Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
Catalog link: https://jainqq.org/explore/022589/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ दशकालिक सूत्रम् नदि सूत्रम् उदाह सूत्रम् Page #2 -------------------------------------------------------------------------- ________________ yo iymmaarraa m maamairr rr maarr maarr maarr plvee Namo समणस्स भंगवओ महावीरस्स ॥ श्रीशय्यंभवमूरिविनिर्मितं ॥ ॥ सिरि-दसवेआलिअ-सुत्तं ॥ (श्रीदशवैकालिकसूत्रम् ) maamaarraayppppaarr maarr maarr paipaa yaapprrrr pru maimaarr maarr maarr maarr maiymaarr AIDE yai -: प्रकाशक : ॥ जामनगर वास्तव्य पंडित हीरालाल मराजेन स्वकीय श्रीजैनभास्करोदय मुद्रणालये मुद्रितम् । / संवत् 1994 मूल्य 0-10-0 sane 1938 viruppmaannn paappaarr maarr poorrrri paappaarr paap paattttu Page #3 -------------------------------------------------------------------------- Page #4 -------------------------------------------------------------------------- ________________ // Namo samaNassa bhagavao mahAvIrassa // ||siri-dsveaaliyN-suttN // // दुमपुफ्फिया पढमं अज्झयणं ॥ धम्मो मंगलमुक्ति, अहिंसा संजमो त्वो। देवा वि तं नमसंति, जस्स धम्मे सया मणो ॥ 1 ॥ जहा दुमस्स पुप्फेसु, भमरो आवियै रसं । ण य पुप्फ किलामेइ, सो अ पीणेइ अप्पयं ॥ 2 ॥ एमेए समणा मुत्ता, जे लोए संति साहुन्नो। विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ॥ 3 ॥ वयं च वित्तिं लब्भामो, ण य कोइ उवहम्मै । अहागडेसु रीयंते, पुप्फेस भमरा जहा ॥ 4 ॥ महुगा (का) रसमा बुद्धा, जे भवंति अणिस्सिया । नाणपिंडरया दंता, तेण वुचंति साहुणो ॥ 5 ॥ त्ति बेमि ॥ दुमपुफिया पढममज्झयणं समत्तं ॥ ॥ अह सामण्णपुव्वयं दुइअं अज्झयणं ॥ कहं नु कुजा सामण्णं, जो कामे न निवारए । पए पर विसीअंतो, संकप्पस्स वसं गो॥1॥ वत्थगंधमलंकार, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइ ति वुच्चै । / 2 ॥ जे य कंते पिए भोए, लद्धे वि पिट्टि कुबै । साहीणे चयै भोए, से हु चाइ त्ति वुच्चै ॥ 3 ॥ समाइ पेहाइ परिवयंतो, सियां मणो निस्सरई बहिद्धा । न सा महं नोवि अहं वि तीसे, इच्चेव ताओ विणइज्ज रागं ॥ ॥ 4 ॥ आयावयाही चय सोगमलं, कामे कमाहि कमियं खु दुक्खं । छिंदाहिं दोसं विणएज्ज रागं, एवं सुही होहिसि संपराए ॥ ॥ 5 ॥ पक्खंदे जलियं जोई, धूमकेउं दुरासयं । नेच्छंति वंतयं भोत्तुं, कुले जाया अधंगणे ॥ 6 ॥ धिरत्थु तेऽजसोकामी, जो तं जीविय्कार्न्ना। वंतं इच्छसि आवेडे, सेयं ते मरणं भवे ॥ 7 ॥ अहं च भोगरायस्स तं ca'si अंधगविण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥ 8 ॥ जै तं काहिसि भावं, जा जा दिच्छसि नारिओ|वायाविद्धो व हडो,अद्विअप्पा भविस्ससि ॥ 9 ॥ तीसे सो वयणं सोचा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओं ॥ 10 ॥ एवं करंति संबुद्धा, पंडिया पवियक्खणा । विणियति भोगेसु, जहा से परिसुत्तमो ॥ 11 ॥ त्ति बेमि ॥ इअ सामण्णपुव्वयं नाम अजग्राम ॥ 2 ॥ रम्हिम्यमिक्षा Page #5 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धान्त-खाध्यायमाला ॥ अह खुड्डयायारकहा तैमं अज्झयणं ॥ संजमे सुट्टिअप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं ॥ 1 ॥ उद्देसियं कीयगडं, नियागमभिहडाणि य । राइभत्ते सिणाणे य, गंधमल्ले य वोयणे ॥ 2 ॥ संनिही गिहिमत्ते य, रायपिंडे किमिच्छे। संवाहणा दंतपहोयणाय, संपुच्छणा देहपलोयणाय ॥ 3 ॥ अट्ठावए य नालीए, छत्तस्स य धारणट्ठाए । तेगिच्छं पाहणापाएं, समारंभं च जोइणो ॥ 4 ॥ सिज्जायरपिंडं ca, aasNdiipliyNke| गिहतरनिसिज्जा य, गायस्सुवट्टणाणि य ॥ 5 ॥ गिहिणो वेआवडियं, जा य आजीव्व्त्तिया। तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ॥ 6 ॥ मूलए सिंगबेरे य, उच्छुखंडे अनिव्वुडे । कंदे मृले य सचित्ते, फले बीए य आमए ॥ 7 ॥ सोवच्चले सिंघवे लोणे, रोमालोणे य आमए । समुद्दे पंमुखारे य, कालालोणे य आमए ॥ 8 ॥ धुवणे ति वमणे य, वत्थीकम्भविरेयणे । अंजणे दंतवणे य, गायभंगविभूसणे ॥ 9 ॥ सबमेयमणाइन्नं; निग्गंथाण महेसिणं । संजमम्मि अ जुत्ताणं, लहुभूयविहारिणं । / 10 ॥ पंचासवपरिणाया, तिगुत्ता छम् संजया । पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ॥ 11 ॥ आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, सन्जया सुसमाहिया ॥ 12 ॥ परीसहरिऊदंता, धूअमोहा जीण्दिया। सव्वदुक्खपहीणट्ठा, पक्कमन्ति महेसिणो ॥ 13 ॥ दुक्कराई करित्ताणं, दुस्सहाइं सहित्तु य । केइत्थ देवलोएसु, केइ सिज्झन्ति नीरया ॥ 14 / / खवित्ता पुवकम्माई, सन्जमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, ताइणो परिणिचुडे । ॥ 15 ॥ त्ति बेमि ॥ इअ खुड्डयायारकहा नाम तैयमज्गयणं । / ॥ अह छज्जीवणियानामं चउत्थं अज्झयणं ॥ __सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु छन्जीवणिया नामज्झयणं समणेणं भग. वया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपनत्ता सेअं मे अहिजिउं अज्झयणं धम्मपण्णत्ती ॥ 1 ॥ कयरा खलु साछज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नता से मे अहिजिउं अज्झयणं धम्मपण्णत्ती ॥ 2 ॥ इमा खलु सा छजीवणिया नामज्झयणं समणेणं भगवया महावीरेण कासवेणं पवेइया सुअक्खाया सुपन्नता सेअं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ॥ तंजहा-पुढविकाइया 1, आउकाइया 2, तेउकाइया 3, वाउकाइया 4, वणस्सैकाइया 5, तसकाइया 6 / पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसता अन्नत्थ सत्थपरिणएणं । AU चित्तमंतमक्खाया अगेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । वाऊ चित्तमंतमक्खाया अणेगजीवा पुढो. सत्ता अन्नत्थपरिणएणं । वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं तंजहा-अग्गबीया, मूलबीया, पोरबीया, खंधवीया, बीयरुहा, संमुच्छिमा, तणलया, वणस्सैका. इया, सबीया चिचमतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । से जे पुण ime Page #6 -------------------------------------------------------------------------- ________________ श्रीदसवैकालिकमल-चतुर्थाध्ययनम् अणेगे बहवे तसा पाणा; तंजहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा उब्भिया उववाइया, जेसि केसिंचि पाणाणं, अभिकतं, पडिकंतं, संकुचियं, पसारियं, रुयं, भंतं, तसियं, पलाइयं आगइगइविनाया; जे अ कीडपयङ्गा, जा य कुंथुपिपीलिया, सधे बेइंदिया, सच्चे तेइंदिया, सो चौरिंदिया, सल्वे पंचिंदिया, सो तिरिक्खजोणिया, सवे नेरइया, सखे मणुआ, सल्वे देवा, सो पाणा, परमाहम्मिआ, एसो खलु छट्ठो जीवनिकाओ तसकाओ ति पवुच्चै । इच्चेसि छण्हं जीवनिकायाणं चेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविजा, दंडं समारंभन्ते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥ पढमे भन्ते ! महत्वए पाणाइवायाओ वेरमणं । सवं भन्ते ! पाणाइकायं पञ्चक्खामि । से सुहुमं वा, वायरं वा, तसं वा, थावरं वा, नेव सयं पाणे ऐवाइज्जा, neva'behiM पाणे ऐवायाविजा, पाणे ऐवायन्तेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविदेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । पढमे भन्ते ! महबए उवडिओ मि सबाओ पाणाइवायाआ वेरमणं ॥ 1 ॥ ___ अहावरे दुच्चे भन्ते ! महत्वए मुसावायाओ वेरमणं । सवं भन्ते ! मुसावायं पञ्चक्खामि । से कोहा वा, लोहा वा, भया वा, हासा वा, नेव सयं मुसं वैज्जा, नेवन्नेहिं मुसं बायाविना, मुसं वयन्ते वि अन्ने न समणुजाणामि जावजीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्न न समणुजाणामि तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । दुच्चे भन्ते ! महत्वए उवडिओ मि सबाओ मुसावायाओ वेरमणं ॥ 2 ॥ अहावरे तच्चे भन्ते ! महाबए अदिनादाणाओ वेरमणं । सवं भन्ते ! अदिन्नादाणं पच्चक्खामि । से गामे वा, नगरे वा, रणे वा, अप्पं वा, बहु वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंत वा, नेव सयं अदिन्नं गिहिवा, नेवनेहिं अदिन्नं गिहाविज्जा, अदिनं गिण्हन्ते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेण वायाए कारणं न करेमि न कारवेमि करतंपि अर्थ न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । सच्चे भन्ते ! महबए उवडिओ मि समाओ अदिनादाणाओ वेरमणं । / 3 ॥ ___ अहावरे चउत्थे भन्ते ! महाए मेहुणाओ वेरमणं । सवं भन्ते ! पञ्चक्खामि । से दिवं वा, माणुसं वा. तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविज्जा, नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं सेवन्ते वि अन्ने न समणुजाणामि जावजीवरए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारबेमि करतंपि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । चउत्थे भन्ते ! महबए उवडिओ मि सबाओ मेहुणाओ घेरमणं ॥ 4 ॥ अहावरे पश्चमे भन्ते ! महव्वए परिग्गहाओ वेरमणं । सवं भंते ! परिग्गहं पञ्चक्खामि । से अप्पं वा, बहुं वा, अणु वा, धूलं वा, चित्तमंतं वा, अचित्तमंत वा। नेव सयंपरिग्गहं परिगिहिज्जा, Page #7 -------------------------------------------------------------------------- ________________ श्रीजैन सिद्धान्त - स्वाध्यायमाला. नेवन्नेहिं परिग्गहं परिगिण्हन्ते वि अन्ने न समणुज्जाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं समणुजाणामि, तस्स भन्ते । पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि । पञ्चमे भन्ते ! महत्वए उवडिओ मि सव्वाओ परिग्गहाओ बेरमणं । / 5 ॥ अहावरे छट्ठे भन्ते ! वए राइभोअणाओ वेरमणं । सव्वं भन्ते ! राइभोयणं पच्चक्खामि । से असणं वा, पाणं वा, खाइमं वा, साइमं वा । नेव सयं राई भुंजिज्जा, नेत्र राई भुंजिज्जा, नेवन्नेहिं राई भुंजा विज्जा, तई भुंजतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणाबि । तस्स भन्ते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छड्डे भंते! वए उवडिओ मि सव्वाओ राइभोअणाओ वेरमण ॥ 6 | इच्चेयाईं पंचमहवयाई राइभोअणवेरमणछट्ठाई अत्तिहियट्टियाए उवसंपज्जित्ता णं विहरामि ॥ सेभिक्खू वा, भिक्खुणी वा, संजय विरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, ओवा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से पुढविं वा, भित्तिं वा, सिलं वा, लेलुं वा, ससरक्खं वा कार्य, ससरक्खं वा बत्थे, हत्थेण वा पाएण वा, कट्ठेण किलिंचेण वा, अंगुलियाए वा, सिलागाए वा, सिलागहत्थेण वा न आलिहिज्जा, न विलिहिज्जा, न घट्टिज्जा, न भिंदिज्जा, अन्नं न आलिहाविजा, न विलिहाविज्जा, न घटाविज्जा, न भिंदाविज्जा, अन्नं आलिहतं वा, विलितं वा, घतं वा, भिंत वा न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि तस्स । भंते ! पडिक्कमामि जिंदामि गरिहामि अपाण होसरामि ॥ 1 ॥ सेभिक्खू वा, भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से उदगं वा, ओसं वा, हिमं वा, महियं वा, करगं वा, हरिगणुगं वा, सुद्धोदगं वा, उदउल्लं वा वत्थं, ससिणिद्धं वा कार्य, ससिद्धिं वा वत्थं न आमुसिञ्जा, न संफुसिज्जा, न आवीलिज्जा, न पवीलिज्जा, न अक्खोडिज्जा, न पक्खोडिज्जा, न आयाविजा, न पयाविज्जा, अन्ने न आमुसाविज्जा, न संफुसाविज्जा, न आवीलाविज्जा, न पवीलाविज्जा, न अक्खोविजा, न पक्खोडाविज्जा, न आयाविज्जा, न पयाविज्जा, अन्नं आमुतं वा, संफुसंतं वा, आवलंत वा, पवीतं वा अक्खोडंतं वा, पक्खोडतं वा, आयावन्तं वा, पयावन्तं वा . न समणुजाणिज्जा, जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए काएणं न करोमि न कारवेमि करं तं पि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥2 ॥ सेभिक्खू वा, भिक्खुणी वा, संजयविश्यपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से अगणिं वा, इंगालं वा, मुम्मुरं वा, अचिं वा, जालं वा, अलायं वां सुद्धागणिं वा, उक्कं वा, न उजिजा, न घट्टिजा, न भिंदिज्जा, न उज्जालिज्जा, न पज्जालिज्जा, न निव्वाविज्जा, अन्नं न उज्जाविज्जा, न घटाविज्जा, न भिंदाविज्जा, न Page #8 -------------------------------------------------------------------------- ________________ श्रीदसवैकालिकसूत्र - चतुर्थाध्ययनम् (7) उज्जालाविज्जा, न पञ्जालाविजा, न निवाविजा, अन्नं उज्जन्तं वा, घट्टतं वा, भिदंतं वा, उज्जातं चा, पज्जातं वा, निवावतं वा, न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि । तस्स मन्ते ! पडिक्कमामि निन्दामि रिहामि अप्पाणं वोसरामि ॥ 3 ॥ सेभिक्खू वा, भिक्खुणी वा, सञ्जयविरय पडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, ओवा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, ने सिएण वा, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पिहुणेण वा, पिहुणलत्थेण वा, चेलेण वा, चेलकनेण वा, हत्थेण वा, मुहेण वा, अप्पणी वा कार्य, बाहिरं वा वि पुग्गलं न फुमिज्जा, न बीएज्जा, अन्नं न फूमाविज्जा, न वीआविज्जा, अन्नं फूमंतं वा, वीअंतं वा न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥ 4 ॥ से भिक्खू वा, भिक्खुणी वा, संजयविश्यपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, ओवा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से वीएसु वा वीयपइट्ठेसु वा, रूढेसु वा, रूढपट्ठेसु वा, जासु वा, जायपइट्ठेसु वा, हरिएसु, हरियपइट्ठेसु वा, छिन्नेसु वा, छिन्नेसु वा, छिनपट्ठेसु वा, सचितेसु वा, सचित्तकोल पडिनिस्सिएसु वा न गच्लेज्जा, न चिहेंज्जा, न निसी - इज्जा, न तुअट्टिज्जा, अन्नं न गच्छाविज्जा, न चिट्ठाविज्जा, न निसीआविज्जा, न तुअट्टाविज्जा, अन्नं गच्छतं वा, चिट्ठतं वा, निसीअंतं वा, तुयतं वा न समणुजामि जावज्जीवाए तिविहं तिविणं मणं वायाए कारणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि । तस्स भन्ते । किमाम निन्दामि गरिहामि अप्पाणं वोसरामि ॥ 5 ॥ से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिआ वा, राओ वा, ओवा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से कीडं वा, पयंगं वा, कुंथं वा, पिपीलियं चा, हत्थंसि वा, पायंसि वा, बाहुंसि वा, उरुंसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा, पडिग्गहंसि वा, कंबलंसि वा, पायपुच्छणंसि बा, रयहरणंसि वा गुच्छगंसि वा, उंडगंसि वा. दंडगंसि पीढगंसि वा, फलगंसि वा, संथारगंसि वा, अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयापडिले पडिलेहि पमज्जिअ एगंतमवणिज्जा, नो णं संघायमावज्जिज्जा ॥ 6 ॥ वा, अयं चरमाणो a, पाणभूयाइ हिंसा बन्धै पावयं कम्मं अजयं चिट्ठमाणो a, पाणभूयाइ हिंसह । बंधै पावयं कम्पं अयं आसमाणो a, अजयं सयमाणो a, पाणभूयाइ हिंसह बन्धै पावयं कम्मं । बंधै पावयं कम्मं । अजयं भुंजमाणो a, पाणभूयाइ हिंसइ अजयं भासमाणो a, पाणभूयाइ हिंसइ । बंधर्3a पावयं कम्मं बंधर्3a पावयं कम्पं पाणभूयाइ हिलै । तं से होइ कडुअं फलं ॥ 1 ॥ तं से होइ कडुअं फलं । / 2 / / तं से होइ कडुअं फलं ॥ तं से होइ कटुअं फलं ॥ तं से hor3a कडुअं फलं ॥ तं से होइ कडुअं फलं । / 3 ॥ 4 ॥ 5 // 6 / / Page #9 -------------------------------------------------------------------------- ________________ - श्रीजैनसिद्धान्त-खाण्यायमाला कहं चरे कहं चिढे, कमाए कहं सए । कहं भुंजन्तो भासतो, पावकम्मं न बंधै ॥ 7 ॥ . जयं चरे जयं चिट्टे, जयमासे अयं सए । जयं भुंजन्तो भासंतो, पाक्कम्मं न बंधै ॥ 8 ॥ सबभूयप्पभूयस्त, सम्मं भूयाइ पासओ । पिहिआसक्स्स दंतस्स, पावकम्मं न बंधै ॥ 9 ॥ पढमं नाणं तओ दया, एवं चिट्ठइ सबसंजए । अनाणी किं काही, किंवा नाही सेयपावगं ॥ 10 ॥ सोदा जाणइ कल्लाणं, सोचा जाणइ पाव्ग्ण्। उभयं पि जाणइ सोचा, जं सेयं तं समायरे । ॥ 11 ॥ जो जीवे वि न याणइ, अजीवे वि न याणइ ! जीवाजीवे अयाणंतो, कहं सो नाहीइ संजमं ॥ 12 ॥ जो जीवे वियाणेइ, अजीवे वि बियाणइ । जीवानीवे वियाणतो, सो हु नाहीइ संजमं ॥ 13 ॥ जय जीक्मजीवे य, दोबि एए वियाणइ । तया गई बहुविहं, सवं जीवाण जाणइ ॥ 14 ॥ जया मई बहुविहं, सबजीकाण जाणइ । तथा पुण्णं च पावं च, बंधं मुक्खं च जाणइ ॥ 15 ॥ जया पुण्णं च पावं च, बंधं मुखच जान्नि। तया निदिए भोए, जे दिव्वे जे यमाणुसे ॥ 16 ॥ जया निविदए भोए, जे दिवे जे य माणुसे । तया चयै संजोगं, सब्भिन्तरं बाहिरं ॥ 17 ॥ जया चयै संजोगं, सब्भितरं बाहिरं । तया मुंडे भवित्ताणं, पवइए अणगारियं ॥ 18 ॥ जया मुंडे भवित्ताण, पवइए अणगारियं । तया संवरमुकिलु, धम्मं फासे अणुत्तरं ॥ 19 ॥ जया संवरमुक्किट्ठ, धम्मं फासे अणुत्तरं । तया धुगै कम्मरयं, अबोहिकलुसं कडं ॥ 20 ॥ जया धुणै कम्मरयं, अबोहिकलुसं कडं । तया सचत्तगं नाणं, दंसणं चाभिगच्छइ ॥ 21 ॥ जया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ । तया लोगमलोगं च, जिणो जाणइ केवली ॥ 22 ॥ जया लोगमलोगं च, जिणो जाणइ केवली । तया जोगे निरुभित्ता, सेलेसि पडिवाइ ॥ 23 ॥ जया जोगे निरुभित्ता, सेलेसिं पडिवजह । तया कम्मं खविचाणं, सिद्धिं गच्छइ नीरओ ॥ 24 ॥ जया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरो। तया लोगमत्थथथो, सिद्धो हवै सासओ ॥ 25 ॥ सुह सायगास समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुल्लहा सुगई तारिसगस्स ॥ 26 ॥ तवोमुणपहाणस्स, उज्जुमै खन्तिसंजमरयस्स । परीसहे जिणंतस्स, सुलहा सुगई तारिसगस्त ॥ 27 ॥ पच्छा वि ते पयाया, खिष्पं गल्छंति अमरभवणाई । जेसि पिजो तवो संजमो a, खंती अ वभचरं च ॥ 28 ॥ इयं छजीवणिज, सम्मदिही सथा जे। दुलहं लहित्तु सामण्णं, कम्पुणा न विराहिजासि ॥ 29 ॥ त्ति बेमि ॥ इअ छज्जीवणिआ णामं चउत्थं अज्झपणं समत्तं ॥ 4 ॥ MONDA Page #10 -------------------------------------------------------------------------- ________________ श्रीदसवैकालिकास्त्र-पञ्चमाध्ययनम् ॥ अह पिंडेसणा णाम पंचमज्झयणं ॥ संपत्ते भिक्खकालम्मि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए ॥ 1 ॥ से गामे वा नगरे वा, गोअरग्गगो मुन्नी। चरे मंदमणुविग्गो, अवक्खित्तेण चेअसा ॥ 2 ॥ पुरओ जुगमायाए, पेहमाणो महिं च्रे। वज्जतो बीअहरियाई, पाणे adgmhiaN॥3॥ ओवायं विसमं खाणु, विज्जलं परिवजए । संकमेण न गच्छिजा, विजमाणे परक्कमे ॥ 4 ॥ पवडते व से तत्थ, पक्खलंते व स्ण्जे। हिंसेज पाणभूयाई, तसे अदुव थावरे ॥ 5 ॥ तम्हा तेण न गच्छिज्जा, संजए सुस्माहिए। सइ अण्णेण मग्गेण, जयमेव परकमे ॥ 6 ॥ इंगाले छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं, संजओ तं नैक्कमे ॥ 7 ॥ न चरेज वासे वासंते, महियाए पडंतिए । महावाए व वायंते, तिरीच्छसंपाइमेसु वा ॥ 8 ॥ न चरेज वेससामंते, बंभचेरक्साणुए । बंभयारिस्स दंतस्स, होजा तत्थ विसोहिआ ॥ 9 ॥ अणाययणे चरंतस्स, संसग्गीए अभिक्खए । होज वयाणं पीला, सामणम्मि अ संसओ ॥ 10 ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । वजए वेससामन्तं, मुणी एगंतमस्सिए ॥ 11 ॥ साणं सूइ गावि, दित्तं गोणं हयं गयं । संडिब्भ कतेहं जुद्धं, दूरओ परिवजए ॥ 12 ॥ अणुन्नए नावणए, अप्पहिढे अन्नाउले। इंदिआई जहाभाग, दमैत्ता मुणी चरे ॥ 13 ॥ दवदवस्स न गच्छेजा, भासमाणो अगोच्रे। हसन्तो नाभिगच्छेज्जा, कुलं उच्चावयं सया ॥ 14 ॥ आलोअं थिग्गलं दारं, संघि दगभवणाणि a। चरन्तो न विणिज्झाए, संकट्ठाणं विवजए ॥ 15 ॥ रनो गिहवईणं च, रहस्सारविक्खयाण य । संकिलेसकरं ठाणं, दूरओ परिवजए ॥ 16 ॥ पडिकुटुं कुलं न पविसे, मामगं प्रिव्जे। अचियत्तं कुलं न पविसे, चियत्तं पविसे कुलं । 17 / / साणीपावारपिहिअं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसि अणाइआ ॥ 18 ॥ गोअरग्गपविट्ठो a, वच्चमुत्तं न धारए । ओगासं फासु नचा, अणुनविय वोसिरे ॥ 19 ॥ णीयं दुवारं तमसं, कुट्टगं प्रिव्जे। अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ॥ 20 ॥ जत्थ पुप्फाइं बीआई, विप्पइन्नाई वोट्ठए । अहुणोवलित्तं उल्लं, द?णं परिवजए ॥ 21 ॥ एलगं दारगं साणं, वच्छगं वा वि कुट्ठए । उल्लंधिआ न पविसे, विउहित्ताण व संजए ॥ 22 ॥ असंसत्तं पलोइजा, नाइदूरावलोअए । उप्फुल्लं न विणिज्झाए, नियट्टिन अयंपिरो ॥ 23 ॥ ऐभूमिं न गच्छेज्जा, गोअरग्गगओ मुणी । कुलस्स भूमि जाणिता, मिअं भूमि परक्कमे ॥ 24 ॥ तत्थेव पडिले हिज्जा, भूमिभागविअक्खणो । सिणाणस्स य वच्चस्स, संलोगं परिवजए ॥ 25 ॥ दगमट्टिअआयाणे, बीआणि हरिआणि a। परिवज्जतो चिट्ठिजा, सविंदिअसमाहिए ॥ 26 ॥ तत्थ से चिट्ठमाणस्स, आहारे पाणभोअणं । अकप्पि न इच्छिज्जा, पडिगाहिज्ज कपि । / 27 ॥ आहारन्ती सिआ तत्थ, परिसाडिज भोअणं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 28 / / संमद्दमाणी पाणाणि, बीआणि हरिआणि अ । असंजमकरि नच्चा, तारिसिं परिवजए ॥ 29 / / साहट्ट निक्खिवित्ता णं, सचित्तं घट्टियाणि य । तहेव समणुट्ठाए, उदगं संपणुल्लिया ॥ 30 / / Page #11 -------------------------------------------------------------------------- ________________ (10) श्रीजैनसिद्धान्त-खाध्यायमाला. ओगाहइत्ता चलैत्ता, आहारे पाणभोअणं । दिति पडियाइक्खे, न मे कप्पइ तारिसं ॥ 31 ॥ पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 32 ॥ एवं उदउल्ले ससिणिद्धे, ससरक्खे मट्टिआओसे । हरिआले हिंगुलए, मणोसिला अंजणे लोणे ॥ 33 ॥ गेरुअवनिअसेढिअ, सोरडिअपिट्ठकुक्कुसकए अ । उक्किट्ठमसंसट्टे, संसढे चेव बोद्धब्वे ॥ 34 ॥ असंसडेण हत्थेण, दव्वीए भायणेण वा । दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ 35 ॥ संसद्वेण य हत्थेण, दब्बीए भायणेण वा । दिजमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥ 36 ॥ दुहं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिन्जमाणं न इच्छिज्जा, छंदं से पडिलेहए ॥ 37 / / दुण्डं भुंजमाणाणं, दो वि तत्थ निमंतए । दिज्जमाणं पडिच्छिन्ना, जं तत्थेसणियं भवे ॥ 38 ॥ गुम्विणीए उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ 39 ॥ सिआ य समणट्ठाए, गुन्बिणी कालमासिणी । उद्विआ वा निसीइजा, निसन्ना वा पुणुहुए ॥ 40 ॥ तं भवे भत्तपाणं तु, संजयाण अक्प्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं । / 41 / / थणगं पिज्जमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहारे पाणभोयणं ॥ 42 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 43 ॥ जं भवे भत्तपाणं तु, कप्पकप्पम्मि संकियं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 44 ॥ दगवारेण पिहि, नीसाए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण वा केणै ॥ 45 ॥ तं च उभिदिआ दिज्जा, समणट्ठा एव दावए । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 46 / / असणं पाणगं वावि, खाइमं साइमं था। जं जाणिज्जा सुणिज्ज वा, दाणट्ठा पगडं इमं ॥ 47 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिरं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 48 ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्जा सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥ 49 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिरं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 50 ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्जा सुणिजा वा, वणिमट्ठा पगडं इमं ॥ 51 ॥ तं भवे भत्तपाणं तु. संजयाण अप्पिरं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 52 / / असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ॥ 53 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 54 ॥ उद्देसियं कीयगडं, पूइकम्मं च आहडं । अज्झोअरपामिचं, मीसजायं विवज्जए ॥ 55 ॥ उग्गमं से अ पुच्छिन्ना, कस्सट्टाकेण वा कडं । सुच्चा निस्संकियं सुद्धं, पडिगाहिज संजए ॥ 56 ॥ असणं पाणगं वावि, खाइमं साइमं था। पुप्फेसु हुज उम्मीस, बीएमु हरिएसु वा ॥ 57 ॥ तं भवे भत्तपाणं तु, संजयाण अक्प्पि। दितिनं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 58 ॥ असणं पाणगं वावि, खाइमं साइमं तहा । उदगम्मि हुन्ज निक्खित्तं, उत्तिंगपणगेसु वा । / 59 / / तं भवे भत्तपाणं तु, संजयाण अक्प्पिअण्। दितिअं पडिआइक्खे, नमे कप्पइ तारिसं ॥ 60 ॥ असणं पाणगं वावि, खाइमं साइमं था। उम्मि (अगणिग्मि) होज निक्खित्तं, तं च संघट्टिआ dae ॥ ॥ 61 ॥ Page #12 -------------------------------------------------------------------------- ________________ . navrron श्रीदसवैकालिकसूत्र-पश्चमाध्ययनम् तं भवे भत्तपाणं तु, संजयाण अक्प्पि। दिति पडिआउक्खे, न मे कप्पइ तारिसं ॥ 62 ॥ एवं उस्सिक्किया ओसकिया, उज्जालिआ पन्जालिआ निवाविया। उस्सिचिया निस्सिचिया, उववत्तिया (उच्वत्तिया)ओवारिया दए ॥ ॥ 63 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिरं । दितिअं पडिआइक्खे, न मे कम्पइ तारिसं ॥ 64 ॥ हुन्ज कटुं सिलं वावि, इट्टालं वावि एगया । ठविअं संकमट्ठाए, तं च हुज चलाचलं ॥ 65 ॥ न तेण भिक्खू गच्छिन्ना, दिट्ठो तत्थ अस्ण्ज्मो। गंभीरं मुसिरं चेव, सबिदिअ समाहियं ॥ 66 ॥ निस्सेणिं फलगं पीढं, उस्सवित्ता ण मारुहे। मंचं कीलं च पासायं, समणट्ठा एव दावए ॥ 67 ॥ दुरूहमाणी पवडिजा, (पडिवज्जा) हत्थं पायं व लूसे। पुढवीजीवे वि हिंसेज्जा, जे अ तनिस्सिआ जगे ॥ ॥ 68 ॥ एआरिसे महादोसे, जाणिऊण म्हेसिन्नो। तम्हा मालोहडं भिक्खं, न पडिगिण्हंसि संजया ॥ 69 ॥ कंद मूलं पलंब वा, आमं छिन्नं च सनिरं । तुवागं सिंगबेरं च, आमगं परिवजए ॥ 70 ॥ तहेव सत्तुचुम्नाई, कोलतुन्नाई आवणे । सक्कुलिं फालिअं पूअं, अन्नं वा वि तहाविहं । / 71 ॥ विकायमाणं पसढं, रएण परिफासि । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 72 ॥ बहुअट्ठिअं पुप्गलं, अणिमिस वा बहुकंटयं । अत्थियं तिंदुयं बिल्लं, उच्छुखंडं व सिंबलिं ॥ 73 ॥ अप्पे सिआ भोअणजाए, बहूज्झिय धम्मिए (y)| दितिअं पडियाइक्खे, न मे कप्पइ तारिस ॥ ॥ 74 / / तहेवुच्चावयं पाणं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाधो विवजए ॥ 75 ॥ जाजाणेजा चिरावाआ, मइए दसणण वा, पडिपुच्छिऊण सुच्चा वा, जं च निस्संकियं भवे ॥ 76 ॥ अजीवं पडिणयं नच्चा, पडिगाहिज स्ण्जे। अह संकियं भविजा, आसाइत्ताण रोअए ॥ 77 ॥ थोक्मासायणट्ठाए, हत्थगम्मि दलाहि मे । मामे अचंबिलं पूरं, नाणं तिण्हं विणित्तए ॥ 78 ॥ तं च अचंबिलं पूरं, नाणं तिण्हंविणित्तए । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 79 ॥ तं च हुआ अकामेण, विमणेण प्द्दिच्छि। तं अप्पणा न पिवे । नो वि अन्नस्स दावए । / 80 ॥ एगंतमवक्कमित्ता, अचित्तं प्द्दिलेहिआ। जयं पडिट्टविजा, परिदृप्प पडिकमे ॥ 81 ॥ सिया अ गोअरग्गओ इच्छिजा प्रिभुत्नुअण्। कुट्ठगं मित्तिमूलं वा, पडिले हित्ताण फासुअं । / 82 ॥ अणुनवित्तु मेहावी, पडिच्छिन्नम्मि संवुडे । हत्थगं संपमजित्ता, तत्थ भुजिज संजए ॥ 83 ॥ तत्थ से भुंजमाणस्स, अट्ठिअं कंटओ सिआ। तणकट्ठसकरं वावि, अनं वावि तहाविहं । / 84 ॥ तं उक्खिवित्तु न निक्खिवे, आसएण न छट्टए । हत्थेण तं गहेऊण, एगंतमवक्कमे । / 85 ॥ एगंतमवक्कमित्ता. अचित्तं प्द्दिलेहिआ। जयं परिविजा, परिठ्ठप्प पडिक्कमे ॥ 86 / / सिआ आभिक्खूइच्छिना, सिजमागम्म भुत्तुअण्। सपिंडपायमागम्म, उंडुअं पडिलेहिआ ॥ 87 ॥ विणएण पविसित्ता, सगासे गुरूणो मुन्नी। इरियावहियमाययाय, आगओ अ पडिक्कमे ॥ 88 ॥ आभोइत्ताण नीसेस, ऐआरं च जहकमं । गमणागमणे चेव, भत्ते पाणे च संजए ॥ 89 ॥ उज्जुप्पनो अणुविग्गो, अवक्खित्तेण चेअसा । आलोए गुरूसगासे, जं जहा गहियं भवे ॥ 90 ॥ न सम्ममालोइअं हुन्जा, पुब्धि पच्छा व जं क्द्द्ण्। पुणो पडिक्कमे तस्स, वोसट्टो चिंतए इमं ॥ 91 ॥ Page #13 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धान्त-स्वाध्यायमाला अहो जिणेहिं असावजा, वित्ती साहूण देसिजा । मुक्खसाहणहेउस्स, साहुदेहत्स धारणा ॥ 92 / / णमुक्कारेण पारित्ता, करिता जिणसंथवं । सज्झायं पट्टवित्ताणं, वीसमेन खणं मुणी ॥ 93 ॥ वीससंतो इमं चिंते. हियमहू~ लाभ्म्द्दिओ। मे अणुमहं कुआ, साहू हुन्जामि तारिओ ॥ 94 ॥ साहवो तो चिमत्तेणं, निमंतिज जहक्कम । जै तत्थ केइ इज्छिज्जा, तेहिं सद्धिं तु भुंजए ॥ 95 / / अह कोइ न इच्छिज्जा, तओ a~jija एको। आलोए भायणे साहू. जयं अपरिसाडिअं ॥ 96 ॥ तिसगं च कडुअंच, कसायं अंबिलं च महुरं लवणं वा। .. एयलद्धमन्नत्थपौत्तं. महु घयं व भुंजिल स्ण्जे॥ ॥ 97 ॥ अरसं विरसं वावि, सूइ वा असूइअण्। उल्लं वा जै वा सुकं, मंथुकुम्मासभोअणं ॥ 98 ॥ उप्पण्णं नाइहीलिजा, अप्पं वा बहु फासुअं । मुहालद्धं मुहाजीवी, a~jijA दोसवजिअं ॥ 99 ॥ दुल्लहाओ मुहादाई, मुहाजीवी, वि दुल्लहा । मुहादाई मुहाजीवी, दो वि गच्छंति सुग्गई ॥ 10 ॥ ॥ इअ पिंडेसणाए पढमो उद्देसो स्म्त्तो॥ . पडिग्गहं संलिहिताणं, लेवमायाइ स्ण्जे। दुगंधं वा, सत्वं भुंजे न छड्डए ॥ 1 ॥ सेज्जा निसीहियाए, अमावन्नो अगोचरे । अयावयट्ठा भुच्चाणं, जै तेणं न संथरे ॥ 2 ॥ तओ कारणमुप्पण्णे, भत्तपाणं गवेसए । विहिणा पुवउत्तेण, इमेणं उत्तरेण य ॥ 3 ॥ कालेण निक्खमे भिक्खू, कालेण य पडिकमे । अकालं च विवजित्ता (जा), काले कालं समायरे ॥ ॥ 4 ॥ अकाले चरिसि भिक्खू, कालं न पडिलेहिसि । अप्पाणं च किलामेसि, सनिवेसं च गरिहासि ॥ सइ काले चरे भिक्खू , कुज्जा पुरिस्कारिअण्। अलाभोत्ति न सोइजा, तबो त्ति अहियासए ॥ 6 ॥ तहेवुच्चावया पाणा, भत्तट्ठाए स्माग्या। तं उज्जु न गच्छिज्जा, जयमेव परक्कमे ॥ 7 ॥ गोअरग्गपविट्ठो a, न निसीइज कत्थई । कहं च न पबंधिज्जा, चिद्वित्ताण व संजए ॥ 8 ॥ अग्गलं फलिहं दारं, कवाडं वा वि संजए । अबलंविआ न चिडिजा, गोअरग्गओ मुणो ॥ 9 ॥ समणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा, पाणटाए व संजए ॥ 10 ॥ तमैक्कमित्तु न पविसे, न चिट्ठे चक्खुगोअरे । एगंतमवक्कमित्ता, तत्थ चिहिज संजए ॥ 11 ॥ वणीमगस्स वा तस्स, दायगस्सुभयस्स वा। अप्पत्तिअं सिआ हुज्जा, लहुत्तं पवयणस्स वा ॥ 12 ॥ पडिसेहिए व दिन्ने वा, तओ तम्मि निय्त्तिए। उवसंकमिज भत्तट्ठा, पाणट्ठाए व संजए ॥ 13 ॥ उप्पलं पउमं वावि, कुमुअं वा मगदंतिथे । अन्नं वा पुप्फसचितं, तं च संलुचिआ दए ॥ 14 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दिति पडि आइक्खे, न मे कप्पइ तारिस ॥ 15 ॥ उप्पलं पउमं वावि, कुमुवा मगदंतिथे । अनं वा पुष्कपञ्चित्तं, तं च सम्मद्दिआ दए ॥ 16 तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दिति पडिआइक्खं, न मे कप्पइ तारिस ॥ 17 ॥ सालु वा विरालि, कुमुअं upplnaaliyN। मुणालिअंसासवनालिअं, उच्छुखंडं अनिव्वुडं ॥ 18 ॥ तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरिअस्स, आमगं परिवजए ॥ 19 ॥ Page #14 -------------------------------------------------------------------------- ________________ श्रीदसवैकालिका-पचमाभ्ययनम् तरुणि वा छिवार्डि, आमिश्र भजियं सयं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं 20 ॥ तहा कोलमणुस्सिन्न, वेलुअं कास्व्नालिअण्। तिलपप्पडगं नीम, आमगं परिवजए ॥ 21 ॥ तहेव चाउलं पिटुं, विअडं तत्तनिव्वुडं । तिलपिट्ठपूइपिन्नागं, आमगं परिवजए ॥ 22 ॥ कविट्ठ माउलिंग च, मूलगे मूलगतिअं, आम असत्थपरिणयं मणसा वि न पत्थए ॥ 23 ॥ तहेव फलमणि, बीचमथूणि जाणिआ । विहेलगं पियालं च, आमगं परिसज्जए ॥ 24 ॥ समुआणं चरे मिक्खू, कुलमुच्चावयं सया । नीयं कुलमैक्कम्म, ऊसढं नाभिधारए ॥ 25 ॥ अदीणो वित्तिमें सिजा, न विसीएज पंडिए । अमुणम्मि भोअणम्मि, मायण्णे एमणारए । / 26 / / बहुं परघरे अत्थि. विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे. इच्छा दिज परो नवा ॥ 27 ॥ सयणासणवत्थं वा, भत्तं पाणं च स्ण्जे। अदितस्स न कुप्पिज्जा, पच्चक्खे वि अदीसो॥ 28 ॥ इत्थिरं पुरिसं वावि, डहर वा महल्लगं । वंदमाणं न जाइजा, नो अणं फरुसं वए ॥ 29 ॥ जे न वंदे न से कुप्पे, बंदिओ न समुक्कसे । एवमन्नेसमाणसं, सामण्णमणुचिट्ठइ ॥ 30 ॥ सिआ एगइओ लधुं, लोभेण विणिगृहै । मामेयं दाइयं संतं, दट्टण सयमायए ॥ 31 ॥ अत्तट्ठा गुरुओ लुद्धो, बहु पावं पकुवै । दुत्तोसओ अ से (सो) होइ,निवाणं च न गच्छइ ॥ 32 ॥ सिआ egaio lathu, विविहं पाणभोअणं । भदगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥ 33 ॥ जाणंतु ता इमे समणा, आययट्ठी अयं मुन्नी। संतुट्ठो सेवए पतं, लूहवित्ती सुतोसओ ॥ 34 ॥ पूयणट्ठा जसोकामी, माणसमाणकामए । बहुं पसवई पावं, मायासलं च कुवै । / 35 ॥ सुरं वा मेरगं वावि, अन्नं वा मजगं रसं । ससक्खं न पिवे भिक्खू. जसं सारक्खमप्पणो ॥ 36 ॥ पियए एगओ तेणो, न मे कोई विआणइ । तस्स पस्सह दोसाई, नियडिं च सुणेह मे ॥ 37 / / वडई सुंडिआ तस्स, मायामोसं च भिक्खूणो । अयसो अनिवाणं, सययं च असाहुआ ॥ 38 ॥ निच्चुश्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मी। तारिसो मरणंते वि. न आराहेइ संवरं ॥ 39 ॥ आयरिए नाराहेइ, समणे आवी तारिसो। गिहत्था वि णं गरिहंति, जेण जाणंति तारिसं ॥ 40 ॥ एवं तु अभुप्पेही, गुणाणं च विव्जे। तारिसो मरणंते वि, ण आराहेइ संवरं ॥ 41 / / तवं कुवै मेहावी, पणीअं वजए रसं । मन्जप्पमायविरओ, तबस्सी ऐउक्कसो ॥ 42 ॥ तस्स पस्सह कल्लाणं. अणेगसाहुपूड । विउलं अत्थसंजुत्तं, कित्तैस्से सुणेह मे ॥ 43 / / एवं तु गुणप्पेही, अगुणाणं च विवज्जए (o)| तारिसो मरणते वि, आराहेइ संवरं ॥ 44 ॥ आयरिए आराहेइ, समणे आवि तारिसो। गिहत्था वि णं पूयंति, जेम जाणंति तारिसं । / 45 ॥ तवतेणे वयतेणे, रुवतेणे, अ जे न्रे। आयारभावतेणे a, दुबै देवकिविसं ॥ 46 ॥ लघृण वि देवत्तं, उववन्नो देवकिविसे । तत्थावि से न याणाइ. किं मे किच्चा इमं फलं ॥ 47 ॥ तत्तो वि से चैत्ताणं, लब्भइ एलमूअगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा । / 48 ॥ एरं च दोसं दठ्ठणं, नायपुत्तेण भासि । अणुमायं पि मेहावी, मायामोसं विवज्जए ॥ 49 ॥ सिक्खिऊण मिक्खेसणसोहि, संजयाण बुद्धाण सगासे । तत्थ भिक्खू सुप्पणिहिदिए, तिव्वलज्जगुणवं विहरिजासि ॥ 50 ॥ त्ति बेमि॥इअ पिंडेसणाए बीओ उद्देसो॥ पंचमज्झयणं समत्तं ॥ Page #15 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धान्त-खाध्यायमाला ॥ अह छठं धम्मत्थकामज्झयणं ॥ नाणदंसणसंपन्नं, संजमे अ तवे र्य्ण्। गणिमागमसंपन्न, उजाणम्मि समोसढं ॥ 1 ॥ रायाओ रायमचा य, माहणा अदुव ख्त्तिआ। पुच्छंति निहुअप्पाणो, कहं मे आयारगोयरो ॥ 2 ॥ तेसिं सो निहुओ दंतो, सबभूअसुहावहो, सिक्खाएमु समाउत्तो, आयक्खइ विअक्खणो ॥ 3 ॥ हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे । आयारगोअरं भीम, सयलं दुरहिट्टिकं ॥ 4 ॥ ननत्थ एरिसं वुत्तं, जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥ 5 ॥ सखुड्डगविअत्ताणं, वाहिआणं च जे गुन्ना। अक्खंडफुडिआ कायवा, तं सुणेह जहा तहा ॥ 6 ॥ दस अट्ठ य ठाणाई, जाइं बालोअवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंताओ भस्सइ ॥ 7 ॥ वयछक्कं कायछकं, अकप्पो गिहिभायणं । पलियंकनिस [सि] ज्जा य, सिणाणं सोहवज्जणं ॥ 8 ॥ तत्थिमं पढमं ठाणं, महावीरेण देसि। अहिंसा निउणा दिट्ठा, सबभूएसु संजमो ॥ 9 ॥ जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णो विधायए ॥ 10 ॥ सवे जीवा वि इच्छंति, जीविउंन मरिज्जिउं । तम्हा पाणिवहं घोरं, निग्गंथा वज्जयंतिणं ॥ 11 ॥ अप्पणट्ठा परट्ठा वा, कोहा वा जै वा भ्या। हिंसग न मुसं बूआ, नोवि अन्नं वयावए । ॥ 12 ॥ मुसाबाओ य लोगम्मि, सवसाहहिं ग्रिहिओ। भविस्साओ य भूआणं, तम्हा मोसं विवज्जए ॥ 13 ॥ चित्तमंतमचित्तं वा, अप्पं वा जै वा बहुं । दंतसोहणमित्तं पि, उग्गहंसि अजाइया ॥ 14 ॥ तं अप्पणा न गिण्हंति, नो वि गिण्हावए परं । अन्नं वा गिण्हमाणं पि, नाणुजाणंति संजया ॥ 15 ॥ अबंभचरिअं घोरं, पभायं दुरहिट्ठिअं । नायरंति मुणी लोए, भेआयणवजिणो ॥ 16 ॥ मूलमेयमहम्मस्स, महादोस समुस्सयं । तम्हा मेहुणसंगग्गं, निग्गंथा वजयंति णं ॥ 17 ॥ विडमुम्भेइमं लोणं, तिल्लं सपि फाणि । न ते सन्निहिमिच्छंति, नायपुत्तवओरया ॥ 18 ॥ लोहस्सेसणुफासे, मन्ने अन्नयरामवि । जे सिया सन्निहिं कामे, गिही पवइए न से ॥ 19 ॥ जं पि वत्थं च पायं वा, कंबलं पायपुंछणं । तं पि संजमलजट्ठा, धारंति परिहरंति a॥ 20 ॥ न सो परिग्गहो वुत्तो, नायपुत्तण ताइणा । मुच्छा परिग्गहो वुत्तो, ई वुत्तं महेसिणा ॥ 21 ॥ सव्वत्थुवहिणा बुद्धा, संरक्षणपरिग्गहे अवि अप्पणोऽवि देहम्मि, नायरंति ममाइयं । / 22 / / अहो निच्चं तवो कम्मं, सबबुद्धेहिं वन्निअं । जा य लज्जासमा वित्ती, एगभत्तं च भोअणं ॥ 23 ॥ संति मे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ उपासंतो, कहमेसणि चरे ॥ 24 ॥ उदउल्लं वीअसंसत्तं, पाणा निवडिया महिं । दिआ ताई विवजिजा, राओ एत्थ कहं चरे । 25 ॥ एरं च दोसं दट्ठणं, नायपुत्तण भासियं । सबाहारं न भुजंति, निग्गंथा राइभोअणं ॥ 26 ॥ पुढविकायं न हिंसंति, मणसा वयसा काय्सा। तिविहेण करणजोएण, संजया सुसमाहिआ ॥ 27 ॥ पुढविकायं विहिसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ 28 ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवढणं । पुढविकायसमारंभ, जावजीवाए वजए ॥ 29 / / आउकायं न हिंसंति, मणमा वयसा काय्सा। तिविहेण करणजोएण, संजया सुसमाहिआ ॥ 30 ॥ HTHHTHHTHHOL Page #16 -------------------------------------------------------------------------- ________________ श्री दसवैकालिकसूत्र - पष्ठ माध्ययनम् (15) 31 ॥ ॥ 32 // 33 // 34 // 35 // // / / 40 // 41 // 42 || 43 // 44 // 45 // // आउकायं विहिंसंतो, हिंसई तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खसे ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । आउकायसमारंभ, जावजीवाए वजए जायतेअं न इच्छंति. पावगं जलैत्तए । तिक्खमन्नयरं सत्थं, सबओ वि दुरासयं ॥ पण पडणं वापि, उड्डुं अणुदिसामवि । अहे दाहिणिओ वा वि. दहे उत्तरओ बिअ ॥ भूणमेस माघाओ, हववाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ तम्हा एयंवियाणित्ता, दोसं दुग्गइवढ्ढणं । तेउकायसमारंभ, जावजीवाए वजए अणिलस्स समारंभ, बुद्धा मन्नति तारिसं । सावज्जबहुलं चेअं, नेअं ताईहिं सेविअं तालिअंटेण पत्तेण, साहाविहुअणेण वा । न ते वीउमिच्छंति, वीआवेऊण वा परं ॥ जं पि वत्थं व (च) पायं वा, कंबलं पायपुंछणं न ते वायमुईरंति, जयं परिहरंति अ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । वाउ काय समारंभ, जावज्जीवाए वज्जए ॥ वणस्सई न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ ॥ वणस्स विहितो, हिंसइ उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ तम्हा एयं वियाणित्ता, दोसं दुग्गइवडणं । वणस्सर्3a समारंभं, जावज्जीवाए वज्जए ॥ तसकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ ॥ तसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खसे ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । तसकायसमारंभं, जाज्जीवाए [i] वज्जए जाई चत्तारि भुज्जाई, इसिणा हारमाइणि । ताई तु विवज्जंतो, संजमं अणुपाल ॥ पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पिअं न इच्छिज्जा, पडिगाहिज्ज कप्पिअं जे नियागं ममायंति, कीअमुद्दोसिआहडं । वह ते समणुजाणंति, इअ उ (वु) त्तं महेसिणा ॥ तम्हा असणपाणाई, कीय मुद्देसियाहडं । वज्जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ॥ कंसे कंसपाए कुंडभोएसु वा पुणो । भुजतो असणपाणाई, आयरा परिभस्स ॥ सीओदगं समारंभे, मत्तधोअणछडणे जाई छनंति भूआई, दिट्ठो तत्थ असंजमो ॥ पच्छाकम्मं पुरेकम्मं, सिआ तत्थ न कप्पइ । एअमङ्कं न भुंजति, निग्गंधा गिहिभायणे । / 53 / / आसंदीपलिअंकेसु, मंचमा सालएसु वा । अणायरिअमजाणं, आसइत्तु सत्तु वा ॥ 54 ॥ नासंदीप लिअंकेसु, न निसिजा न पीढए । निग्गंथा पडिलेहाए, बुद्धबुत्तमहिट्ठगा ॥ 55 ॥ गंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको a, एयमहं विवज्जि । / 56 / / गोअरग्गपविट्ठस्स, निसिजा जस्स कप्पर । इमेणिसमणायारं, आवज्जइ अबोहिअं ॥ 57 ॥ विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्बाओ, पडिकोहो अणगारिणं ॥ 58 ॥ अगुत्ती बंभचेरस्स, इत्थीओ वा वि संकणं । कुसीलवडणं, ठाणं, दूरओ परिवञ्जए । / 59 / / तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पर्3a । जराए अभिभूअस्स, वाहिअस्स तवसिणो । / 60 / / वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए । वुक्कंतो होइ आयारो, जढो हवै संजमो ॥ 61 ॥ संतिमे सुहुमा पाणा, घसासु मिलगासु अ । जे अ भिक्खू सिणायंतो, विअडेणुप्पिलावए ॥ 62 ॥ - तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणम हिट्ठगा ॥ ॥ 49 ॥ 50 // 51 // 52 // 63 // || 36 || 37 // 38 // 39 / / 46 // 47 // 48 // Page #17 -------------------------------------------------------------------------- ________________ AwaromNAMAnnonwani सिणाणं - अदुवा कक, लुई उममाणि । मावस्सुवाए, नायरंति कयाइ वि ॥ 64 ॥ नर्गिणस्स वावि मुंडस्स, दीह्रोम्न्ह्सिगो। मेहुणाओ उपसंतस्स, किं विभूसाय कारिजं ॥ 65 ॥ विभूसावत्ति भिक्खू , कम्मं बंथै चिक्कणं । संसारसायरे घोरे, जेणं पडै दुरुत्तरे ॥ 66 ॥ विभूसावति चेअं, बुद्धा मन्नति तारिसं । साचलं बहुले चेअं, नेयं ताईहि सेविअं ॥ 67 ॥ खर्वति अपाणममोहदसिमो, तवे रया संजम अजवे गुणे । धुर्णति पावाइं, पुरेकडाई नवाई पावाई न ते करंति ॥ ॥ 68 ॥ सओवसंता अममा अकिंचणा, सविन विजाणुगया ज्स्ण्सिन्नो। ऊप्पसन्ने विमले व चंदिमा । सिद्धिं विमाणाइ उति (वयंति) ताइणो ॥ 69 ॥ त्ति बेमि ॥ इअ छटुं धम्मत्थकामज्झयणं समत्तं ॥ 6 ॥ ॥ अह सुबकसुद्धी णाम सत्तमं अज्झयणं ॥ चउण्हं खलु भासाणं, परिसंखाय पन्नवं । दुहं तु विणयं सिक्खे, दा न भासिज्ज सवसो । 1 ॥ जा अ सच्चा अवत्तवा, सच्चामोसा अजा मुसा। जा अ बुद्धहि नाइन्ना, न तं भासिज्ज पन्नवं ॥ 2 ॥ असञ्चमोसं सच्चं च, अणवज्जमककसं । समुप्पेहमसंदिद्धं गिरं भासिज्ज पनवं ॥ 3 ॥ एयं च अट्ठमन्नं वा, जंतु नामेइ सासयं । स भासं सच्चमोसं च पि तं (पि) धीरो विवज्जए ॥ 4 ॥ वितहं पि तहामुत्ति, जं गिरं भासओ नरो । वम्हा सो पुट्ठो पावेणं, किं पुण जो मुसं वए ॥ 5 ॥ तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ॥ ॥ 6 ॥ एवमाइ उ जा भासा, एसकालम्मि संकिआ । संपयाइअमढे वा, तं पि धीरो विवज्जए ॥ 7 ॥ अईअम्मि अ कालम्मि, पच्चुप्पण्णमणागए । जमर्दु तु न जाणिज्जा, एवमेअंति नो वए ॥ 8 ॥ अईअम्मि अ कालम्मि, pccuppnnnnmnnaage| jattha संका भवे तं तु, एवमेअं तु नो वए । / 9 ॥ अईअम्मि य कालम्मि, पच्चुप्पणमणागए । निस्संकिअं भवे जं तु, एवमेअं तु निदिसे ॥ 10 ॥ तहेव फरुसा भासा, गुरुभूओक्काइणी । सच्चा वि सा न वत्तवा, जओ पाक्स्स आगमो ॥ 11 ॥ तहेव काणं काण त्ति, पंडगं फंडगति वा । काहि वा वि रोगि ति, तेणं चोरे त्ति नो वए ॥ 12 ॥ एएणन्नेण अटेणं, परो जेणुवहम्मै । आयारभावदोसन्नू, न तं भासिज्ज पण्णवं ॥ 13 ॥ तहेव होले गोलि त्ति, साणे वा वसुलि त्ति a। दमए दुहए वा वि, नेवं भासिज्ज पण्णवं । / 14 / / अजिजए पज्जिए वा वि, अम्मो माउस्सिअ त्ति a। पिउस्सिए भायणिज्ज त्ति, ध्रए णत्तुणिअति a॥ हले हलित्ति अनि ति, भट्टे सामिणि गोमिणि । होले गोले वसुलि ति, इस्थिअं नेवमालवे ॥ ॥ 16 ॥ णामधिज्जेण ण बूआ, इत्थीगुत्तेण वा पुन्नो। जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा ॥ 17 ॥ Page #18 -------------------------------------------------------------------------- ________________ श्रीदसवैकालिकसूत्र-सप्तमाध्ययनम् (17) अजए पज्जएवा वि, बप्पो चुल्लपिउत्ति आ माउलो भाइणिज ति, पुत्ते णत्तुणिअ ति a॥ 18 ॥ हे भो! हलित्ति अन्नित्ति, भट्टा सामि अगोमि। होला गोल वमुलिति, पुरिसं नेवमालवे । / 19 ॥ नामधिज्जेणणं बूआ, परिगुत्तण वा पुन्नो। जहारिहमभिगिज्झ, आलविज लविज वा ॥ 20 ॥ पंचिंदिआण पाणाण, एस इत्थी अयं पुमं । जाव णं नो विजाणिज्जा, ताव जाइ ति आलवे ॥ 21 ॥ तहेव मणुस एसुं, पक्खि वा वि सरीसिवं । थूले पमेइले वज्झे, पाइमि त्ति अ नो वए ॥ 22 ॥ परिवुड्ढे त्ति णं बूआ, बूआ उवविए ति a। संजाए पीणिए वावि. महाकाय ति आलवे ॥ 23 ॥ तहेव गाओ दुज्झाओ, दम्मा गोरहग त्ति a। वाहिमा रहजोगि त्ति, नेवं भासिन्ज पण्णवं । / 24 / / जुवं गवि त्ति णं बूआ, घेणुं रसदय त्ति अ । रहस्से महल्लए वा वि, वए संवहाणि त्ति अ ॥ 25 ॥ तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि a। रुक्खा महल पेहाए, नेवं भासिज पण्णवं ॥ 26 ॥ अलं पासायखंमाणं, तोरणाणि गिहाणि अ । फलिहग्गलनावाणं, अलं उदगदोणिणं ॥ 27 ॥ पीढए चंगबेरे a, नंगले मैयं सिआ। जंतलट्ठी व नाभी वा, गंडिआ व अलं सिआ ! ॥ 28 ॥ आसणं सयणं जाणं, हुज्जा vA kiNcuvsse। भूओवघाइणि भासं, नेवं भासिज पण्णवं ॥ 29 ॥ तहेब गंतुमुज्जाणं, पच्चयाणि वणाणि अ । रुक्खा महल्ल पेहाए, एवं भासिज्ज पण्णवं ॥ 30 ॥ जाइमंता इमे रुक्खा, दीहवट्टा म्हाल्या। पयायसाला विडिमा, वए दरिसणि त्ति अ ॥ 31 ॥ तहा फलाई पक्काई, पायखजाइ नो वए । वेलोइयाई टालाइं, वेहिमाइ ति नो वए ॥ 32 ॥ असंथडा इमे अंबा, बहुनिवडिमा फ्ला। वैज बहुसंभूआ, भूअरूव चि वा पुणो ॥ 33 ॥ तहेवोसहीओ पक्काओ, नीलिआओ छवीइ a। लाइमा भन्जिमाउत्ति, पिहुखज्ज त्ति नो वए ॥ 34 ॥ रूढा बहुसंभूआ, थिरा ओसढा वि a। गभिआओ पसूआओ, संसाराउ त्ति आलवे ॥ 35 ॥ तहेव संखडिं नच्चा, किचं कर्ज ति नो वे। सेणगं वावि वज्झि त्ति, सुतिथि त्ति अ आवगा ॥ ॥ 36 ॥ संखडि संखडि बुआ, पणिअट्ठ त्ति तेणगं । बहुसमानि तित्थाणि, आवगाणं विआगरे । ॥ 37 ॥ तहा नईओ पुण्णाओ, कायतिज ति नो वए । नावहिं तारिमाउ त्ति, पाणिपिज त्ति नो वए ॥ ॥ 38 ॥ बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि, एवं भासिज्ज पण्णवं ॥ 39 ॥ तहेव सावज जोगं, परस्सट्टा अ निहि। कीरमाणं ति वा नच्चा, सावजं न लवे मुणी ॥ 40 ॥ सुकडि त्ति सुपक्कि त्ति, सुच्छिन्ने सुहडे मडे । मुनिट्ठिए सुलट्ठित्ति, सावज्ज वजए मुणी । 41 ॥ पयत्तपक्कि त्ति व पक्कमालवे, पयत्तछिन्न त्ति व छिन्नमालवे । ___ पयत्तलट्ठित्ति व कम्महेउअं, पहारगाढि त्ति व गाढमालवे । ॥ 42 ॥ सव्वुक्कसं परग्धं वा, औलं नत्थि एरिसं । अविक्किअमवत्तवं, अचिअत्तं चेव नो वए ॥ 43 / / * सबमेअं वैस्सामि, सबमेअं त्ति नो वे। अणुवीइ सव्वं सवत्थ, एवं भासिज्ज पण्णवं । / 44 ॥ सुक्की वा सुविक्की, अकिज्ज किजमेव वा । इमं गिण्ह इमं मुंच, पणिणं नो विआगरे ॥ 45 ॥ Page #19 -------------------------------------------------------------------------- ________________ (18) श्रीजैन सिद्धान्त - स्वाध्यायमाला 46 ॥ 47 ॥ 48 // अप्परबे वा गहग्घे वा, कए वा बिक्कए वि वा । पडिअट्ठे समुप्पन्ने, अणवज्वं विआगरे ॥ तवासंजयं धीरो, आस एहि करेहि वा । सयंचिट्ठ वयाहित्ति, नेवं भासिज पण्णवं ॥ बहने इमे असाहू, लोए बुबंति साहुणो । न लवे असाहुं साहुति, साहु साहुति आलवे ॥ नाणदंसणसंपन्न, संजमे अ तवे रयं । एवं गुणसमाउत्तं, संजय साहुमालवे ॥ 49 ॥ देवाणं मणुआणं च, तिरिआणं च बुग्गहे । अमुगाणं jao hou, mA vA houtti no vae // 50 // वाओ वुद्धं व सीउन्हं, खेमं धायं सिवं ति वा । मा वा हौ ति नो वए ॥ 51 ॥ न देवदेव त्ति गिरं वैज्जा । वैज्ज वा बुट्ठ बलाहयति ॥ 52 ॥ गुज्झाणुचरिअति अ । रिद्धिमंतं ति आलवे ॥ 53 ॥ जा य परोवधायणी । कया णु हुअ एयाणि तहेव मेहं व नहं व मणवं समुच्छिए उन्नए वा पओए, अंतलिक्ख त्तिणं बूआ, रिद्धिमंतं नरं दिस्स, तहे सावजणुमोअणी गिरा, कोह लोह भय हास माणवो, न हासमाणो विगिरं वा ॥ 54 ॥ सुवक्कसुद्धिं समुपेहि मुणी, गिरं च दुई परिवज्जए सया । मिअं अट्ठे अणुवीस् भासए, सयाण मज्झे लहई पसंसणं ॥ 55 ॥ भाइ दोसे अ गुणे अ जाणिआ, तीसेअ दुट्ठे परिवज्जए सया । छ संजए सामणिए या जए, बैज्ज बुद्धे हिअमाणुलोअं ॥ 56 ॥ परिक्खभासी सुसमाहींदिए, चौकसायानगए अणिस्सिए । स निधुणे धुत्तमलं पुरेकडं, आराहए लोगमणि तहा परं । / 57 / / त्ति बेमि ॥ इअ सुवक्कसुद्धीनामं सत्तमं अज्झयणं समत्तं ॥ 7 ॥ Page #20 -------------------------------------------------------------------------- ________________ श्रीदसवैकालिकसूत्र- अट्ठमाध्ययनम् ॥ अह आयारयणिही अट्टममज्झयणं ॥ ॥ ॥ ॥ 1 ॥ 6 // आयारपणिहिं लधुं, जहा काय भिक्खुणा । तं मे उदाहरिस्सामि, आणुपुवि सुणेह मे पुढविदगागणिमारुअ, तणरुक्खस्स वीयगा । तसा अ पाणा जीव त्ति, ई वृत्तं महेसिणा तेसिं अच्छणजोएण, निचं होअब्वयं सिआ । मणसा कायवक्केण, एवं हवै संजए पुढविं भित्तिंसिलं लेलं, नेव भिंदे न संलिहे । तिविहेण करणजोएण, संजए सुसमाहिए सुद्धपुढवीं न निसीए, ससरक्खम्मि अ आसणे । पमज्जित्तु निसीइजा, जाइत्ता जस्स उग्गहं सीओदगं न सेविजा, सिलावुटुं हिमाणि अ । उसिणोदधं तचफासुओं, पडिगाहिज्ज संजए ॥ उदउल्लं अप्पणी कार्य, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥ गलं अणि अच, अलायं वा सजोइअं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वावए मुणी ॥ तालिअंटेण पत्तेण, साहाए विहुयणेण वा । न वीइज्ज अप्पणो कार्य, वाहिरं वा वि पुग्गलं तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सह । आमगं विविहं बीअं, मणसा वि ण पत्थर गणेसु न चिट्टिज्जा, वीएसु हरिएसु वा । उदगम्मि तहा निश्च्चं, उत्तिंगपणगेसु वा तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सबभूएसु, पासेज्ज विविहं जगं अट्ठ सहुमार्3a पेहाए, जाई जाणित्तु संजए । दयाहिगारी भूएस, आस चिट्ठ सहि वा 7 ॥ 8 ॥ ॥ ॥ // // // (19) // 1 // 2 // 3 // 4 // 5 // 9 // 10 // 11 // 12 // 13 // 14 // 15 // / // 16 // संथारं अदुवासणं ॥ 17 ॥ 18 ॥ कराई अट्ठ सुहुमाई, जाई पुच्छिज्ज स्ण्जे। इमाई ताइं मेहावी, आइक्खिज्ज विअक्खणो ॥ सिणेहं पुप्फमुहुमं च, पाणुचिंग एहेव य पणगं बीअ हरिअं च, अंडसुहुमं च अट्टमं एवमेआणि जाणित्ता, सद्यभावेण संजए । अप्पमत्तो जए निचं, सर्व्वाइदिअसमाहिए ॥ धुवं च पडिले हिज्जा, जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च उच्चारं पासवणं, खेलं सिंघाणजल्लिअ । फासुअं पडिले हित्ता, परिट्ठाविज्ज संजय ॥ पविसित्तु परागारं, पाणट्ठा भोअणस्स वा । जयं चिट्ठे मिअं भासे, न य रुवेसु मणं करे । / 19 / / बहु सुणेर्3a कण्णेहिं, बहुं अच्छीहि पिच्छइ । न य दिट्ठे सुअं सव्वं भिक्खू अक्खाउमरिहै ॥ 20 ॥ सुअवा jar3a वा दिट्ठे, न लविजोवधाइअं । न य केण उवाएणं, गिहिजोगं समायरे ॥ 21 ॥ निट्ठाणं रसनीज्जूढ, भदगं पावगं ति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निद्दिसे ॥ 22 ॥ न य भोअणम्मि गिद्धो, चरे उंछं अयंपिरो । अफासुंअं न मुजीज्जा, कीअमुद्दे सिअहडं ॥ 23 ॥ सनिहीं च न कुव्विज्जा, अणुमायं पि संजए । भुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए ॥ 24 ॥ लहवित्ति सुसंतुट्ठे, अषिच्छे सुहरे सिआ । आसुरतं न गच्छिज्जा, सुचाणं जिणसासणं । / 25 / / कण्णसुक्खेहिं सद्देहिं, प्रेमं नामिनि वेसए । दारुणं कक्कर्स फासं, कारण अहिआए ॥ 26 ॥ खुहं पिवासं दुस्सिज्जं, सीउन्हं अरई भयं । आहिआसे अव्वहिओ देहदुःखं महाकथं । / 27 / / अत्थं गयम्मि आइच्चे, पुरत्था अ अणुग्गए । आहार भाइअं सव्वं, मणसा त्रिण पत्थए ॥ 28 ॥ अर्तितिणे अचवले, अप्पभासी, मिआसणे । हविज्ज उअरे दंते, थोवं लधुं न खिसए । / 29 / / न बाहिरं परिभवे अत्ताणं न समुकसे । सुअलामे न मज्जिज्जा, जच्चा तबस्सि बुद्धिए । / 30 / / Page #21 -------------------------------------------------------------------------- ________________ (20) श्रीजैनसिद्धान्त-खाध्यायमाला. से जाणमजाणं वा, कटु आहम्मिभं पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥ 31 ॥ अणायारं परकम्म, नेव गृहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जीदिए ॥ 32 ॥ अमोहं वयणं कुज्जा, आयरीअस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ 33 ॥ अधुवं जीविअं नच्चा, सिद्धिमग्गं विआन्निआ। विणिअहिज्ज मोगेसु, आउं परिमिअमप्पणो ॥ 34 ॥ बलं थामं च पेहाए, सद्धामारुग्ममप्पणो । खित्तं कालं च विन्नाय, तहप्पाणं निजुंजए ॥ 35 ॥ जरा जाव न पीडेइ, वाही जाव न वड्डइ । जाविंदिआ न हायंति, ताव धम्म समायरे ॥ 36 ॥ कोहं माणं च मायं च, लोभं च पाववढणं । वमे चत्तारि दोसे u, इच्छंतो हिअमप्पणो ॥ 37 ॥ कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो स्ब्विन्नास्न्नो॥ 38 ॥ उवसमेण हणे कोहं, माणं मद्दवया जिन्ने। मायम ज्ञवभावेण, लोभं संतोसओ जिणे ॥ 39 ॥ कोहो अ माणो अ अणिग्गहीआ, माया अ लोभो अ प्व्द्द्व्मान्ना। चत्तारि एए कसिणा कसाया, सिंचंति मूलाइ पुणब्भवस्स ॥ ॥ 40 ॥ रायणिएसु विणयं पौंजे, धुवसीलयं सययं न हाविज्रा। कुम्मुच अल्लीणपलीणगुत्तो, परक्कमिन्ना तवसंजम्मि ॥ ॥ 41 ॥ निदं च न बहु मनिज्जा, सप्पहासं विव्ज्जे। मिहो कहाहिं न रमे, सज्झायम्मि रओसया ॥ 42 ॥ जोगं च समणधम्मम्मि, जुजे अनलसो धुवं । जुत्तो अ समणधम्मम्मि, अटुं लहै णणुत्तरं । / 43 ॥ इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई । बहुस्सुअं पज्जुवासिज्जा, पुच्छिज्जत्थविणिच्छां ॥ 44 ॥ हत्थं पायं च कायं च, पणिहाय जीदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥ 45 ॥ न पक्खओ न पुरो, नेव किच्चाण पित्त्त्थो। न य ऊरं समासिज्ज, चिट्ठिज्जा गुरुणंतिए ॥ 46 / / अपुच्छिओ न भासिज्जा, भासमाणस्स अण्ब्रा। पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ॥ 47 ॥ अप्पत्ति जेण सिआ, आसु कुप्पिज्ज वा परो । सव्वसो तं न भासिज्जा, भासं अहिअगामिणिं ॥ ॥ 48 ॥ दिटुं मिअं असंदिद्ध, पडिपुग्नं विअं जिअं । अयंपिरमणुविग्गं, भासं निसिर अत्तवं ॥ 49 ॥ आयारपन्नत्तिधरं, दिट्ठिवायमहिज्जगं । वायविक्खलि नच्चा, न तं उवहसे मुणी ॥ 50 ॥ नक्खत्तं मुमिणं जोग, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं । / 51 ॥ अन्नद्रं पगडं लयणं, भइज्जा सयणासणं । उच्चारभूमिसंपन्न, इत्थीपसु विवज्जिअं ॥ 52 / / विवित्ता अभवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहि संथवं ॥ 53 ॥ जहा कुक्कुडपोअस्स, निचं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ 54 / / चित्तभित्तिं न निज्झाए, नारिं वा सल्ण्कि। भक्खरं पिव दट्टणं, दिद्धिं पडिससमाहरे ॥ 55 / / हत्थपायपडिच्छिन्नं, क्न्न्नास्विग्प्पि। अवि वासमयं नारिं, बंभयारि विवज्जए ॥ 56 / / विभूसा इत्थिसंसग्गी, पणीअं रसभोअणं । नरस्सत्तगवेसिस्स, विस तालौडं जहा ॥ 57 ॥ अंगपञ्चंगसंठाणं, चारुल्ल्विअप्पेहि। इत्थीणं तं न गिज्झाए, कामरागविवड्डणं ॥ 58 ॥ विसएसु मणुण्णेसु, पेमं नाभिनिवेसए । अणिचं तेसि विण्णाय, परिणाम पुग्गलाण u ॥ 59 ॥ Page #22 -------------------------------------------------------------------------- ________________ Arwwwwwwwwwwwwwwwwwwwwwwwe श्रीदसवैकालिकसूत्र-अट्ठमाध्ययनम् (2) पोग्गलाणं परिणाम, तेसिं नच्चा जहा था। विणीअतिण्हो विहरे, सीईभूएण अप्पणा ॥ 6 ॥ बाइ सद्धाइ निक्खतो, परिआयट्ठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरियसंमए ॥ 1 ॥ तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिट्ट e। सूरे व सेणाइ सम्मत्तमाउहे, अलमप्पणो होइ अलं परेसिं । / 62 ॥ सज्झायसुज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जं सि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा ॥ 63 ॥ से तारिसे दुक्खसहे जींदिए, सुरण जुत्ते अममे अकिंचणे । विरायई कम्मघणम्मि अवगए, कसिणभपुडावगमे व चंदिम । / 64 ॥ त्ति बेमि ॥ इअ आयारपणिही णाम अहममज्झयणं समत्तं ॥ 8 ॥ ॥ अह विणयसमाही णाम नवममज्झयणं ॥ थंभा व कोहा व मयप्पमाया,गुरुस्सगासे विणयं न सिक्खे । सो चेव उ तस्स अभूइभावो, फलं व कीअस्स वहाय होई ॥ 1 ॥ जे आवि मंदि त्ति गुरुं वीत्ता, डहरे इमे अप्पसुए ति नच्चा । हीलंति मिच्छं पडिवजमाणा, करंति आसायण ते गुरूणं ॥ 2 ॥ पगईए मंदा वि भवंति एगे, डहरा वि अ जे सुअबुद्धोव्वेआ। आयारमंता गुणसुट्टिअप्पा, जेहीलिआ सिहिरिव भास कुज्जा । / 3 ॥ जे आवि नागं डहरं ति नच्चा, आसायए से अहिआय होइ। एवारियों पि हु हीलयंतो, निअच्छई आइपहं खु मंदो (दे) ॥ 4 ॥ आसीविसो वावि परं सुरुट्ठो, किं जीवनासाउ परं न कुजा । आयरिआया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो ॥ 5 ॥ जो पावगंजलिअमवक्कमिजा, आसीविसं वा वि हु कोविजा। जो वा विसं खायै जीविअट्ठी, एसोवमासायणगा गुरूणं ॥ 6 ॥ सिआ हु से पावय नो डहिज्जा,आसीविसो वा कुबिओन भक्खे । सिआ विसं हालहलं न मारे, न आवि मुक्खो गुरुहीलणाए ॥ 7 ॥ जो पत्वयं सिरसा भित्तुमिच्छे, सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं, एसोवमासायणया गुरूणं ॥ 8 ॥ सिआ हु सीसेण गिरि पि भिंदे,सिआ हु सीहो कुविओ न भक्खे । सिआ न भिंदिज व सत्तिअग्गं, न आवि मुक्खो गुरुहीलसाए ॥ 9 ॥ आयरिअपाया पुण अप्पसन्ना,अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ॥ 10 ॥ जहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । Page #23 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धान्त-खाध्यायमाला. एवायरिअं उवचिट्ठइज्जा, अणंतनाणोवगओ वि संतो ॥ 11 ॥ जस्संतिए धम्मपयाइ सिक्खे, तस्संतिए वेणइयं पौंजे । सकारए सिरसा पंजलीओ, कायग्गिरा भो मणसा अनिच्च ॥ 12 ॥ लज्जा दया संजमबंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेहिं गुरू सययं पूजयामि ॥ 13 ॥ जहा निसंते तवणचिमाली, पभासई केवलभारहं तु। एवायरिओ सुअसीलबुद्धिए, विरायई सुरमझे व इंदो ॥ 14 ॥ जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा । खे सोहई विमले अब्भमुक्के, एवं गणी सोहै भिक्खुमुज्झे । / 15 ॥ महागरा आयरिआ महेसी, समाहिजोगे सुअसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥ 16 ॥ सुच्चा ण मेहावी सुभासिआई, मुस्स्सए आय्रिअप्प्म्त्तो। आराहइत्ताण गुणे अणेगे, से पावई सिद्धिमणुत्तरं त्ति बेमि ॥ 17 ॥ ॥ इअ विणयसमाहिज्झयणे पढमो उद्दसो समत्तो । / मूलाउ खंघप्पभवो दुमस्स, खंधाउ पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता, तओ सि (से)पुप्फ च फलं रसोअ । ॥ 1 ॥ एवं धम्मस्स विणओ, मूलं परमो अ से मुक्खो, जेण कित्तिं सुअं सिद्धं, नीसेसं चाभिगच्छइ ॥ 2 ॥ जे अचंडे मिए थद्धे, दुबाई नियडी सढे । बुज्झइ से अविणीअप्पा, कटुं सोअगयं जहा ॥ 3 ॥ विणयम्मि जो उवाएणं, चोइओ कुप्पइ नरो । दिव्वं सो सिरिमिज्ञति, दंडेण पडिसेहिए ॥ 4 ॥ तहेव अविणीअप्पा, उववज्झा हया ग्या। दीसंति दुहमेहंता, आभिओगमुवट्ठिआ ॥ 5 ॥ तहेव सुविणीअप्पा, उववज्झा हया ग्या। दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥ 6 ॥ तहेव अविणीअप्पा, लोगम्मि नरनारिओ । दीसंति दुहमेहंता, छाया ते बिगलिंदिआ ॥ 7 ॥ दंडसत्थपरिज्जुन्ना, असब्भवयणेहि अ । कलुणा विवन्नछंदा, खुप्पिवासपरिग्गया ॥ 8 ॥ तहेव खुविणीअप्पा, लोगसि नरनारिओ । दासंति सुहमेहंता, इढिं पत्ता महायसा ॥ 9 ॥ तहेव अविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसति दुहमेहंता, आमिओग्मुव्त्तिआ। 10 ॥ तहेव सुविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति मुहमेहंता, इड्डि पत्ता महायसा ॥ 11 ॥ जे आयरिअउवज्झायाणं, सुस्सूसावयणं क्रे। तेसिं सिक्खा पवड्दति, जलसित्ता इव पायवा ॥ 12 ॥ अप्पणट्ठा परट्ठा वा, सिप्पा णेउणिआणि अ । गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ॥ 13 ॥ जेण बंधं वहं घोरं, परिआवं च दारुणं । सिक्खमाणा निअच्छंति, जुत्ता ते ललींदिआ ॥ 14 ॥ ते वि तं गुरु पूअंति, तस्स सिप्पस्स कारणा । सकारंति नमसंति, तुट्ठा निर्देसवत्तिणो ॥ 15 ॥ किं पुण जे सुअग्गाही, अणंतहिअकामए । आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए ॥ 16 ॥ Page #24 -------------------------------------------------------------------------- ________________ श्रीदसवैकालिकसूत्र - नवमाध्ययनम् (23) 17 ॥ ॥ 18 // // 19 // // 20 // 21 // नीअं सिज्जं गईं ठाणं, नीअं च आसणाणि अ । नीअं च पाए वंदिज्जा, नीअं कुज्जा अ अंजलिं ॥ संघट्टत्ता कारणं, तहा उवहिणामवि । खमेह अवराहं मे, वैज्ज न पुणु त्ति अ दुग्गओ वा पओएणं, चोइओ वहह रहं । एवं दुबुद्धि किचाणं, वुत्तो बुत्तो पकुवै आलवंते लवंते वा, न निसिज्जाए पडिस्सुणे । मुत्तूण आसणं धीरो, सुस्स्साए पडिस्सणे कालं छंदोवयारं च, पडिले हित्ताण देउहिं । तेण तेण उवाएण, तं तं संपडिवायए ॥ विवति अविणीअस, संपत्ती विणिअस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥ जे आवि चंडे मैहड्डिगारवे, पिभुणे नरे साहसडीणपेसणे । अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो ॥ निदेसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विणयम्मि कोविआ । तरितु ते ओधमिणं दुरुत्तरं खवित्त कम्मं गइमुत्तमं गया ॥ त्ति बेमि इअ विणयसमाहिणामज्झयणे बीओ उद्देसो समत्तो ॥ 22 ॥ ॥ 24 // आयरिअ(a) अग्गिमिवाहिअग्गी, सुस्सुसमाणो पडिजागरिजा । आलोइअ इंगिअमेव नच्चा, जो छंदमाराहयई स पुज्जो ॥ 1 ॥ आयारमट्ठा विणयं पौंजे, सुस्सुसमाणो परिगिज्झ वकुं । जो अभिकखमाणो, गुरुं च नासायै जे स पुज्जो ॥ 2 ॥ रायणि विजयं पौंजे. डहरा वि अ जे परिआयजिट्ठा । नीअतणे वट्टै सच्चवई, ओवायवं वक्ककरे स पुजो ॥ 3 ॥ अन्नाउछ चरई विसुद्धं, जवणट्टया समुआणं च निचं । अलधुअं नो परिदेव इज्जा, लधुं न विकत्थई स पुज्जो ॥ 4 ॥ संथारसिज्जासणभत्तपाणे, अपिच्छया ऐलाभे वि संते । जो एवमप्पाणभितीसइज्जा, संतोसपाहन्नरए स पुज्जो ॥ 5 ॥ सक्का सहेउं आसाइ कंटया, अओमया उच्छहया नरेणं । अणासए जो उ सहिज्ज कंटए, वईमए कन्नसरे स मुहुत्तदुक्खा उहवंति कंटया, अओमया ते वि तओ उद्धरा । चाया दुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि मयुब्भयाणि ॥ 7 ॥ समावयंता वयणाभिघाया, कन्नंगया दुम्मणिअं जाणंति । धम्मु ति किच्चा परमग्गसूरे, जिह दिए जो सहई स पुजो ॥ 8 ॥ अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअ च भासं । ओहारणि अप्पाकारण च, भासं न भासिज्ज सया स पुज्जो ॥ 9 ॥ अलोलए अक्कुए अमाई, अपिसुणे आणि अदीणवित्ती । नो भवन व अभाविअप्पा, अकौहल्ले अ सया स पुजो ॥ 10 ॥ पुज्जो ॥ 6 ॥ ॥ 23 ॥ Page #25 -------------------------------------------------------------------------- ________________ (24) श्रीजैनसिद्धान्त-स्वाध्यायमाला गुणेहि साहू अगुणेहि साहू, गिण्हाहिं साहू गुण muMca'sAhU । विआणि अपगमप्पणं, जो रागदोसेहिं समोस पुज्जो ॥ 11 ॥ तव डहरं च महल्लगं वा, इत्थी पुमं पवइअं गिहिं vA । at for a vi असीज्जा थंभं च कोहं च चर पुज्जो ॥ 12 ॥ जे माणिआ सयययं माणयंति, जंत्तेण कन्नं व निवेशयति । ते माण मारिहे तवस्सी, जींदिए सच्चरए स पुज्जो ॥ 13 ॥ तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआई । चरे मुणी पंचरए तिगुत्तो, चौकसायावगए स पुज्जो ॥ 14 ॥ गुरुमिह सय डिगरि मुणी, जिणमयनिउणे अभिगमकुसले । धुणिअ रयमलं पुरेकडं, भासुरमौलं गई वह ( ग ) ॥ 15 ॥ त्ति बेमि ॥ इअ विणयसमाहीए तइओ उद्देसो समत्तो ॥ सुअं मे आउसं-तेणं भगवथा एवमक्खायं । इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमा - हिठाणा पन्नत्ता । कयरे खलु ते थेरेहिं भगवतेहिं चत्तारि विणयसमा हिट्ठाणा पन्नत्ता । इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता । तं जहा - विणयसमाही, सुअसमाही, तवसमाही, आयारसमाही । "विणाइ सुए अ तवे, आयारे निच्च पंडिआ । अभिरामयंति अप्पाणं, जे भवंति जींदिआ " चउविहा खलु विणयसमाही भवः । तंजहा - अणुसासिज्जतो, सुस्वसइ । सम्मं पडिवज्जइ । वयमाराहै । न य भवै अत्तसंपग्गहिए । चउत्थं पयं भवै । भवै अ इत्थ सिलोगो ॥ "पेइ हिसाणुसासणं, सुस्सूसइ तं च पुणो अहिट्ठिए । न य माणमएण मज्जइ, विषयसमाहिआययट्ठिए" ॥ 2 ॥ चउविहा खलु सुअसगाही भवै । तंजहा - सुअं मे मविस्सह त्ति अज्झाइअन्वं भवै । एगग्गचित्तो भविस्सामि त्ति अज्झाइअवयं भवै । अप्पाणं ठावैस्सामि ति अज्झाइअवयं भवै । ठिओ परं ठावैस्सामि ति अज्झाइ अवयं भवै । चउत्थं पर्यं भवै । भवः अ इत्थ सिलोगो ॥ " नाणमेगग्गचित्तो a, ठिओ अ ठाव परं । सुआणि अ अहिज्जित्ता, रओ सुअसाहिए " ॥ 3 ॥ विहा खलु तवसमाही भवै । तंजहा - नो इहलो गट्टयाए तत्रमहिट्टिज्जा, नो पर लोगट्टयाए तवमहिट्ठिज्जा, नो कित्तिवन्नसह सिलोग आए तत्रमहिडिजा, नन्नत्थ निज्जरट्टयाए तत्रमहिडिज्जा । चउत्थं पर्यं भवै । भवै अ इत्थ सिलोगो ॥ "विविहगुणतवोरए, निबं भवै थिरासए निजरट्ठिए । तवसा घुइ पुराणपावगं, जुत्तो सया तवसमाहिए" ॥ 4 ॥ चउव्विहा खलु आयारसमाही भवै । तं जहा - नो इहलो गट्टयाए आयारम हिद्विज्जा, नो नो परलोगट्टयाए आधारमहिडिज, नो कित्तिवन्नसद्दसि लोगट्टयाए आयारमहिट्ठिज्जा, नन्नत्थं आरहंतेहिं हेऊहिं आयारम हिट्ठिज्जा । चउत्थं पयं भवै । भवै अ इत्थ सिलोगो । "जिणवयणरए अर्तितणे, पडिपुन्नाययमाययट्ठिए । आयारसमाहिसंबुडे, भवै अ दंते भावसंघ ॥ 4 ॥ अभिगम चौरो समाहिओ, सुविसुद्ध सुसमाहिअपणो । विउलहिअं सुद्दावहं पुणो, कुवै अ सो पयखेममप्पणी ॥ 6 ॥ जाइमरणाओ मुच्चर इत्थत्थं Page #26 -------------------------------------------------------------------------- ________________ श्रीदसवैकालिकरत्र-दसमाध्ययनम् च चएइ सबसो । सिद्धे वा हवै सासए, देवे वा अप्परए महिड्डिए ॥ 7 ॥ त्ति बेमि ॥ इअ विणयसमाही नाम चउत्थो उद्देसो नवममज्झयणं समत्तं ॥ 9 ॥ ॥ अह भिक्खू नामं dsmmjjhynnN॥ तिक्खम्ममाणाइ अ बुद्धवयणे, निचं चित्तसमाहिओ ह्विज्जा। इत्थीण वसं न आवि गच्छे, वंतं नो पडिआवै जे स भिक्खू ॥ 1 ॥ पुढवि न खणे न खणावए, सीओदगं न पिए न पिआवए । अगणि सत्थं जहा सुनिसिअं, तं न जले न जलावए जे स भिक्खू ॥ 2 ॥ अनिलेण न वीए न वीयावए, हरियाणि न छिंदे न छिंदावए । बीआणि सया विवज्जयंतो, सचित्तं नाहारए जे स भिक्खू ॥ 3 ॥ वहणं तसथावराणं होइ, पुढवितणकट्ठनिस्सिआणं । तम्हा उद्देसि न भुंजे नो वि, पए न पयावए जे स भिक्खू ॥ 4 ॥ रोइअ नायपुत्तवयणे, अत्तसमे मनिज छप्पि काए । पंच य फासे महत्वयाई, पंचासवसंवरे जे स भिक्खू ॥ 5 ॥ चत्तारि वमे सया कसाए, धुवजोगी हविज बुद्धवयणे । अहणे निजायरूवरयए, गिहिजोगं परिवजए जे स भिक्खू ॥ 6 ॥ सम्मदिट्ठी सया अमूढे, अस्थि हु नाणे तवे संजमे अ । तवसा धुणै पुराणपानगं, मणवयकायमुसंवुडे जे स भिक्खू ॥ 7 ॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ॥ 8 ॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिअ साहम्मिआण मुंजे, भुच्चा सज्झायरए जे स भिक्खू ॥ 9 ॥ न य बुग्गहिरं कहं कहिजा, न य कुप्पे निहुइंदिए पसंते । संजमधुवजोगजुत्ते, उवसंते उवहेडए जे स भिक्खू ॥ 10 ॥ जो सहै हु गामकंटए, अक्कोसपहारतज्जणाओ a। भयभेरवसहसप्पहासे, समसुहदुक्खसहे अ जे स भिक्खू ॥ 11 ॥ पडिम पडिवजिआ समाणे, नो भायए भयमेरवाई दिस्स । विविहगुणतवोरए अनिचं, न सरीरं चाभिकंखए जे स भिक्खू ॥ 12 ॥ असई वोसिट्ठचत्तदेहे, अकुटे व हए लूसिए वा॥ पुढविसमे मुणी हविजा. अनिआणे अकौहल्ले जे स भिक्खू ॥ 13 ॥ अभिभूअ कारण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । विउत्तु जाईमरणं महन्भयं, तवे रए सामणिए जे स भिक्खू । / 14 ॥ Page #27 -------------------------------------------------------------------------- ________________ (26) श्रीजैनसिद्धान्त - स्वाध्यायमाला. वायसंजर हत्थ संज पायसंजए, संजइंदिए । अझप्परए सुसमाहिअप्पा, सुत्तत्थं च विआणइ जे स भिक्खू ॥ 15 ॥ उहिम्मि अमुच्छिए अगिद्धे, अन्नायउंछं पुलनिप्पुलाए । कयविक्कयसन्निहिओ विरए, सङ्घसंगावमए अ जे स भिक्खू ॥ 16 ॥ अलोल(लु)भिक्खू न रसेसु गिज्झे, उंछं चरे जीविअनाभिकखी । इडिच सकारण पूअणंच, चए ठिअप्पा अणिहे जे स भिक्खू ॥ 17 ॥ न परं वज्जासि अयं कुसीले, जेणं च कुप्पिज न तं वैजा । जाणिअ पत्तेअं पुन्नपावं' अत्ताणं न समुक्कसे जे स भिक्खू ॥ 18 ॥ न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवज्जइत्ता, धम्मज्झाणरए जे स भिक्खू ॥ 19 ॥ अरे अजपयं महामुणी, धम्मे ठिओ ठावयै परं पि । निक्खम्म जिज्ज कुसीललिंगं, न आवि हासं कुहए जे स भिक्खू ॥ 20 ॥ तं देहवासं असुई असासयं, सया चए निच्चहिअट्ठिअप्पा । छिंदि जाइमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई ॥ 21 ॥ त्ति बेमि ॥ इअ भिक्खु नामं दसमज्झयणं समत्तं ॥ ॥ अह रैवक्का पढमा चूलिआ ॥ इह खलु भो पचइएण उप्पण्णदुक्खेणं संजमे अरैसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चैव हयरस्सिगयंकुस पोयपडागाभूआई इमाई अट्ठारस ठाणाई सम्मं संपडिलेहिअब्बाई भवंति । तंजहा हं भो ! दुस्समाइ दुप्पजीवी ॥ 1 ॥ लहुसगा इत्तरिआ गिहीणं कामभोगा ॥ 2 ॥ भुज्जो अ सायबहुला मणुस्सा ॥ 3 ॥ इमे अ मे दुक्खे न चिरकालोवट्ठाइ भविस्सइ ॥ 4 ॥ ओमजणपुरकारे ॥5॥ तस्स य पडिआयणं ॥ 6 ॥ अहरगैवासोवसंपया ॥ 7 | दुल्लहे खलु भो ! गिहीणं धम्मे गिहिवासमज्झे वसंताणं ॥8॥ आयंके से वहाय होइ ॥ 9 ॥ संकप्पे से वहाय होइ ॥ 10 ॥ सोवकेसे गिहवासे, निरुवकेसे परिआए । 11 / / बंधे गिडवासे, मुक्खे परिआए ॥ 12॥ सावज्जे गिहवासे, अणवज्जे परिआए ॥ 13 ॥ बहुसाहारणा गिहोणं कामभोगा ॥ 14 ॥ पत्ते पुन्नभावं । / 15 / / अणिच्चे खलु भो! मणुआण जीविए कुसग्गजलबिंदुचंचले ॥ 16 ॥ बहुं च खलु भो! पावं कम्मं पगडं ॥ 17 ॥ पावाणं च खलु भो ! कडाणं क्रम्माणं पुष्विं दुच्चिन्नाणं दुष्पडिकंताणं वेत्ता मुक्खो नत्थि अवेत्ता तवसा वा झोसइत्ता ॥ 18 ॥ अट्ठारसमं पर्यं भवै, भवै अ इत्थ सिलोगोजयाय चयई धम्मं, अणजो भोगकारणा । से तत्थ मुच्छिए बाले, आयई नावबुज्झई ॥ 1 ॥ जया ओहाविओ होइ, इंदो वा पडिओ छमं । सवधम्म परिब्भट्ठो, स पच्छा परितप्पइ ॥ 2 ॥ जया अ वंदिमो होइ, पच्छा होइ अदिमो । देवया व चुआ ठाणा, स पच्छा परितप्पर्3a ॥ 3 ॥ जया अ पूइमो होइ, पच्छा hor3a अपूइमो, राया व रज्जप-भट्ठो, स पच्छा paritappar3a ॥ 4 || Page #28 -------------------------------------------------------------------------- ________________ Ammona श्रीदसवैकालिकसूत्र-दसमाध्ययनम् जया अ माणिमो होइ, पच्छाहोइ अमाणिमो । सिटिव कवडे छूढो, स पच्छा परितप्पइ ॥ 5 ॥ जया अ थेरओ होइ, स्मिक्ण्त्जुव्न्नो। मच्छुच्च गलिं गलित्ता, स पच्छा परितप्पइ ॥ 6 ॥ जया अ कुकुडुंबस्स, कुतत्तीहिं विहम्मै । हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ॥ 7 ॥ पुत्तदारपरिकिन्नो, mohsNtaannsNto| पंकोसन्नो जहा नागो, स पच्छा परितप्पइ ॥ 8 ॥ अज्ज आहं गणी hu~to, भाविअप्पा बहुस्सुओ । जै हरमंतो परिआए, सामन्ने जिणदेसिए ॥ 9 ॥ देवलोगसमाणो a, परिआओ महेसिणं । रयाणं, अरयाणं च, महानरयसारिसो ॥ 10 ॥ अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआए तहारयाणं । निरओवमं जाणिअ दुक्खमुत्तम, रमिज तम्हा परिआयपंडिए ॥ 11 ॥ धम्माउ भट्ठ सिरिओववेयं, जन्नग्गि विज्झायमिवप्पते । हीलंति णं दुविहिरं कुसीला, दाढद्धिअं घोरविसं व नागं ॥ 12 ॥ इहेव धम्मो अयसो अकित्ती, दुनामधिज्जं च पिहुज्जणम्मि । चुअस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिडओ गई । / 13 ॥ सुजित्तु भोगाइं पसज्झ चेअसा, तहाविहं कटु असंजमं बहुं । / गइंच गच्छे अणहिज्झिअंदुहं, बोही असे नो सुलहा पुणो पुणो ॥ 14 ॥ इमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो । पलिओवमं झिज्जइ सागरोवमं, किमंग पुण मज्झ इमं मणोदुहं ॥ 15 ॥ न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास ज्ण्तुन्नो। न चे सरीरेण इमेण विस्सइ, अविस्सई जीविअपजवेण मे ॥ 16 ॥ जस्सेवमप्पा उ हविज निच्छिओ, चैज देहं न हु धम्मसासणं । तं तारिमं नो पैलिंति इंदिआ, उर्विति वाया व मुदंसणं गिरिं ॥ 17 ॥ इच्चेव संपस्सिअ बुद्धिमं नरो, आयं उवायं विविहं विआन्निआ। . कारण वाया अदु माणसेणं तिगुत्तिगुत्तो जिणवयणमहिद्विजासि ॥ 18 ॥ त्ति बेमि ॥ इअ रैवक्का पढमा चूला समत्ता ॥ 1 ॥ ॥ अह विवित्तचरिया बीआ चुलिआ ॥ चूलिअं तु पवक्खामि, सुअं केवलिभासि । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ॥ 1 ॥ अणुसोअपट्ठिए बहुजणम्मि परिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायबो हौकामेणं ॥ 2 ॥ अणुसोअसुहोलोओ,पडिसोओ आसवो सुविहिआणाअणुसोओसंसारो,पडिसोओ तस्स उत्तारो ॥ 3 ॥ तम्हा आयारपरकमेण संवरसमाहिबहुलेणं । चरिआ गुणा अ नियमा a, हुंति साहूण दट्ठवा ॥ 4 ॥ अणिएअवासो समुआणचरिआ, अन्नायउंछं पयरिकया a। अप्पोवही कलहविवज्जणा a, विहारचरिआ इसिणं पसत्था ॥ 5 ॥ आइन्नओ माणविवज्जणा a, ओसन्नदिट्ठाहडभत्तपाणे । Page #29 -------------------------------------------------------------------------- ________________ (28) श्रीजैनसिद्धान्त - स्वाध्यायमाला गया अ । हविज्जा ॥ 7 ॥ संसदुकप्पेण चरिज्ज भिक्खू, तज्जायसंसट्ट जई जइजा ॥ 6 ॥ अमज्जमंसासि अमच्छरीआ, अभिक्खणं निविगई अमिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ न पनि विज्जा सयणासणाई, सिजं निसिज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिं पि कुज्जा ॥ 8 ॥ गिहिणो वेआवडिअं न कुज्जा, अभिवायणं वंदणपूअणं वा । असं किलिट्ठेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ॥ 9 ॥ नया लभेज्जा निउणं सहायं, गुणाहिअं वा गुणओ समं वा । इको वि पावाई विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥ 10 ॥ संवच्छरं वा वि परं पमाणं, बीअं च वासं न तहिं वसिज्जा । सुत्तस्स मग्गेण चरिज्जभिक्खू, सुतस्स अत्थो जह आणवे ॥ 11 ॥ जो पुवरत्तावररत्तकाले, संपिक्खए अपगमपणं । किं मे कडं किं च मे किचसेस, किं सकणिजं न समायरामि ॥ 12 ॥ किं म परा पासइ किंच अप्पा, किं वाहं खलिअं न विवज्जयामि । सा सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुज्जा ॥ 13 ॥ जत्थेव पासे कह दुप्पउत्तं, कारण वाया अदु माणसेण । तत्थेव धीरो पडिसाह रिज्जा, आइन्नओ खिप्पमित्र क्खलीणं ॥ 14 ॥ जस्सेरिसा जोग जिंइदिअस्स, घिईमओ सप्पुरिसस्स निच । तमाहु लोए पडिबुद्धजीवी, सो जीऐ संजमजीविएणं ॥ 15 ॥ अप्पा खलु सययं रक्खिअन्वो, सव्विदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदूहाण मुच्चै ॥ 16 ॥ त्ति बेमि ॥ इअ विवित्तचरिआ बीआ चूला समत्ता ॥ ॥ इअ दसवेआलिअं सुत्तं समत्तं ॥ Page #30 -------------------------------------------------------------------------- ________________ G // श्रीमद्देवऋद्धिगणिक्षमाश्रमणप्रणीत । / श्री नन्दीसूत्र मूलपाठः । / जय जग जीव जोणी वियाणओ । जगगुरू जगाणंदो ॥ जगणाहो जगबंधू, जयै जगप्पियामहोभयवं ॥ 1 ॥ जयै सुआणं पभवो । तित्थयराणं अपच्छिमो जय ॥ जयै गुरूलोगाणं । जयै महष्णा महावीरो ॥ 2 ॥ भई सवं जगुज्जोगस्स । भद्दं जिणस्स वीरस्स ॥ भद्दं सुरासुरनमंसियस्स । भद्दं धुयरयस्स ॥ 3 ॥ गुणभवणगहण । सुयरयण भरियदंसणविसुद्धरत्थागा संघ नगर भद्दं ते । अखंड चारितपागारा ॥ 4 ॥ संजम तव तुंबारयस्स । नमो सम्मत पारियलस्स ॥ अप्पडिचकस्स जओ हौ सया संघचकस्स ॥ 5 ॥ भदं सील पडागूसियस्स । तव नियम तुरय जुत्तस्स ॥ संघरहस्स भगवओ । सज्झाय सुनंदिघोसस्स ॥ 6 ॥ कम्मरय जलोह विणिग्गयस्स । सुरयण दीहनालस्स ॥ पंच महवय थिरकन्नियस्स । गुणकेसरालस्स ॥ 7 ॥ सावग जण महुअरि परिवुडस्स । जिण सूर तेय बुद्धस्स ॥ संघपउमस्स भदं । समण गण सहस्स पत्तस्स ॥ 8 ॥ तव संजम मयलंछण । अकिरिय राहुमुह दुद्धरिसनिच्चं । जय संघ चंद । निम्मल सम्मत्त विसुद्ध जोहागा ॥ 9 ॥ पर तित्थिय गह पह नासगस्स । तवतेय दित्त लेसस्स । नाणु जोयस्स जए भद्द दम संघ सूरस्स ॥ 10 ॥ भद्दे धिर्3a वेला परिगयस्स । सज्झाय जोग मगरस्स ॥ अक्खोहस्स भगजन् । संघ मुद्दस ॥ 11 ॥ सम्म हंसण वर वर दढ रूढ गाढावगाढ पेढस्स ॥ धम्म वररयण मंडिय चामीयर मेहलागस्स । / 12 / / निय मूसिय कणय सिलायलुञ्जल जलंत चित्तौस्स । नंदण - वण मणहर सुरभि सील गंधुद्धमायस्स ॥ 13 ॥ जीवदया सुंदर कंद रुद्दरिय मुणिवर मैंद इन्नस्स ॥ हेउ सय धाउ पगलंत रयणदित्तोसहि गुहस्स ॥ 14 ॥ संवर वर जल पग लिय उज्झर पविराय माणहारस्स ॥ सावग जण पौर खंत मोर नचत कुहरस्स । / 15 / / विणय नय पवर मुणिवर फुरंत विज्जुजलंत सिहरस्स । विविह गुण कप्प रुक्खग फलभर कुसुमाउल वणस्स ॥ 16 ॥ नाण वर रयण दिष्पंत कंत वेरुलिय विमल चूलस्स ॥ वंदामि विणय पणओ संघ महामंदर गिरिस्स ॥ 17 ॥ गुण रयणुञ्जल कडयं सील सुगंधि तत्र मंडिउद्देसं ॥ सुयचारसंगहिरं संघ महामंदरं वंदे ॥ 18 ॥ नगर रह चक्क पउमे चंदे सूरे समुद्द मेरुम्मि ॥ जो उवमिजइ सययं तं संघगुणायरं वंदे ॥ 19 ॥ वंदे उस अजियं संभव मभिनंदण सुमै सुप्पंभ सुपासं ॥ Page #31 -------------------------------------------------------------------------- ________________ (30) श्रीजैनसिद्धान्त-खाध्यायमाला. ससि पुप्फदंत सीयल सिजसं वासुपुजं च ॥ 20 ॥ विमल मणंत य धम्म सन्ति कुंथु अरं च मल्लिं च । / मुनिसुव्वय नमिनेमि पासं तह वद्धमाणं च । / 21 / पढमत्थि इंदभूइ बीए पुणहोइ अग्गिभूइत्ति ॥ तईए य वाउभूई तओ वियत्ते सुहम्मेय ॥ 22 ॥ मंडिअ मोरिय पुत्ते अकंपिअइ चेव अयल भायाय्॥ मे यज्जेय पहासेय गणहरा हुंति वीरस्स ॥ 23 ॥ निव्वुइ पह सासणयं जयै सया सब भाव desnnyN॥ ku samaya maya नासणयं जिणंदवर वीर सासणयं ॥ 24 ॥ सुहम्मं अग्गिवेसाणं जंबु. नामं च कासवं पभवं ॥ कच्चायणं वंदे वच्छं सिजे भवं तहा ॥ 25 ॥ जसमदं तुंगियं वंदे संभूयं चेव माढरं ॥ भद्दबाहुं च पाइन्नं थूलभदं च गोयमं ॥ 26 ॥ ऐलावच्चसगोत्तं वंदामि महागिरि मुहत्थि च ॥ तत्तो कोसियगोत्तं बहुलस्स सरिवयं वन्दे ॥ 27 ॥ हारिय गुत्तं साइं च वंदिमो हारियं च सामज । / वन्दे कोसिय गोत्तं संडिल्लं अन्ज जीयधरं ॥ 28 ॥ तिसमुदखायकित्तिं दीव समुद्देसु गहिय पेयालं । / वंदे अज समुदं अक्खुभिय समुद्दगंभीरं ॥ 29 ॥ भणगं करगं झरगं पभावगं णाणदंसण गुणाणं ॥ वंदामि अज मंगुं सुय सागर पारगं धीरं ॥ 30 ॥ वंदामि अज धम्म तत्तो वंदे य भद्द गुत्तं च ॥ तत्तोय अज वैरं तव नियम गुणेहिं वरं समं । / 31 ॥ वंदामि अन्ज रक्खिय खमणे रक्खिय चारित्त सवस्से । / रयण करडंग भूओ अणुओगो जेहिं ॥ 32 ॥ नाणम्मि दसण म्मिय तव विणए णिच्च काल मुज्जुत्तं । / अजं नंदिलखमणं सिरसा वंदे पसन्नमणं ॥ 33 ॥ वड्वौ वायगवंसो जलवंसो अन्ज नागहीणं । / वागरण करण भंगिय कम्मपयडी पहाणाणं ॥ 3 ॥ जचंजण धाउ समप्पहाण मुद्दिय कुवलय निहाणं ॥ वड्दौ वायगवंसो रेवैनक्खत्त नामाणं ॥ 30 ॥ अयलपुरा णिक्खंते कालियसुय आणुओगिए धीरे ॥ बंभद्दीवगसीहे वायगपय मुत्तमं पत्ते । 36 ॥ जेसिं इमो अणु ओगो पयरै अनाविअडढभरहम्मि ॥ बहु नयर निग्गय जसे ते बंदे खंदिलायरिए ॥ 37 ॥ तत्तो हिमवन्त महंत विक्कमे धी परक्कम मणंते । ! सज्झाय मणंतधरे हिमवंते वंदिमो सिरसा ॥ 38 ॥ कालिय सुय अणु ओगस्स धारए धारए य पुव्वाणं ॥ हिमवंत खमा समणे वंदे णागज्जुणायरिये ॥ 39 ॥ मिउमद्दव संपन्ने आणुपुन्धि वायगत्तर्ण पत्ते ॥ ओहसुय समायारे नाज्जुण वायए वंदे ॥ 40 ॥ गोविंदाणं पि नमो अणुओगे विउल धारिणि दाणं ॥ णिचं खंति दयाणं परुवणे दुल्लभिं दाणं ॥ 45 ॥ तत्तो य भृयदिन्नं निच्च तव संजमे अनिविण्णं । पंडिय जण सामण्णं वंदामो संजम विहिण्णु ॥ 42 ॥ करकणगतविय चंपग विमौलवर कमल गब्भ सरिवन्ने ॥ भविय जणहिययदइए दयागुण विसारए धीरे॥43॥ अड्ड भरहप्पहाणे बहुविह सज्झाय सुमुणिय पहाणे । अणुओगिय वर वसभे नाइल कुल वंसनंदिकरे ॥ 44 ॥ भूयहियापगम्भे वंदेऽहं भूयदिन्न मायरिए । भवभय वुच्छेय करे सीसे नागज्जुण रिसीणं । / 45 ॥ सुमुणिय निचा निचं सुमुणिय सुत्तत्थ धारयं वन्दे ॥ सब्भावुब्भावणया तत्थं लोहिच्चणामाणं ॥ 46 / / अत्थ महत्थक्खाणिं सुसमण वक्खाण कहण निवाणिं ॥ पयईए महुरवाणि पयओ पणमामि दूसगणिं । / 47 ॥ तव नियम सच संजम विगयज्जव खंति मद्दवरयाणं । सील गुणगद्दियाणं अणुओग जुगप्पहाणाणं ॥ 48 ॥ सुकुमाल कोमल तले तेसिं पणमाभि लक्खण पसत्थे पाए पावयणीणं पडिच्छ सय एहि पणि वइए । 49 / / जे अन्ने भगवन्ते कालिय सुय आणु ओगिए धीरे ॥ ते पणमिऊण सिरसा नागस्स परूवणं वोच्छा ॥ 50 ॥ Page #32 -------------------------------------------------------------------------- ________________ // श्री नन्दीसूत्र मूलपाठः ॥ इति । 13 14 मेरी आभीरी ॥ 51 ॥ (31) 1 2 3 4 5 6 7 8 9 10 11 1.2 सेल - घण, कुडग, चालणि, परिपूणग, हंस. महिस, मेसे य, मसग, जलूग, बिराली जाहग, गो, "सा समासओ तिविहा पन्नत्ता तंजहा जाणिया, अनाणिया, दुवियड्डा" जाणिया जहा खीरमित्र, जहा हंसा जे घुट्टन्ति इह गुरुगुण समिद्धा दोसे य विवजंति तं जाणसु जाणियं परिसं ॥ 52 ॥ अजाणिया जहा -जा होइ पगैमहुरा मियछावय सीह कुक्कुडय भूआ । रयणमिव असंठविया । अजाणिया साभवे परसा । / 53 / / दुब्बियड्डा जह - नय कत्थइ निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वत्थववाय पुण्णो फुट्ट गाभिल्लयवियड्डो दुब्बियड्डो ॥ 54 ॥ ( सूत्र ) नाणं पञ्चविहं पन्नतं, तंजइआ-आभिणि बोहियनाणं सुयनाणं, ओहिनाणं, मणपजवनाणं, केवलनाणं ॥ 1 ॥ तं समासओ दुविहं पण, तंजा - पच्चक्खं च परोक्खं च ॥ sU0 2 ॥ से किं तं पञ्चक्खं ? पच्चक्ख दुविहंपण्णत्तं, तंजढा इंदियपच्चक्खं । नोइंदियपञ्चक्खं च ॥ sU0 3 ॥ से किं तं इंदिय पच्चक्खं ? इंदियपच्चक्खं पञ्चविहं पण्णत्तं, तंजहा- सो इंदियपच्चक्खं । चविखदिय पच्चक्खं । घाणिदिय पच्चक्खं । जिभिदिय पच्चक्खं । फासिंदिय पच्चक्खं । सेतं इंदियपञ्चकखं ॥ sU0 4 ॥ से किं तं नोइंदियपचक्खं ? नोइंदियपच्चक्खं तिविहं पण्णत्तं तं जहा - ओहिनाण पच्चक्खं । मणपज्जवनाण पञ्चक्खं । केवलनाण पच्चक्खं ॥ 5 ॥ से किं तं ओहिनाण पञ्चक्खं ? ओहिनाण पञ्चक्खं दुविहं पण्णत्तं, तं जहा - भवपच्चैथंच खा ओवसमियं च ॥ 6 ॥ से किं तं भवपच्चैयं 1 भवपञ्चइयं दुण्हं, तंजहादेवाय नेरइयाणय ॥ 7 ॥ से किं तं खा ओवसमियं ? स्वा ओवसमयं दुहं, तंजहा - मणूसाण पंचेंदिय तिरिक्ख जोणियाण य । को हेऊ खाओवसमियं ? खाओवसमियं तयावरणि जाणं कम्माणं उदिष्णाणं खणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुप्पज्जइ ॥ sU0 8 ॥ अहवा गुण 9 पडिवस अणगारस्स ओहिनाणं समुप्पजर्3a तं समासओ छविहं पण्णत्तं, तंजहा - आणुगामियं, 2 3 4 5 अणाणुगामियं, वड्ढमाणयं, हीयमाणयं, पडिवाइयं, अपडिवाइयं ॥ 6 ॥ से किं तं आणुगामियं आणुगामियं ओहिनाणं दुविहं पण्णत्तं, तंजहा - अंतगयं च मज्झगयं च । से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं तं जहा पुरओ अंतगयं 9 मग्गओ अंतगयं । पासओ अंतगयं से किं तं पुरओ अंतगयं ? पुरओ अंतगयं से जहा नामए केइ पुरिसे उक्कवा चडुलियं वा अलायं वा मणि वाईवं वा जोई वा पुरओ काउं पणुल्लेमाणे 2 गच्छेज्जा, से तं पुरओ अंतगयं । से किं तं मओ अंतगयं ? मग्गओ अंतगयं से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वा मणिं वा पईवं वा जोई वा मग्गओ काउं अणुलड्ढेमाणे 2 गच्छिज्जा, से तं अंतगयं । से किं तं पासओ अंतगयं ? पासओ अंतगयं सेजहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वा मणि चाप वा जोई वा पासओ काउं परिकढे माणे 2 गच्छिज्जा, से तं पासओ अंतगयं से तं अंतगयं । से किंतं मज्झगयं ? मज्झगयं से जहा नामए के पुरसे उक्त्रं वा चडुलियं वा अलायं वी Page #33 -------------------------------------------------------------------------- ________________ (32) श्रीजैनसिद्धान्त-स्वाध्यायमाला मणि वा पई वा जोई वा मत्थए काउं समुद्दह माणे 2 गच्छिज्जा सेतं मज्झगयं । अंतगयस्स मज्झगयस्स य को पइविसेसो । पुरओ अंतगएणं ओहि नाणेणं पुरओ चैत्र संखिज्जाणि वा असंखेजाणि वा जोयणा जाणइ पासइ मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चैव संखिजाणि वा असंखिजाणि वा जोयणाई जाणइ पासइ । पासओ अंतगएणं ओहिनाणेणं पासओ चेव संखिजाणि वा * असंखिजाणि वा जोयणाई जाणइ पासइ । मज्झगएणं ओहिनाणेणं सवओ समंता संखिजाणि वा असंखिज्जाणि वा जोयणाई जाणइ पासइ । से तं आणुगामियं ओहिनाणं ॥ 10 ॥ से किं तं अणाणुगामियं ओहिनाणं अणाणु गामियं ओहिनाणं से जहानामए केइ पुरिसे एगं महंत जोइट्ठाणं काउं तस्सेव जोइङ्काणस्स परिपेरं तेहिं परिपेरंतेहिं, परिघोले माणे परिघोलेमाणे तमेव जोइट्ठाणं पासह, अन्नत्थगए न जाणइ न पासइ एवामेव अणाणुगामियं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेजाणिवा असंखेज्जाणिवा संबद्धाणि वा असंबद्धाणि वा जोयणाई जाणइ पास अन्नत्थगएण पासइ, से तं अणाणुगामियं ओहिनाणं ॥ 11 ॥ से किं तं वड्ढमाणयं ओहिनाणं ? बड्ढमाणयं . ओहिनाणं पत्थेसु अज्झवसायट्ठाणेसु वडमाणस्स वडमाण चरित्तस्स । विसुज्झमाणस्स विमुज्झमाण चरित्तस्स । सङ्घओ समंता ओहि वड्डइ जावइआ तिसमयाहारगस्स सुहुमस्स पणगजीवस्स ॥ ओगाहणा जहन्ना ओहीखित्तं जहन तु । / 55 / / सव्व बहु अगणि जीवा निरंतरं जत्तियं भरिजंसु । खित्तं सवदिसागं परमोही खेत्तनिएगि ॥ 56 ॥ अंगुलमावलियाणं भाग मसंविज्ज दोसु संखिज्जा । अंगुलमावलियंतो आवलिया अंगुल हुतं ॥ 57 ॥ इत्थम्मि मुहुत्ततो, दिवसंतो गाउयम्मि बोद्धव्वो । जोयण दिवसपुहुत्तं, पक्खंतो पन्नवीसाओ । / 58 / भरहम्मि अद्धमासो, जम्बुद्दीवम्मि साहिआ मासा ॥ वासं च मणुय लोए, वासपुहुत्तं च रुगम्मि ॥ 59 ॥ संखिज्जम्मि उ काले, दीवममुद्दावि हुंति संखिज्जा । / कालम्मि असंखिज्जे, दीवसमुद्दा उ भयव्वा ॥ 60 ॥ काले चउण्हवुड्डी, कालो भइयन्बु खित्त बुड्डी ॥ वुड्डी पव्त्रपज्जव, भइयन्वा खित्तकाला उ । / 61 / / सुहुमो य होइ कालो, तत्तो मुहुमयरं हवर्3a खित्तं अंगुल सेढी मित्ते, ओसप्पिणिओ असंखिज्जा । / 62 / / से तं वडमाणयं ओहिनाणं सू । / 12 / / से किं तं हीयमाणयं ओहिनाणं ? हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसायड्डाविमाणस्स वडमाणचरितस्स संकिलिस्स माणस्स संकिलिस्समाणचरित्तस्स सबओ समन्ता ओही परिहायर्3a से तं हीयमाणयं ओहिनाणं । / 13 / / से किं तं पडिवार ओहिनाणं ? पडिवाइ ओहिनाणं जहणणं अंगुलस्स असंखिज्जय भागं वा संखिज्जय भागं वा बालग्गं वा बालग्ग पुडुतं वा लिक्खं वा लिक्खहुतं वा, जूयं वा ज्यंपुहुत्तं वा, जवं वा जब पुहुतं वा । अंगुलं वा अंगुल - हुत्वा । पायं वा पायपुहुत्तं वा । विहथि वा विहत्थि पुहुत्तं वा । रयणिं वा स्यणि पुहुत्तं वा । कुच्छ कुच्छितं वा, धणुं वा धणुपहुतं वा । गाउअं वा गाउयपुहुत्तं वा । जोयण वा जोयणं पुहुत्तं वा । जोअणसयं वा जोयणसय पुहुत्तं वा जोषण सहस्सं वा जो यणसहस्स पुहुत्तं वा । जोयणलक्खं वा जोयणलक्ख पुहुत्तं वा । जोयणकोडिं वा जोयणकोडा कोडि पुहुत्तं वा । जोयणकोडाकोडं वा जोयणकोडा कोडि पुहुत्तं वा । [ जो अणसंखिज्जं वा जो अणसंखिज्ज पुहुतं वा जो अण Page #34 -------------------------------------------------------------------------- ________________ // श्री नन्दीस्त्र मूलपाठः ॥ असंखेज्जंवा जो अणासंखेजपुहुंत्तंवा । ] उक्कोसेणं लोगं वा पासि ताणं पडिवैजा । से तं पडिवाइ ओहिनाणं ॥ 14 ॥ से किं तं अपडिवाइ ओहिनाणं । अपडिवाइ ओहिनाणंजेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ तेण परं अपडिवाइ ओहिनाणं । से तं अपडिवाइ ओहिनाणं ॥ 15 ॥ तं समासओ चउव्विहं पण्णत्तं, तंजहा दवओ, खित्तओ, कालओ, भावो। तत्थ दव्य ओ णं ओहिनाणी जहन्नेणं अणंताई रूविदव्वाइं जाणइ पासइ उक्कोसेणं सवाई रूविदव्वाइं जाणइ पासइ. खित्तओणं ओहिनाणी जहन्नेणं अंगुलस्स असंखिजय भाग जाणइ पासइ, उक्कोसेणं असंखि जाइं अलोगे लोगप्पमाण मित्ताई खंडाई जाणइ पासइ, कालओ णं ओहिनाणी जहन्नणं आवलियाए असंखिजय भागं जाणइ पासइ, उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओ अवसप्पिणीओ अईय मणागयं च कालं जाणइ, पासइ, भावओ णं ओहिनाणी जहन्नेणं अणते भावे जाणइ पासइ, उक्सेणवि अणते भावे जाणइ पासइ । सव्व भावाण मणंत भागं भावे जाणइ पासइ ॥ 16 ॥ ओही भवपच्चइओ गुणपञ्चइओ य वण्णिओ दुविहो । तस्स य बहू विगप्पा दवे खित्ते य कालेय । नेरड्यदेवतित्थंकरा य ohissa'bAhirA हुति । पासंति सव्वओ खलु सेसा देसेण पासति । से तं ओहिनाणपच्चक्खं से किं तं मणपज्जवनाणं ? मणपज्जवनाणे णं भंते ! किं मणुस्साणं उप्पज्जइ अमणुस्साणं ? गोयमा ! मणुस्साण नो अमणुस्साणं0 ? जैमणुस्साणं किं संमुच्छिममणुस्साणं गब्भवकंतिय मणुस्साणं ? गोयमा? नोसंमुच्छिममणुस्साणं उपजई गम्भवकंतियमणुस्साणं । जैगम्भवतियमणुस्साणं किं कम्मभूमिय गब्भवतिय मणुस्साणं, अकम्मभूमिय गम्भवतिय मणुस्साणं, अन्तरदीवगगब्भवकंतिय मणुस्साणं, गोयमा ? कम्मभूमिय गम्भकंतियमणुस्साणं. नो अकम्मभूमिय गम्भवकंतियमणुस्साणं, नो अन्तरदीवग गम्भ वक्रतियमणुस्साणं जै कम्मभूमियगम्भवकंतियमणुस्साणं, किं संखिजवासाउयकम्मभूमिय गब्भवकंति यमणुस्साणं असंखिजवासाउयकम्मभूमिय गन्भवतिय मणुस्साणं ? गोयमा ? संखइज्जवासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं, नो असंखेज्ज वासाउय कम्मभूमिय म्न्नुस्सान्न्। जै संखेज वासाउय कम्मभूमिय गब्भवतिय मणुस्साणं, किं पज्जत्तग संखेजवासाउयकम्मभूमिय गम्भवकंतिय मणुस्साणं,अपजनग संखेज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं ? गोयमा! पज्जत्तग संखेज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं,नो अपजत्तग खेज वासाउय कम्मभूमिय गन्भवतिय मणुस्साणं । जै पज्जत्तग संखेज वासाउय कम्मभू. मिय गन्भवतिय मणुस्साणं0 किं सम्मदिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकं. : तिय मणुस्साणं, मिच्छदिट्टि पज्जत्तग संखेज्जवासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं, सम्मामिच्छदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं? गोयमा! सम्मद्दिट्टि पज्जत्तग संखेज्जावासाउय कम्मभूमिय गम्भवतिय मणुस्साणं नो मिच्छद्दिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं0, नो सम्मामिच्छद्दिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवतिय मणुस्साणं, जै सम्मदिद्विपज्जत्तग संखेज्ज वासाउय कम्मभू.. मिय गब्भवकंतिय मणुस्साणं किं संजय सम्मदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवक्कंतिय मणुस्साणं, असंजय सम्मदिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं । संजया संजय सम्मदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भवतिय मणु Page #35 -------------------------------------------------------------------------- ________________ (34) श्रीजैनसिद्धान्त-स्वाध्यायमाला स्साण ? गोयमा ! संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं, नो असंजय सम्मदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भवतिय मणुस्साणं । नो संजयासंजय सम्मदिट्टि पज्जत्तग संखेज्जवासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं । जै संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भवतिय मणुस्साण किं पमत्त संजय सम्मदिट्टि पज्जत्तग संखेज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं, अपमत्त संजय सम्मद्दिहि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं ? गोयमा ! अपमत्तसंजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं, नो पमत्त सञ्जय सम्मदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं । जै अपमत्त संजय सम्मदिट्ठि पज्जत्तग संखेज वासाउय कम्मभूमिय गन्भवतिय मणुस्साणं,किं इड्डीपत्त अपमत्त संजय सम्मदिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साणं अणिड्डीपत्त अपमत्त संजय सम्मद्दिष्टि पज्जत्तग संखेज वासाउय कम्मभूमिय गम्भवकंतिय मणुस्साण ? गोयमा ! इड्डीपत्तापमत्त संजय सम्मदिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं, नो अणिड्डीपत्त अपमत्तसंजयसम्मदिट्टि पज्जत्तग संखेज्ज बासाउय कम्मभूमिय मणुस्साणं । मणपज्जवनाणं समुप्पज्जइ । / sU0 ॥ 17 ॥ तं च दुविहं उप्पज्जइ तंजहा उज्जुमई य विउलमई य तं समासओ चउब्बिहं पन्नत्तं तंजहा-दवओ, खित्तओ, कालओ, भावो। तत्थ दवओणं उज्जुमई अणंते अणंत पएसिए खंधे जाणइ पासइ, तं चेव विउलमई अन्भहियंतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ । खित्तओणं उज्जुमई यजहन्नेणं अंगुलस्स असंखेज्जय भागं उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुड्डग पयरे उड्डे जाव जोइसस्स उवरिमतले, तिरियं जाव अन्तोमणुस्णुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पनरस्ससु कम्मभूमिसु तीसाए अकम्मभूमिसु छपन्नाए अन्तरदीवगेसु सन्निपंचेंदियाणं पजत्तयाणं मणोगए भावे जाणइ पासइ तं चेव विउलमई अड्डाईज्जेहिमंगुलेहिं अन्भहियत्तरं विउलतरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ । कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिज्जयभागं उक्कोसेण वि पलिओवमस्स असंखिज्जयभागं अतीयमणागयं वा कालं जाणइ पासइ । तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । भावओ णं उज्जुमई अणते भावे जाणइ पासइ, सबभावाणं अणंतभागं जाणइ पासइ । तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । मणपज्जवनाणं पुण jnnmnnpriciNtiytthpaagddnnN| माणुसखित्तनिबद्धं गुणपञ्चइयं चरित्तवओ । / 65 ॥ से तं मणपज्जवनाणं sU0 ॥ 18 ॥ से किं तं केवलनाणं ? केवलनाणं दुविहं पन्नत्त, तंजहा-भवत्थकेवलनाणं च सिद्ध केवलनाणं च । से किं तं भवत्यकेवलनाणं ? भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा-सजोगिभवत्थकेवलनाणं च अजोगिभवत्थकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं ? सजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा-पढमसमयसजोगिभवत्थ, केवलनाणं च अपढम समय सजोगिभवत्थकेवलनाणं च, अहवा, चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च, से तं सजोगिभवत्थकेवलनाणं । से किं तं अजोगिभवत्थकेवलनाणं? अजोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा-पढमसयाजोगि Page #36 -------------------------------------------------------------------------- ________________ (35) // श्री नन्दीसूत्र मूल्पात्थ्ः॥ भवत्थकेवलनाणं च अपढमसमयाजोगिभवत्थकेवलनाणं च अहवा चरमसमयाजोगिभवत्थकेवलनाणं च अचरमसमयाजोगिभवत्थकेवलनाणं च, से तं अजोगिभवत्थकेवसनाणं, से तं भवत्थकेवलनाणं ॥ sU0 ॥ 19 ॥ से किं तं सिद्धकेवलनाणं? सिद्धकेवलनाणं दुविहं पण्णत्तं, तंजहा-अणंतरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं च । / sU0 ॥ 20 ॥ से किं तं अणंतरसिद्धकेवलनाणं ? अणंतरसिद्धकेवलनाणं पन्नरस विहं पण्ण, तंजहा-तित्थसिद्धा 1, अतित्थसिद्धा 2, तित्थयरसिद्धा 3, अतित्थयरसिद्धा4 , सयंबुद्धसिद्धा 5, पचेयबुद्धसिद्धा 6, बुद्धबोहियसिद्धा, 7 इथिलिंगसिद्धा 8, पुरिसलिंगसिद्धा 9, नपुंसगलिंगसिद्धा 10, सलिंगसिद्धा 11, अन्नलिंगसिद्धा 12, गिहिलिंगसिद्धा 13, एगसिद्धा 14, अणेगसिद्धा 15, से गं अणंतरसिद्धकेवलनाणं ॥ sU0 ॥ 21 ॥ से किं तं परंपरसिद्धकेवलनाणं? परंपरसिद्धकेवलनाणं अणेगविहं पण्णचं, तंजहा-अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा, जाव दससमयसिद्धा, संखिजसमयसिद्धा, असंखिज्जसमयसिद्धा, अणंतसमयसिद्धा, से चं परंपरसिद्धकेवलनाणं, से शं सिद्धकेवलनाणं ॥ तं समासओ चउविहं पण्णचं, तंजहा-दवओ, खित्तओ, कालओ, भावओ । तत्थ दवओ णं केवलनाणी सबदबाई जाणइ पासइ । खित्तओ णं केवलनाणी सवं खिचं जाणइ पासि। कालओ णं केवलनाणी सर्व कालं जाणइ पासइ । भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । अह सव्वदव्वपरिणाम, भावविण्णत्तिकारणमणंतं । सासय मप्पडिवाइ, एगविहं केवलं नाणं ॥ 66 ॥ sU0 ॥ 22 // kevalanANeNa'tthe. नाउं जे तत्थ पण्णवणजोगे । ते भासइ तित्थयरो, वैजोगसुयं हवै सेसं ॥ 67 / / से चं केवलनाणं, से सं नोइंदियपच्चक्खं. से पञ्चक्खनाणं । / sU0 ॥ 23 ॥ से किं तं परोक्खनाणं ? परोक्खनाणं दुविहं पन्न, तंजहा--आभिणिबोहियनाणपरोक्खं च, सुयनाण परोक्खं च, जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाई अण्णमण्णमणुगयाइं, तहवि पुण इत्थ आयरिया नाणसं पण्णवयंति-अभिनिबुज्झइति आभिणिबोहियनाणं, सुणेइत्ति सुयं,मैपुव्वं जेण सुयं, न मई सुयपुब्विया ॥ sU0 ॥ 24 ॥ अविसेंसिया मई, मैनाणं च मैअन्नाणं च । विसेसिया सम्मदिहिस्स मई मैनाणं मिच्छद्दिद्विस्स मई मैणनाणं । अविसेसियं सुयं मुयनाणं च सुयानाणं च । विसेसियं सुयं सम्मदिद्विस्स सुयं सुयनाणं, मिच्छदिहिस्स सुयं सुयान्नाणं ॥ sU0 25 ॥ से किं तं आभिणिबोहियनाणं ? आभिणिबोहियनाणं दुविहं पण्णत्तं, तंजहा-सुयनिस्सियं च, अम्सुयनिस्सियं c। से किं तं अस्सुयनिस्सियं ? अस्सुयनिस्सियं चउव्विहं पण्णत्तं, तंजहा-उत्पत्तिया 1 वेणइया 2, कम्मया 3, परिणामिया 4 / बुद्धि चउबिहा वुत्ता, पंचमा नोवलब्भइ ॥ 68 ॥ sU0 ॥ 26 // पुच्चमदिट्ठमस्सुयमवेइय, तक्खपवि-- सुद्धगहियत्था । अव्वाहयफलजोगा, बुद्धि उप्पत्तिया नाम ॥ 69 ॥ भरहसिल 1 पणिय 2 रुक्खे 3 खुड्ग 4 पड 5 सरड 6 काय 7 उच्चारे 8 / गय 9 घयण 10 गोल 11 खंभे 12, खुड्डग 13 मग्गि 14 त्थि 15 पइ 16 पुत्ते 17 / / 70 ॥ भरह 1 सिल 2 मिंढ 3 कुक्कुड 4, तिल 5 वालुय 6 हत्थि 7 अगड 8 वणसंडे 9 / पायस 10 ऐया 11 पत्ते 12, खाडहिला 13 पंच पिअरो य 14 ॥ 71 ॥ महुसित्थ 18 मुद्दि 19 अंके 20, य नाणए 21 भिक्खु 22 . चेडगनिहाणे 23 सिक्खा 24 य अत्थसत्थे 25, इत्थी य महं 16 सयसहस्से 27 ॥ 72 ॥ Page #37 -------------------------------------------------------------------------- ________________ (36) श्रीजैनसिद्धान्त-खाध्यायमाला. भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहियपेयाला । उभओलोगफलवई, विणयसमुत्था हवै बुद्धी ॥ 73 ॥ निमित्ते 1 अत्थसत्थे य 2. लेहे 3 गणिए य कूव 5 अस्से 6 य । गद्दभ 7 लक्षण 8 गंठी 9, अगए 10 रहिए 11 य गणिया 12 य । / 74 ॥ सीया साडी दीहं, च तणं अवसव्वयं च कुंचस्स 13 निव्वोदए 14 य गोणे, घोडगपडणं च रुक्खाओ 15 ॥ 75 / / उवओगदिट्ठसारा, कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई, कम्मसमुत्था हवै बुद्धी ॥ 76 ॥ हेर. ण्णिए 1 करिसए 2, कोलिय 3 डोवे 4 य मुत्ति 5 घय 6 पवए 7 तुन्नाए 8 वड्डइय 9 पूयै 1. घड 11 चित्तकारे 12 य ॥ 77 / / अणुमाणहेउदिटुंतसाहिया व्य्विवाग्प्रिन्नामा। हियनिस्सेयसफलवई, बुद्धी परिणामिया नाम ॥ 78 ॥ अभए 1 सिट्ठि कुमारे 3, देवी 4 उदिओदए हवै राया 5 साहू य नदिसेणे 6, धणदत्त 7 सावग 8 अमचे 9 / / 79 / / खमए 10 अमच्चपुत्ते 11, चाणक्के 12 चेव थूलभद्दे 13 य । नासिकसुंदरिनंदे 14 वैरे परिणामिया बुद्धी 80 ॥ चलणाहण 16 आभंडे 17, मणी 18 य सप्पे 19 य खग्गि 20 थूभिंदे 21 / परिणामियबुद्धीए, एवमाई उदाहरणा ॥ 81 ॥ सेत्त अस्सुयनिस्सियं । से किं तं सुयनिस्सियं? सुयनिस्सियं चरविहं पण्णत्तं, तंजहा-उग्गहे 1 ईहा 2 अवाओ 3 धारणा 4 ॥ sU0 ॥ 26 // से किं तं उग्गहे ? दुविहे पण्णचे, तंजहा-अत्थुग्गहे य वंजणुग्गहे य, / / sU0 ॥ 27 // से किं तं वंजणुग्गहे ? वंजणुग्गहे चरबिहे पण्णत्ते, तंजहा-सोइंदियवजणुग्गहे, घाणिदियवंजणुग्गहे जिभिदियवंजणुग्गहे फासिंदियवंजणुग्गहे, से सं वंजणुग्गहे ॥ sU0 ॥ ॥ 28 // से किं तं अत्थुग्गहे ? अत्थुग्गहे छबिहे पण्णत्ते, तंजहा-सोइंदियात्थुग्गहे, चक्खिदियात्युग्गहे, घाणिदियात्युग्गहे, जिभिदियात्थुग्गहे, फासिंदियात्थुग्गहे, नोइंदियात्थुग्गहे ॥ sU0 ॥ ॥ 29 // तस्स णं इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिजा भवंति, तंजहाओगेण्हया, उवधारणया, सवणया, अवलंबणया, मेहा, से तं उग्गहे ॥ sU0 ॥ 30 ॥ से किं तं ईहा? छबिहा पण्णत्ता, तंजहा-सोइंदियईहा, चक्खिदियईहा, घाणिदियईहा, जिभिदियईहा, फासिंदियईहा, नोइंदियईहा, तीसेणं इमे एगट्ठिया नाणाघोसा नाणा वंजणा पंच नामधिजा भवंति, तंजहा-आभोगणया, मग्गणया, गवेसणया, चिंता, वीमंसा, से तं ईहा । / sU0 ॥ 31 ॥ से किं तं अवाए ? अवाए छबिहे पण्णत्ते, तंजहा-सोइंदियावाए, चक्खिदियावाए, घाणिंदियमवाए जिभिदियावाए, फासिंदियावाए, नोइंदियावाए, तस्स णं इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवन्ति, तंजहा-आउट्टणया, पच्चाउट्टणया, अवाए, बुद्धी, विण्णाणे, से तं अवाए ॥ sU0 32 ॥ से किं तं धारणा ? धारणा छबिहा पण्णत्ता, तंजहा-सोइंदियधारणा, च. क्खिदियधारणा, घाणिदियधारणा, जिभिदियधारणा, फासिंदियधारणा, नोइंदियधारणा, तीसे गं इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिजा भवंति, तंजहा-धरणा, धारणा, ठवणा, पइट्ठा, कोटे, से तं धारणा । / mU0 ॥ 33 ॥ उग्गहे इक्कसमइए, अंतोमुहुत्तिया ईहा, अंतोमुहुत्तिए अवा. e, धारणा संखेनं वा कालं असंखेजं वा कालं ॥ sU0 ॥ 34 ॥ एवं अट्ठावीसैविहस्स आभिणिबोहियनाणस्स वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगदिट्ठतेण मल्लगदिटुंतेण । से किं तं पडिबोहगदिटुंणं? पडिबोहगदिहंतेणंसे जहानामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिजा, HTHHTHHHI Page #38 -------------------------------------------------------------------------- ________________ . // श्री नन्दीसूत्र मूलपाठः ॥ (37) vnnnxnnnnnnnnnnn.4 अमुगा अमुगत्ति. तत्थ चोयगे पन्नवयं एवं वयासी-किं एगसमयपविट्ठा पुग्गला गहणमागच्छंति ? दुसमयपविट्ठा पुग्गला गहणमागच्छंति? जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति ? संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति ?, असंखिऊ समयपविट्ठा पुग्गला गहणमागच्छंति ?, एवं वयंतं चोयगं पण्णवए एवं वयासी-नो एगसमयपविट्ठा पुग्गला गहणमागच्छंति, नो दुसमयपविट्ठा पुग्गला गहणमागच्छंति, जाव नो दससमयपविट्ठा पुग्गला गहणमागच्छंति, नो संखिज्जसमयपविठ्ठा पुग्गला गहणमागच्छंति, असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति, से पडिबोहगदिलुतेणं । से किं तं मल्लगदिलुतेणं ? मल्लगदिटुंतेणं से जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खे विज्जा, से नहे, अण्णेऽवि पक्खिने सेऽवि नटे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंद.जेणं तं मल्लगं रावेहीत्ति होही से उदगबिंद,जे णं तंसि मल्लगंसि ठाहिति होही से उदगबिंदू जे णं तं मल्लगं भरिहित; होही से उदगबिंद, जे णं तं मल्लगं पवाहेहिति; एवामेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं अणंतेहिं पुग्गलेहिं जाहे तं वंजणं पूरियं होइ; ताहेहुंति करेइ नो चेव णं जाणइ के वेस सदाइ ? तओ ईहं पविसई, तओजाणई अमुगे एस सद्दै तओ अवायं पविसइ, तओ से उवगयं हवै, तओ धारणं पविसइ, तओणं धारेइ संखिज्जं वा कालं, असंखिज्जं वा कालं, से जहानामए केइ पुरसे अवचे सदं सुणिज्जा, तेणं सद्दोति उग्गहिए, नो चेव णं जाणइ के वेस सद्दाइ तओ ईह पविसइ. तओ जाणइ अमुगे एस सद्दे, तओ अवायं पविसइ, तओ से उवगयं हवै; तओ धारणं पविसइ, तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । से जहानामए केड परिसे अवचं रूवं पासिज्जा तेंण रूवति उग्गहिए, नो चेव णं जाणइ के वेस रूवत्ति; तओ ईहंपविसइ. तओ जाणइ अमुगे एस रूवे, तओ अवायं पविसइ, तओ से उवगयं हवै, तओ धारणं पविसइ, तओ णं धारेइ संखेज वा कालं, असंखेज वा कालं । से जहानामए केइपुरिसे अव्वत्तं गंध अग्घाइजा तेणं गंधत्ति उग्गहिए, नो चेव णं जाणइ के वेस गंधेत्ति; तओ ईहं पविसइ, तओ जाणइ अमुगे एस गंधे; तओ अवायं पविसइ, तओ से उवगयं हवै तओ धारणं पविसइ, तओ णं धारेइ संखेनं वा कालं असंखेजं वा कालं । से जहानामएकेइ पुरिसे अव्वत्तं रसं आसाइजा तेणं रसोत्ति उग्गहिए, नो चेव णं जाणइ के वेस रसेत्ति; तओ इहं पविसइ, तओ जाणइ अमुगे एस रसे, तओ अवायं पविसइ, तओ से उवगयं हवै; तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिज्जं वा कालं । से जहानामए केइ पुरिसे अव्वत्तं फासं पडिसंवेइज्जा तेणं फासेत्ति उग्गहिए, नो चेव ण जाणइ के वेस फासओत्ति; तओ ईहं पविसइ, तओ जाणइ अमुगे एस फासे, तओ अवायं पविसइ, तओ से उहगयं हवै, तओ धारणं पविसइ, तओ णं धारेइ संखेज वा कालं असंखेज वा कालं । से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पासिज्जा तेणं सुमिणेत्ति उग्गहिएः नो चेव णं जाणइ के वेस सुमिणेत्ति, तओ ईहं पविसइ, तओ जाणइ अमुगे एस सुमिणे; तओ अवायं पविसइ, तओ मे उवगयं हवै, तओ धारणं पविसइ, तओ णं धारेइ संखेज्ज वा कालं, असंखेज्जं वा कालं, से तं मल्लगदिट्टतेणं । / 1.0 35 ॥ तं समासओ चउविहं पण्णतं, तंजहा दव्वओ, खित्तओ, कालओ, भावओ, तत्थ दबओ णं आभिणिबोहियनाणी आएसेणं सव्वाइं दवाई जाणइ, न पासइ । खेत्तओणं आभिणिबोहियनाणी Page #39 -------------------------------------------------------------------------- ________________ (38) श्रीजैनसिद्धान्त-खाध्यायमाला. आएसेणं सव्वं खेनं जाणइ न पासि। कालोणं आमिणिबोहियनाणी आएसेणं सव्वं कालं जाणइ न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ, न पासइ । ___उग्गह ईहाऽवाओ, य धारणा एव हुंति चत्तारि । आभिणिबोहियनाणस्स भेयवत्थू समासेणं ॥ 82 ॥ * अत्थाणं उग्गहणम्मि उग्गहो तह वियालणे ईहा। ववसायम्मि अवाओ, धरणं पुण धारणं विति ॥ 83 ॥ उग्गह इक्कं समयं, ईहावाया मुहुत्तमद्धं तु । कालमसंखं संख, च धारणा होई नायव्वा । / 84 ॥ पुढे सुणेइ सई, रूवं पुण पासइ अपुटुं तु । गंधं रसं च फासं च, बद्धपुढे वियागरे ॥ 85 ॥ भासासमसेढीओ, सई जं सुणै मीसियं सुणै । वीसेढी पुण सद, सुणेइ नियमा पराघाए ॥ 86 ॥ ईहा अपोह वीमंसा, मग्गणा य ग्वेस्न्ना। सन्ना सई मई पन्ना, सव्वं आभिणिबोहियं ॥ 87 ॥ से तं आभिणिबोहियनाणपरोक्खं, से तं सैनाणं ॥ sU0 ॥ 36 ॥ से किं तं मुयनाणपरोक्खं ? सुयनाणपरोक्खं चोदसविहं पण्णत्तं तंजहा-अक्खरसुयं 1 अणक्खरसुयं 2 सण्णिसुयं 3 असण्णिसुयं 4 सम्मसुयं 5 मिच्छसुयं 6 साइयं 7 अणाइयं 8 सपज्जवसियं 9 अपज्जवसिय 10 गमियं 11 अगमियं 12 अंगपविट्ठ 13 अणंगपविढे 14॥suu037॥ से किं तं अक्खरसुयं? अक्खरसुयं तिविहं पण्णत्तं तंजहा-सन्नक्खरं वंजणक्खरं, लद्धिअक्खरं । से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स संठाणागिई, से तं सन्नक्खरं । से किं तं वंजणलक्खरं ? वंजणक्खरंअक्खरस्स वंजणाभिलावो, से तं वंजणक्खरं । से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तंजहा-सोइंदिय सद्धिअक्खरं, चक्खिदिय लद्धिअक्खरं, घाणिदिय लद्धिअक्खरं, रसप्रिंदिय लद्धिअक्खरं, फासिंदिय लद्धिअक्खरं, नोइंदिय लद्धिअक्खरं, से तं लद्धिअक्खरं, से तं अक्खरसुयं ॥ से किं तं अणक्खरसुयं ? अणक्खसुय अणेगविहं पण्णतं, तंजहा-ऊससियं नीससियं, निच्छूढं खासियं च छीयं च । निस्सिघियमणुसारं, अणक्खरं छेलियाईयं । / 88 ॥ से तं अणक्खरसुयं ॥ sU0 38 ॥ से किं तं सण्णिसुयं? सण्णिसुयं तिविहं पण्णचं, तंजहाकालिओवएसेणं, हेऊवएसेणं, दिहिवाओवएसेणं । से किं तं कालिओवरसेणं? कालिओवएसेणं जस्स णं अत्थि ईहा, अवोहो, मग्गणा, गवसणा, चिंता, वीमंसा, से णं सण्णीति लब्भइ । जस्सणं नत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं असण्णीति लब्भइ, से सं कालिओ. वएसेणं । से किं तं हेऊवएसेणं ? हेऊवएसेणं जस्सणं अत्थि अमिसंधारणपुछिया करणसत्ती से णं सण्णीति लब्भइ । जस्स णं नत्थि अभिसंधारणपुब्बिया करणसत्ती से णं असण्णीति लब्भइ, से गं हेऊवएसेणं । से किं तं दिद्विवाओवएसेणं? दिद्विवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुयस्स खओवसमेणं असण्णी लगभै, से दिहिवाओवएसेणं, से सण्णिसुयं, से असण्णिसुयं ॥ sU0 ॥ 39 ॥ से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलुक्कनिरिक्खयमहियपूइएहिं तीयपडुप्पण्णमणागयजाणएहिं सव्वण्णूहि सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तंजहा-आयारो 1 सूयगडो 2 ठाणं 3 समवाओ * अस्थाणं उग्गहणं, च उग्गहं तह वियालणं ईहं । ववसायं च अवार्य परगं पुण धारणं विति ॥ 1 ॥ इति-पाठान्तरगाथा । Page #40 -------------------------------------------------------------------------- ________________ // श्री नन्दीसूत्र मूलपाठः ॥ (39) 4 विवाहपण्णत्ती 5 नायाधम्मकहाओ 6 उवासगदसाओ 7 अंतगडदसाओ अंतगडदसाओ 8 a. शुत्तरोवाइयदसाओ 9 पाहावागरणाई 10 विवागसुयं 11 दिद्विवाओ 12, इच्चेयं दुवालसंगं गणिपिडगं चोद्दसपुब्धिस्स सम्मसुयं, अभिण्णदसपुचिस्स सम्ममुयं, तेण परं भिण्णेसु भयणा, से शं सम्मसुयं ॥ sU0 / / 40 ॥ से किं तं मिच्छासुयं ? मिच्छासुयं जं इमं अण्णाणिएहि मिच्छादिट्ठिएहिं सच्छंदबुद्धिमैविगप्पियं, तंजहा-भारहं, रामायणं, भीमासुरुक्खं, कोडिल्लां, सगडभदियाओ, खोड (घोडग) मुहं, कप्पासियं, नागसुहुमं, कणगसत्तरी, वैसेखियं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सद्वितंतं , माढरं, पुराणं, वागरणं, भागवयं, पायंजली पुस्सदेवयं, लेहं, गणियं, सउणरुयं नाडयाई, अहवा बावत्तरिकलाओ, चत्तारि य वेंया संगोवंगा, एयाई मिच्छदिद्विस्स मिच्छत्तपरिग्गहियाई मिच्छासुयं एयाई चेव सम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं, अहवा मिच्छदिहिस्सवि एयाई चेव सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ जम्हा ते मिच्छदिट्ठिया तेहिं चेव समरहिं चोइया समाणा केइ सपक्वदिहीओ चयंति,से तं मिच्छा सुयं ॥ sU0 ॥ 41 ॥ से किं तं साइयं सपजवसियं, अणाइयं अपजवसियं च ? इच्चेइयं दुवालसंग गणि पिडगं वुच्छित्तिनयट्ठयाए साइयं सपज्जवसियं अवुच्छित्तिनयट्टयाए अणाइयं अपज्जवसियं, तं समासओ चउविहं पण्णत्तं, तंजहा-दवओ, खित्तओ, कालओ, भावओ, तत्थ दवओ ण सम्मसुयं एगं पुरिसं पडुच्च साइयं सपज्जवसिथं, बह वे पुरिसे य पडुच्च अणाइयं अपज्जवसियं, खेत्तओ णं पंच भरहाई पंचेरवयाइं पडुच्च साइयं सपज्जवसियं, पंच महाविदेहाइं पडुच्च अणाइयं अपज्जवसियं, कालओ णं उस्सप्पिणि ओसप्पिणिं च पडुच्च साइयं सपज्जवसियं, नो उस्सप्पिणिं नो ओसप्पिणि च पडुच्च अणाइयं अपज्जवसियं, भावओ णं जे जया जिणपन्नत्ता भावा आपविजंति, पण्णविनंति, परूविज्जंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जंति, ते तया भावे पडुच्च साइयं सपज्जवसियं खाओवसमियं पुण भावं पडुच्च अणाइयं अपज्जवसियं, अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसियं च, अभवसिद्धियस्स सुयं अणाइयं अपञ्जवसियं च, सधागासपएसग्गं सवागासपएसेहिं अणंतगणियं पज्जवक्खरं निप्फज्जइ, सहजीवाणंपि य णं अक्खरस्स अणंतभागो,निच्चुग्धाडियो जै पुण सोऽवि आवरिजा तेणं जीवो अजीव पाविजा,- "सुछवि मेहसमुदए, होइ पभा चंदसूराणं" से गं साइयं सपज्जवसियं, से तं अणाइयं अपजवसियं ॥ sU0 ॥ 42 ॥ से किं तं गमियं ? गमियं दिद्विवाओ, से किं तं अगमियं अगमियं कालियं सुयं, से त्तं गमियं, से तं अगमियं । अहवा तं समासओ दुविहं पण्णत्तं, तंजहा-अंगपविटुं, अंग बाहिरं च । से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्णत्तं, तंजहा-आवस्सयं च, आवस्सयवैरित्तं च । से किं तं आवस्सयं ? आवस्सयं छविहं पण्णचं, तंजहा-सामाइयं चउवीसत्थओ, वंदणयं, पडिक्कमणं, काउस्सग्गो, पञ्चक्खाणं; से गं आवस्सयं । से किं तं आवस्सयवैरित्तं ? आवस्सयवैरित्तं दुविहं पण्णचं, तंजहा-कालियं च, उक्कालियं c|से किं तं उक्कालियं 2 अणेगविहं पण्णचं, तंजहा-दसवेयालियं, कप्पियाकप्पियं, चुल्लकप्पसुयं, महाकप्पसुयं, उववाइयं, रायपसेणियं, जीवाभिगमो, पण्णवणा, महापण्णवणा, पमायप्पमायं, नंदी, अणुओगदाराई, देविंदत्थओ, तंदुलवेयालियं, चंदाविज्झयं, सूरपण्णत्ती, पोरिसिमण्डलं, मण्डलपवेसो, विजाचरणविणिच्छओ, गणिविजा, झाणविभत्ती, मरणविभती, आयवि. Page #41 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धान्त-खाध्यायमाला. सोही, वीयरागसुयं, संछेहणासुयं, विहारकप्पो, चरणविही, आउरपञ्चक्खाणं, महापच्चक्खाणं, एवमाइ से चं उकालियं । से किं तं कालियं? कालियं अणेगविहं पण्णचं, तंजहा-उत्तुरज्झयणाई, दसाओ, कप्पो, ववहारो, निसीह, महानिसीह, इसिभासियाई, जम्बूदीवपन्नत्ती, दीवसा गरपन्नत्ती, चंदपपन्नत्ती, खुड्डिया विमाणपविभत्तोमहल्लिया विमाणपविभत्ती, अंगचूलिया, वग्गचूलिया, विवाहचूलिया, अरुणोववाए, वरुणोववाए, गरुलोववाएं, धरणोववाए, वेसमणोववाए, वेलंधरोववाए, देविं. दोववाए, णट्ठाणसुए, समुट्ठाणसुए, नागपरियावलियाओ, निरयावलियाओ कप्पियाओ, कप्पवाड. सियाओ, पुफियाओ, पुप्फचूलियाओ, वण्हीदसाओ, आसीविसभावणाणं, दिद्विविसभावणाणं, सुमिण भावणणं महासुमिणभावणाणं, तेयग्गिनिसग्गाणं, एवमाइयाइं चौरासीइं पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स, तहा संखिज्जाइं पइन्नगसहस्साई मज्झिमगाणं जिणवराणं, चोदस पइन्नगसहस्साई भगवओ वद्धमाणसामिस्स, अवहा जस्स जत्तिया सीसा उप्पत्तियाए, वेणइयाए कम्मयाए, पारिणामियाए, चउबिहाए बुद्धीए उववेया तस्स तचियाई पइण्णगसहस्साई, पत्रेयबुद्धावि तशिया चेव, से शं कालियं, से सं आवस्सयवैरितं, से चे अणंगपविट्ठ । sU0 ॥ 43 ॥ से किं तं अंगपविट्ठ ? अंगप विट्ठ दुवालसविं पण्णतं, तंजहा-आयारो 1 सूयगडो 2 ठाणं 3 समवाओ 4 विवाहपन्नत्ती 5 नायाधम्मकहाओ 6 उवासदसाओ 7 अंतगडदसाओ 8 अणुत्तरोववाइयदसाओ 9 पण्हावागरणाई 10 विवागसुयं 11 दिहिवाओ 12 ॥ sU0 44 ॥ से किं तं आयारे ? आयारे णं समणाणं निग्गंथाणं आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामायावित्तीओ आघविज्जंति, से समा सओ पंचविहे पण्णते, तंजहा-नाणा. यारे दंसणायारे, चरित्तायारे, तवायारे, वीरियायारे, आयारेणं परित्ता वायणा, संखेजा, अणुओगदारा, संखिज्जा वेढा, संखेजा सिलोगा, संखिजाओ निज्जुत्तीओ,संखिजाओ संगहणीओ, संखिज्जाओ पडिवत्तीओ, से णं अंगठ्ठयाए पढमे अंगे, दो सुयक्खंधा, पणवीस अज्झयणा, पंचासीइ उद्देसणकाला, पंचासीइ समुद्देसणकाला, अट्ठारस पयसहस्साई पयग्गेणं, संखिज्जा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जति पन्नविज्जंति, परुविज्जंति, दंसिज्जंति, निर्देसिज्जंति. उवदंसिज्जंति. से एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूत्रणा आपविजइ, से गं आयारे 1 ॥ sU0 ॥ 45 // से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइजइ, लोयालोए सूइज्जइ, जीवा सूइज्जति, अजीवा सूइजंति, जीवाजीवा सूइज्जति, ससमए सूइज्जद, परसमए सूइज्जइ, ससमयपरसमए सूइजइ, सूयगडे णं असीयस्स किरियावाइसयस्स, चौरासीइए अकिरियावाईणं, सत्तट्ठीए अण्णाणीयवाईणं, बत्तीसाए वेणइयवाईणं, तिण्हं तेसट्ठाणं पासंडियसयाणं वूहं किच्चा ससमए ठाविजइ, सूय. गडे णं परित्ता वायणा, संखिज्जा, अगुओगदारा, संखेजा वेढा, संखेजा सिलोगा, संखिजाओ निज्जुत्तीओ, संखिज्जाओ संगहणीओ, संखिजाओ पडिवत्तीओ, से णं अंगठ्ठयाए बीए अंगे, दो सुयक्खंधा, तेवीसं अज्झयणा, तित्तीसं उद्देसणकाला, तित्तीसं समुद्देसणकाला, छत्तीसं पयसहस्साई पयग्गेणं, संखिज्जा, अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति, पणविज्जंति, परुविज्जति, दंसिज्जंति, निदं Page #42 -------------------------------------------------------------------------- ________________ // श्री नन्दीसूत्र मूलपाठः ॥ सिजति, उवदंसिज्जति, से एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवणा आघविजइ, से तं सूयगडे 2 / / sU0 ॥ 46 // से किं तं ठाणे ? ठाणे णं जीवा ठाविजंति, अजीवा ठाविनंति, जीवाजीवा ठाविजंति, ससमए ठाविजइ, परसमए ठाविजइ, ससमयपरसमएठाविजइ, लोएठाविज्जइ, अलोए ठोविज्जइ, लोयालोए त्थाविज्जि। ठाणे णं टंका, कूडा, सेला, सिहरिणो, पब्भारा, कुंडाई, गुहाओ, आगरा, दहा, नईओ, आघविजंति । ठाणे णं एगाइयाए एगुत्तरियाए वुड्डीए दसट्ठाणगविवड्डियाणं भावाणं परूवणा आध्विजि। ठाणे णं परित्ता वायणा, संखेजा अणु. ओगदारा, संखेजा वेढा, संखेजा सिलोगा, संखेजाओ निज्जुत्तीओ, संखेजाओ संगहणीओ संखेज्जाओ पडिवत्तीओ से णं अंगट्ठयाए तइए अंगे, एगे सुयक्वंधे, दसाज्झयणा एगवीसं उद्देसणकाला, एकवीसं समुद्देसणकाला, बावत्तरि पयसहस्सा पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणता पजवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविजंति, पन्नविजंति, परूविजंति, दंसिज्जंति, निर्देसिज्जंति, उवदंसिज्जंति । से एवं आया, एवं नाया, एवं विण्णाया एवं चरणकरणपरूवणा आघविजइ, से तं ठाणे 3 ॥ sU0 ॥ 47 // से किं तं समवाए ? समवाए णं जीवा समासिजंति, अजीवा समासिजंति, जीवाजीवा समासिजेति, ससमए समासिज्जइ, परसमए समासिज्जइ, ससमयपरसमए समासिजइ, लोए समासिजइ, अलोए समासिज्जइ लोयालोए स्मासिज्जि। समवाए णं एगाइयाणं एगुत्तरियाणं ठाणसयविवर्3इयाणं भावाणं परवणा आपविजइ; दुवालसविहस्स य गणिपिढगस्स पल्लवगे समासिजइ, समवायस्स णं परित्ता वायणा, संखिज्जा अणुओगदारा, संखिजा वेढा, संखिजा सिलोगा, संखिजाओ, निज्जुत्तीओ, संखिज्जाओ संगहणीओ, संखिज्जाओ, पडिवत्तीओ, से णं अंगठ्ठयाएचउत्थे अंगे, एगे सुयक्खंधे, एगे अज्झयणे, एगे उद्देसणकाले, एगे समुद्देसणकाले, एगे चोयाले सयसहस्से पयग्गेणं; संखेज्जा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आपविजंति, पण्णविज्जति, परूविज्जति, दंसिज्जंति, निदसिज्जति, उचदं सिजंति से एवं आया,एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवणा आधविजइ । से तं समवाए 4 suu0॥48॥ से किं तं विवाहे? विवाहे णं जीवा विआहिज्जंति, अजीवा विआहिज्जति, जीवाजीवा विआहिज्जंति, ससमए विआहिज्जति, परसमए विहिजति, ससमएपरसमए विआहिज्जति, लोए विआहिज्जति, अलोए विआहिज्जति, लोयालोए विआहि जति, विवाहस्सगं परित्ता वायणा, संखिज्जा अणुओगदारा. संखिज्जा वेढा, संखिज्जा सिलोगा, संखिजाओ निज्जुत्तीओ, संखिज्जाओ संगहणीओ, संखिजाओ पडिवत्तीओ, से णं अंगट्ठयाए पंचमे अंगे, एगे मुयक्खंधे, एगे साइरेगे अज्झयणसए, दस उद्देसगसहस्साई समुद्देसगसहस्साइं, छत्तीसं वागरणसहस्साई, दो लक्खा अट्ठासीइं पयसहस्साई पयग्गेणं, संखिज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता यावरा. सासय कडनिबद्धनिकाइया जिणपण्णत्ता भावा आपविजंति, पण्णविज्जंति, परूविज्जंति, दंसिज्जति, निदंसिज्जति, उवदंसिज्जति, से एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवण' आघविज्जइ, से तं विवाहे 5 ॥ sU0 ॥ 49 // से किं तं नायाधम्मकहाओ ? नायधम्मकहासु ण नायाणं नगराई, उज्जाणाई, चेइयाई, वणसंडाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, Page #43 -------------------------------------------------------------------------- ________________ (42) श्रीजैनसिद्धान्त-स्वाध्यायमाला. धम्मकहाओ, इहलोइयपरलोइया इड्डिविसेसा, भोगपरिचाया, पवज्जाओ, परिआया, सुयपरिग्गहा~, तवोवहाणाई, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाईओ, पुणबोहिलामा, अंतकिरियाओ य आघविज्जंति, दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई, एगमेगाए अक्खाइयाए पंच पंच उवाक्खाइया सयाई एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयौवक्खाइयासयाई एवामेव सपुवावरेणं अधुट्ठाओ कहाणगकोडीओ हवंतित्ति समक्लायं । नायाधम्मकहाणं परित्ता वायणा, संखिज्जा अणुओगदारा, संखिज्जा वेढा, संखिज्जा सिलोगा, संखिजाओ निज्जुत्तीओ संगहणीओ, संखिज्जाओ पडिवत्तीओ । से णं अंगट्ठयाए छठे अंगे, दो सुयखंधा, एगूणवीसं अज्झयणा, एगृणवीसं समुद्देसणकाला, संखेज्जा पयसहस्सा पयग्गेणं, संखेज्जा अक्रवरा अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आपविजंति पण्णविज्जंति परूविज्जंति दंसिज्जति निदंसिज्जति उवदंसिज्जंति, से एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवणा आघविज्जइ, से तं नायाधम्मकहाओ 6 ॥ sU0 ॥ 50 // से किं तं उवालगदसाओ? उवासगदसा. मुणं समणोवासयाणं नगराई. उज्जाणाई, चेइयाई, वणसंडाई, समोसरणाई, रायाणो, अम्मापिवरो, धम्मायरिया, धम्मकहाओ इहलोइयपरलोइया इड्डिविसेसा, भोगपरिच्चाया, पवज्जाओ, परिआगा, सुयपरिग्गहा, तवोवहागाई सीलवयगुणवेरमणपञ्चक्खाणपोसहोववासपडिवज्जणया, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपञ्चक्खांणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चाईओ, पुणबोहिलाभा, अंतकिरियाओ आघविज्जति; उवासगदसाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ संखेजाओ संगहणीओ, संखेजाओ प्द्दिव्त्तीओ। से गं अंगट्टयाए सत्तमे अंगे, एगे, एगे सुयक्खंथे, दस अज्झनणा, दस उद्देसणकाला, दस समुद्देसणकाला संखेजा पयसहस्सा पयग्गेणं संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविजंति पन्नविजति परूविजंति देसिजति, निदंसिज्जंति, उवदंसिजंति, से एवं आया, एवं नाया, एवं विन्नाया, एवं चरणकरणपरूवणा आघविजइ; से उवासगदसाओ 7 ॥ sU0 ॥ 51 // सं किं तं अंतगडदसाओ ? अंतगडदसासु णं अंतगडाणं नगराई उज्जाणाई, चेइयाई, वणसंडाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइया इड्डिविसेसा, भोगपरिच्चागा, पवज्जाओ परिआगा, सुयपरिग्गहा तवोवहाणाई, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, अंतकिरियाओ, आघविजंति; अंतगडदसासु णं परित्ता वायणा, संखिजा अणुओगदारा, संखेजा वेढा, संखेजा सिलोगा, संखेजाओ निजुत्तीओ, संखेजाओ संगहणी, संखेजाओ पडिव. त्तीओ से णं अंगठ्ठयाए अहमे अंगे, एगे सुयक्खंधे, अट्ठवग्गा अट्ठ उद्देसणकाला, अट्ठ समुद्देसणकाला संखेजा पयसहस्सा पयग्गेणं; संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्ध निकाइया जिणपण्णत्ता भावा आपविजंति, पन्नविजंति परूविजंति, डंसिजंति, निदंसिज्जंति, उवदंसिज्जंति; से एवं आया, एवं नाया, एवं विनाया, एवं चरणकरणपरूवणा आधविजह से त अंतगडदसाओ 8 ॥ sU0 ॥ 52 / / से किं तं अणुत्तरोववाइयदसाओ? Page #44 -------------------------------------------------------------------------- ________________ // श्री नन्दीसूत्र मूल्पात्थ्ः॥ (43) अणुत्तरोववाइयदसासु णं अणुत्तरोक्वाइयाणं नगराई, उजाणाई, चेइयाई, वणसंडाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइया इड्डिविसेसा, भोगपरिचागा, पबजाओ, परिआगा, सुयपरिग्गहा, तवोवहाणाई, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपञ्चवखाणाइं पाओवगमणाई, अणुत्तरोववाइय त्ति उववत्ती, सुकुलपञ्चायाईओ, पुणबोहिलाभा, अंतकिरियाओ, आपविजंति, अणुत्तरोववाइयदसासु णं परित्ता वायणा, संखेजा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ निज्जुत्तीओ, संखेजाओ संगहणीओ, संखेजाओ पडिवत्तीओ, से णं अंगट्टयाए नवमे अंगे, ऐगे सुयक्वंधे, तिन्नि वग्गा, तिन्नि उद्देसणकाला, तिनि समुद्देसणकाला, संखेन्जाइं पयसैस्साई पयग्गेणं संखेजा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णता भावा आपविजंति, पण्णविज्जंति, परूविज्जंति, दंसिज्जंति, निदंसिज्जति, उवदंसिज्जंति, से एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवणा आघविज्जइ, से अणुत्तरोववाइयदसाओ 9 ॥ sU0 ॥ 53 // से किं तं पाहावागरणाई ? पण्हावागरणेसु णं अठुत्तरं पसिणयं, अद्रुत्तरं अपसिणसयं अठुत्तरं पसिणापसिणसयं; तंजहा-अंगुट्ठपसिणाई. वाहुपसिणाई, अद्दागपसिणाई, अन्नेविविचित्ता विज्जाइसया, नागसुवण्णेहिं सद्धिं दिवा संवाया आघविज्जंति, पण्हावागरणाणं परित्ता वायणा, संखेजा अणुओगदारा, संखेज्जा बेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेन्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ; से गं अंगट्टयाए दसमे अंगे एगे सुयक्खधे, पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखज्जाइं पयसहस्साइं पयग्गेणेण; संखेज्जा अक्खरा, अगंतागमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जति, पण्णविनंति, परूविज्जति, दंसिज्जंति, निदसिज्जति, उवदंसिज्जंति से एवं आया, एवं नाया, एवं विरणाया; एवं चरणकरणरूवणा आघविज्जइ से पण्हावागरणाई 10 ॥ sU0 / / 54 / / से किं तं विवागसुयं ? विवागसुए णं सुकडदुक्कडाणं कम्माणं फलविवागे आघविज्जइ, तत्थ णं दस दुह विवागा दस मुह्विवागा। से किं तं दुहविवागा ? दुहविवागेसु णं दुहविवागाणं नगराई, उज्जाणाई, वणसंडाई, चेइयाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइया इड्डिविसोसा, निरयमणाई, संसारभवपवंचा दुहपरंपराओ, दुकुलपञ्चायाइओ, दुल्लहबोहियत्तं, आधविज्जइ; से चं दुह्विवागा। से किं तं सुहविवागा ? सुहविवागेसु णं सुहविवागाणं नगराई, उजणाई, वणसंडाइ चेइयाइ, समोसरणाइ, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइया इड्विविसेसा, भोगपरिचागा, पवजाओ, परियागा, सुयपरिग्गहा, तवोवहाणाई, संलेहणाओ, भत्तपञ्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुहपरंपराओ, सुकुलपञ्चायाईओ, पुणवोहिलाभा, अंतकिरियाओ, आघविज्जंति । विवागसुयस्य णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा संखेज्जा सिलोगा, संखेजाओ निज्जत्तीओ, संखिजाओ संगहणीओ, संखिज्जाओ पडिवत्तीओ । से णं अंगठ्याए इक्कारसमे अंगे, दो सुयक्खंधा, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं समुद्देसणकाला, संखिजाई पयसहस्साई षयग्गेणं, संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासयक Page #45 -------------------------------------------------------------------------- ________________ (44) श्रीजैनसिद्धान्त-खाध्यायमाला. डनिबद्धनिकाइया जिणपण्णत्ता भावा आपविजंति, पन्नविजंति, परूविखंति, दंसिअंति, निदसि. ज्जंति, से एवं आया, एवं नाया, एवं विनाया, एवं चरणकरणपरूवणा आपविजइ, से विवामसुयं 11 ॥ sU0 ॥ 55 // से किं तं दिट्ठिवाए ? दिद्विवाएणं सवभावपख्वणा आघविजइ, से समासओ पंचविहे पण्णत्ते, तंजहा-परिकम्मे 1 सुत्ताई 2 पुवगए 3 अणुओगे 4 चूलिया 5 / से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तंजहा-सिद्धसेणिया परिकम्मे 1 मणुस्ससेणियापरि कम्मे 2 पुट्ठसेणिया-परिकम्मे 3 ओगाढसेणियापरिकम्मे 4 ज्वसंपन्जसेणियापरिकम्मे 5 विप्पजहणसेणियापरिकम्मे 6 चुयाचुयसेणियापरिकम्मे 7 / से किं तं सिद्ध सेणियापरिकम्मे? सिद्धसेणियापरिकम्मे च उद्दसविहे पण्णत्ते, तंजहा-मौगापयाइं 1 एगट्टियपयाई 2 अट्ठपयाई 3 पाढोआगासपयाइं 4 केउभूयं 5 रासिबद्धं 6 एगगुणं 7 दुगुणं 8 तिगुणं 9 केइभूयं 10 पडिग्गहो 11 संसारपडिग्गहो 12 नंदावर 13 सिद्धावत्तं 14, से सं सिद्धसेणियापरिकम्मे 1 / से किं तं मणुस्ससेणियापरिकम्मे? मणुस्ससेणियापरिकम्मे चउद्दमविहे पण्णते, तंजहा-माउयापयाई 1 एगट्ठियपवाई 2 अट्ठपयाई 3 पाढोआगासपयाई 4 केउभूयं 5 रासिबद्धं 6 एगगुणं 7 दुगुणं 8 तिगुणं 9 केउभूयं 10 पडिग्गहो 11 संसारपडिग्गहो 12 वंदावत् 13 मणुस्साव 14 से चे मणुस्ससेणियापरिकम्मे 2 / से किं तं पुट्ठसेणियापरिकम्मे? पुट्ठसेणियापरिकम्मे इक्कारसविहे पण्णचे, तंजहा पाढोआगासपयाई 1 केरभूयं 2 रासवद्धं 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केउभूयं 7 पडिग्गहो संसारपडिग्गहो 9 नंदावर 10 पुट्ठावनं 11, से वं पुट्ठसेणियापरिकम्मे 3 / से किं तं ओगाढसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे इक्कारसविहे पण्णचे तंजहा-पाढोआगासपयाइं 1 केउभूयं. रासबद्धं 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केउभूयं 7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदा. व 10 ओगाढावचे 11, से सं ओगाढसेणियापरिकम्मे 4 / से किं तं उबसंपजणसेणियापरिकम्मे ? उवसंपज्जणसेणिया परिकम्मे इक्कारस विहे पण्णत्ते, तंजहा-पाढोआगासपयाई ? केउभूयं 2 रासिबद्धं 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केइभूयं 7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदावतं 10 उवसंपन्जणवत्तं 1:, से तं उवसंपजणसेणियापरिकम्मे 5 / से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे इकारसविहे पण्णत्ते, तंजहा-पाढोआगासपयाई 1 केउभूयं 2 रासिबद्धं 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केइभूयं 7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदावतं 10 विप्पजहणावत्तं 11, से त विप्पजहणसेणियापरिकम्मे 6 / से किं तं चुयाचुयसेणियापरिकम्मे ? चुयाचुयसेणियापरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा-पाढोआगासपयाई 1 केइभूयं 2 रासिबद्धं 3 एगगुणं 4 दुगुणं 5 तिगुणं 6 केइभूयं 7 पडिग्गहो 8 संसारपडिग्गहो 9 नंदावत्ते 10 चुयाग्यवत्तं 11. से तं चुयाचुयसेणियापरिकम्मे 7 / छ चौक्कनैयाई. सत्त तेरासियाई से तं परिकम्मे 1 / से किं तं सुत्ताई बावीसं पन्नत्ताई, तंजहा-उज्जुसुर्य 1 परिणयापरिणयं 2 बहुभंगियं 3 विजयचरियं 4 अणंतरं 5 परंपरं 6 मामाणं 7 संजूहं 8 संभिण्णं 9 आहच्चायं 10 सोवत्थियावत् 11 नंदावर 12 बहुलं 13 पुट्ठापुढे 14 वियावत्तं 15 एवंभूयं 16 दुयावत्तं 17 वत्तमाण पयं 18 सममिरूढं 19 सबओभई 20 पस्सासं 21 दुप्पडिग्गहं 22, इच्छेइयाई बावीसं मुत्ताई छिन्नच्छेयनैयाणि ससमयसुत्तपरिवाडीए; इच्चेइयाई बावीसं सुत्ताइ अच्छिन्नच्छेयनैयाणि Page #46 -------------------------------------------------------------------------- ________________ // श्री बन्दीसूत्र मूलपाठः ॥ (45) आजीचियसुतपरिवाडीए; इचेरवाई बाबीसं सुत्ताई तिगणइयाणि तेरासिय सुत्तपरिवाडीए; इचेहयाई बावीसं सुताई चौकनैयाणि ससमयसुत्तपरिवाडीए; एवामेव सपुब्वावरेणं अट्टासीई सुत्ताई भवतित्ति मक्खा, से तं सुताई 2 / से किं तं पुन्नगए ? पुक्मए चन्दसविहे पण्णत्ते, तंजहाउपाय 1 अम्गाणीयं 2 वीरियं 3 अत्थिनत्थिप्पवायं 4 नाणप्पवायं 5 सचप्पावायं 6 आय वायं 7 कम्मप्पवायं 8 पच्चकखाणप्पवायं ( पच्चक्खाणं ) 9 विज्जपुष्पवायं 10 अवंशं 11 पाणाऊ 12 किरिथाविसालं 13 लोकबिंदुसारं 14 / उप्पाय पुवस्स णं दस वत्थू, चत्तारि चूलि - यावत्थू पण्णत्ता । अग्गाणीयपुवस्स णं चोद्दस वत्थू; दुवालस चूलियावत्थू पण्णत्ता । वीरपुस् णं अट्ठ वत्थू अट्ठ चूलियावत्थू पण्णत्ता । अत्थिनत्थिप्पवाय पुवस्स णं अट्ठारस वत्थू, दस चूलिया - वत्थू पण्णत्ता । नाणप्पवायपुवस्स णं बारस वत्थू पण्णत्ता । सच्चप्पवायपुवस्स णं दोण्णिवत्थूपण्णत्ता । आयप्पवाय पुवस्स णं सोलस वत्थू पण्णत्ता । कम्मप्पवायपुवस णे तीसं वत्थू पण्णत्ता । पच्चक्खाण बस्स णं वीसं वत्थू पण्णत्ता । विज्जाणुप्पवायपुवस्स णं पन्नरस वत्थू पण्णत्ता अझ बस्स णं बारस वत्थू पण्णत्ता । पाणाउपुवस्स णं तेरस वत्थू पण्णत्ता । किरिया विसालं पुवस्स णं ती सं वत्थू पण्णत्ता । लोकबिंदुसारपुवस्स णं पणुवीसं वत्थू पण्णत्ता, गाहा-- दस ? चोदस 2 अट्ठ 3 'ट्ठारसेव 4 बारस 5 दुवे 6 य वत्थूणि । सोलस 7 तीस 8 वीसा 9, पन्नरस 90 अणुष्पवामि ॥ 89 ॥ बारस इक्कारसमे, बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे, चोइसमे पण्णवीसाओ ॥ 90 ॥ चत्तारि 1 दुवालस 2 अट्ठ 3 चेवदस 4 चैत्र चुल्लवत्थूणि । आइल्लण चउन्हं, चूलिया नत्थि ॥ 91 ॥ सेत्तं गे। से किं तं अणुओगे ! अणुओगे दुविहे पण्णत्ते, तंजहा - मूलपढमाणुओगे, गंडियाणुओगे य । से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे णं अरहंताणं भगवंताणं पुवभवा, देवगमणाई, आउं, चवणाई, जम्मणाणि अभिसेया रायवरसिरीओ, पव्वज्जाओ, तत्रा य उग्गा, केवलनाणुप्पयाओ, तित्थपवत्तणाणि य, सीसा, गणहरा, अजपवत्तिणीओ संघस्स च विहस्स जं च परिमाणं, जिणमणपज्जवओहिनाणी, सम्मत्तसुयनाणिणो य वाई अणुत्तरगईय, उत्तरवेउ, चिणो य मुणिणो, जत्तिया सिद्धा, सिद्धि हो जह देसिओ, जच्चिरं च कालं, पोआवगया जे जहिं जत्तियाई भत्ताई अणसणाए छेइत्ता अंतगडे. मुणित्ररुत्तमे, तिमिरओघ विष्पमुक्के मुक्ख सुहमणुत्तरं च पत्ते, एवमने य एवमाइभावा मूल पढमाणुओगे कहिया, से त्तं मूलपढमाणुओगे से किं तं गंडियाणुओगे ? गंडियाणुओगे कुलगरगंडियाओ, तित्थयरगंडियाओ, चक्कवट्टिगंडियाओ, दसारगंडियाओ, बलदेवगंडियाओ, बासुदेवगंडियाओ, गणधरगंडियाओ, भद्दवाहुगंडियाओ, तत्रोकम्मगंडियाओ, हरिवंसगंडियाओ उस्सप्पिणीगंडियाओ, ओसप्पिणीगंडियाओ, चित्रांतरगंडियाओ अमर नरतिरिय निरयगैगमणविविहपरियदृणेसु एवमाइयाओ गंडियाओ आघविज्जति, पण्णविज्जंति से तं गंडियाणुओगे, से अणुओगे 4 / से किं तं चूलियाओ : आइल्लाणं चउण्हं पुवाणं, चूलिया सेसाई पुवाई अचूलियाई, से तं चूलियाओ । दिट्ठवायस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा Page #47 -------------------------------------------------------------------------- ________________ (46) श्रीजैनसिद्धान्त-खाध्यायमाला. सिलोगा संखेजाओ पडिवत्तीओ संखिजाओ निज्जुत्तीओ, संखेजाओ संगहणीओ से गं अंगट्ठयाए बारसमें अंगे, एगे सुयक्खंधे, चोद्दस पुबाई, संखेजा वत्यू, संखेज्जा चूलवत्थू, संखेजा पाहुडा, संखेजापहुडपाहुडा, संखेजाओ पाहुडियाओ, संखेज्जाओ पाहुडपाहुडियाओ, संखेजाई पयसदस्साई पयग्गंणं, संखेजा अक्खरा, अणंता गमा, अणंता पजवा. परित्ता तसा अणंता थावरा, सासयकडनिबद्धनिकाइया जिणपनत्ता भावा आपविजंति, पण्णविजंति, परूविजंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिजंति । से एवं आया, एवं नाया एवं विण्णाया, एवं चरणकरणपरूवणा आघविनंति, से तं दिट्ठिवाए 12 ॥ sU0 56 / / इच्चेइयंमि दुवालसंगे गणिपिडगे अणंता भावा अणंता अभावा, अणता हेऊ, अणंता अहेऊ, अणंता कारणा, अणंता अकारणा, अणंता जीवा अणंतता अजीवा अणंता भवसिद्धिया अणंता अभवसिद्धिया अणंता सिद्धा, अणंता असिद्धा पण्णत्ता भावमभावा हेऊमहेउ, कारणमकारणे चेव । जीवाजीवा भवियमभविया सिद्धा असिद्धा य ॥ 92 ॥ इच्चेइयं दुवालसंग कणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरतं संसारकंतारं अणुपरियट्टिमु इच्चेइयं दुवालसंग गणिपिडगं पडुप्पण्णकाले परित्ता जीवा आणाए विराहित्ता चाउरंत संसारकंतारं अणुपरियति । इच्चेइयं दुवालसंग गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरतं संसारकतारं अणुपरियटिस्सति । इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं बीईवइंम् । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्ण्णकाले परिता जीवा आणाए आराहित्ता चौरंतं संसारकंतारं वीईवयंति । इच्चेइयं दुवालसंग गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईबैस्संति । इच्चैयं दुवालसंगं गणिपिडिगं न कयाइ नासी, न कयाइ न भवै, न कयाइ न भविस्सइ, मुवि.च, भवई .य, भविस्सइ य, धुवे, नियए, सासए, अक्खए अबए, अवट्ठिए, निच्चे । से जहानामए पंचस्थिकाए न कयाइनासी व कयाइ नत्थि, न कयाइ न भविस्सइ, भुविं च, भवह य, भविस्सइ, य, धुवे, नियए, सासए, अक्खए, अव्वए, अवट्ठिए, निच्चे, एवामेव दुवालसंगं गणिपिडगं न कयाइ नासी, न कयाइ नत्थि, न कयाइ न भविस्सइ, भुवि च, भवै य, भविस्सइ य, धुवे, नियए, सासए, अक्खए, अव्वए, अवहिए, निच्चे । से समासओ चउबिहे पण्णचे, तंजहा-दव्वओ, खिराओ, कालओ, भावओ । तत्थ दव्वओ णं सुयनाणी उवौसे सव्वदव्वाइं जाणइ पासइ, खिचओ णं सुयनाणी उवौ सव्वं खेत्तं जाणइ पासइ, कालओ णं सुयनाणी uvautce सवं खेनं जाणइ पासइ, भावओ णं मुयनाणी उवौत्रे सव्वे भावे जाणइ पासइ । / sU0 57 ॥ अक्खर संन्नी सम्मं, साइयं खलु सपज्जवसियं च । गमियं अंगपविटुं, सत्तवि एए सपडिवक्खा ॥ 93 ॥ आगमसत्थग्गहणं, जं बुद्धिगुणेहिं अट्टहिं दिटुं । बिति सुयनाणलंभं, तं पुव्वविसारया धीरा ॥ 94 ॥ सुस्वसइ 1 पडिपुच्छइ 2 सुणेइ 3 गिण्हइ 4 य ईहएयावि 5 / ततो अपोहए 6 वा, धारेइ 7 करेइ वा सम्म 8 ॥ 95 / / Page #48 -------------------------------------------------------------------------- ________________ // श्री नन्दीस्त्र मूलपाठः ॥ मूअं हुंकारं वा, वाढक्कारं पडिपुच्छ वीम्ण्सा.| ततो पसंगपारायणं च परिणिट्ठ सत्तमए ॥ 96 ॥ सुचत्यो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ । तइओ य निरवसेसो, एस विही होर अशुओगे ॥ 97 ॥ से वं अंगपविलु, से सं सुयनाणं से रां परोक्खनाणं, से वं नंदी ॥ नंदी समत्ता ॥ इअ नंदीसुत्तं समत्तम् Page #49 -------------------------------------------------------------------------- ________________ (e) श्रीजन सिद्धान्त - स्वाध्यायमाला. उववाई सूतं ( बावीस गाथा. ) 1 ॥ 2 ॥ 3 // 4 // 5 // कहिं पहिया सिद्धा ? कहिं सिद्धा पट्टिया ? / कहिं बोंदि चहत्ता णं, कत्थ गंतूण सिज्झई ॥ अलोगे पहिया सिद्धा, लोयग्गे य पडिट्ठिया । इहबोंदिं चत्ता णं, तत्थ गंतूण सिज्झई ? ॥ जं संठाणं तु इहं भवं चयं तस्स चरिमसमयंमि । आसी य पएसघणं तं संठाणं तहिं तस्स ॥ दीहं वा हसं वा जं चरिमभवे हवेज्ज संठाणं । तत्तो तिभागहीणं सिद्धाणोगाहणा भणिया ॥ तिण सया तसा धणुचिभागो य होइ बोधव्वा । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ॥ चत्तारि य रयणीओ रयणिति भागूणिया य बोध ॥ एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥6॥ काय होइ रयणी साहीवा अंगुलाई कट्ठ भवे । एसा खलु सिद्धाण जहण्णओगाहणा भणिया ॥ 7 ॥ ओगाहणाए सिद्धा भवत्तिभार्गेण होइ परिहीणा । संठाणमणित्थंथं जरामरण विप्पमुक्काणं ॥ 8 ॥ जत्थ य एगोसिद्धो तत्थ अणंता भवक्खयविमुक्का । अण्णोण्णसमोगाढा पुट्ठा सव्वे य लोगंते ॥ 9 ॥ फुसइ अणंते सिद्धे सव्वपएसेहि णियमसा सिद्धो । ते चि असंखेज्जागुणा देसपए सेहिं जे पुड्ढा ॥ 10 ॥ असरीरा जीवघणा उवउत्ता दंसणे य णाणे य । सागारमणागार लक्खणमेयं तु सिद्धाणं ॥ 11 ॥ केवलणाणुवत्ता जाणंहि सव्वभावगुणभावे । पासंति सम्वओ खलु केवलदिट्ठीअताहिं ॥ 12 ॥ वि अस्थि माणुसणं तं सोक्खं णविय सव्वदेवाणं । जं सिद्धाणं सोक्खं अध्वाबाहं स्वगयाणं ॥ 13 ॥ जं देवाणं सोक्खं सव्वद्धापिंडियं अणंतगुणं । ण य पावह मुत्तिसुहं णंताहिं वग्गवग्गूहि ॥ 14 ॥ सिद्ध हो रासो सव्वद्धापिंडिओ jar3a हवेज्जा । सोणतवग्ग भइओ सव्वागासे ण माएजा ॥ 15 ॥ जह णाम कोई मिच्छो जगरगुणे बहुविहे वियान्न्ण्तो। ण चएइ परिकहेउं उमाए तर्हि असं ती ॥ 16 ॥ सिद्धाणं सोक्खं अणोवमं णत्थि तस्स ओवम्मं । किंचि विसेसेणे तो ओम्ममिगं सुगह वोच्छं । / 17 / / जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहा विमुको अच्छेज्ज जहा अमिय तित्तो ॥ 18 ॥ इय सव्वकालतित्ता अतुलं निव्वाणमुवगया सिद्धा । सासयमव्त्राबाहं चिट्ठति सुही सुहं पत्ता ॥ 19 ॥ सिद्धत्तिय कुद्धत्तिय पारगयत्ति य परंपरगयत्ति । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥ 20 ॥ णिच्छिण्णसव्वदुक्खा जा जरामरणबंधणविमुक्का । अव्वाबाहं सुक्खं अणुहोंती सासयं सिद्ध ॥ 21 ॥ अतुल सुहसागरगया अव्त्राबाहं अणोवमं पत्ता । सन्त्रमणागयमर्द्ध चिट्ठति सुहं पत्ता ॥ 22 ॥ ॥ उववाइ उवंगं समत्तं ॥ भं bhavatu । Page #50 -------------------------------------------------------------------------- _