Page #1
--------------------------------------------------------------------------
________________ @eeeeeeeeeeeeeeeeeelg 0482 , koSA Serving Jinshasan "050285 gyanmandir@kobatirth.org NA0A // श्रीजिनाय न्म्ः॥ (सान्वयगूर्जरभाषांतरसहीतं च ) AN ॥ श्रीकेशरीकेवलीचरित्रम् ॥ ( मूळकर्ता-वर्धमानसूरी ) अन्वय सहीत भाषांतर कर्ता तथा छपावी प्रसिद्ध करनार पंडित हीरालाल हंसराज. आ ग्रंथना अन्वय तथा भाषांतरना प्रसिद्ध कर्ताए सर्व हक्क स्वाधिन राख्या छे. सने 1929. मूल्य रु. 0-8-0 डेएएएएएएए म आराधना सं. 1985. Printed at Jain Bhaskaroday Printing PreggJAMNAUAR. seeeeeeeeeeeeeeeeeee
Page #2
--------------------------------------------------------------------------
________________ केशरी सान्वय भाषांतर चरित्रं 1. आस्तितुदे ॥shriijinaay नमः ॥ 1917 (श्रीचारित्रविजयगुरुभ्यो नमः) . (सान्वयं गूर्जरभाषांतरसहितं च) ॥ अथ श्रीकेशरीकेवलिचरित्रं प्रारभ्यते ॥ (मूलकर्ता श्रीवर्धमानसिक अन्वय सहित गुजराती भाषांतर कर्ता-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) सुध्यानानामसावद्यकृतां मौहूर्तिकं हृदि + यास्साम्बमाय तच्छिक्षात्रतं सामायिकाभिधम् ॥ 1 ॥ अन्वयः-सुध्यानानां असावद्यकृतां हृदि यत् मौहूर्तिकं साम्यं तत् सामायिक अभिधं आधं शिक्षा व्रतं. ॥ 1 ॥ 2 अर्थः-उत्तम ध्यानवाळा, तथा पापकार्य नही करनारा; एवा मनुष्योना हृदयमा जे मुहूर्तवारसुधी समता रहेछे, तेने सामायिक 13 नामर्नु पेहेलं शिक्षावत (जाणवू.) ॥ 1 ॥ .. . . AERS5वर षान्-इर् भीमा नकारनामा PP-AC.Gunratnasuri M.S. Jun Gun Aaradnak Trust
Page #3
--------------------------------------------------------------------------
________________ केशरी0 | आभाति यतिधर्मश्रीक्षणखेलनभूमिका । दुरितोर्मिविरामाय व्रतं सामायिकं पुनः ॥ 1 ॥ सान्वय परित्रं ___ अन्वयः-पुनः यति धर्म श्री क्षण खेलन भूमिका सामायिकं व्रतं दुरित ऊमि विरामाय आभाति. ॥ 1 ॥ भाषांतर अर्थः-वळी मुनिधर्मनी लक्ष्मीने नृत्य करवानी रंगभूमिसरखं सामायिक व्रत, पापोना उछाळानी शांतिमाटे शोभेछे, (अर्थात् ते PI ॥ 2 ॥ पापोना उछाळाने शांत करेछे.) ॥ 1 ॥ ॥ 2 // मोक्षश्रीममतारम्भः समताभ्यासरङ्गभूः । करुणारससिन्धूमिरायं शिक्षाव्रतं मतम् ॥ 2 ॥ __ अन्वयः-मोक्ष श्री ममता आरंभः, समता अभ्यास रंगभूः, करुणा रस सिंधु जमिः, आचं शिक्षा व्रतं मतं. ॥ 2 ॥ अर्थः-मोक्षलक्ष्मीनी ममताना आरंभसरखु, अने समताने क्रीडा करवानी रंगभूमिसरखं, तथा कृपारसना महासागरना मोजांसरखं, पेहेलं शिक्षाव्रत कहेलुं छे. ॥ 2 ॥ क्रूराचारोऽपि संसारकारया मुच्यते द्रुतम् । केशरीव त्रुटत्कर्मदामा सामायिकवती ॥ 3 ॥ ___अन्वयः-सामायिक व्रती क्रूर आचारः अपि केशरी इव त्रुटत् कर्म दामा द्रुतं संसार कारायाः मुच्यते. ॥ 3 ॥ __ अर्थ:-सामायिक व्रतवाळो, मनुष्य क्रूर आचरणवाळो होवा छतां पण केशरी चोरनी पेठे कर्मोनी सांकळ तोडीने तुरत संसार रूपी केदखानामांथी छुटी जाय छे. ॥ 3 ॥ | तथाहि शत्रुलोकाहिबर्हणः क्षीणगर्हणः । भूपोऽभूद्विजयो नाम धर्मी कामपुरे pure ॥ 4 ॥ SECRUSLUGUSO900 B.SOHARA PP.AC, Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #4
--------------------------------------------------------------------------
________________ केशरी चरित्रं सान्वय भाषांतर अन्वयः-तथाहि कामपुरे पुरे शत्रु लोक अहि बर्हणः, क्षीण लोक गहणः, विजयो नाम धर्मी भूपः अभूत . ॥ 4 ॥ अर्थः-ते केशरीचोरनु उदाहरण कहे छ-कामपुरनामना नगरमां शत्रुओरूपी सोनो (नाश करवामां ) मयूरसरखो, तथा लोल् को तरफनी निंदाविनानो विजयनामनो धर्मिष्ट राजा हतो. ॥ 4 ॥ तं श्रेष्ठी सिंहदत्ताख्यो नत्वाचख्यो कदाचन । केशरी नाम मे स्वामिन्पुत्रोऽभचौयभरिति ॥ 5 ॥ ... अन्वयः-कदाचन सिंहदत्त आख्यः श्रेष्ठी तं नत्वा इति आचख्यौ, (हे) स्वामिन् ! केशरी नाम मे पुत्रः चौर्यभूः अभूत. अर्थ:-एक दिवसे सिंहदत्तनामना शेठे ते राजाने नमीने एम कडं के हे स्वामी! केशरीनामनो मारो पुत्र चोरी करवामां आसक्त थयेलो छे. ॥ 5 ॥ अथ स्थास्यसि मदभूमो यदि तद्वध्य एव मे । इति केशरिणं देशान्नरेशो निरकाशयत ॥ 6 ॥ ___ अन्वयः-अथ यदि मद् भूमौ स्थास्यसि, तत् मे वध्यः एव, इति नरेशः देशात् केशरिणं निरकाशयत् ॥ 6 ॥ अर्थः-हवे जो मारी भूमिमां तुं रहेशे, तो हुं तने मारीज नाखीश, एम (कहीने) राजाए (पोताना) देशमाथी ते केशरीने कहाडी मेल्यो. ॥ 6 ॥ सोऽपि भूपभयाक्रान्तः श्रान्तो देशान्तरं व्रजन् । काप्यपश्यद्वने स्वच्छशीतस्वादुरसं सरः ॥ 7 ॥ अन्वयः-भूप भय आक्रांतः सः अपि देशांतरं व्रजन् श्रांतः वने क्व अपि स्वच्छ स्वादु रसं सरः apazyat . ॥ 7 // EASES4 PP.AC.Gunratnasuri M.S., Jun Gun Aaradhak Trust
Page #5
--------------------------------------------------------------------------
________________ सान्वय केशरी चरित्रं भाषांतर ॥ 4 ॥ ॥ 4 ॥ ' अर्थः-राजाना भयथी इरेला ते केशरीए पण परदेशमा जतां थकां थाकीने वनमा क्यांक निर्मल अने स्वादिष्ट जलथी भरेलु तळाव जोपु.॥7॥ अचोर्याहृतमाशक्तेन पयोऽपि पपे मया । अहो कार्य तदप्यद्य विग्धिग्दैवविपर्ययम् ॥ 8 ॥ इति ध्यायन्नयं तवं श्रान्तः कान्तार्ण्प्ल्व्ले। चौरश्चक्रे पयःपानं 'स्नानं चं विदधेऽधिकम् ॥ 9 ॥ युग्म्म्॥ ____ अन्वयः-आशक्तेः अचौर्य आहृतं पयः अपि मया न पपे, अहो! अद्य तत् अपि कार्य, दैव विपर्पयं विधिक् ॥ 8 ॥ इति ध्यायन् श्रांतः अयं चौरः तत्र. कांतार पल्बले पयः पानं चक्रे, च अधिकं स्नानं चके. ॥ 9 ॥ युग्मं ॥ अर्थः-शक्ति होय त्यांसुधी चोरीथी नही मेळवेल जल पण में पीधुं नथी, अरे! आजे तेम पण करवू पडशे, माटे दैवना विपरीतपणाने धिक्कार छे! धिक्कार छे! ॥ 8 ॥ एम विचारतां थाकी जवाथी ते चोरे त्यां ते वनमा रहेला तळावमांथी जलपान कयु, तथा सारीरीते तेमां स्नान पण क्यु.॥ 9 ॥ युग्मं ॥ / निःसृत्य स गतश्रान्तिरारोहपालिशालिनम् । क्षुधाकुलः फलस्यूततरं चूततरूं ततः ॥ 10 ॥ 4 अन्वयः-ततः गत श्रातिः सः निःसृत्य क्षुधा आकुलः पालि शालिनं, फल स्यूततरं चूत तरुं आरोहत् ॥ 10 ॥ ल अर्थः-पछी थाक उतर्याबाद ते त्यांथी निकळीने क्षुधातुर थवाथी ( ते तळावनी ) पाळपर रहेला तथा फलद्रुष थयेला आ बाना वृक्षपर चड्यो. ॥ 10 ॥ SHASHISHASHISHADASHI SARASSAGE PP.AC, Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #6
--------------------------------------------------------------------------
________________ केशरी सान्वय चरित्रं ॥ फलैस्तृप्तस्ततो दृप्तः स चिन्तां क्लुप्तवानिति । हहा मम किमयाहविना चौर्येण यास्यति ॥ 11 ॥ * "अन्वयः-ततः फलैः तृप्तः दृप्तः सः इति चिंता क्लुप्तवान्, हहा! किं चौर्येण विना अय, मम अहः यास्पस्ति? ॥ 11 ॥ अर्थः-पछी फलोथी तृप्त थै उन्मत्त थयेलो ते केशरी एपी चिंता करवा लाग्यो के, अरेरे! शुं चोरीविनाज आजनो मारो दिवस जशे? ॥ 11 ॥ इति चिन्तापरे तत्र मन्त्रसाधितपादुकः । उत्ततार सरस्तीरे कोऽपि योगीश्वरोऽम्बरात् ॥ 12 ॥ अन्वयः इति चिंता परे मत्र साधित पादुकः कः अपि योगीश्वरः अंबरात् तत्र सरः तीरे उत्ततार. ॥ 12 ॥ अर्थः-एरीते ते चिंता करतो हतो, एवामां मंत्रसिद्ध पावडीओवाळो कोइक योगींद्र आकाशमाथी ते तळावना किनारापर उतर्यो. स व्योमंगमनासन्नतपनातपंतापितः । दत्वा दिक्षु दृशं मुक्त्वा पादुके उदकेऽविशत् ॥ 13 ॥ ___ अन्वयः-व्योम गमन आसन्न तपन आतष तापितः सः दिक्षु दृशं दत्वा, पादुके मुक्त्वा उदके अविशत् ॥ 13 ॥ अर्थ:-आकाशगमन करवाथी नजीकमा रहेला सूर्यना तापथी तप्त थयेलो ते योगीराज दिशाओतरफ नजर करीने, तथा पावडी ओ मूकीने जलमां दाखल थयो. ॥ 13 ॥ प्रा. वेद्मीदं पादुकांद्वन्द्वमस्याकाशंगतो क्षमम् । यदेतदिह मुक्त्वासौ पद्भयामेव jale'vizat ॥ 14 // Jun Gun Aaradhak Rust
Page #7
--------------------------------------------------------------------------
________________ भाई, ॥ 14 ॥ माटे आ पादुकान चनामा समर्थ छे, केमके आ योगी 15 ॥ युग्मं ॥ केशरी0 18| तदेतच्चोरयामीति ध्यात्वोत्तीर्य द्रुतं द्रुमात् । पादुके पादयोः क्षिप्त्वा चौरोऽगाद्गगनाध्वना ॥ 15 ॥ युग्मं |5सान्धय चरित्रं वा अन्वयः-वेधि, अस्त्र इदं पादुका द्वंद्वं आकाश गतौ क्षम, यत् असौ इह एतत् मुक्त्वा पद्भ्यां एव जले अविशत्, ॥ 14 ॥ भाषांतर तत् एतत् चोरयामि, इति ध्यात्वा, द्रुतं द्रुमात् उत्तीर्य, पादुके पादयोः क्षिप्त्वा चौरः गगन अध्वना अगात् । / 15 ॥ युग्मं ॥ ॥ 6 ॥ अर्थः हुं एम धारं छु के, आनी आ बन्ने पावडीओ आकाशगमन करवामां समर्थ छे, केमके आ योगी अहीं ते पावडीओ मूकीने पगोवडेज जलमां दाखल थयो छे, ॥ 14 ॥ माटे आ पादुकाने चोरीलेड, एम विचारीने तुरत वृक्षपरथी उतरीने, तथा । पगमां ते पावडीओ पेहेरीने ते केशरीचोर आकाशमार्गे चाल्यो गयो. ॥ 15 ॥ युग्मं । / . स निर्गम्य दिनं क्वापि नक्तं त्त्पादुकाप्द्ः। चिन्तासमानलमयं व्योम्ना धानि ययौ निजे ॥ 16 ॥ अन्वयः- सः चिंता समान समयं दिनं क अपि निर्गम्य, तत् पादुका पदः नक्तं व्योम्ना निजे धाम्नि ययौ. ॥ 16 ॥ अर्थः-पछो ते केशरी चिंतातुर समयवाळा ते दिवसने क्यांक वीताडीने, ते पावडीओ पगमा पहेरीने रात्रिए आकाशमार्गे po8 ताने घेर गयो. ॥ 16 ॥ .. राज्ञे विज्ञप्य चौरं मां त्वं पुरान्निरकाशयः । इत्युक्त्वाताडयदण्डैः पितरं नितरामसौ ॥ 17 ॥ ___ अन्वयः-राज्ञे मां चौरं विज्ञप्य त्वं पुरात् निरकाशयः, इति उक्त्वा असौ दंडैः पितरं नितरां अताडयत् . ॥ 17 ॥ 81 अर्थः-राजापते मने चोरतरीके जाहेर करीने तें नगरमाथी देशनिकाल कराव्यो छे, एम कहीने ते केशरीए लाकडीओवडे NAGAR22%20-%948 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhan Trust
Page #8
--------------------------------------------------------------------------
________________ केशरी चरित्रं ॥ 7 ॥ सान्वय भाषांतर ॥ 7 ॥ (पोताना) पिताने बहुज मार्यो. ॥ 17 ॥ परासुं पितरं त्यक्त्वा महर्जीनि गृहाणि स्ः। प्रविवेश पदार्थांचं सारं सारं जहार च ॥ 18 ॥ ____ अन्वयः-परामुं पितरं त्यक्त्वा सः महीने गृहाणि प्रविवेश, च सारं सारं पदार्थ ओघं जहार. ॥ 18 ॥ अर्थः-(पछी) मरण पामेला पिताने तजीने ते केशरीचोर महान् समृद्धिवाळां घरोमां दाखल थयो, अने त्यांथी तेणे सारी सारी किमती वस्तुओना समूहनी चोरी करी. ॥ 18 ॥ अन्त्ये यामे त्रियामायाः स स्मायात्वान्पुन्ः। सरोवरं तदेवाशु दुर्गमारण्यमण्डनम् ॥ 19 ॥ . __ अन्वयः-पुनः त्रियामायाः अंत्ये यामे सः दुर्गम अरण्य मंडनं, तत् एव सरोवरं आशु समायातवान् . ॥ 19 ॥ अर्थः-पछी रात्रिने छेल्ले पहोरे ते केशरीचोर, अगोचरवनने शोभावनारा तेज सरोवरपासे तुरत आव्यो. ॥ 19 ॥ नित्यमित्ययमुद्दामक्रोर्यश्चौर्यलसद्रसः । तदेव नगरं गत्वालुण्टद्विविधलुण्टनः ॥ 20 ॥ ___ अन्वयः-इति उद्दाम क्रौर्यः, चौर्य लसत् रसः, विविध लुंटनः, AM नित्यं तत् एव नगरं गत्वा अलुंटत् . अर्थ:-e रीते अत्यंत निर्दय, अने चोरी करवामां रसवाळो, तथा नाना प्रकारनी लुट चलावनारो ते केशरीचोर हमेशां तेज नगरमां जैने लुटफाट करवा लाग्यो. ॥ 20 ॥ लोकं साधुसतीमुख्यं संतापयति पापिनि । यमागम इव भियेऽभवत्तत्र निशागमः ॥ 21 ॥ PP.AC.Gunratnasuri M.S.. Jun Gun Aaradnak Trust --
Page #9
--------------------------------------------------------------------------
________________ सान्वय केशरी 'ऽचरित्रं "MERASARA भाषांतर ॥ 8 ॥ ॥ 8 ॥ अन्वयः-पापिनि साधु सती मुख्यं लोकं संतापयति, तत्र निशा आगमः यम आगमः ईव मिये अभवत् ॥ 21 ॥ अर्थ-ते पापी चोर मुनिओ तथा सतीओआदिक लोकोने संताप उपजावतो होवाथी त्यां रात्रिनुं आगमन, यमन! आगमननीपेठे भयानक थै पडघु. ॥ 21 ॥ ........... तत्स्वरूपं परिज्ञाय राज्ञाथ व्यथितात्मना । परिपृष्टः पुरीरक्षो वैलक्ष्यन्यग्मुखोऽवदत् ॥ 22 ॥ अन्वयः-अथ तत् स्वरूपं परिज्ञाय व्यथित आत्मना राज्ञा परिपृष्टः पुरी रक्षः वैलक्ष्य न्यग्मुखः अवदत् ॥ 22 ॥ अर्थः-पछी ते हकीकत जाणीने मनमा खेद पामेला ते राजाए पूछवाथी. नगरीनो रक्षक.कोटवाल विलखो थै नीचं मुख करी कहेवा लाग्यो के, ॥ 22 ॥ ... .......... ... . ............. ..... प्रभो नभोऽध्वगः कोऽपि पुरं मथ्नात्यदः सदा । न चोरचरणन्यासः क्वापि चाप्यत यद् भुवि ॥ 23 ॥ अन्वयः-(हे) प्रभो! कः अपि नभः अध्वगः सदा अदः पुरै मथ्नाति, यत् भुवि क अपि चौर चरण न्यासः न च आप्यत. अर्थः-हे ! स्वामी ! कोइक पण आकाशगामी चोर हमेशां आ नगरमां रंजाड करे छे, केमके जमीनपर क्यांयें पण चारना पगलां मळतां नथी. ॥ 23 ॥ * ततः क्षितिपतिः कोप्संतप्तं लोचनंद्वयम् । व्यथातुरः पुरप्रेक्षाकृपाश्रुषु nimajjayan ॥ 24 // .. com karn CTESCREEN
Page #10
--------------------------------------------------------------------------
________________ C] सान्वय केशरी चरित्रं ॥ 9 ॥ तपोधनतपशीलवतीशीलप्रभावतः । तत्क्लेशसोद्यमः सोऽद्य मम चौरोऽस्तु गोचरः ॥ 25 ॥ इत्युक्त्वाल्पपरीवारः पुरीमयमलोकत । प्रत्यास्थानं प्रतिद्यूताश्रयं प्रतिसुरालयम् ॥ 26 ॥ त्रिभिर्विशेषकम् । भाषांतर अन्वयः-ततः व्यथा, आतुरः क्षितिपतिः कोप संतप्तं लोचन इयं पुर प्रेक्षा कृपा अश्रुषु निमज्जयन्, ॥ 24 ॥ तपः धन तपः ॥ 9 ॥ शीलवती शील प्रभावतः तत् क्लेश सोद्यमः सः चौरः अद्य मम गोचरः अस्तु ? ॥ 25 ॥ इति उक्त्वा अल्प परीवारः अयं प्रति आस्थानं, पति छूताश्रय प्रतिसुराल पुरीं अलोकत. ॥ 26 ॥ विभिर्विशेषकं ॥ अर्थः-पछी चिंतातुर थयेलो ते राजा क्रोधथी तपेला बन्ने चक्षुओने नगरमा तपास करवामाटेनी दयावाला आंसुओर्मा भीजा- निर्तोन् वतोथको, ॥ 24 ॥ तपस्वीओनी तपस्या, तथा शीलवंतीओना शीलना प्रभावथी, तेओनें कष्ट आपवामा उद्यमी थयेलो ते चोर आजे मने दृष्टिगोचर-थाओ? ॥ 25 ॥ एम कहीने स्वल्प परिवारवालो ते राजा दरेक सभास्थानोमां, दरेक जुगारखानामां, तथा घा दरेक देवमंदिरोमां नगरनी अंदर तपास करवा लाग्यो. ॥ 26 ॥ त्रिभिर्विशेषकं ॥ चौरचिहुं kvcitkiNcidynaalokynnRpH| जगामाक्षामसंकल्पः पुरीपरिसरावनिम् । / 27 ॥ अन्वयः कचित् किंचित् अपि चौर चिझं अनालोकयन, अक्षामा संकल्पः नृपः पुरी परिसर अवनि जगाम. ॥ 27 ॥ अर्थः -क्यांयें कई पण चोरनु चिह्न न जोवाथी अति चिंतातुर थयेलो ते राजा नगरनी आसपासनी भूमिपर (तपासमाटे) गयो. वापीकूपतडागादिस्थानेष्वपि निरूपयन् । न प्राप भूपतिः क्वापि चौरसंचारचेष्टितम् ॥ 28 ॥ *PP-AC Gunratnasun M.S. Jun Gun Aaradhak Trust
Page #11
--------------------------------------------------------------------------
________________ bhASAMtara Milm10 // केशरी । अन्वयः-वापी कूप तडाग आदि स्थानेषु निरूपयन् अपि भूपतिः क अपि चौर संचार चेष्टितं न माप. ॥ 28 ॥ चरित्रं अर्थः-वाव, कुवा, तथा तळाव आदिक स्थानोमां तपास करतां छतां पण राजा क्यांये पण ते चोरना पगलांनु चिन्ह मेळवी शक्यो नही. ॥ 28 ॥ मध्याह्नेऽथ धरानेतुर्वनान्तर्भुवि तस्थुषः । नासामासादयद्गन्धः कर्परागुरुधूपभूः ॥ 29 ॥ अन्वयः-अथ मध्याह्ने वनांतः भुवि तस्थुषः धरानेतुः नासां कर्पूर अगुरु धूपभूः गंधः आसादयत् ॥ 29 ॥ अर्थः-एवामां मध्याह्नसमये वननी अंदरनी भूमिपर रहेला ते राजानी नासिकामां कपूर, अने अगुरुना धूपनी सुगंधि आववा लागी. व्रजन्गन्धानुसारेण चण्डिकागारमासदत् । चम्पकाद्यर्चितां तस्मिन्नपश्यच्चण्डिकां नृप्ः॥30॥ ___ अन्वयः-गंध अनुसारेण वजन् नृपः चंडिका आगारं आसदत्, तस्मिन् चंपक आदि अर्चितां चंडिकां अपश्यत् ॥ 30 ॥ अर्थः-ते सुगंधने अनुसारे जतो राजा चंडिकादेवीना मंदिरमा आव्यो, अने त्यां चंपकना (पुष्पो) आदिकथी पूजन करेली चंडिकादेवीनां तेणे दर्शन की. ॥ 30 ॥ उन्मुच्य धूपनं तादृग्भूपमभ्याययौ त्त्ः। संयोजितकरः पूजाकरः प्रवरचीवरः ॥ 31 ॥ अन्वयः-ततः तादृक् धूपनं उन्मुच्य प्रवर चीवरः पूजा करः संयोजित करः भूपं अभाययो. ॥ 31 ॥ अर्थः-पछी तेवीरीतनो धूप (करवान) छोडीने उत्तम वस्त्रधारी ते (देवीनो) पूजारी हाथ जोडीने राजापासे aavyo.॥31॥ - REAL Gimal OMOMOMOMOM Jun Gun Aaradhak Trust
Page #12
--------------------------------------------------------------------------
________________ सान्वय केशरी चरित्रं भाषांतर ॥ 11 ॥ ॥ 11 // OMOMOMOMOM केनोत्सवेन केनेडचण्डीपूजाय कारिता । दत्तानि द्युतिदनेन्दुभांसि वासांसि केन ते ॥ 32 ॥ __ अन्वयः-अद्य केन उत्सवेन केन ईदृक् चंडी पूजा कारिता? द्युति दून इंदु भांसि वासांसि ते केन दत्तानि? ॥ 32 ॥ अर्थः-(त्यारे राजाए तेने पूज्यु के) आजे कया उत्सवमाटे? अने कोणे आवी चडिकानी पूजा करावी छे ? अने कांतिथी चंद्रना तेजने पण जीतनारां (A) बस्त्रो तने कोणे आप्पां? ॥ 32 ॥ इति पृच्छति भूजानौ पूजाकारी जगाद स्ः। दुःस्थान्वयस्य मे स्वामिन्भक्त्या तुष्टाय चण्डिका ॥ 33 ॥ ___अन्वयः-इति भूजानौ पृच्छति सः पूजाकारी जगाद, हे स्वामिन् ! दुःस्थ अन्वयस्य मे भक्त्या अब चंडिका तुष्टा. ॥ 33 ॥ अर्थः-एरीते राजाए पूछवाथी ते पूजाराए कयं के, हे खामी! दरिद्र कुलमा जन्मेला एवा मारापते भक्तिथी हमणा चंडिका तुष्टमान थै छे. ॥ 33 ॥ | प्रगे पूजार्थमायामि यदा नित्यं लभे तदा । देव्याः पादायवर्तीनि रत्नानि कनकानि च ॥ 34 ॥ ___अन्वयः-प्रगे यदा पूजार्थ आयामि, तदा नित्यं देव्याः पाद अग्र वर्तीनि रत्नानि च कनकानि लभे. ॥ 34 ॥ अर्थः-प्रभातमां ज्यारे पूजामाटे हु~ Aq छु, त्यारे हमेशां आ देवीना चरणोपासे रहेला रत्नो तथा सोनाम्होरो मने मळे छे. एवं देवीं त्रिकालं तत्पूजयामि जयामि च । तत्प्रसादोत्थनिःशेषश्रीपूरः श्रीदमप्यहम् ॥ 35 ॥ अन्वयः-तत् एवं त्रिकालं देवीं पूजयामि, च तत् मसाद उत्थ निःशेष श्रीपुरः अहं श्रीदं अपि जयामि. ॥ 35 ॥ . >>ERSE Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S.
Page #13
--------------------------------------------------------------------------
________________ केशरी0 सान्वय भाषांतर चरित्रं ॥ 12 ॥ अर्थः-माटे एरीते हुं त्रणे काल आ देवी- पूजन करुं छु, अने तेणीनी कृपाथी मळेली समस्त प्रकारनी लक्ष्मीना समूहवाळो ययोथको हु~ कुबेरने पण जीतीं जाउं छु.॥35॥ नक्तं चौरागमं तत्र सुधीनिश्चित्य तद्विरा । ययौ वासरकृत्यार्थमावासं वासवो भवः ॥ 36 ॥ अन्वयः-सुधीः भुवः वासवः तत् गिरा तत्र नक्तं चौर आगमं निश्चित्य वासर कृत्य अर्थ आवासं ययौ. ॥ 36 ॥ अर्थः-ते महाबुद्धिवान राजा तेना वचनथी रात्रिए त्यां ते चोरना आगमननो (मनमा) निश्चय करीने दिवससंबंधि कार्यमाटे पोताने स्थानके गयो. ॥ 36 ॥ नक्तं सारपरीवारश्चण्डिकागारमागतः । न्यस्य दूरे नृपः शूरानिहैकः स्वयमास्थितः ॥ 37 ॥ ___ अन्वयः-नक्तं सार परीवारः नृपः चंडिका आगारं आगतः, शूरान् दूरे न्यस्य, इह स्वयं एकः आस्थितः ॥ 37 ॥ अर्थः-(पछी) रात्रिए मजबूत परीवारवाळो ते राजा ते चंडिकादेवीना मंदिरमा आव्यो, तथा सुभटोमे दूर राखीने, ते पोते एकाकी अंदरना भागमा रह्यो. ॥ 37 ॥ निशीथे स्तम्भगुप्ताङ्गो भूभुजङ्गस्ततोऽम्बरात् । उत्तीर्ण पादुकासिहं तमालोकत तस्करम् ॥ 38 ॥ ___ अन्वयः-ततः निशेथे स्तंभ गुप्त अंगः भू भुजंगः, अंबरात उत्तीर्ण पादुका सिद्धं तं तस्करं Alokata. ॥ 38 // PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #14
--------------------------------------------------------------------------
________________ सान्वय केशरी चरित्र ॥ 13 ॥ 1 ॥ अर्थः पछी मध्यरात्रिए स्तंभनी पाछळ गुप्त रहेला ते राजाए, आकाशमाथी उतरेला, तथा पावडीओवडे आकाशगमन करनारा ते चोरने दीठो. ॥ 38 ॥ . . | भावांतर । पादुकाद्वयमादाय सोऽथ वामेन पाणिना । गत्वा गर्भगृहं चण्डीमानर्च मणिभिः shubhaiH॥39॥ ___ अन्वयः-अथ सः पादुका द्वयं वामेन पाणिना आदाय गर्भ गृहं गत्वा शुभैः मणिभिः चंडी आनर्च ॥ 39 ॥ ला॥13॥ अर्थः-पछी ते केशरीचौरे (पोतानी ) ते बन्ने पावडीओ डावा हाथमां लेइने, तथा मूळगंभारमा जैने मनोहर मणिओवडे ते चंडिकादेवीनी पूजा करी. ॥ 39 ॥ जगौ च स्वामिनि स्वैरचारिणश्चौर्यकारिणः । स्यान्ममेयममेयर्द्धिदायिनी क्षणदा मुदे ॥ 40 ॥ अन्वयः-च जगौ, (हे) स्वामिनि! स्वैर चारिणः, चौर्य कारिणः, मम इयं क्षणदा अमेय ऋद्धि दायिनी मुदे.॥40॥ अर्थः-पछी तेणे कई के, हे स्वामिनि! स्वेच्छाथी गमन करनारा, तथा चोरी करनारा, एवा मने भा रात्री अमाप समृद्धि देनारी तथा हर्ष आपनारी थाओ? ॥ 40 ॥ इत्युक्त्वा वलमानोऽयं द्वारमारुह्य भूभुजा । कृपाणपाणिना जीवन् रे न यासीति धार्स्सित्ः॥41॥ / अन्वयः इति उक्त्वा बलमानः अयं द्वार आरुह्य कृपाण पाणिना भूभुजा, रे! जीवन् न यासि, इति धर्षिता ॥ 41 ॥ अर्थः-एम कहीने पाछा वळता एवा ते केशरीचोरने, दरवाजापर चडीने, हाथमां तलवार खेंचीने राजाए, are ! have tuM WERERS PP. Ac Gunratrasuri MS. Jun Gun Aaradhak Trust
Page #15
--------------------------------------------------------------------------
________________ ट्रा सान्वब भाषांतर ॥ 14 ॥ केशरी ॥3।जीवतो जवानो नथी एम कही धमकाव्यो. ॥ 41 ॥ इति भाषिणि भूपाले तद्भालं प्रति कालवित् । पादुकाद्वयमेवायमस्त्रीकृत्य क्रुधामुचत् ॥ 42 ॥ ___ अन्वयः-इति भूपाले भाषिणि, कालवित् अयं पादुका द्वयं एव अस्वीकृत्य तद्भालंपति क्रुधा अमुचत् ॥ 42 ॥ ॥ 14 // अर्थः-एरीते राजाए कह्याथी अवसर जाणनारा ते चोरे ते चन्ने पावडीओनेज शस्त्ररूप करीने ते राजाना ललाटपते क्रोधथी फेंकी. तद्घातवञ्चनव्यये महीभुजि महाभुजः । अयं जीवन्त्रजामीति वदन्नेवैष निर्ययो । 43 ॥ __अन्वयः-महीभुजि तद् घात वंचन व्यग्रे महाभुजः अयं एषः, जीवन् बजामि इति वदन् एव नियो. ॥ 43 ॥ .. अर्थ:-राजा ते महारथी बचवामां व्याकुल थये छते ते महान् बाहुबलवाळो चोर " आ हु~ जीवतो चाल्यो जाउं छु" एम पोलतोयकोज (त्यांथी) निकळी गयो. ॥ 43 ॥ यात्यसौ केशरी चौर इति भूपगिरा भ्त्ताः। तमाशु दूरे नश्यन्तमन्वधावन्नृपाज्ञया ॥ 44 ॥ * अन्वयः-असौ केशरी चौरः याति, इति भूप गिरा भटार नृप आज्ञया, दूरे नश्यतं तं आशु अन्वधावन्. / / 44 ॥ अर्थ:-A केशरी चोर नाशी जाय छे, एवां राजाना वचनथी सुभटो ते राजानी आज्ञाथी दूर नाशता एवा ते चोरनी पाछळ । turata doDyA. // 44 // 545 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhat Trust
Page #16
--------------------------------------------------------------------------
________________ देशरी भाषांतर ॥ 15 ॥ RECAUSESASUR | चौरलोप्तावनीं गन्तुं मन्त्रिणे दिष्टशक्ति तत् । प्रदाय पादुकाबन्दं भूपोऽप्यनुययौ भटान् ॥ 45 ॥ अन्वयः-दिष्ट शक्ति तत् पादुका द्वयं मंत्रिणे प्रदाय भूपः अपि चौर लोप्न अवनीं गंतुं भटान् अनुय्यौ.॥45॥ अर्थः-जणावेली के शक्ति जेनी एवी ते बने पावडीओ मंत्रीने सोंपीने राजा पण ते चोरनी चोरीनो माल संताडवानी जगोए जवामाटे ते सुभटोनी पाछळ गयो. ॥ 45 / / स तु caurstvraaduurmuktshuursmuccyH| पुरग्रामान्तगर्मागैरेवागात्पदगुप्तये ॥ 46 ॥ _अन्वयः-सः चौरः तु त्वरा दूर मुक्त शूर समुच्चयः पद गुप्तये पुर ग्राम अंतगैः मार्गः एव अगाव . ॥ 46 ॥ अर्थः-ते चोर तो (पोताना) वेगथी सुभटोना समूहने (पाछळ) दूर छोडीने पगला संताढवामाटे शेहेरो तथा gAMvaDAMonA छेदापरना मार्गोए थैनेज नाशवा लाग्यो. ॥ 46 ॥ . भयाकुलितचित्तोऽसौ kiNcidvairaagyvaaNsttH| दध्यावित्यद्य मे पापमत्युग्रं फलितं ध्रुवम् ॥ 47 ॥ ____ अन्वयः-ततः भय आकुलित चित्तः, असौ किंचित् वैराग्यवान् इति दथ्यौ, ध्रुवं अद्य मे भति उग्रं पापं फलितं. ॥ 47 ॥ अर्थः-पछी भयथी व्याकुल हृदयवाळो एवो ते केशरीचोर कैंक वैराग्य पामवाथी एम विचारवा लाग्यो के, खरेखर आजे मारं अति उग्र पाप प्रगटी निकल्युं che. ॥ 47 ॥ SENSESARSHASTRORS PPA Gunratrasuri MS Jun Gun Aaradhak Trust
Page #17
--------------------------------------------------------------------------
________________ केशरी0 [II ग्रामारामावनी क्वापि कस्यापि दिशतो मुनेः। ध्यानतत्वं वचश्चौरः श्रद्धयेत्यशृणोत्तदा ॥ 48 ॥ सान्वय चरित्र अन्वयः तदा क्व अपि ग्राम आराम अवनौ दिशतः कस्य अपि मुनेः इति ध्यान तत्त्वं वचः चौरः श्रद्धया अशृणोत्. ॥ 48 ॥ भाषांतर PI अर्थः-एवामां क्यांक गामपासेना बगीचानी भूमिमां धर्मदेशना आपता कोइक मुनिराजनुं, एवी रीतनुं ध्यानना साररूप बचना ते चोरे श्रद्धाथी साण्भ्ल्यु.॥18॥ सर्वत्र ध्यानसमतारुचिर्मुच्येत पातकैः । जनः सद्योऽपि तिमिरैः कृतदीप इवाल्य्ः॥49॥ इति हृन्मर्मनिर्मग्नं चौरस्तद्भावयन्वचः । वपुरुत्पुलकं बिभ्रदूर्ध्वस्तत्रैव तस्थिवान् ॥ 50 ॥ युग्मम् ॥ अन्वयः कृत दीपः आलयः तिमिरैः इव, ध्यान समता रुचिः जनः सर्वत्र सद्यः पातकैः अपि मुच्येत. ॥ 49 ॥ इति हद मर्म निर्मग्नं तवचः भावयन् चौरः उत्पुलकं वपुः विभ्रत् तत्र एव उर्ध्वः तस्थिवान् ॥ 50 ॥ युग्मं ॥ . अर्थः-करेलो छे दीपक जेमां एवं मकान जेम अंधकारी मुक्त थाय छे, तेम ध्यानथी समभावमा रहेलो मनुष्य सर्व जगोए तुरत पापोथी पण मुक्त थाय छे. ॥ 49 ॥ एरीते हृदयना मर्मस्थानमा प्राप्त थयेला ते वचनने भावतो थको ते चोर रोमांचित शरीर धारण करतोथको त्यांज उभी थै रह्यो. ॥ 50 ॥ युग्मं ॥ सारासाराखिलजगन्नुतिनिन्दावियुक्तधीः । तस्थौ मध्यस्थतामग्नः स भग्नदुरितक्रमः ॥ 51 ॥ P.P.A. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #18
--------------------------------------------------------------------------
________________ भापति केशरीला अन्वयः-सार असार अखिल जगत् नुति निंदा वियुक्त धीः, भग्न दुरित क्रमः, सः मध्यस्थता मग्नः तस्थौ. ॥ 51 ॥ ॥ सावन चरित्र अर्थः-सारा नरसा समस्त जगतनी स्तुति अथवा निंदाथी रहित बुद्धिवाळो, तथा पापोनी श्रेणिने तोडी पाडनारो ते केशरीचोर मध्यस्थ भावना भावतोयको (त्यां) उभो रह्यो. ॥ 52 ॥ * ॥ 17 // ला॥17॥ शेषां रात्रि दिनं चास्थादेष साम्यलयस्तथा । यथा स्थिरं मनो लीनं पवित्रे परमात्मनि ॥ 52 ॥ __अन्वयः-शेषां रात्रिं च दिनं एषः साम्य लयः तथा अस्थात्, यथा पवित्रे परमात्मनि लीनं मनः स्थिरं ॥ 52 ॥ अर्थः-बाकी रहेली रात्रि तथा दिवसमुधी ते समतामां लीन थैने एवीरीते रह्यो, के जेथी पवित्र परमात्ममां तेनुं मन लीन थैने स्थिर थै ग्यु.॥52॥ घातिकर्मक्षये सायं ज्ञानं जज्ञेऽस्य केवलम् । सर्वत्रान्वेषयंस्तन तदा नृपतिरण्यगात् ॥ 53 ॥ ___ अन्वयः-याति कर्म क्षये सायं अस्य केवलं ज्ञानं जज्ञे, तदा नृपतिः अपि सर्वत्र अन्वेषयन् तत्र अगाव. ॥ 53 ॥ अर्थः-घातिकर्मोनो क्षय थतां संध्याकाळे तेने केवलज्ञान उत्पन्न थयुं, एवामां ते राजा पण सर्व जगोए तेनी शोध करतोथको त्यां आवी पहोंच्यो. ॥ 53 ॥ इतश्चान्वपतद्भपस्तं हन्तुं भटभारभाक् । इतश्चागान्मरुद्वगों नन्तुं दत्तव्रतध्वजः ॥ 54 ॥ BAAR Jun Gun Aaradhak Trust P.P.AC.GunratnasunM.S.
Page #19
--------------------------------------------------------------------------
________________ फेशरी । चरित्रं भाषांतर ॥ 18 ॥ ॥ 18 // __अन्वयः-इतश्च भट भार भाक् भूपः तं हेतुं अन्वपतत्, इतश्च दत्त व्रत ध्वजः मरुत् वर्गः नंतुं आगात् ॥ 54 ॥ अर्थः-पछी एकतरफथी सुभटोनो समूह साथे लेइने राजा तेने मारवामाटे दोडी आव्यो, तथा बीजी तरफथी देवोनो समूह तेने धर्मध्वज आपीने वांदवा आव्यो. ॥ 54 ॥ सुरैः कृतं सुवर्णाब्जमासीने केशरिण्यथ । ते हन्तारोऽपि नन्तारो भूपप्रभृतयोऽभवन् ॥ 55 ॥ ___ अन्वयः-अथ केशरिणि सुरैः कृतं सुवर्ण अब्ज आसीने ते भूप प्रभृतयः हतारः अपि नंतारः अभवन्. ॥ 55 ॥ अर्थः-पछी ते केशरीनामना केवली भगवान् देवोए रचेला सुवर्णकमलपर बेठाबाद ते राजाआदिक हणनाराओ पण तेमने नमवावाळा थया. ॥ 55 ॥ दन्तांशुभिः सुभिक्षाणि कुर्वाणश्चन्द्ररोचिषाम् । स व्यधाद्देशनां पापतमसः पूर्णिमा मुनिः ॥ 56 ॥ अन्वयः-दंत अंशुभिः चंद्र रोचिषां सुभिक्षाणि कुर्वाणः सः मुनिः पाप्त तमसः पूर्णिमां देशनां व्यधात्. ॥ 56 ॥ अर्थः दांतोना किरणोवडे चंद्रना तेजोनो सुकाळ करनार ते मुनिराज पापोरूपी अंधकारनो (नाश करवा माटे, पूर्णिमासरखी धमदेशना आपवा लाग्या.|' 56 ॥ क तत्ते चरितं नाथ व चायं केवलोदयः । इति क्षितिभृता पृष्टस्ततो व्याचष्ट केवली ॥ 57 ॥ vanamaRAS CREAST PAC.Gunratnasuri M.S. Jun Gun Aaradh
Page #20
--------------------------------------------------------------------------
________________ सान्वय केशरी0 चरित्रं भाषांतर ॥ 19 ॥ अन्वयः-ततः (हे) नाथ ! ते तत् चरितं क ? च क अयं केवल उदयः? इति सितिभृता पृष्टः केवली व्याच्स्स्त्त्ः॥ 57 ॥ Kaa अर्थः-पछी हे स्वामी! आपर्नु ते आचरण क्या ? अने क्यां आ केवलज्ञाननी प्राप्ति ? एम राजाए पूछवाथी ते केवली भगवान कहेवा लाग्या के, ॥ 57 ॥ राजन्नाजन्म तत्तापापभाजोऽप्यभून्मम । श्रीरियं मुनिवाग्लब्धसामायिकमनोलयात् ॥ 58 ॥ ___ अन्वयः-(हे) राजन् ! आ जन्म तत् तादृक् पापभाजः अपि मम, मुनिवाक् लब्ध सामायिक मनः लयात् इयं श्रीः अभूत्.॥ अर्थ:-हे स्वामी! छेक जन्मथी मांडीने तेवीरीतनां ते पापकार्यों करनारा एवा पण मने, मुनिमहाराजना वचनथी प्राप्त थयेला सामायिकरूप समभावमा मन लीन थवाथी, आ केवल ज्ञाननी लक्ष्मी मळी छे. ॥ 58 ॥ यद्वर्षकोटितपसामप्यच्छेयं त्द्प्य्हो। कर्म निर्मुल्यते चित्तसमत्वेन क्षणादपि ॥ 59 ॥ -- अन्वयः-यत् कर्म वर्ष कोटि तपसां अपि अच्छेचं, तत् अपि अहो! चित्त समत्वेन क्षणात् अपि निर्मूल्यते ॥ 59 ॥ अर्थ:-जे कर्म क्रोडोगमे वर्षोना तपथी पण छेदाय नही, ते कर्म पण अहो! मननी समताथी क्षणवारमांज मूळमाथी छेदाइ जाय छे. ॥ 59 ॥ इति श्रुत्वा प्रमुदितो जगाम नगरी नृपः । बोधयन्वसुधां सोऽपि विजहार महामुनिः ॥ 60 ॥ - अन्वयः-इति श्रुत्वा ममुदितः नृपः नगरी जगाम, सः महामुनिः अपि वसुधां बोधयन् विजहार. ॥ 6 ॥ . 555455ARE PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #21
--------------------------------------------------------------------------
________________ केशरी0 [॥ अर्थः-एम सांभळीने खुशी थयेलो ते राजा (पोताना) नगरमा गयो, तथा ते महा मुनिराज पण पृथ्वीपर बोध देता थका वि- 15!! सान्वय चरित्रं हार करवा कास्या. ॥ 6 ॥ पितृघातकरे सर्वजनसंतापकारिणि । चौरेऽपि दत्तनिर्वाण सेव्यं सामायिक बुधैः॥ 61 ॥ भाषांतर ॥ 20 ॥ ___अन्वयः-पितृघात करे, सर्व जन संताप कारिणि, चौरे अपि दत्त निर्वाणं सामायिकं बुधैः सेव्यं. ॥ 61 ॥ 4 ॥ 20 // अर्थः-पितानो घात करनारा, तथा सर्व लोकोने संताप उपजावनारा एवा आ चोरने पण मोक्ष आपनारुं सामायिकव्रत विचक्ष पोए सेववू. ॥ 61 ॥ ॥ इति सामायिकवतमहात्म्योपदर्शने केशरिकेवलिचरित्रं समाप्तम् ॥ ॥ आ चरित्र श्रीवासुपूज्यचरित्रनामनामहाकाव्यमांथी खपरनाश्रेयने माटे तेना अन्वय तथा गुजरातो भाषांतर करी जामनगर निवासी पंडित श्रावक हीरालाल हंसराजे पोताना श्रीजैनभास्करोदय प्रीन्टींग प्रेसमा छापीप्रसिद्ध कयुं छे ॥ श्रीरस्तु ॥ ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ . 5-ROMSAE% CSIR __Jun Gun Aaradhaki PP.AC.Gunratnasun M.S.
Page #22
--------------------------------------------------------------------------
________________ 2-3 00.000.000 peleleteisteleieieieteeleteteisteg Deme888888888888 // iti श्रीकेशरीकेवलीचरित्रं स्माप्त्म्|| deleeBSISISISISIEBIeietelo SO@letele. @एएएएएएएएए