________________
॥ श्री बन्दीसूत्र मूलपाठः ॥
(४५)
आजीचियसुतपरिवाडीए; इचेरवाई बाबीसं सुत्ताई तिगणइयाणि तेरासिय सुत्तपरिवाडीए; इचेहयाई बावीसं सुताई चउकनइयाणि ससमयसुत्तपरिवाडीए; एवामेव सपुब्वावरेणं अट्टासीई सुत्ताई भवतित्ति मक्खा, से तं सुताई २ । से किं तं पुन्नगए ? पुक्मए चन्दसविहे पण्णत्ते, तंजहाउपाय १ अम्गाणीयं २ वीरियं ३ अत्थिनत्थिप्पवायं ४ नाणप्पवायं ५ सचप्पावायं ६ आय
वायं ७ कम्मप्पवायं ८ पच्चकखाणप्पवायं ( पच्चक्खाणं ) ९ विज्जपुष्पवायं १० अवंशं ११ पाणाऊ १२ किरिथाविसालं १३ लोकबिंदुसारं १४ । उप्पाय पुवस्स णं दस वत्थू, चत्तारि चूलि - यावत्थू पण्णत्ता । अग्गाणीयपुवस्स णं चोद्दस वत्थू; दुवालस चूलियावत्थू पण्णत्ता । वीरपुस् णं अट्ठ वत्थू अट्ठ चूलियावत्थू पण्णत्ता | अत्थिनत्थिप्पवाय पुवस्स णं अट्ठारस वत्थू, दस चूलिया - वत्थू पण्णत्ता | नाणप्पवायपुवस्स णं बारस वत्थू पण्णत्ता | सच्चप्पवायपुवस्स णं दोण्णिवत्थूपण्णत्ता | आयप्पवाय पुवस्स णं सोलस वत्थू पण्णत्ता । कम्मप्पवायपुवस णे तीसं वत्थू पण्णत्ता । पच्चक्खाण बस्स णं वीसं वत्थू पण्णत्ता । विज्जाणुप्पवायपुवस्स णं पन्नरस वत्थू पण्णत्ता अझ बस्स णं बारस वत्थू पण्णत्ता । पाणाउपुवस्स णं तेरस वत्थू पण्णत्ता । किरिया विसालं पुवस्स णं ती सं वत्थू पण्णत्ता | लोकबिंदुसारपुवस्स णं पणुवीसं वत्थू पण्णत्ता, गाहा—
दस ? चोदस २ अट्ठ ३ ऽट्ठारसेव ४ बारस ५ दुवे ६ य वत्थूणि । सोलस ७ तीस ८ वीसा ९, पन्नरस ९० अणुष्पवामि ॥ ८९ ॥
बारस इक्कारसमे, बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे, चोइसमे पण्णवीसाओ ॥ ९० ॥ चत्तारि १ दुवालस २ अट्ठ ३ चेवदस ४ चैत्र चुल्लवत्थूणि । आइल्लण चउन्हं, चूलिया नत्थि ॥ ९१ ॥ सेत्तं गए। से किं तं अणुओगे ! अणुओगे दुविहे पण्णत्ते, तंजहा - मूलपढमाणुओगे, गंडियाणुओगे य । से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे णं अरहंताणं भगवंताणं पुवभवा, देवगमणाई, आउं, चवणाई, जम्मणाणि अभिसेया रायवरसिरीओ, पव्वज्जाओ, तत्रा य उग्गा, केवलनाणुप्पयाओ, तित्थपवत्तणाणि य, सीसा, गणहरा, अजपवत्तिणीओ संघस्स च विहस्स जं च परिमाणं, जिणमणपज्जवओहिनाणी, सम्मत्तसुयनाणिणो य वाई अणुत्तरगईय, उत्तरवेउ, चिणो य मुणिणो, जत्तिया सिद्धा, सिद्धि हो जह देसिओ, जच्चिरं च कालं, पोआवगया जे जहिं जत्तियाई भत्ताई अणसणाए छेइत्ता अंतगडे. मुणित्ररुत्तमे, तिमिरओघ विष्पमुक्के मुक्ख सुहमणुत्तरं च पत्ते, एवमने य एवमाइभावा मूल पढमाणुओगे कहिया, से त्तं मूलपढमाणुओगे से किं तं गंडियाणुओगे ? गंडियाणुओगे कुलगरगंडियाओ, तित्थयरगंडियाओ, चक्कवट्टिगंडियाओ, दसारगंडियाओ, बलदेवगंडियाओ, बासुदेवगंडियाओ, गणधरगंडियाओ, भद्दवाहुगंडियाओ, तत्रोकम्मगंडियाओ, हरिवंसगंडियाओ उस्सप्पिणीगंडियाओ, ओसप्पिणीगंडियाओ, चित्रांतरगंडियाओ अमर नरतिरिय निरयगइगमणविविहपरियदृणेसु एवमाइयाओ गंडियाओ आघविज्जति, पण्णविज्जंति से तं गंडियाणुओगे, से अणुओगे ४ । से किं तं चूलियाओ : आइल्लाणं चउण्हं पुवाणं, चूलिया सेसाई पुवाई अचूलियाई, से तं चूलियाओ । दिट्ठवायस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा