवयदर्शने सति खुरककुद्विषाणादिसादृश्योपलम्भाद् 'गौरिवाऽयं गवय' इत्युपमानज्ञानमाविर्भवति । न च केनाऽप्यंशेन सर्वज्ञस्य सादृश्यं कस्याऽपि दृश्यते, येनोपमानं तत्सत्तामाविर्भावयति । नाऽप्यर्थापत्तिः सर्वज्ञापत्तिमाविःकरोति । सा ह्येवं जायते । 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्युक्ते पीनत्वस्याऽन्यथानुपपत्त्या 'रात्रौ भुङ्क्ते' इति गम्यते । न च सर्वज्ञसत्तामन्तरेण कोऽप्यर्थो नोपपद्यते, येन सर्वज्ञस्याऽपि सत्ता समापाद्यते । तस्माद् नाऽस्ति सर्वज्ञः, तद्ग्राहक-प्रमाणपञ्चकाभावात्, आकाशकुसुमवत् । उक्तं च -- "प्रमाणपञ्चकं यत्र, वस्तुरूपेण(पे न) जायते । वस्तुसत्तावबोधार्थं, तत्राऽभावप्रमाणता ॥ " इति पराकुर्वन्नाह (न्त आहु:) इदमनवद्यविद्याविशारदाः सदाचारविचारचतुराः सर्वात्मनाऽपि विदग्धमतयः प्रलपन्ति स्म प्राज्ञाः । परे सर्वज्ञापलापिनः पापिनः । यथा - प्रत्यक्षेण तावत् सर्ववेदी न दरीदृश्यते इति तदत्रैवं ते परिपृच्छ्यन्ते - किं भवद्भिः सर्वज्ञोऽपहूयते अत्र देशे सर्वत्र वा ? अस्मिन् काले सर्वकालं वा ? इति विकल्पचतुष्टयं कल्पान्तकालक्षुभिताम्भोनिधिचतुष्कमिव युष्मान् रसातलं प्रापयत् प्रसर्पति । तत्र यद्यस्मिन् देशे अस्मिश्च काले सर्वज्ञोऽध्यक्षेण न वीक्ष्यते इति, तदत्राऽर्थे सिद्धसाध्यता । अहमप्येवं मन्ये, सम्प्रत्यत्र देशेऽसत्त्वात् सर्वज्ञो नाऽवलोक्यते इति । अथ सर्वत्र देशे सर्वकालं
Page #8
--------------------------------------------------------------------------
________________ अनुसन्धान-59 सर्वज्ञाभावमाविर्भावयन्ति तत्र न हि सर्व(देश)कालव्यापकं तेषामपि ज्ञानमस्ति, येन सर्वत्र देशे काले च srvjnyaabhaavstainishciiyte| अथाऽस्ति सर्वदेशकालव्यापकं ज्ञानं, तहि ते एव सर्वज्ञाः । सिद्धं नः समीहितम् । न चैतदस्ति, तस्मात् क्वापि देशे भूते भविष्यति च काले सर्वज्ञस्य सद्भावात् तद्गतलोकानां समक्ष एव भविष्यति । ___ तथाऽनुमानानुमेयोऽपि भगवान् सर्ववेदी । तच्चेदं - ज्ञानस्य तारतम्यं, क्वचिद् विश्रान्तं, तरतम-शब्दवाच्यत्वात् । यद् यत् तरतमशब्दवाच्यं तत् तत् क्वचिद् विश्रान्तम् । यथा महत्परिमाणतारतम्यमाकाशे, लघुपरिमाणतारतम्यं परमाणौ । विश्रान्तं च क्वचिद् ज्ञानतारतम्यम् । यत्र विश्रान्तं स सर्वज्ञः । उक्तं च - "मा वहौ को वि गव्वं, अत्थि जए पंडिओ अहं चेव । आ सव्वन्नुमईओ, तरतमजोगेण मैविहवा ॥ " पक्ष-हेतु-दृष्टान्तदोषवजितं चैतदनुमानं सर्वज्ञसद्भावं साधयत्येव । यदप्युक्तं 'आगमादपि न सर्वज्ञः परिज्ञायते', तदपि न सुमनोमनो रञ्जयति । यतो यस्मिन्नागमे अनागतकालं यत्र यत्र काले ये ये भावा यथारूपेण भाविनः कथिताः सन्ति, तत्र तत्र काले [ते] ते भावाः तथारूपेण भवन्तः सन्तः तदागमकर्तुः सर्वज्ञतामावेदयन्त्येव । उपमानं तु सर्वज्ञसद्भावावेदकं न सम्भवति, तस्य सर्वोत्तमत्वेन तदुपमानभूतस्य त(क)स्याऽप्यभावात् । अर्थापत्तिः पुनः सर्वज्ञसद्भावं प्रादुःकरोत्येव । अविसंवादिवचनो ह्यागमः सर्ववेदिनं प्रणेतारमन्तरेण न जाघटीति । ततोऽर्थादेवं निर्णीयते तत्प्रणेता सर्वज्ञोऽवश्यमेवाऽभूदेवेति । ततो न भवत्परिकल्पितैर्विकल्पैर्गजविकल्पकल्पैः सर्वज्ञोऽपह्नोतुं पार्यते । तथाहि - कश्चिद् भौतकुतर्कमुखरबठरखण्डिककुटुम्बकाविकलकोलाहलाकर्णनमात्रवातूलः कथमपि नृपतिद्वारमुपागतः प्रथमजलधरनीरन्ध्रधाराधोरणीधौतसमुद्वराञ्जन(ना)गिरिशृङ्गसोदरं सपदिविदलितकुन्दकलिकावदातदन्तमुशलद्वितयम् अनुकलविगलदविरलमदजलाकुलकपोलस्थलम् अमन्दमन्दरोन्मध्यमान
Page #9
--------------------------------------------------------------------------
________________ जून - 2012 3 महाम्भोधिध्वनिगम्भीरगर्जितम् ऊर्जितप्रभञ्जनप्रेर्यमाणध्वजपटप्रान्तप्रचलत्कर्णतालम् अन्तरालस्थूलचरणचतुष्टयप्रतिष्ठितम् अनवरतपरिचलत्प्रबलशुण्डादण्डडामरम् अनतिनिकटनिषण्णनिरन्तरभयङ्करहुंकारमुखरमहामात्रप्रदीयमानस्थूलकवलकवलनाव्याकुलं मदकलं गजराजमालोक्य विकल्पयति - किमिदमन्धकारनिकुरम्बं मूलकान् कवलयति ? किं वा वारिवाहोऽयं बलाकावान्वर्षति गर्जति च ? यद्वा बान्धवोऽयम्, "राजद्वारे श्मशाने च यः तिष्ठति स बान्धवः" इति वचनात् । अथवा योऽयमासन्नमेदिनीपृष्ठप्रतिष्ठायी पुरुषः तस्य छायेयं स्त्यानीभूता इति च । दूषयति च - नाद्यः पक्षो अन्धकारविस्तरस्य सूर्पयुगलप्रस्फोटनाभावात् । नाऽपि द्वितीयः, स्तनयित्नोः स्तम्भचतुष्टयाभावात् । नाऽपि तृतीयः, बन्धोरस्मदर्शननिषेधनलगुडभ्रमणासम्भवात् । नाऽपि तुरीयः, नहि नरशिरःशतोद्गिरणनिगरणं सम्भवति छायायाः । ततो न किञ्चिदेतदिति । न चैतावता मतङ्गजस्वभावो व्यावर्तते । एवं सर्वज्ञोऽपि न भवद्विकल्पैरपस्यते । सकलप्रमाणप्रतीतस्याऽपि चाऽस्याऽपलापे सुखदुःखादेरप्यपलापः प्रसज्येत इति स्थितमस्ति सर्वज्ञः ॥ इति श्रीसर्वज्ञाभावनिराकरणं नाम प्रकरणं सम्पूर्णम् ॥ सर्वज्ञव्यवस्थापनावादः इह केचित् त्रिभुवनोदरविवरवति-देशकालस्वभावविप्रकृष्टेतरपदार्थसार्थावलोकनसमर्थ-केवलालोकसम्पदं गतालिङ्गितं पुरुषसत्त्वं न प्रतिपद्यन्ते । तत्संमोहापोहाय प्रमाणमारभ्यते । तद्यथा - ज्ञानस्य तारतम्यं क्वचिद् विश्रान्तं, तरतमशब्दवाच्यत्वात् । यद्यत् तरतमशब्दवाच्यं, तत्तत् क्वचिद् विश्रान्तं, यथा परिमाणम् । तथा तरतमशब्दवाच्यं च ज्ञानं, तस्मात् कुत्रचिद् विश्रान्तमिति । न चाऽयमसिद्धो हेतुरेकेन्द्रियादीनां सकलश्रुतज्ञानरत्नरत्नाकरपारङ्गतानां च ज्ञानस्य तारतम्येनोपलब्धेः । नाऽपि विरुद्धत्वमाद्धत्व (मसिद्धत्व?) माशङ्कनीयं, ज्ञानविकलसकलकुम्भादिभ्यो भावेभ्योऽत्यन्तं व्यावर्तमानत्वात् । नाऽप्यनैकान्तिकतोद्भावनीया, विपक्षतः सर्वथा व्यावृत्तयोगत्वादेव । नाऽपि कालात्ययापदिष्टत्वं साधनस्याऽस्य सम्भावनीयं, प्रत्यक्षादिप्रमाणां(NA)बाधितक्र[म?] निर्देशानन्तरं प्रयुक्तत्वात् । नाऽपि प्रकरणसमोऽयं हेतुः, विपर्ययसाधकस्य
Page #10
--------------------------------------------------------------------------
________________ 54 अनुसन्धान-59 प्रत्यनुमानस्याऽप्रवृत्तेः । ततो भवति सकलदोषरहितादतो हेतोर्ज्ञानप्रकर्षसिद्धिः । ___ न च सर्वथोच्छेदः सम्भावयितव्यः, उपयोगस्वभावत्वात् जीवस्य । उपयोगक्षणे जीव इति वचनात् स्फूर्तिर्भवति । नवकर्ममलमलीमसत्वाद् विशुद्धेरभावाद् न ज्ञानप्रकर्षो भवतीति वाच्यम्, अनुमानत्वतो विशुद्धिसद्भावसिद्धेः । तथाहि - तथाविधो विवक्षितः कश्चिद् जीवः सम्भवदत्यन्तविशुद्धिकोऽविशुद्धिप्रतिपक्षाविकलकारणकलापोपेतत्वात् । यो योऽविशुद्धिप्रतिपक्षाविकलकारणकलोपोपेतः, स स सम्भवदत्यन्तविशुद्धिकः । यथा क्षारमृत्पुटपाकादिविशुद्धिकारणोपेतो जात्यो रत्नविशेषः । तथाच तथाविधो विवक्षितः कश्चिज्जीवः प्रकर्षप्राप्ततपश्चारित्रानाश्रवध्यानयोगनिरोधविशुद्धिकारणकलापोपेतः, तस्मात् सम्भवदत्यन्तविशुद्धिक इति। तथा तथाविधस्य कस्यचिद् द्रव्यजीवस्याऽष्टादश पापस्थानोपार्जितं कर्म प्रतिनियतविशिष्टसामग्रीसद्भावे सत्यत्यन्तं वियुज्यते, आवृत्तिरूपत्वात् । यद्यदावृतिरूपं तत्तदत्यन्तं वियुज्यते, यथा प्रतिनियतवियोजकभावसामग्रीसद्भावे काञ्चनोपलकाञ्चनस्य मलपटलम् । तथाचेदमष्टादशपापस्थानोपार्जितं ज्ञानाद्यावृतिरूपं कर्म, तस्मादत्यन्तं वियुज्यते इति । न चेदमसिद्धत्वादिदूषणदुष्टं, निरवद्यत्वात् । अतः सकलकर्ममलवियुक्तो जीवो ज्ञानस्वभावः सकलार्थग्रहणप्रवणः सर्वज्ञः । किञ्च सर्वे भावाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वात् । यद्यत् प्रमेयं तत्तत् प्रत्यक्षं, यथा घटादि । प्रमेयं वतथच (तथा च) लोकालोकस्वभाववस्तु, तस्मात् कस्यचित् प्रत्यक्षम् । यस्य च प्रत्यक्षं स सर्वज्ञ इति । / तथाच सम्भवति कश्चित् सर्वार्थसाक्षात्कारी पुरुषः, अनुपदेशालिङ्गाविसंवादिविशिष्ट-दिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायित्वात् । यो यो यषयो'(यद्विषयका')नुपदेशालिङ्गाविसंवाद्युपदेशदायी स स तत्साक्षात्कारी दृष्टो, यथा अस्मदादिः स्वयमनुभूते अर्थे, अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायी च कश्चित्, तस्मात् तत्साक्षात्कारीति । न चाऽयमसिद्धो हेतुः, अनुपदेशालिङ्गाविसंवाद्युपदेशस्याऽस्मदादिष्वप्यविरामेण विद्यमानत्वात् । नाऽप्यनैकान्तिकः, तथाविधोपदेशदायित्वस्याऽसाक्षात्कारिणः सर्वथा निवृत्तेः । नाऽपि विरुद्धः, विपक्षतोऽत्यन्तव्यावृत्तत्वात् ।
Page #11
--------------------------------------------------------------------------
________________ जून 2012 एवं न च तथाविधोपदेशस्य वृद्धपरम्परायातत्वादसिद्धं तत्साक्षात्कारित्वम् । तेषां रागादिमत्त्वेन तथाविधोपदेशदानाभावात् । न चाऽनेन युक्तिकलापेन शिशिरकरशेखरसुगतकपिलानामपि सर्वज्ञतापत्तिः, कथम् ऋषभवर्धमानादेः प्रतिनियतस्यैव सर्वज्ञत्वं भवतीति वाच्यम् । तदुक्ततत्त्वानां प्रमाणोपपत्तिभिर्बाध्यमानत्वात् । तथाहि - सदाशिवोऽभ्युपगम्यते नैयायिकैर्वैशेषिकैश्च महेश्वरः । तस्य च तत्त्वप्रणीतिरेव न घटते विमुखत्वात् । वैमुख्यं शरीररहितत्वात् । शरीररहितत्वं च [ ध्र्माध्र्म्विक्ल्त्वात्]| धर्माधर्मविकलत्वं च संसारिजीवविलक्षणत्वात् । तदुक्तं - "विमुखास्या(स्यो)पदेष्ट(STR ) त्वं श्राद्धगम्यं परं यदि । वैमुख्यं वितनुत्वेन, तत्त्व (त्त्वं) धर्माद्यभावतः ॥ " 45 किञ्च, महेशेन षट् तत्त्वानि निरूपितानि । तत्र नव द्रव्याणि पृथिव्यादीनि मनोऽन्तानि प्रतिपादितानि । तत्सङ्ख्या च व्यभिचरति, तमश्छायादेरपि द्रव्यत्वेन घटमानत्वात् । तदुक्तं - "तमः खलु चलं नीलं, परापरविभागवत् । इतरद्रव्यवैधर्म्याद्, नवभ्यो भेत्तुमर्हति ॥ " 44 'आतपः कटुको रूक्षश्छाया मधुरशीतला ॥" इत्यादिवचनाद् । दिक् पुरुषविवक्षिताकाशप्रदेशव्यतिरेकेण न काचिदुपलभ्यते न घटते वा विचार्य्मान्ना। अत: तस्या अपि न सत्त्वम् । मनोऽप्यणुपरिमाणं नित्यद्रव्यरूपं न किञ्चिद् घटते । अतो व्यभिचार्यभिधायकत्वात् कथं तस्य सर्वज्ञत्वम् ? तन्मार्गानुसारि कणादादिमुनिप्रणीतशास्त्राणामपि न तत्त्वाभिधायकत्वम् । तदभावाच्च न शास्त्रत्वमिति । तथा सुगतस्याऽपि (सुगतकपिलादेरपि ?) इहलोकपरलोकआगोपालाङ्गनाप्रतीतव्यवहारबाधितैकान्ता(न्त) क्षणिकप्रकृतिविकार-सामान्यसत्कार्याविर्भावतिरोभावादिरूपपदार्थप्रतिपादकस्य कथं सर्वज्ञत्वं जाघटीति ? ततश्च सामर्थ्याद् ऋषभवर्धमानादय एव सर्वज्ञाः, युक्तिप्रमाणोपपत्तिव्यवहारघटमानकयथावस्थितार्थाभिधायकत्वात् ॥ इति श्रीसर्वज्ञव्यवस्थापनावादः ॥
Page #12
--------------------------------------------------------------------------
________________ 46 अनुसन्धान-59 सर्वज्ञसिद्धिः इह केचिदज्ञानमहामहीधरभराक्रान्तचेतसः सकलविमलकेवलबलविलोकिताशेषविशेषपदार्थसार्थस्य भगवतः सर्वज्ञस्य निराकरणार्थमित्थं प्रमाणपञ्चकाभावमुद्भावयन्ति । नाऽस्ति सर्वज्ञः, तद्ग्राहकप्रमाणपञ्चकाभावात्, खरविषाणवत् । तथाहि - न तावत् प्रत्यक्षं प्रमाणं सर्वज्ञसाधनायोत्सहते, तस्याऽतीन्द्रियत्वात्, प्रत्यक्षस्य चेन्द्रियविषयत्वात् । यत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमिति वचनात् । नाऽप्यनुमानम् । तद्धि लिङ्गलिङ्गिनोरविनाभावग्रहणे सति प्रवर्तते । यथा महानसादावग्निधूमयोरध्यक्षेणाऽयं धूमोऽग्नि विना न भवतीत्यविनाभावं निश्चित्य पर्वतनितम्बादौ गगनतलावलम्बिनी बहलधूमलेखां विलोक्य तत्कारणभूतस्याऽग्नेः प्रतिपत्तिर्भवति । नैवं सर्वज्ञत्वाविनाभूतं किञ्चिल्लिङ्गमुपलभामहे, येन तत्कल्पना साध्वी स्यात् । नाऽप्युपमानं तत्साधनाय कक्षां बध्नाति । उपमानोपमेयसद्भावे तस्य प्रवर्तनात् । यथा नगरायातेन केनचित् कश्चिद् ग्रामवासी पृष्टः - कीदृशो गवय इति । स च प्रयुङ्क्ते - यथा गौः खुरककुद्विषाणसास्नालाङ्गलाद्यवयवसम्पन्नः तथा गवयोऽपीति वचनाकर्णनाहितसंस्कारस्य पश्चात् क्वचिदटव्यां पर्यटतो गवयदर्शनात् तस्य विमर्शः प्रवर्तते - यथा गौरुक्तलक्षणः तथाऽयमपि, तस्माद् गवय इति स प्रतिपद्यते । न चाऽमुकवत् सर्वज्ञ इति कल्पना युक्ता, तथाविधस्य कस्यचिदभावात् । नाऽपि शाब्दं प्रमाणं तदस्तित्वं साधयति । ततोऽपि तस्याऽप्रतिपत्तेः । तथाहि - यथा कश्चिद् दाहपाकाद्यर्थी कञ्चिदविप्रतारकं पुरुषविशेषमप्राक्षीत् - क्वाऽग्निरस्तीति । स चाऽभिधत्ते - अस्मात् कूटात् परत्र प्रविभागे वह्निः तिष्ठतीति तद्वचनानन्तरं प्रवृत्तस्य जाज्वल्यमानज्वालाकलापाकुले दाहपाकाद्यर्थक्रियाक्षमे हुतभुजि प्रतीतिर्भवति । नैवं सर्वज्ञशब्दादाप्तप्रयुक्तादपि सर्वज्ञप्रतिपत्तिर्भवति, तथातददर्शनात् । नाऽप्यर्थापत्तिरत्र गमिका । सा हि कार्यनिष्पत्त्यन्यथानुपपत्त्या व्यवस्थाप्यते । यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते पीनत्वस्याऽन्यथाऽनुपपत्तेनिशि भुङ्क्ते इति गम्यते । न च सर्वज्ञसद्भावमन्तरेण कश्चिदर्थोऽन्यथा नोपपद्यते इति येन तद्भावः कल्प्येत । तस्मात् प्रमाणपञ्चकाभावादभाव एवाऽत्र प्रवर्तते इति । उक्तं च - "प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं, तत्राऽभावप्रमाणता ॥ " इति ।
Page #13
--------------------------------------------------------------------------
________________ जून - 2012 47 तदेतत् पित्तज्वरोपरुद्धस्येव प्रलापनमात्रम् । न पुनर्विवक्षितार्थप्रसाधकमित्यपहस्तितव्यम् । तथापि विद्वज्जनमनोरञ्जनाय किञ्चिदुच्यते । तत्र यत् तावद् नाऽस्ति सर्वज्ञः, तद्ग्राहकप्रमाणपञ्चकाभावात्, खरविषाणवदिति साधनमुपन्यस्तम् । तत्र प्रतिज्ञापदयोर्विशद्धं (विरुद्धत्वं) प्रकटमेव लक्षयामः । तथाहि - यदि सर्वज्ञो, नाऽस्ति कथम् ? नाऽस्ति चेत्, सर्वज्ञः कथम् ? इति । अथेत्थमाचक्षीथाः - परैः सर्वज्ञोऽभ्युपगम्यते । तेषामनिष्टसम्पादनार्थं सर्वज्ञ इत्युच्यते । तर्हि भवन्तं पृच्छामः । परकीयाभ्युपगमो भवतः प्रमाणमप्रमाणं वा स्यात् इति । यदि प्रमाणं तर्हि परैः सर्वज्ञस्याऽभ्युपगतत्वाद् निर्मूलतया तावकीनं प्रमाणत्वाभिमतं साधनमप्रमाणताकोटिमारोहतीति प्राप्तम् । अथाऽप्रमाणं, तर्हि प्रतिज्ञापदयोर्विरोधः तदवस्थ एवाऽवतिष्ठते । हेतुरप्याश्रयासिद्धः, प्रमेयाभावात् । अथ पर्याकुलितचेतोवृत्तिरेवं ब्रूया:परिकल्पितः प्रमेय इति । तर्हि सा विद्यमानस्याऽविद्यमानस्य वेति विकल्पौ जन्मान्तरोपात्तधर्माधर्माविवाऽव्याहतप्रसरौ पुरतोऽवतिष्ठेते । यदि विद्यमानस्य, व्यर्था परिकल्पना । तामन्तरेणाऽपि तस्य विद्यमानत्वात् । विद्यमानस्याऽपि च कल्पनेऽतिप्रसङ्गो, वेदस्याऽपि कल्पनापत्तेः । सतश्च प्रमाणोपन्यासेनाऽपि प्रतिक्षिप्तुमशक्यत्वेन विपरीतसाधनाद् विरुद्धश्च हेतुः स्यात् । अथाऽविद्यमानस्य कल्पनाऽभिधीयते । एवं सति न कश्चिदपि हेतुराश्रयासिद्धिमास्कन्देत् । तथा च सत्यनित्यः शब्दः चाक्षुषत्वात्, इत्यादेरपि गमकत्वप्रसङ्गः । तत्रापि कस्यचिद् धर्मिणः कल्पयितुं शक्यत्वात् । किञ्च प्रमाणपञ्चकाभावः किं ज्ञातः सर्वज्ञाभावं साधयेत् अज्ञातो वेति कलहंसयुगलमिव विमलं विकल्पयुगलममलमवतरति । यदि ज्ञात:, कुतो ज्ञप्तिरिति वाच्यम् । अपरप्रमाणपञ्चकाभावादिति चेत् सोऽपि कुतो ज्ञायते इति निर्लज्जकुट्टनीवाऽनवस्था पश्चाद् धावन्ती दुर्निवारा स्यात् । अथ प्रमेयाभावात् प्रमाणाभावः, तर्हि प्रमेयाभावे प्रमाणाभावः, प्रमाणाभावे च प्रमेयाभाव इति महासमुद्रोदकवद् दुरुत्तरमितरेतराश्रयत्वं समापनीपद्यते । अथाऽज्ञातः तर्हि अविशेषेणाऽऽविद्वदङ्गनादीनामपि सर्वज्ञाभावं गमयेत् । न चैतद् । गृहीतसङ्केतस्यैव तदभावप्रतिपत्तेरिति स्वरूपस्याऽपि ज्ञातुमशक्यत्वात् स्वरूपासिद्धश्च हेतुः । खरविषाणस्याऽपि दृष्टान्तत्वेनोपन्यस्तस्याऽपरदृष्टान्तमन्तरेणाऽसिद्धेरपर
Page #14
--------------------------------------------------------------------------
________________ 48 अनुसन्धान-59 दृष्टान्तोपन्यासापत्तिः स्यात् । तत्राऽप्ययमेव वृत्तान्त इत्यपर्यन्ताऽनवस्था स्यात् । अथ स्वत एव खरविषाणस्याऽभावसिद्धिः, तर्हि तद्वत् सर्वज्ञस्याऽपि सा भविष्यति इति किमनर्थमूलेन दृष्टान्तोपन्यासेनेति । तदेवं प्रत्यवयवं विचार्यमाणं साधनं जीर्णकुटीरकमिव विशीर्यते इत्युपेक्षा मर्हति । किञ्च किं भवत एव तद्ग्राहकप्रमाणाभावः ? किंवा सर्वेषां प्रमातॄणामिति विकल्पद्वयं भीमार्जुनद्वयमिव प्रतिपक्षविक्षोभदक्षमुपतिष्ठते । यदि भवतः, सिद्धं साध्यते, भवतो महामोहान्ध्याभिभूतत्वाद्, यद्वचनाच्च तदपनोदो भवति, तस्य च भगवतः सर्वज्ञस्याऽनभ्युपगमात् । अथ सर्वेषाम् । तदसिद्धम् । तस्य ह्येतद् वक्तुं युज्यते, यस्य भुवनोदरान्तर्वर्तिप्राणिपरिषच्चेतोवृत्तिः प्रत्यक्षा भवति । न भवतः, तत्प्रत्यक्षीकरणे च तवैव सर्वज्ञताप्राप्तेरिति सिद्धं नः समीहितम् । य एव राधावेधं विधत्ते स एवाऽर्जुन इति न्यायात् । अथाऽनुमानान्तरं संगीर्यते । यो यः पुरुषः, स स सर्वज्ञो न भवति, पुरुषत्वादस्मदादिवत् । इत्येतदपि महानदीस्रोतोऽन्तः प्रवहतः कुशकाशावलम्बनप्रायम् । पुरुषत्वस्यैकान्तेनाऽस्मदादिसादृश्यसाधकत्वानुपपत्ते: / तथाहि - पुरुष - त्वाविशेषेऽपि मूर्खविपश्चिदादिभेदा: संलक्ष्यन्ते, तद्वत् कश्चित् सर्वज्ञोऽपि भविष्यति इति । अथ विकल्पाभ्यां प्रत्यवतिष्ठेथाः । स सर्वं जानन् किमिन्द्रियद्वारेण जानाति, तदन्तरेण वा ? आद्यपक्षेऽक्षाणां सन्निहितार्थग्राहित्वात् मन्दरमकराकरादीनां च व्यवहितत्वात् तदज्ञाने सर्वज्ञत्वहानिरदृष्टमुद्गराघातकल्पा स्यात् । द्वितीये चाऽन्धबधिरादीनामपि सर्वज्ञत्वप्राप्तिरिति । एतदपि अनभ्युपगमवज्रप्रपातदलितमस्तकतया नोत्थातुमुत्सहते, तस्याऽतीन्द्रियज्ञानाभ्युपगमात् । अथ यो यः पुरुषः तस्य तस्याऽतीन्द्रियं ज्ञानं नाऽस्ति पुरुषत्वादस्मदादेरिवेति चेत् ? तर्हि तावकीनाऽनुमानेन किमिदानीं तदभावः साध्यते किं वा कालत्रयेऽपीति दन्तिदन्तद्वयमिवाऽमलं विकल्पद्वितयमापतति । यद्यधुना, सिद्धं साध्यते । कालत्रये चाऽसिद्धं, कालत्रयस्याऽप्रत्यक्षत्वात् कस्मिंश्चित् काले तथाभूत I
Page #15
--------------------------------------------------------------------------
________________ जून - 2012 49 स्याऽपि सम्भवात् । अथ यो यः कालः, स सोऽतीन्द्रियज्ञानवत्शून्यः, कालत्वात्, इदानीन्तनकालवदित्यनुमानेन प्रत्यवस्थानं कुर्वीथाः; तहि यो यः कालः, स स त्वत्पितामहादिशून्यः, कालत्वात्, इदानीन्तनकालवदिति नाऽस्माकमपि शठोत्तरमतिदुर्लभं स्यादित्यनिष्टप्राप्तिः । अभ्युपगमे च भवतो निर्हेतुकं जन्म स्यात् । अथैवं पर्यनुयुञ्जीथाः । किमेते भावा इन्द्रियज्ञानग्राह्यस्वभावा उताऽतीन्द्रियज्ञानग्राह्यस्वभावाः ? आये पक्षे प्रतिज्ञाक्षतिर्भवद्विवक्षितस्याऽसर्वज्ञत्वप्राप्तिः, तस्याऽतीन्द्रियार्थज्ञातृत्वेनाऽभ्युपगमात् । द्वितीये च प्रतीतिबाधा, अक्षज्ञानेन तेषां विद्यमानत्वात् । एतदप्यतिभृतजलकुम्भस्योदकबिन्दुरिव बहिः प्लवते । तेषामनेकस्वभावत्वं चेन्द्रियार्थज्ञानेनाऽपि भेदेन ग्रहणदर्शनात् । यदि पुनः सर्वथैकस्वभावा भावा भवेयुः, तदेन्द्रियज्ञानेनाऽपि ग्रहणभेदो न स्यात् । स च दृश्यते । यथैकस्मिन्नेव वस्तुनि मन्दचक्षुषा संस्थानमात्रस्य, विमललोचनेन तु तदभ्यधिकस्य रक्तत्वादेः प्रतिपत्तिरिति । अतीन्द्रियज्ञानसद्भावश्चाऽविसंवादिज्योतिःशास्त्रादिप्रणयनान्यथानुपपत्त्या निश्चीयते । तदन्तरेण तथाविधस्य तस्याऽनुपपत्तेरिति । किञ्च सर्वज्ञाभावोऽपि कथं प्रमाणपञ्चकेन गृह्यते इति चिन्त्यम् । प्रत्यक्षस्य सदिन्द्रियविषयत्वेनाऽभावग्रहणाभावात् । भावे वाऽभावप्रमाणवैयर्थ्य, तेनैव तद्विषयस्य परिच्छिन्नत्वात् । अनुमानस्याऽपि लिङ्गलिङ्गिग्रहणसम्बन्धस्मरणोत्तरकालं प्रवृत्तेरभावस्य तुच्छत्वेन तावतोऽभावात् । भावे वाऽभावत्वविरोधात् । उपमानस्याऽप्युभयसद्भावे भावात् । सर्वज्ञस्य चाऽभावरूपेणाऽभ्युपगतत्वात् । भावाभावयोश्चोपमानोपमेयभावाभावात् । भावस्वरूपत्वे च विद्यमानत्वेनैव ग्रहणात् 'खरविषाणवत् सर्वज्ञः, सर्वज्ञवद् वा kharaviSANa'mityupamAnopanyAsaH प्रलापमात्रफल एव स्यात् । शाब्दस्याऽपि विधिसाधनत्वेनैव प्रमाणत्वाभ्युपगमात् । यथा अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादेः । न च सर्वज्ञाभावमन्तरेण कश्चिदर्थोऽन्यथाऽनुपपद्यमान उपलभ्यते, येन तत्कल्पना साध्वी स्यादित्यर्थापत्तेपि न तदभावसाधकत्वमिति । अत एव साधकबाधकप्रमाणाभावात् संशयोऽस्त्विति चेद् ? न, साधकप्रमाणस्य विद्यमानत्वात् । तथाहि - अस्ति कश्चिदतीन्द्रियार्थसाक्षात्कारी, अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादित्यग्रहणाद्युपदेशदातृत्वाद् । यो यो यद्विषयेऽनुपदेशालिङ्गाविसंवाद्युपदेशदाता स स तत्साक्षात्कारी दृष्टो, यथाऽस्मदादिः स्वयमनुभूतेऽर्थेऽनुपदेशालिङ्गाविसंवाद्युपदेशदाता तत्साक्षात्कारी ।
Page #16
--------------------------------------------------------------------------
________________ 50 अनुसन्धान-59 अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादित्यग्रहणाद्युपदेशदायी कश्चित् तस्मात् तत्साक्षात्कारी । न चाऽयमसिद्धो हेतुः, अनुपदेशालिङ्गाविसंवाद्युपदेशस्याऽस्मदादिष्वप्यविगानेन विद्यमानत्वात् । नाऽप्यनैकान्तिकः, तथाविधोपदेशदायित्वस्याऽसाक्षात्कारित्वतः सर्वथा निवृत्तेः । ततो व्यावृत्तत्वादेव च न विरुद्ध इति । एवम्भूतश्च सर्वज्ञ एव । / तथाविधोपदेशस्य वृद्धस्य परम्परातः समायातत्वादसिद्धं तत्साक्षात्कारित्वमिति चेद् ? न, तेषां रागादिमत्त्वेन तथाविधोपदेशदानाभावात् । अत एव क्वचिदन्यथाप्ररूपणात् । यतो दश्यन्ते एव क्वचित् परप्रतारणप्रवणाः पुमांसोऽन्यथा विचिन्त्याऽन्यथा शब्दप्रयोगं कुर्वाणाः । यथा - "नद्याः तीरे गुडशकटं पर्यस्तं, धावत धावत डिम्भकाः । " इत्यादिवाक्यवत् । / तथाऽप्यत्यन्तरागादिविश्लेषः तस्याऽयुक्तः पुरुषत्वादिति चेद् ? न, अत्यन्तोच्छेदसद्भावस्य प्रमाणोपपत्तेः । तथाहि - रागादयः क्वचिदत्यन्तमुच्छिद्यन्ते, उत्कर्षापकर्षवत्त्वात्, प्रदीपज्वालादिवत् । यथा वातादिना प्रदीपादेरत्यन्तोच्छेदो भवति, एवं क्वचित् पुंसि विपक्षभावनातो रागादीनां निर्मूलमुच्छेदो भविष्यति । यदि च तथाविधः पुरुषो नाऽङ्गीक्रियेत, तदा रागादिमतां वेदार्थस्य विज्ञातुमशक्यत्वात्, वेदस्य च स्वत एव स्वकीयार्थापरिज्ञानाद् न वेदार्थयाथात्म्यनिश्चयः स्यात् । ततश्चाऽग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यादेर्वाक्यस्य श्वमुखं भक्षयेत् स्वर्गकाम इत्यादिरप्यर्थः कस्माद् न भवति नियामकाभावात् ? भावे च नियतं पौरुषेयत्वसिद्धिः । वेदवाक्यस्य स्वत एव प्रामाण्याद् न पौरुषेयत्वमिति चेद् ? न, पदवाक्यरचनाविशिष्टस्याऽपौरुषेयत्वासिद्धेः । तथाहि - यद्यत् पदवाक्यरचनाविशिष्टं तत्तत् पौरुषेयं, यथा वाल्मीकादिशास्त्रम् । तथाभूतं चैतत् तस्मात् पौरुषेयमिति । तदेवं प्रमाणपञ्चकाभावस्याऽभावसाधकत्वानुपपत्तेः - "प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । स्वसत्तावबोधार्थं, तत्राऽभावप्रमाणता ॥ " इति शब्दगुणनमात्रं विवक्षितार्थरहितत्वादनवद्यम् । न च प्रमाणपञ्चकाभावो लोकेष्वत्यन्ताभावं साधयति समुद्रोदकसिकतादिपरिसङ्ख्यानेन व्यभिचारात् ।
Page #17
--------------------------------------------------------------------------
________________ जून - 2012 अथेत्थमभिधीयते । किमिदं सर्वविद्विज्ञानं निराकारमाहोस्वित् साकारम् ? यदि निराकारं, न तेनाऽर्थपरिच्छेदः । साकारं चेत् तदपि किं स्वाकारमुताऽर्थाकारमिति विकल्पौ रागद्वेषाविवाऽभिप्रेतार्थव्याघातकरावनुधावतः । यदि स्वाकारं, पूर्वो दोषः । अर्थाकारं चेत्, तयर्थानामानन्त्याद् भिन्नजातीयत्वाच्च तत्तच्छबलरूपप्राप्त्या नैकस्याऽप्यर्थस्य याथात्म्यग्रहणं स्यात् । नैतदपि चतुरचेतसि चारु चकास्ति । विज्ञानस्याऽर्थग्रहणपरिणामाभ्युपगमात् । यदि ह्या विज्ञाने स्वाकारं समर्पयन्तीत्यभ्युपगम्यते तदैष दोषोऽनुषज्यते । यदा च विज्ञानमेवाऽर्थग्राहकत्वेन परिणमति, तदा अदो दूषणं कथं स्यात् ? तत्परिणामश्च वस्तुनोऽनेकस्वभावत्वादनेकरूपोऽन्यथाऽर्थपरिच्छेदानुप पत्तेः । तथाऽप्यतीता[ना]गतार्थग्रहणमनुपन्नमसत्त्वात् तेषामिति चेत् ? न, सर्वथासत्त्वानभ्युपगमात् । सतः सर्वथासत्त्वानुपपत्तेरसतश्चोत्पत्तिविरोधात् । खरविषाणादीनामप्युत्पत्तिप्राप्तेरतः तदा तेषां सतामेव वर्तमानत्वात् । वर्तमाना हि भावा तथातथापरिणामेनाऽतीतादिव्यपदेशभाजो भवन्त्यन्यथाऽवर्तमानत्वाद् वर्तमानत्वस्याऽप्यनुपपत्तिरिति भूत-भविष्यत्सकलपदार्थसार्थतत्त्वावबोधकः सुव्यवस्थितः सर्वज्ञ इति । इति सर्वज्ञसिद्धिनामप्रकरणम् ॥छ्ः॥ धर्मस्थापनस्थलम् आधारो यस्त्रिलोक्या जलधिजलधरार्केदवो(र्कादयो) यन्नियोज्या, भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदस्ताः । आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वती शर्मलक्ष्मीम् ॥ 1 ॥ राज्यं सुसम्पदो भोगाः, कले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं, धर्मस्यैतत्फलं विदुः ॥ 2 ॥ ततो सागरचन्द्रः कालिकाचार्यरूपं वृद्धं प्रत्युवाच- "हे जरन्! हितैषिणा मनीषिणा तीर्थङ्करप्रणीतो धर्मः परमदैवतवत् चिन्तनीयः, यत्प्रभावाद
Page #18
--------------------------------------------------------------------------
________________ 52 अनुसन्धान-59 भोधरोदभोधरोदयादि च (यत्प्रभावादम्भोधिरम्भोधराळदेरुदयादि च ?), पम्फुल्यते समग्रा अपि सुरासुरनरेश्वरतीर्थङ्कर श्रीवल्लयः, शोशुष्यन्ते गवदुर्गतिः दुःखयवासकाः (?) / तदीदृशे धर्मकर्मणि pravartitavya''mityAdi / वादिनि सागरेन्दौ वृद्धोऽपि भद्रभाद्रपदीनाम्भोदोपमं वचः प्रपञ्चयन् आचष्ट - "भो भो आचार्यवर्या! भवतोऽवद्भिर्भवद्भिर्यदुक्तं 'धर्मस्य तप्ति(प्ति) कि(किं) न चिन्तयत ?', तदेतद् विचार्यते । सति हि धर्मिणि धर्माः चिन्त्यमानाः परिचिन्वन्ति चारुताम् । न च धर्मलक्षणो धर्मी कश्चिदुपलभ्यते यत्तप्तिचिन्तनं स[ङ्गतिम गति । कथमिति चेत् ? उच्यते, प्रमाणपथातिक्रान्तत्वात् । तदपि कथमिति चेत् ? एते ब्रूमः "प्रमाणं हि पञ्चप्रकारमुररीक्रियते । तद्यथा - प्रत्यक्षश्मनुमानरमुपमानं 3शाब्द4मर्थापत्तिश्च । तत्रापि प्रत्यक्षं पञ्चविधं - स्पर्शन1रसन2घ्राण3चक्षुः4 श्रोत्र5रूपग्राहकभेदात् । न च पञ्चविधेनाऽपि तेनैषः ग्रहीतुं शक्यः । यदेनं न कोऽपि (यन्न सः केनाऽपि) कदाप्युद्दामकामकामिनीकुचकलशवत् परिस्पृश्यते; नाऽपि भक्ष्यभोज्यलेह्यचूष्यपेयादिभेदभिन्नसरसर[स]वतीवद् रारस्यते, नाऽपि चम्पकाशोकपुन्नागनागकेसरसरोजराजिवद् जेघीयते, नाऽपि घटपटस्तम्भकुम्भाम्भोरुहादिपदार्थसार्थवद् दरीदृश्यते, नाऽपि रणद्वेणुवीणामृदुमृदङ्गध्रोङ्कारस्फीतसङ्गीतवत् शोश्रूयते । न च वाच्यं मानसप्रत्यक्षगोचरः स स्यात्, तस्याऽपीन्द्रियानुसारित्वात् । न हि कोऽपि कदापि स्वप्नदशायामप्ये(प्य)त्यन्ताननुभूतषभूत (भूतासद्भूत ?) मनुभवति । अथ योगिप्रत्यक्षगम्योऽयमिति चेत् ? तदर्थक्तयुक्तम् (तदनर्थकमुक्तम् ?), योगिप्रत्यक्षस्यैव दुरुपपादत्वात् । ततस्तदसिद्धं यदसिद्धसाधितमिति । तदलं तद्विचारेण । "नाऽयमनुमानगम्यः । यतः त्रिलिङ्ग(ङ्गा)d लिङ्गिनि ज्ञानमनुमानम् । पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षेऽसत्त्वं - विपक्षाद् व्यावृत्तिरिति त्रीणि रूपाणि । यथा - अग्निमानयं सानुमान्, धूमवत्त्वाद्, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः । यत्र वह्निर्नाऽस्ति तत्र धूमोऽपि नाऽस्ति, यथा जलाशये । एवमन्वय-व्यतिरेकाभ्यां निश्चितो यो हेतुः स एव गमकः स्यात्, न यथाकथञ्चित्, तत्पुत्रत्वादीनामपि हेतुत्वापत्तेः । न चाऽत्र युष्मदङ्गीकृते धर्मधर्मिणि प्रतिबन्धुरं हेतुमुत्पश्यामः, येनाऽनुमानादपि तत्सिद्धिः ।
Page #19
--------------------------------------------------------------------------
________________ जून 2012 "नाऽपि शाब्दात् तत्सिद्धिः, विप्रतारकवचनस्य विसंवाददर्शनात् सर्ववचनेष्वविश्वासात् । नन्वाप्तप्रणीतस्यैव वचनस्य प्रामाण्यं, न शेषवचनानामिति चेत् ? तदप्यचारु । यतो न शृङ्गग्राहिकया आप्तोऽयमनाप्त इति निर्णेतुं शक्यं, तत्साधकप्रमाणाभावात् । 53 "नवोपमानतः । यतः प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनमुपमानं समाख्यातम् । यथा गोर्गवयस्तथा । न च भवदभ्युपगतधर्मसदृशः कश्चित् प्रसिद्धधर्मोऽस्ति, येन तदुपमानेनाऽपि तत्सिद्धिः साध्यते । "न चाऽर्थापत्तेः । यतः कस्याऽप्यनुपपद्यमानस्याऽर्थस्याऽघटनायाऽर्थान्तरकल्पनमर्थापत्तिः । यथा पीनो देवदत्तो दिवा न भुङ्क्ते, रात्राववश्यं भुङ्क्ते इत्यर्थः । न चाऽत्र कस्याऽप्यर्थस्य तमृतेऽनुपपद्यमानताऽस्ति, यत्साधनार्थं भवदभ्युपगतं धर्ममुररीकुर्महे । '"तदेवमभावप्रमाणगोचरचारितामालम्बतेऽसौ धर्मः । यथा चोक्तं '"प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं, तत्राऽभावप्रमाणता ॥ " -- - प्रयोगश्चाऽत्र नाऽस्ति धर्मः, प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् । यद्यत् प्रत्यक्षादिप्रमाणैर्नोपलभ्यते तत्तद् नाऽस्ति, यथा खरविषाणम् । तथा प्रत्यक्षादिप्रमाणैश्च नोपलभ्यते धर्मः तस्माद् नाऽस्तीति धर्मः । " इति वृद्धेनोक्ते सति सागरचन्द्रोऽन्तः क्षुब्धोऽपि धाष्टर्यमवष्टभ्य प्रत्याचष्ट "भोः प्रामाणिकः (क!) यत् तावदुक्तं प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् नाऽस्ति धर्म इत्यादि तदेतत्सकलमप्युत्तालवातूलान्दोलिततूलजाललीलामावहति । यतो न खलु तुण्डताण्डवमात्रेणाऽभिमतार्थसिद्धिः । किन्तु प्रमाणेन । न तु प्रमाणमप्युक्तं तु तमयुक्तम् ( ? ) / सर्वप्रमाणानां धर्मस्य साधकत्वेनैव प्रवृत्तिदर्शनात् । न क्वचिद् बाधकत्वेन । तथाहि "प्रमाणं प्रत्यक्ष-परोक्षरूपतया द्विधैवोज्जिहीते । तत्र प्रत्यक्षं द्विविधं - व्यावहारिकं नैश्चयिकं च । तत्र व्यावहारिकमिन्द्रियानुसारि, नैश्चयिकमतीन्द्रियज्ञानानुसारि । तत्र चाऽयमप्यतीन्द्रियो धर्मः तव न प्रतिभाते तदा कस्याऽपराधः ? अतः तदेतद् भवदुक्तं नाऽस्मदभ्युपगतबाधाविधायीति ।
Page #20
--------------------------------------------------------------------------
________________ 54 अनुसन्धान-59 विशदनिर्भासेन प्रत्यक्षेण तु साक्षात्क्रियते एव धर्मः । न च तदप्यसिद्धमिति वाच्यम् । अनुमानेन तत्सिद्धः । तथा[हि -] सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वात् । यद्यत् प्रमेयं तत्तत् कस्यचित् प्रत्यक्षं, यथा मेरुपरमाण्वादिः । तथा प्रमेयश्चाऽयं धर्मः, तस्मात् कस्यचित् प्रत्यक्षः एव(वेति) सर्वज्ञसिद्धौ तत्सिद्धिः स्वतः सिद्धा । "यद्वा माऽस्तु प्रत्यक्षसिद्धो धर्मः । अनुमानात् तत्सिद्धिः केन निवार्यते ? यतः तदतीन्द्रियार्थसार्थसिद्धये त्रिविधं सङ्गीर्यते - पूर्ववत् 1 शेषवत् 2 सामान्यतो दृष्टं च 3 / कारणात् कार्यवितर्कणं पूर्ववत् । यथा - रोलम्बगवलव्यालतमालमलिन:(न)त्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥ कार्यात् कारणवितर्कणं शेषवत् । यथा सरित्प्रवाहदर्शनात् शिखरिशिखरोपरिप्रवर्षणाभ्यूहनं, गतिपूर्वकदेशान्तरप्राप्तिदर्शनाद् दिनकरेऽपि तथाऽभ्यूहनम् । सामान्यतो दृष्टं तदत्राऽपि प्रतिजनप्रसिद्धं तथाविधानुभवसिद्धम् । जगति विवर्तमानं कार्यजातमुज्जृम्भमानमालोक्यते, ततः तदनुरूपकारणमवश्यं तथा (मवश्यन्तया?) विधेयम् । यदुक्तं च - ___ 'नाऽकारणं यतः कार्य, नाऽन्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः क्वचित् ॥ ' दृश्यते चाऽत्र सकलमहीमण्डला(लमण्डना?)यमानो मानवः [कश्चित्], कश्चित् तदपरः सोदरदरीपूरणमात्रेऽपि कृतात्यन्तप्रयासः पुंस्याशः, प्रज्ञावज्ञातवाचस्पतिमतिप्रपञ्चः कश्चिद् विपश्चित्, तदन्यश्च सरलतरसीरलेखाविधानेऽप्यनभिज्ञः । एवं सुभग-दुर्भग-सरोग-नीरोग-कुलीन(ना')-कुलीनत्वादिवैचित्र्यं विचित्रकारणनिबन्धनम् । तत्र शुभभावाविर्भावनिबन्धनं धर्मः, तद्विरुद्धानामधर्मः । यदामनन्ति सन्तः 'धर्माद् जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसप(म्प)त्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥ 1 ॥ '
Page #21
--------------------------------------------------------------------------
________________ जून 2012 55 '"विपक्षपक्षलतालवित्रमत्राऽनुमानमुदीरयामः । त्रिभुवनोदरविवरवर्ति सौभाग्यभाग्यादिवस्तुसमस्तमप्यविकलकारणजन्यं, कार्यत्वात् । यद्यत् कार्यं तत्तद- विकलकारणजन्यं, यथा तथाविधमृत्पिण्डतन्तुसन्तानजन्यं घटपटप्रभृतिकम् । यदेवं तदेवम् । न चाऽयमसिद्धो हेतु:, पक्षे तद्भावात् । तदभावे भाग्यसौभाग्यादेः सदैव सद्भावोऽसद्भावो वा स्यात्, न तु कादाचित्कः । नाऽपि विरुद्धः, कारणं विना यत्नसहस्त्रैरपि कार्यस्याऽनुत्पादात् । अन्यथा खरविषाणादिभ्योऽपि सर्वथा कार्यसिद्धिः स्यात् । नाऽप्यनैकान्तिकः, विपक्षे तद्गन्धमात्रस्याऽप्यनुपलब्धेः इत्येतदुक्तप्रायम् । अत: सर्वदोषरहितादनुमानात् तत्सिद्धौ नाऽस्ति प्रतिवादिवादलेशस्याऽप्यवकाशः । तदेवं परोक्षावान्तरभेदेनाऽनुमानेन योगिप्रत्यक्षेण च तस्मिन् साधिते प्रत्यक्षपरोक्षाभ्यां प्रमाणाभ्यां तत्सिद्धिः संसिद्धा । "किञ्च शाब्दप्रमाणमपि तत्साधने साधीय एव । यतो न वयं यादृशतादृशेन प्रतिप(पा)दितवचनस्य प्रामाण्यमभ्युपगच्छामः । किन्त्वविसंवादिवचनस्य पुरुषविशेषस्य । अविसंवादिवचनत्वं च सर्वज्ञत्वाद् वीतरागत्वाच्च । सर्वज्ञत्वं चोक्तयुक्त्या साधि[तमे]व । तत्साहचर्याद् वीतरागत्वमपि स्वतः सिद्धमवसेयम् । तदेवं शाब्दप्रमाणेनाऽपि तत्सिद्धिरनिवार्या । "तथा उपमानप्रमाणस्याऽनभ्युपगमादेव na tdduussnnmsmtpkss[kss]timaavhti| अर्थापत्तेश्चाऽनुमानान्तर्भूतत्वात् किं पृथक्प्रयासेन तत्साधने बाधने वा? तदेव(वं) प्रमाणसिद्धे धर्मे धर्मिणि सर्वेषामपि मतिमतामविसंवाद eve"tyuditvA'vasthite सागरेन्दौ वृद्धोऽभ्यधात् "आचार्याः! तर्के भवतां bhavyo'bhyAso'stI'tyuktvA मौनमाश्रयत् । मा जानातु मां सागरोऽप्यहो! अस्य जरतो मद्गुरोरिव प्रमाणग्रन्थेष्वभ्यस्तिरिति विचिन्त्य स्वासनमश्रि (श्र ) यत् ॥ धर्मस्थापनस्थलः(लं) सम (मा)तः (तम्) ॥
Page #22
--------------------------------------------------------------------------
________________ 56 वागर्थसंस्थापनम् अनुदिनमखर्वसर्वा-नवद्यविद्यानदीनदीष्णेभ्यः । नित्यमनु--क्तेभ्यः प्रणमामि महासमुद्रेभ्यः ॥ अनुसन्धान- 59 इह हि कूपमण्डूकः कोऽपि वावदूकष्टिट्टिभसन्निभप्रतिभः खण्डस्फुडितशब्दविद्याकाव्यादिदर्शनमात्रेण सर्वज्ञंमन्यः फलितललितबदरीवनमात्रप्राप्तिप्राप्तसुरालयसाम्राज्यंमन्यो वन्यशृगालबालकल्पो जल्पाकतां कल्पयति । तथाहि - अहं शलाकापातमात्रेण कालिदासकृतं काव्यं त्रयी (कृतकाव्यत्रयी)मप्यक्षेपेणाऽऽक्षेपपरिहाराभ्यां व्याख्यानयामि । अतः तन्मानमर्दनाय किञ्चिदुपक्रम्यते । काव्यत्रयीं सर्वामन्यां तव प्रसादेनाऽहं मुञ्चामि । रघुकाव्यस्याऽऽद्यं श्लोकमेकं व्याख्यानय । तत्राऽप्युत्तरपादत्रयं मुक्तम् । आद्य एव पादः किञ्चित् पर्यनुयुज्यते । वागर्थाविवसम्पृक्ताविति वागर्थयोः शब्दपदार्थयोः को नाम सम्पर्कः ? सम्पर्को हि नाम सम्बन्धः । स च संयोगो वा स्यात् सम[वायो] वा तादात्म्यं वा तदुत्पत्तिर्वा । तत्र न तावत् शब्दार्थयोः संयोगः सम्भवति । तस्य द्रव्यद्वयवृत्तित्वात्, शब्दस्य च गुणत्वात् । किञ्च शब्दे चेद् वाच्योऽर्थः सम्बध्यते, तदा यत्र शब्दः तत्राऽर्थः । ततः करवालाचलजलानलानिलादिशब्दोच्चारणे तत्र करवालाद्यर्थसम्बन्धे मुखस्य छेदाऽभिघातक्लेददाहोड्डयनादिप्रसङ्गः । अथाऽर्थे शब्दः सम्बध्यते तदा प्रतिदिशं प्रतिप्रदार्थं शब्दसद्भावेन नित्यं कोलाहलः श्रूयेत । नाऽपि समवायः, तस्य द्रव्य - गुणयोः सम्भवेऽपि, शब्दस्याऽम्बरगुणत्वेन वाच्यार्थ-शब्दयोरसम्भवात् । अपि च वाच्योऽर्थो द्रव्यमेव (द्रव्यमेवेति न) / ततो यदा गौः शुक्लश्चलतीत्यादौ सामान्यगुणकर्माणि वाच्यानि । तदा तेषु न शब्दसमवायो, द्रव्ये एव गुणानां समवायात् । नाऽपि तदुत्पत्तिः सम्बन्धः । सा हि शब्दाद् वाऽर्थस्याऽर्थाद् वा शब्दस्येति द्विधा । तत्र यदि शब्दादर्था उत्पद्यन्ते, ततोऽहं राजा भूयासं, दरिद्रोऽहं कोटीश्वरो भूयासं, रोग्यहमारोग्यवान् भूयासमित्याद्याशीर्वादादेव तत्तदर्थप्राप्तिः स्यात् । अथाऽर्थात् शब्दा उत्पद्यन्ते, तदा वक्तृप्रयत्नमन्तरेणाऽपि प्रतिपदार्थं शब्दा: श्रूयेरन् । तथा च पूर्ववत् कोलाहलप्रसङ्गः ।
Page #23
--------------------------------------------------------------------------
________________ जून - 2012 57 अथ तादात्म्यसम्बन्धः, तदा क्षुराग्निमोदकादिशब्दोच्चारणे वक्तृवक्त्र-श्रोतृश्रवणयोः छेददाहपूरणादिप्रसङ्गो दुर्निवारः । न च सम्बन्धान्तरं शब्दार्थयोर्घटते । एवं च यथायथा शब्दार्थयोः सम्बन्धो विचार्यते, तथा तथा जीर्णपटीवत् शतधा विदार्यते । ततः सम्बन्धाभावात् शब्दार्थयो!पमानत्वं जाघटीति । किञ्च पार्वतीपरमेश्वरयोरुपमेययोर्वागर्थावुपमानीकृतौ स्तः, उपमानोपमेयभावश्च साधर्म्यमुपमेति वचनात् । तत्रोपमानोपमेययोः साधर्म्यमेकदेशेन वा सामस्त्येन वेति वाच्यम् । एवं हि मेरुरिव परमाणुः, कर्पूर इवाऽमेध्यं, तेज इव तमः, राजेव रङ्कः, गौरिव महिषः, सूर्य इव खद्योतः, हस्तीव मशक इत्यादावप्युपमानोपमेयभावप्रसङ्गः । अत्राऽपि सत्त्वप्रमेयत्वादिना साधर्म्यस्य सम्भवात् । अथ सामस्त्येन साधर्म्यमिति पक्षः कक्षीक्रियते, सोऽसम्भवी । सामस्त्येन साधर्म्यस्य कयोरपि पदार्थयोरभावात् । परस्परविलक्षणस्वभावत्वात् सर्वपदार्थानाम् । किञ्च सर्वसाधर्म्यविवक्षायां चन्द्र इव चन्द्रः, शम्भुरिव शम्भुरित्यादावेवोपमानोपमेयभावप्रसङ्गः, तत्रैव सर्वसाधर्म्यभावात् । न तु दर्पण इव चन्द्रः, चन्द्रवद् मुखं, मुखमिवाऽरविन्दं, अदोऽरविन्दमिवाऽदोऽरविन्द (?) मित्यादौ, अत्र सर्वसाधाभावात् । न चैकदेशसामस्त्याभ्यामन्यः साधर्म्यप्रकारोऽस्ति । तस्मात् साधाभावाद् गौरीश्वरयोर्वागर्थाभ्यां सहोपमानोपमेयभावोऽपि न संगच्छते । ततो यदि तव हृदि काचित् प्रतिभा पोस्फुरीति तदा वागर्थयोः सम्पर्क उपमानोपमेयभावश्च समर्थ(y)तामित्युपरमते पूर्वपक्षोऽयम् । उत्तरं - स्वाभाविकसामर्थ्य-समयाभ्यामर्थबोधनिबन्धनं शब्द इति । स्वाभाविकसामर्थ्यं च शब्दस्याऽर्थप्रतिपादनशक्तिर्योग्यतापरपर्याया, ज्ञानस्य ज्ञेयज्ञापनशक्तिवत् । समयश्च सङ्केतस्त्या(?)भ्यामर्थबोधनकारणं शब्द इति । ततोऽयुक्तमुक्तं शब्दार्थयोर्विचार्यमाणः कोऽपि सम्बन्धो न घटते इति । तादात्म्यतदुत्पत्त्याद्यभावेऽपि शब्दार्थयोर्योग्यताभिधानसम्बन्धसद्भावात् । ननु तादात्म्यादिसम्बन्धाभावे तयोर्योग्यताभिधानः सम्बन्धोऽपि कथम् ? न, नयनरूपयोः क्वचित्त[द?]भावेऽपि तदुपलम्भभावात् । न खलु स्फीतालोककलितसकलरूपेण समं लोचनस्य तादात्म्यं तदुत्पत्तिर्वाऽङ्गीक्रियते, प्रतीति
Page #24
--------------------------------------------------------------------------
________________ 58 अनुसन्धान-59 विरोधापत्तेः । नाऽपि नेत्रस्य तादात्म्यादिसम्बन्धाभावे रूपप्रकटनयोग्यतासम्बन्धस्याऽनुपपत्तिः, श्रवणादीन्द्रियवत् तस्याऽपि रूपाप्रकाशकत्वप्रसक्तेः । ___na च वाच्यं योग्यतातः शब्दस्याऽर्थवाचकत्वेऽर्थस्याऽपि शब्दवाचकत्वं किं न भवेदिति । प्रतिनियतशक्तिकत्वाद् पदार्थानाम् । योग्यता हि शब्दार्थयोः प्रति[पादक-प्रति]पाद्यशक्तिर्ज्ञान-ज्ञेययोओण्प्य-ज्ञापक(ज्ञापक-ज्ञाप्य)शक्तिवत् । न च ज्ञानज्ञेययोः कार्यकारणभावात् स्वरूपप्रतिनियमो, न पुनर्योग्यता इत्यभिधानीयम् । तयोः कार्यकारणभावसद्भावेऽपि योग्यतात एव स्वरूपप्रतिनियमोपपत्तेः । अन्यथा ज्ञानमेव प्रकाशकं न तु ज्ञेयं, ज्ञेयमेव प्रकाश्यं न पुनर्ज्ञानमिति नियमस्याऽघटनात् । ननु योग्यतावशात् शब्दो यद्यर्थं प्रतिपादयति, तदा भूमिगृहवर्द्धितोत्थितस्याऽपि पुंसः प्रतिपादयतु, विशेषाभावादिति चेत् ? तदप्यनुचितं, सङ्केतसहायस्वयोग्यतामा[हा] त्म्यतः शब्दादर्थस्य प्रतिज्ञानात् । भूमिगृहवर्धितोत्थितं प्रति चाऽस्य स्वयोग्यतासद्भावेऽपि सङ्केतसहायकाभावाद् नाऽर्थप्रतिपादकत्वानुषङ्गः । सङ्केतो हि 'इदमस्य वाचक मित्येवंरूपो वाच्यवाचकयोर्विनियोगः । स यस्याऽस्ति तस्यैव शब्दः स्वार्थं प्रतिपादयति, नाऽपरस्येति । / ननु सङ्केतः पुरुषेच्छामात्रनिर्मितः, तदिच्छया वस्तुव्यवस्थापनमनुपपन्नमतिप्रसक्तेः । ततोऽर्थोऽपि वाचकः, शब्दोऽपि वाच्यः किं न भवेत् ? पुरुषेच्छाया निरङ्कशत्वात् । तदप्यविचारितमनोहरं, सङ्केतस्य सहयोग्यतानिबन्धनत्वात्, धूमधूमध्वजवत् । यथैव हि धूमपावकयोः स्वाभाविक एवाऽविनाभावसम्बन्धः, तद्व्युत्पत्तये तु सङ्केतः समाश्रीयते । / ननु शब्दस्य नैसर्गिकी शक्तिः किमेकार्थप्रतिपादने वा अनेकार्थप्रतिपादने वा ? यद्येकार्थप्रतिपादने, तदा सङ्केतकोटिभिरपि ततोऽर्थान्तरप्रतीतिर्न भवति, मदेन(ना')ग्निप्रतीतिवत् । अथाऽनेकार्थप्रतिपादने, तदा समसमयं शब्दादनेकार्थप्रतीतिप्रसक्तेः प्रतिनियतवस्तुनि प्रवृत्तिर्न प्राप्नोतीति । तदपि न निपुणनिरूपितं, शब्दस्याऽनेकार्थप्रतिपादने नैसर्गिकशक्तिसद्भावेऽपि प्रतिनियतसङ्केतसामर्थ्यात् प्रतिनियतार्थप्रतिपादकत्वोपपत्तेः । एकस्याऽपि हि शब्दस्य देशादिभेदेन प्रतिनियतसङ्केतोऽनुभूयते । यथा गूर्जरादौ चौरशब्दस्य तस्करे द्रविडादौ पुनरोदने इति । दृश्यते च सर्वत्र रूपप्रकाशनयोग्यस्याऽपि चक्षुषः प्रत्यासन्नतिमिरवशादसन्निहिते रूपे (वशात् सन्निहिते एव रूपे?) विशिष्टाञ्जनादिवशादन्धकारान्त
Page #25
--------------------------------------------------------------------------
________________ जून - 2012 रितेऽपि ज्ञानजनकत्वम् । काचकामलादिविप्लवबलाच्च विवक्षितरूपाभावेऽपि इति । ततो यथाऽनेकरूपप्रकाशनयोग्यस्याऽपि चक्षुषो दूरतिमिरादिप्रतिनियतसहकारिवशात् प्रतिनियतसन्निहितरूपादिज्ञानजनकत्वं; तथाऽनेकार्थप्रतिपादनयोग्यस्याऽपि शब्दस्य प्रतिनियतपदार्थप्रतिपादकत्वं यदि स्यात्, तदा का नमक्षितिः(नः क्षतिः?) / शब्दोऽर्थेन सम्बद्धः, प्रतिनियततत्प्रत्ययनिमित्तत्वात्, लोचनवत् । न च लोचनस्याऽप्यर्थेनाऽसम्बन्ध इत्यभिधेयं, योग्यताख्यसम्बन्धस्य तत्रोभाभ्यां प्रतिपन्नत्वात् । न चैवमप्राप्यकारित्वं विरुध्यते, संयोगादेः सन्निकर्षस्याऽनभ्युपगमात् । तथा शाब्दो बोधः सम्बन्धन (सम्बन्धनियतः?), प्रतिनियतबोधत्वात्, दण्डीत्यादिबोधवत् । इत्थं सम्बन्धो योग्यतानामधेयः शब्दस्याऽर्थेन प्रोक्तयुक्त्या प्रसिद्धः । उपमानविचारस्याऽप्रामाणिकानां क्षुन्न (?) एवेति किं तत्र तन्निराकरणप्रयासेनेति ॥ इति वागर्थसंस्थापन(m) ॥ अग्निशीतत्वस्थापनावादः शीतो वह्निर्दाहकत्वात्, यद् दाहकं तत् शीतं, यथा हिमं, तथा दाहकश्च वह्निः, तस्मात् शीतः । अथ सकलप्रज्ञालप्रवालचक्रवालाचतूलैर्वावद्यते वादिशार्दूलैः । यथा - प्रत्यक्षविरुद्धाऽसौ प्रतिज्ञा । यतः समस्तैरपि जनैर्वह्लावुष्णत्वमेवोपलभ्यते, न शीतत्वलेशोऽपि । तन्न वाच्यं, यतो हेमन्तसमयवासरमुख्यव्यज्यमानार्दीकृततालवृन्तप्रान्तप्रोच्छलितशीतशीकरासारशिशिरवैश्वानर उष्णत्वोपलब्धिर्भ्रान्ता एव । यथा विरहिणां सकलजननेत्रपात्रैकलेह्यमहसि उष्णत्वप्रतीतिः । __ अथैवमुद्दण्डपुण्डरीकपाण्डुरनिजयशःप्रसरदुग्धमकराकरान्तरपरिस्फुरत्पाण्डित्यादिगुणडिण्डीरपिण्डीकृतब्रह्माण्डभाण्डैर्बम्भण्यते विद्वत्प्रकाण्डैः । यथा - zItadyutAvuSNatvapratItema'ntitvaM भवतु, बहुभिः तच्छीतत्वोपलम्भात् । वह्वस्तूष्णत्वं सर्वैरपि प्रतीयते, न केनाऽपि शीतत्वं, तस्मात् प्रत्यक्षविरुद्धः । इदमपि
Page #26
--------------------------------------------------------------------------
________________ 60 अनुसन्धान-59 विचार्यमाणं न स्थेमानमाप्नोति । यतो निर्दोषाणां कुशीचाटन-फालग्रहणादि दिव्यं कुर्वतामनुस्मृतमन्त्राणां च हुताशने शीतत्वप्रतीतिः समस्त्येव । अथैवं निबिडजडिमवननिकुञ्जोज्जासनकुञ्जरैः प्रजल्प(ल्प्य)ते वादिकुञ्जरैः । यथा कुशीचाटन-फालग्रहणादि दिव्यं कुर्वता(तां) देवतानुभावात् कृशानोः शीतत्वोपलम्भः सम्भवति । न पुनः स्वयं शीतः स्यात् । तत् कथं दोषवतां जिह्वास्फोटकदंष्ट्रिकादाहादीन्युपलभ्येरन् ? तस्मादुष्ण एव । त्द्प्य्मात्र्मेव्(?)| यतो यद् दोषवतां दिव्यं कुर्वतां स्फोटकादिकमुपलभ्यते तद् अपुण्यानुमानेन तदीयदोषाविःकरणाय देवतादिवशात् सञ्जायते, न पुनर्वह्नरौष्ण्यात् । अथाऽनवद्यविद्याभिधमधुव्रतश्रेणिसंप्रीणनप्रफुल्लमल्लिकाभिः समुल्लप्यते विद्वन्मतल्लिकाभिः । यथा - क्रियतां नाम दोषवतां देवादिभिः स्फोटनादिकं तदीयदोषाविःकरणाय । परं यदि स्वाभाविकं वह्वरुष्णत्वं नाऽस्ति तत्र सर्वेषामपि जनानां वह्निसंसर्गेण स्फोटकादिकमुत्पद्यमानं दरीदृश्यते इत्यस्मात् स्वभावेनाऽप्युष्ण एवाऽऽश्रयितव्यः । तदेतदपि वावद्यमानं न विदुषामानन्दसम्पदं सम्पादयति । यतो नोष्णत्वं स्फोटकोत्पत्तिकारणं, भल्लातकराजिकादिसम्पर्केऽपि स्फोटकोत्पत्त्युपलम्भात् । न च तेषामुष्णत्वमस्ति । तन्न स्फोटकोत्पादकत्वेन वह्वरुष्णत्वं कल्पनीयमिति । ___ अथ एवं सार्वभौमयशसः प्रजल्पन्ति सुमनसः - धत्तूरकभावितानां बहूनामपि लोष्टादिषु सुवर्णज्ञानं भ्रान्तं भवितुमर्हति । श्रूयते च सर्वेषु शास्त्रेषु लोकेषु च "शतमप्यन्धानां न पश्यति" / किं च यदि बहूनामुपलम्भः प्रमाणं, तहि ज्ञानमयामूर्तत्वादिलक्षणं यथावस्थितमात्मनः स्वरूपं योगिपरिज्ञातमप्रमाणं भवति । तस्मात् स्वल्पानामपि यत् ज्ञानं सम्यक् भवति तदेव प्रमाणम् । ततश्च भवदादीनां शीतेऽपि वह्नौ उष्णत्वसंवेदनं भ्रान्तमेव । ___अथैवं प्रकटविकटकोपाटोपप्रकम्पमानतनूकैः प्रतिपाद्यते वावदूकैः । यथा - अस्मदादीनां वह्वरुष्णत्वसङ्ग्राहकं ज्ञानं भ्रान्तमिति कथं निश्चीयते ? न हि सर्वज्ञमन्तरेणाऽन्यस्यैवंविधा शक्तिरस्ति । तदेतदपि प्रवणान्तर्वाणितां प्रकटयति । यतो यथा टेकत्र महानसादौ धूम-धूमध्वजयोरविनाभावग्रहणे सति सर्वत्राऽयमसर्वज्ञस्याऽपि निश्चयो भवति, यथा - यत्र धूमस्तत्र वह्निर्भवत्येवेति । तथाऽत्राऽप्येक(?)ज्ञानस्य विपरीतार्थग्राहकस्य भ्रान्तत्वं निश्चीयते एव । तथा
Page #27
--------------------------------------------------------------------------
________________ जून - 2012 विपरीतार्थपरिच्छेद[क]स्य भ्रान्तत्वव्यवस्थापनायाऽनुमानमपि कुर्महे । तथाहि - वडूरुष्णत्वसङ्ग्राहकं सर्वेषामपि ज्ञानं भ्रान्तं, विपरीतार्थपरिच्छेदकत्वात् । यद्यत् विपरीतार्थपरिच्छेदकं तत्तद् भ्रान्तं, यथा शुक्तिकाशकले रजतज्ञानं, विपरीतार्थपरिच्छेदकं तत्, तस्माद् भ्रान्तमिति । अथैवं निगद्यते निरवद्यहृद्यगद्यपद्यप्रबन्धुराभिर्वाग्भिर्भवद्भिः । यथा - शुक्तिकाशकले दूरदेशावस्थितत्व-तत्सदृशत्वादिकारणवशाद् रजतबुद्धिर्भवन्ती भ्रान्ता भवति । इह तु शीते वह्नावुष्णत्वोपलब्धिः कुतः संजायते ? इति । नहि तावत् किमपि कारणमुपलभामहे, येन भ्रान्तत्वं स्याद् । एतस्माद् वढेरुष्ण[त्व]संवेदनमभ्रान्तमेव । तदेतदपि वावद्यमानं वसन्तसमयवद् न भवन्मनोरथमल्लिकावल्लिकां पल्लवयति । यतोऽनाद्यविद्यावासनावशात् तुषारकणशीतलेऽपि वह्नौ उष्णत्वबुद्धिर्भवतां बोभवीति । यथा दुःखरूपेष्वपि विषयेषु सुखबुद्धिः । कैश्चिद् मन्त्रदेवतादिसांनिध्ये सकलपदार्थसार्थयाथात्म्यं (अत्र पाठः त्रुटितः प्रतिभाति - सं.) तस्मात् प्रत्यक्षेणैवाऽऽशुशुक्षणे शीतत्वोपलम्भाद् न प्रत्यक्षविरुद्धः पक्षो, नाऽप्यनुमानविरुद्धः । अथ प्रचण्डपण्डितप्रकाण्डालिमौलिमण्डनायमा निरूप्यतेऽभिरूपप्रधानैः । यथा - उष्णो वह्निर्दाहकत्वात् । यद्यद् दाहकं तत्तदुष्णम् । यथा मार्तण्डमण्डलम् । दाहकश्चाऽयं तस्मादुष्ण इत्यनुमानेनाऽनुमानविरुद्धोऽयम् । नन्वेतदपि विचारासहमेव । तथाहि - प्रत्यक्षविरुद्धाऽसौ भवदनुमानप्रतिज्ञा, वह्नः शीतत्वस्य प्रत्यक्षलक्षविनिस्थापितत्वात् । अनुमानविरुद्धा वाऽस्मदीयानुमाने[न] / हेतुरप्यनैकान्तिकः, हिमे शीतेऽपि दाहकत्वोपलम्भात् । दृष्टान्तोऽपि साध्यविकलः, तस्याऽपि शीतत्वात् । अनुमानमन्तरेण तस्य शीतत्वं नाऽङ्गीक्रियते तर्हि अनुमानमपि उच्यते । शीतं मार्तण्डमण्डलं, पार्थिवत्वात्, स्फुटिकोपलादिवत् । अथैतद्दोषभीतेर्मार्तण्डमण्डलांशुवत् इति दृष्टान्तान्तरमाश्रीयते । नन्वेवं सति दृष्टान्तान्तरप्रतिपत्तिलक्षणं दूषणं समापद्यते भवताम् । किञ्च किरणान्यपि शीतलान्येव । अत्राऽप्यनुमिमीमहे - शीतलानि मार्तण्डमण्डलांशूनि, पार्थिवसम्भवत्वात्, घटवत् । ततश्च भवतां दृष्टान्तान्तराश्रयणेऽपि न काचिदप्यर्थसिद्धिरभूत् । एवं च सति सोऽयमाभाणकः सत्यः संवृत्तः, यथा - काकोऽपि भक्षितो, अजरामरत्वमपि न सञ्जातमिति । *हेतुरप्यनासिद्धः, सर्वैरपि
Page #28
--------------------------------------------------------------------------
________________ अनुसन्धान-59 वह्नौ दाहकत्वस्य प्रतीयमानत्वात् । नाऽपि विरुद्धः, विपर्ययसाधने दृष्टान्ताभावात् । नाऽप्यनैकान्तिकः, विपक्षे वृत्त्याभावात् । दृष्टान्तोऽपि न साध्यविकलः साधनविकलो वा, हिमे शीतत्वस्य दाहकत्वस्य च सकलजगत्प्रतीतत्वात् । * (**चिह्नान्तर्गतपाठस्य प्रकरणसङ्गतिः चिन्तनीया - सं.) तस्मात् सकलकलङ्कचक्रवालविकलेनाऽनुमानेन स्वसाध्यं साध्यते एवेति स्थितम् । / __ अग्निशीतत्वस्थापनावादः पं. साधुरत्नगणिना स्वव(वा)चनाय लिखित्ः। प्रदीपनित्यत्वव्यवस्थापनम् अथैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावद् नित्यानित्यत्वव्यवस्थापने दिग्मात्रमुच्यते । तथाहि - प्रदीपपर्यायोपपन्नाः तैजसाः परमाणवः स्वरसतः तैलक्षयाद् वाताभिघाताद् वा ज्योतिःपर्यायं परित्यज्य तमोरूपं पर्यायान्तरमादायन्तो नैकान्तेनाऽनित्याः, पुद्गलद्रव्यरूपतया व्यवस्थितत्वात् तेषाम् । न ह्येतावताऽनित्यत्वं यावता पूर्वपर्यायस्य विनाश उत्तरपर्यायस्य चोत्पादः । न खलु मृदुद्रव्यं स्थासकोशकुशूलशिरावकघटाद्यवस्थान्तराण्यापद्यमानमप्येकान्ततो विनष्टं, तेषु मृद्रव्यानुगमस्याऽऽबालगोपालप्रतीतत्वात् । न च तमसः पौद्गलिकत्वमसिद्धं, चाक्षुषत्वान्यथानुपपत्तेः, प्रदीपालोकवत् । अथ यच्चाक्षुषं तत्सर्वं स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमस्तत् कथं चाक्षुषम् ? नैवम्, उलूकादीनामालोकमन्तरेणाऽपि तत्प्रतिभासात् । यैस्त्वस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते तैरपि तिमिरमालोकयिष्यतो(ते), विचित्रत्वाद् भावानाम् । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः, प्रदीपचन्द्रादयस्तु प्रकाशान्तरानपेक्षा ? इति सिद्धं तच्चाक्षुषम् । रूपवत्त्वात् स्पर्शवत्त्वमपि प्रतीयते शैत्यस्पर्शप्रत्ययजनकत्वात् । __ यानि त्वनिबिडावयवत्वमप्रतिघातित्व-मनुद्भतस्पर्शविशेषत्वमप्रतीयमानखण्डावयविद्रव्य-प्रविभागत्वमित्यादीनि तमसः पौद्गलिकत्वनिषेधाय परैः साधनान्युपन्यस्तानि, तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि, तुल्ययोगक्षेमत्वात् ।
Page #29
--------------------------------------------------------------------------
________________ जून - 2012 न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्ते इति । पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्याऽपि दर्शनात् । दृष्टो ह्याट्टैन्धनसंयोगवशाद् भास्वररूपस्याऽपि वह्नेरभास्वररूपकार्योत्पाद इति सिद्धो नित्यानित्यः प्रदीपः । यदापि निर्वाणादर्वाग् देदीप्यमानो दीपः तदापि नवनवपर्यायोत्पादविनाशभाक्त्वात् प्रदीपत्वात्वया त्वनित्य (अनित्यः प्रदीपत्वेन तु नित्य ?) एवेति प्रदीपनित्यत्वव्यवस्थापनम् ॥ व्योम्नो नित्यानित्यत्वव्यवस्थापनम् एवं व्योमाऽपि उत्पाद-व्यय-ध्रौव्यात्मकत्वाद नित्यानित्यमेव । तथाहि - अवगाहकानां जीवपुद्गलानामवगाहदानोपग्रह एव तल्लक्षणम्, अवकाशदमाकाशमिति वचनात् । यदा चाऽवगाहका जीवपुद्गलाः प्रयोगतो विलसातो वा एकस्माद् नभःप्रदेशात् प्रदेशान्तरमुपसर्पन्ति, तदा तस्य व्योम्नः तैरवगाहकैः सममेकस्मिन् प्रदेशे विभाग उत्तरस्मिन् च प्रदेशे संयोगः । संयोगविभागौ च परस्परं विरुद्धौ धौं । तद्भेदे चाऽवश्यं धर्मिणो भेदः । तथा च(चा'')हुः - "अयमेव हि भेदो भेदहेतुर्वा यद् विरुद्धधर्माध्यास: कारणभेदश्चेति । " ततश्च तदाऽऽकाशं पूर्वसंयोगलक्षणापत्त्या विनष्टमुत्तरसंयोगोत्पादाख्यपरिणामानुभवात् चोत्पन्नमुभयत्राऽऽकाशद्रव्यस्याऽनुगतत्वाच्चोत्पादव्ययोरेकाधिकरणत्वम् । यथा च यदप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यमिति नित्य[त्वल]क्षणमाचक्षते तदपास्तम् । एवंविधस्य कस्यचिद् वस्तुनोऽभावात् । तद्भावाव्ययं नित्यमिति तु सत्यं लक्षणम् । उत्पादविनाशयोः सद्भावेऽपि सद्भावदन्वयिरूपाद्(?) यद् न व्येति तद् नित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते तदोत्पादव्यययोनिराधारत्वप्रसङ्गः । न च तयोर्योगे नित्यत्वहानिः । "द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । / क्व कदा केन किंरूपा, दृष्टा मानेन केन वा ? ॥ " इति वचनात् । लौकिकानामपि 'घटाकाशं, paTAkAza'miti व्यवहारप्रसिद्धः आकाशस्य नित्यानित्यत्वम् । घटाकाशमपि हि यदा घटापगमे पटेनाऽऽक्रान्तं, तदा पटाकाशमिति व्यवहारः । न चाऽयमौपचारिकत्वादप्रमाणमेव । उपचारस्याऽपि
Page #30
--------------------------------------------------------------------------
________________ अनुसन्धान- 59 किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि सर्वव्यापकत्वं मुख्यं प्रिमान्न्म्। तत् तदाधेयघटपटादिसम्बन्धिनियतपरिमाणवशात् कलितभेदं सत् प्रतिनियतदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादि-तत्तद्व्यपदेशनिबन्धनं भवति । तत्तद्घटादिसम्बन्धे च व्यापकत्वेनाऽवस्थितस्य व्योम्नोऽवस्थान्तरापत्तिः । स्वतश्चाऽवस्थाभेदेऽवस्थावतोऽपि भेदः, तासां ततोऽविष्वग्भावादिति सिद्धं नित्यानित्यं व्योम इति व्योम्नो नित्यानित्यत्वव्यवस्थापनम् ॥ प्रमाणसाधनोपायनिरासः शुभवद्भिर्भवद्भिरायुष्मद्भिः स्वाभिमतसाध्यसाधनाय यत् प्रमाणमभ्यधायि तत् कोविदवृन्दधुरन्धरैर्माद्यत्कुवादिफलदनर्दनदुर्धरसिन्धुरैरस्माभिर्विचार्यमाणं न चतुरचेतश्चमत्कारकारि । तत् प्रमाणं निश्चितमभिधीयते अनिश्चितं वेति विकल्पयुगली कुलाचलस्थूलदन्तयुगलीवाऽवतरति । न तावदनिश्चितात्, अनिश्चितस्याऽप्रमाणत्वविशेषात्, उन्मत्तकविरुतवत् । अथ निश्चितं किमप्रमाणाद् [प्रमाणाद्] वा ? न तावदप्रमाण [ णादप्रमा] णस्य निश्चायकत्वायोगात् । यद्यप्रमाणमपि निश्चायकं संगीर्यते, तर्हि प्रमाणपर्येषणं विशीर्यते नैरर्थक्यादेव । प्रमाणापदपि (?) निश्चायकत्वाभ्युपगमात् । अथ प्रमाणात्, तत् किमलक्षणं लक्षणोपेतं वा ? अलक्षणं चेद् निश्चायकं प्रमाणं, तर्हि सर्वप्रमाणानां लक्षणाभिधानमनर्थकं, तद्व्यतिरेकेणाऽपि अर्थनिश्चयसिद्धेः, भवदभिप्रेतालक्षणनिश्चायकप्रमाणवत् । अथ लक्षणोपेतं वा, तत्राऽपि विकल्पयुगलमनिवारितप्रसरं धावति - तद् लक्षणं निश्चितमनिश्चितं वा ? न तावदनिश्चितं लक्षणं [लक्ष्यं ] लक्षयति । [निश्चितं चेत् स ] निश्चयोऽपि प्रमाणा [दप्रमाणा] d वा ? [अप्रमाणा]d निश्चयासिद्धेः प्रमाणाद (दि) ति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा ? अलक्षणत्वे पूर्वस्याऽर्थग्रहणे किं क्षूणम् (क्षुण्णम् ) ? सलक्षणं [ चेत् ] तल्लक्षणं निर्णीतं चेति तदेवाऽऽवर्तते । तद् न प्रमाणेनाऽर्थसाधनोपायोऽस्ति इति प्रमाणसाधनोपायनिरासः ॥ 64 वज्रशूचीप्रकरणम् (-बौद्धाचार्य अश्वघोष) वेदाः प्रमाणं स्मृतयः प्रमाणं, धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत् प्रमाणं, कस्तस्य कुर्याद् वचनं प्रमाणम् ? ॥
Page #31
--------------------------------------------------------------------------
________________ जून 2012 इह भवतां यदिष्टं सर्ववर्णप्रधानं ब्राह्मणवर्ण इति । वयमत्र ब्रूमः । कोऽयं ब्राह्मणो नाम ? किं जीवः ? किं जाति: ? किं शरीरम् ? किं ज्ञानम् ? किमाचारः ? किं कर्म ? किं वेद इति । तत्र तावद् जीवो ब्राह्मणो न भवति । कस्मात् ? वेदप्रामाण्यात् । उक्तं हि वेदे "OM सूर्यः पशुरासीत् । सोमः पशुरासीत् । इन्द्रः पशुरासीत् । पशवोः आद्यन्ते देवाः पशवः । श्वपाका अपि ब्राह्मणा भवन्ति । " अतो वेदप्रामाण्याद् मन्यामहे जीवः तावद् ब्राह्मणो न भ्व्ति। भारतप्रामाण्यादपि । उक्तं हि भारते - -- श्रुतौ वा "सप्त व्याधा दशाऽरण्ये, मृगाः कालिञ्जरे गिरौ । चक्रवाकाः सरित्तीरे हंसाः सरसि मानसे ॥ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥ " अतो भारतप्रामाण्यात् व्याधमृगहंसचक्रवाकदर्शनसम्भवाद् मन्यामहे जीवः तावद् ब्राह्मणो न भवति । न च धर्मप्रामाण्यादपि । उक्तं हि मानवे धर्मे -- अतो मानवधर्मप्रामाण्याद् जीवः तावद् ब्राह्मणो न भवति । "अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् । शूद्रात् प्रतिग्रहग्राही, ब्राह्मणो जायते खरः ॥ खरो द्वादशजन्मानि, षष्टिजन्मानि शूकरः । श्वान: सप्ततिजन्मानि, इत्येवं मुनिरब्रवीत् ॥ " 65 जातिरपि ब्राह्मणो न भवति । कस्मात् ? श्रुतिप्रामाण्यात् । उक्तं स्मृतौ -- "हस्तिन्यामबलो जात:, उलूक्यां केशकम्बलः । अगस्त्योऽगस्तिपुष्पाच्च, कौशिकः कुशसंस्तरात् ॥ कठिनात् कठिनो जातः, शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात्, तित्तिरिस्तित्तिरीसुतः । / रेणुका जनयेद् रामं, ऋषिशृङ्गं वने मृगी । कैवर्ती जनयेद् व्यासं, काश्यपं चैव शूद्रिका ॥ विश्वामित्रं च चाण्डाली, वशिष्ठं चैव उर्वशी । न तेषां ब्राह्मणी माता, लोकाचाराच्च ब्राह्मणाः ॥ "
Page #32
--------------------------------------------------------------------------
________________ 66 अनुसन्धान-59 अतः स्मृतिप्रामाण्याद् मन्यामहे जातिः तावद् ब्राह्मणो न भवति । अथ मन्यसे ब्राह्मणः तावत् तेषां पिता, ततो ब्राह्मणा इति । यद्येवं दास्याः पुत्रा अपि ब्राह्मणजनिता ब्राह्मणा भवेयुः । न चैतद् भवतामिष्टम् । किञ्च यदि ब्राह्मणपुत्रो ब्राह्मणः तहि ब्राह्मणाभावः प्राप्नोति । इदानीन्तनेषु ब्राह्मणेषु पितरि सन्देहाद् गोत्रब्राह्मणमारभ्य ब्राह्मणीनां शूद्राभिगमात् । ततो जातिर्ब्राह्मणो न भवति । मानवधर्मप्रामाण्यादपि । उक्तं हि मानवे धर्मे - "सद्यः पतति मांसेन, लाक्षया लवणेन च । त्र्यहाच्च शूद्रो भवति, ब्राह्मणः क्षीरविक्रयी ॥ आकाशगामिनो विप्राः, पतिताः मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, ततो मांसानि वर्जयेत् ॥ " अतो मानवधर्मप्रामाण्याद् जातिः तावद् ब्राह्मणो न भवति । यदि जातिर्ब्राह्मणः स्यात् तदा शूद्रता नोपपद्यते । किं खलु दुष्टोऽप्यश्वः शूकरो भवति ? तस्माद् जातिरपि ब्राह्मणो न भवति । शरीरमपि ब्राह्मणो न भवति । कस्मात् ? यदि ब्राह्मणः स्यात् तर्हि पावको ब्रह्महा भवेत् । ब्रह्महत्या च बन्धूनां शरीरदहनाद् भवेत् । ब्राह्मणशरीरनिस्यन्दजाताश्च क्षत्रियवैश्यशूद्रा अपि ब्राह्मणाः स्युः । न चैतदिष्टम् । ब्राह्मणशरीरविनाशाच्च यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहादीनां ब्राह्मणशरीरजनितानां फलस्याऽपि नाशः स्यात् । ज्ञानमपि ब्राह्मणो न भवति । कस्मात् ? ज्ञानबाहुल्यात् । ये ये ज्ञानवन्तः शूद्राः ते सर्वे ब्राह्मणाः स्युः । दृश्यन्ते क्वचित् शूद्राः छन्दोवेदव्याकरणमीमांसासाङ्ख्यवैशेषिकलग्नजीविकादिसर्वशास्त्रार्थविदः । न चैते ब्राह्मणाः स्युः । अतो मन्यामहे ज्ञानमपि ब्राह्मणो न भवति । आचारोऽपि ब्राह्मणो न भवति । कुतः ? यदि आचारोऽपि ब्राह्मणः स्यात्, ये आचारवन्तः शूद्राः ते सर्वे ब्राह्मणाः स्युः । दृश्यन्ते च नटभटकैवर्तप्रभृतयः प्रचण्डतराचारवन्तो, न चैते ब्राह्मणा भवन्ति । तस्मादाचारोऽपि ब्राह्मणो न भवति । कर्माऽपि ब्राह्मणो न भवति । दृश्यन्ते हि क्षत्रियविट्शूद्रा यजनयाजना
Page #33
--------------------------------------------------------------------------
________________ जून - 2012 ध्यययनाध्यापनप्रग्रहप्रसङ्गात् विविधानि कर्माणि कुर्वन्ति । न च ते भवतां ब्राह्मणाः सम्मताः । तस्मात् कर्मणाऽपि ब्राह्मणो न भवति । वेदेनाऽपि ब्राह्मणो न भवति । कस्मात् ? रावणो नाम राक्षसोऽभूत् । तेनाऽधीताः चत्वारो वेदाः - ऋग्यजुःसामाथर्वणाश्चेति । राक्षसानामपि गृहे वेदव्यवहारः प्रवर्तते एव । न च ते ब्राह्मणाः स्युः । अतो मन्यामहे वेदेनाऽपि ब्राह्मणो न भवति । किं तर्हि ब्राह्मणत्वं भवति ? उच्यते ब्राह्मणत्वं न शास्त्रेण, न संस्कारैर्न जातिभिः । न कुलेन न वेदैश्च, न तथा कर्मणा भवेत् । ततः कुन्देन्दुधवलं ब्राह्मण्यं सर्वपापस्याऽकारणमिति । उक्तं - व्रततपोनियमोपवासदानदमशमसंयमाचाराच्च । तथा चोक्तं वेदे - "निर्ममो निरहङ्कारो, निःसङ्गो निःपरिग्रहः । रागद्वेषविनिर्मुक्त-स्तं देवा ब्राह्मणं विदुः ॥ " सर्वशास्त्रेऽप्युक्तं - "सत्यं ब्रह्म तपो ब्रह्म, ब्रह्म वेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्म, एतद् ब्राह्मणलक्षणम् ॥ सत्यं नाऽस्ति तपो नाऽस्ति, नाऽस्ति चेन्द्रियनिग्रहः । सर्वभूतदया नाऽस्ति, एतत् चाण्डाललक्षणम् ॥ देवमानवनारीणां, तिर्यग्योनिगतेष्वपि । मैथुनं नाऽधिगच्छन्ति, ते विप्राः समुदाहृताः ॥ " इति । शक्रेणाऽप्युक्तं - "न जातिर्दृश्यते तावद्, गुणाः कल्याणकारकाः । चण्डालोऽपि व्रतस्थश्चेद्, तं देवा ब्राह्मणं विदुः ॥ " तस्माद् न जातिर्न जीवो न शरीरं न ज्ञानं नाऽऽचारो न कर्म न वेदो ब्राह्मण इति । अन्यच्च भवतां चोक्तं - इह शूद्राणां प्रव्रज्या न विधीयते, ब्राह्मण
Page #34
--------------------------------------------------------------------------
________________ 68 अनुसन्धान-59 शुश्रूषयैव तेषां धर्मो भवति । चतुर्पु वर्णेष्वन्ते भणनात् ते नीचा इति । यद्यैवं, इन्द्रोऽपि नीचः स्यात् । 'श्वयुवमघोनां' च सूत्रकरणात्, श्वा इति कुक्कुरः, युवा इति पुरुषः, मघवा इति सुरेन्द्रः । तयोः श्व-पुरुषयोरिन्द्र एव नीचः स्यात् । न चैतदिष्टं, किं वचनमात्रेण दोषो भवति ? तथाच - उमामहेश्वरौ, काकमयूरौ, दन्तौष्ठमिति लोकैः प्रयुज्यते । न च दन्ताः प्रागुत्पन्नाः उमा वा । केवलं वर्णसमासमात्रं क्रियते ब्राह्मणक्षत्रियविट्शूद्रा इति । तस्माद् या भवदीया प्रतिज्ञा 'ब्राह्मणशुश्रूषयैव तेषां धर्मो भवति' सा व्याहता । किं वाऽनिश्चितोऽयं ब्राह्मणप्रसङ्गः । उक्तं हि मानवे धर्मे - "वृषलाफेनपीनस्य, निःश्वासोपहतस्य च । तत्रैव च प्रसूतस्य, ब्रह्मत्वं नोपलभ्यते ॥ 1 ॥ शूद्रीहस्तेन यो भुङ्क्ते, मासमेकं निरन्तरम् । जीवमानो भवेत् शूद्रो, मृतः श्वा स तु जायते ॥ 2 ॥ शूद्रीपरिवृतो विप्रः, शूद्री च गृहमेधिनी । वर्जितः पितृदेवाभ्यां, रौरवं सोऽधिगच्छति ॥ 3 ॥ " ततोऽमुष्य वचनस्य प्रामाण्यादनियतो ब्राह्मणप्रसङ्गः । किं चाऽन्यत् ? शूद्रोऽपि ब्राह्मणो भवति । को हेतुः ? इतीह मानवे धर्मेऽभिहितं - "अरण्यागर्भसम्भूतः, कठिनो नाम महामुनिः । तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥ 1 ॥ हरिणीगर्भसम्भूत, ऋषिशृङ्गो महामुनिः । तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥ 2 ॥ कच्छपीगर्भसम्भूतो, नारदोऽथ महामुनिः । / तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥ 3 ॥ ब्रह्मचर्येण ब्राह्मणः (?) न चैते ब्राह्मणीपुत्रा-स्ते लोके ब्राह्मणाः स्मृताः । शीलशौचमयं ब्रह्म, तस्मात् कुलमकारणम् ॥ 4 ॥ शीलं प्रधानं न कुलं प्रधानं, कुलेन किं शीलविवजितेन ? / एके नरा नीचकुले प्रसूताः, स्वर्गं गताः शीलमुपेत्य धीराः ॥ 5 ॥
Page #35
--------------------------------------------------------------------------
________________ जून - 2012 के पुनस्ते ? कठिन-व्यास-वशिष्ठ-ऋषिशृङ्ग-विश्वामित्रप्रभृतयो ब्रह्मऋषयो नीचकुले प्रसूताः च लोकस्य ब्राह्मणाः । तस्मादस्य वचनस्य प्रामाण्यादनियतोऽयं ब्राह्मणप्रसङ्गः । इति शूद्रकुलेऽपि ब्राह्मणो भवति । किं चाऽन्यद् भवदीयं मतम् ? / "मुखतो ब्राह्मणा जाताः, बाहुभ्यां क्षत्रियः श्रुतः । ऊरुभ्यां वैश्यः सञ्जातः, पद्भ्यां शूद्रस्य सम्भवः ॥ " अत्रोच्यते - ब्राह्मणा बहवः । न ज्ञायन्ते कतरे मुखतो जाता ब्राह्मणाः? इह हि कैवर्तरजकचाण्डालकुलेष्वपि ब्राह्मणाः सन्ति । तेषामपि बोडाकरण-मुञ्जकाण्ठादिभिः संस्काराः क्रियन्ते । तेषामपि ब्रह्मसंज्ञा क्रियते । तस्मादपि ब्राह्मणबहुत्वादपि पश्यामः एकवर्णोऽयं नाऽस्ति चातुर्वर्ण्यमिति । अपि च एकपुरुषोत्पन्नानां कथं चातुर्वर्ण्यम् ? इह कश्चिद् देवदत्त एकस्याः स्त्रियः चतुरः पुत्रान् जनयति, न च तेषां वर्णभेदोऽस्ति - अयं ब्राह्मणः, अयं क्षत्रियः अयं वैश्यः अयं शूद्र इति । कस्मात् ? एकपितृत्वात् । एवं ब्राह्मणादीनां कथं चातुर्वर्ण्यम् ? इह हि गोहस्त्यश्वमृगसिंहव्याघ्रादीनां पदविशेषाः दृष्टाः - गोपदमिदं हस्तिपदमिदमश्वपदमिदं मृगपदमिदं सिंहपदमिदम् । न च ब्राह्मणादीनामिदं ब्राह्मणपदमिदं क्षत्रियपदमिदं वैश्यपदमिदं शूद्रपदम् । अतः पदविशेषाभावादपि पश्यामः एकवर्णोऽयं नाऽस्ति चातुर्वर्ण्यम् । इह गोमहिषाश्वकुञ्जरखरवानरछागएडकादीनां भगलिङ्गसंस्थानमलगन्धध्वनिविशेषो दृष्टो, न तु ब्राह्मणक्षत्रियादीनाम् । अतोऽप्यविशेषादेकवर्ण इति । अपि च यथा हंसपारापतशुककोकिलशिखण्डिप्रभृतीनां रूपवर्णलोमतुण्डविशेषो दृष्टः, न च तथा ब्राह्मणादीनाम् । अतोऽप्येकवर्ण इति । तथा च वटबकुलपलाशाशोकतमालनागकेसरशिरीषचम्पकप्रभृतीनां वृक्षाणां विशेषो दृष्टः, यद्वत् दण्डतश्च पत्रतश्च पुष्पतश्च फलतश्च त्वगस्थिबीजरसगन्धतश्च । न तथा ब्राह्मणक्षत्रियविट्शूद्रानामङ्गप्रत्यङ्गविशेषः । न च त्वगुधिरमांसास्थिशुक्रमलवर्णसंस्थानविशेषो वाऽपि प्रसवविशेषो दृश्यते । अतोऽप्यविशेषादेकवर्णो भवति । ___ अपि च भो ब्राह्मण! सुखदुःखजीवितबुद्धिव्यापारव्यवहारमरणोत्पत्तिभयमैथुनोपचारसमतया नाऽस्त्येव विशेषो ब्राह्मणादीनाम् ।
Page #36
--------------------------------------------------------------------------
________________ 70 अनुसन्धान-59 इदं चाऽवगम्यताम् । यथैकवृक्षोत्पन्नानां फलानां नाऽस्ति वर्णभेदः, तथैकपुरुषोत्पन्नानां पुरुषाणां नाऽस्ति भेदः, उदुम्बरपनसफलवत् । उदुम्बरस्य हि पनसस्य च फलानि कानिचित् शाखातो भवन्ति, कानिचिद् दण्डतः, कानिचित् स्कन्धतः, कानिचिद् मूलतः । न च तेषां भेदोऽस्ति । इदं ब्रह्मफलमिदं क्षत्रियफलमिदं वैशफलमिदं शूद्रफलमिति एकपुरुषोत्पन्नत्वाद् नाऽस्ति भेदः । एकपुरुषोत्पन्नत्वादन्यच्च दूषणं भवति । यदि मुखतो ब्राह्मणा जाताः, ब्राह्मण्याः कुत उत्पत्तिः ? मुखादेव इति चेत् । हन्त ! तर्हि भवतां भगिनीग्रहप्रसङ्गः स्यात् । तथा अगम्यागमनं संभाव्यते । तच्च लोकविरुद्धम् । तस्मादपनीयते एव ब्राह्मण्यम् । क्रियाविशेषेण चातुर्वर्ण्यव्यवस्था क्रियते । तथाच युधिष्ठिराध्युषितेन वैशम्पायनेनाऽभिहितं क्रियाविशेषतः चातुर्वर्ण्यमिति । "पाण्डोस्तु विश्रुतः पुत्रः, स वै नाम्ना युधिष्ठिरः । वैशम्पायनमागम्य, प्राञ्जलिः परिपृच्छति ॥ 1 ॥ के के नु ब्राह्मणाः प्रोक्ताः ?, किं चाऽब्राह्मणलक्षणम् ? / एतदिच्छामि विज्ञातुं, तद् भवान् व्याकरोतु मे ॥ 2 ॥ " वैशम्पायन उवाच - "क्षान्त्यादिभिर्गुणैर्युक्त-स्त्यक्तदण्डो निरामिष" इत्यादि । "न कुलेन न जात्या च, क्रियाभिर्ब्राह्मणो न च । चण्डालोऽपि व्रतस्थश्चेद्, ब्राह्मणः स युधिष्ठिर! ॥ 1 ॥ अहिंसा ब्रह्मचर्यं च, विशुद्ध्या च प्रतिग्रहः । फलेन न समर्थश्चेद्, ब्राह्मणः स युधिष्ठिर! ॥ 2 ॥ " किं वैशम्पायनेनोक्तं ? - "एकवर्णमिदं सर्वं, पूर्वमासीद् युधिष्ठिर! / क्रियाकर्मविशेषेण, चातुर्वर्ण्य व्यवस्थितम् ॥ 1 ॥ सर्वे वै योनिजा माः, समांसाः सपुरीषिणः । एकेन्द्रियार्थाश्च तथा, तस्मात् शीलगुणइद्विजाः ॥ 2 ॥
Page #37
--------------------------------------------------------------------------
________________ जून - 2012 71 शूद्रोऽपि शीलसम्पन्नो, गुणवान् द्विज उच्यते । / ब्राह्मणोऽपि क्रियाहीनः, शूद्रापत्यसमो भवेत् ॥ 3 ॥ पञ्चेन्द्रियार्णवं घोरं, यदि शूद्रोऽपि तीर्णवान् । तस्मै दानं प्रदातव्य-मप्रमेयं युधिष्ठिर! ॥ 4 ॥ न जातिर्दृश्यते राजन्!, गुणाः कल्याणकारकाः । जीवितं यस्य नाऽऽत्मार्थं, धर्मार्थं तस्य जीवितम् । अहोरात्रं चरेत् क्षान्ति, तं देवा ब्राह्मणं विदुः ॥ 5 ॥ परित्यज्य गृहावासं, ये स्थिता मोक्षकाक्षिणः । कामेष्वसक्ताः कौन्तेय!, ब्राह्मणास्ते युधिष्ठिर! ॥ 6 ॥ अहिंसा निर्ममत्वं च, आत्मकृत्यस्य वर्जनम् । रागद्वेषनिवृत्तिश्च, एतद् ब्राह्मणलक्षणम् ॥ 7 ॥ गायत्रीमात्रसारोऽपि, वरं विप्रः सुयन्त्रितः । नाऽऽधीत्य चतुरो वेदान्, सर्वाशीः सर्वविक्रयी ॥ 8 ॥ एकरात्रोषितस्याऽपि, या गतिर्ब्रह्मचारिणः । न सा क्रतुसहस्रेण, प्राप्तुं शक्या युधिष्ठिर! ॥ 9 ॥ पारगं सर्ववेदानां, सर्वतीर्थाभिषेचकम् । युक्तश्चरति यो धर्म, तं देव ब्राह्मणं विदुः ॥ 10 ॥ यदा न कुरुते पापं, सर्वभूतेषु दारुणम् । कायेन मनसा वाचा, ब्रह्म संपद्यते तदा ॥ 11 ॥ " अस्माभिरुक्तं यदिदं द्विजानां, मोहं निहन्तुं हतबुद्धिकानाम् । गृह्णन्तु सन्तो यदियुक्तमेतत्, मुञ्चन्तु वाऽयुक्तमिदं यदि स्यात् ॥ कृतिरियं बौद्धभिक्षुपण्डितश्रीसिद्धाचार्य-अश्वघोषपादानां वज्रशूचीप्रकरणमिति ॥