SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ (४४) श्रीजैनसिद्धान्त-खाध्यायमाला. डनिबद्धनिकाइया जिणपण्णत्ता भावा आपविजंति, पन्नविजंति, परूविखंति, दंसिअंति, निदसि. ज्जंति, से एवं आया, एवं नाया, एवं विनाया, एवं चरणकरणपरूवणा आपविजइ, से विवामसुयं ११ ॥ सू० ॥ ५५॥ से किं तं दिट्ठिवाए ? दिद्विवाएणं सवभावपख्वणा आघविजइ, से समासओ पंचविहे पण्णत्ते, तंजहा-परिकम्मे १ सुत्ताई २ पुवगए ३ अणुओगे ४ चूलिया ५ । से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तंजहा-सिद्धसेणिया परिकम्मे १ मणुस्ससेणियापरि कम्मे २ पुट्ठसेणिया-परिकम्मे ३ ओगाढसेणियापरिकम्मे ४ ज्वसंपन्जसेणियापरिकम्मे ५ विप्पजहणसेणियापरिकम्मे ६ चुयाचुयसेणियापरिकम्मे ७। से किं तं सिद्ध सेणियापरिकम्मे? सिद्धसेणियापरिकम्मे च उद्दसविहे पण्णत्ते, तंजहा-मउगापयाइं १ एगट्टियपयाई २ अट्ठपयाई ३ पाढोआगासपयाइं ४ केउभूयं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केइभूयं १० पडिग्गहो ११ संसारपडिग्गहो १२ नंदावर १३ सिद्धावत्तं १४, से सं सिद्धसेणियापरिकम्मे १ । से किं तं मणुस्ससेणियापरिकम्मे? मणुस्ससेणियापरिकम्मे चउद्दमविहे पण्णते, तंजहा-माउयापयाई १ एगट्ठियपवाई २ अट्ठपयाई ३ पाढोआगासपयाई ४ केउभूयं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केउभूयं १० पडिग्गहो ११ संसारपडिग्गहो १२ वंदावत् १३ मणुस्साव १४ से चे मणुस्ससेणियापरिकम्मे २। से किं तं पुट्ठसेणियापरिकम्मे? पुट्ठसेणियापरिकम्मे इक्कारसविहे पण्णचे, तंजहा पाढोआगासपयाई १ केरभूयं २ रासवद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो संसारपडिग्गहो ९ नंदावर १० पुट्ठावनं ११, से वं पुट्ठसेणियापरिकम्मे ३ । से किं तं ओगाढसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे इक्कारसविहे पण्णचे तंजहा-पाढोआगासपयाइं १ केउभूयं. रासबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदा. व १० ओगाढावचे ११, से सं ओगाढसेणियापरिकम्मे ४ । से किं तं उबसंपजणसेणियापरिकम्मे ? उवसंपज्जणसेणिया परिकम्मे इक्कारस विहे पण्णत्ते, तंजहा-पाढोआगासपयाई ? केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केइभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावतं १० उवसंपन्जणवत्तं १:, से तं उवसंपजणसेणियापरिकम्मे ५। से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे इकारसविहे पण्णत्ते, तंजहा-पाढोआगासपयाई १ केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केइभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावतं १० विप्पजहणावत्तं ११, से त विप्पजहणसेणियापरिकम्मे ६ । से किं तं चुयाचुयसेणियापरिकम्मे ? चुयाचुयसेणियापरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा-पाढोआगासपयाई १ केइभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केइभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्ते १० चुयाग्यवत्तं ११. से तं चुयाचुयसेणियापरिकम्मे ७ । छ चउक्कनइयाई. सत्त तेरासियाई से तं परिकम्मे १ । से किं तं सुत्ताई बावीसं पन्नत्ताई, तंजहा-उज्जुसुर्य १ परिणयापरिणयं २ बहुभंगियं ३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मामाणं ७ संजूहं ८ संभिण्णं ९ आहच्चायं १० सोवत्थियावत् ११ नंदावर १२ बहुलं १३ पुट्ठापुढे १४ वियावत्तं १५ एवंभूयं १६ दुयावत्तं १७ वत्तमाण पयं १८ सममिरूढं १९ सबओभई २० पस्सासं २१ दुप्पडिग्गहं २२, इच्छेइयाई बावीसं मुत्ताई छिन्नच्छेयनइयाणि ससमयसुत्तपरिवाडीए; इच्चेइयाई बावीसं सुत्ताइ अच्छिन्नच्छेयनइयाणि
SR No.022589
Book TitleDashvaikalaik Nandi Uvavai
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherHiralal Hansraj
Publication Year1938
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari, agam_dashvaikalik, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy