________________
(३८)
श्रीजैनसिद्धान्त-खाध्यायमाला. आएसेणं सव्वं खेनं जाणइ न पासइ। कालोणं आमिणिबोहियनाणी आएसेणं सव्वं कालं जाणइ न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ, न पासइ । ___उग्गह ईहाऽवाओ, य धारणा एव हुंति चत्तारि । आभिणिबोहियनाणस्स भेयवत्थू समासेणं ॥८२॥ * अत्थाणं उग्गहणम्मि उग्गहो तह वियालणे ईहा। ववसायम्मि अवाओ, धरणं पुण धारणं विति ॥ ८३ ॥ उग्गह इक्कं समयं, ईहावाया मुहुत्तमद्धं तु । कालमसंखं संख, च धारणा होई नायव्वा ।। ८४ ॥ पुढे सुणेइ सई, रूवं पुण पासइ अपुटुं तु । गंधं रसं च फासं च, बद्धपुढे वियागरे ॥ ८५ ॥ भासासमसेढीओ, सई जं सुणइ मीसियं सुणइ । वीसेढी पुण सद, सुणेइ नियमा पराघाए ॥ ८६ ॥ ईहा अपोह वीमंसा, मग्गणा य गवेसणा। सन्ना सई मई पन्ना, सव्वं आभिणिबोहियं ॥ ८७॥
से तं आभिणिबोहियनाणपरोक्खं, से तं सइनाणं ॥ सू० ॥ ३६॥ से किं तं मुयनाणपरोक्खं ? सुयनाणपरोक्खं चोदसविहं पण्णत्तं तंजहा-अक्खरसुयं १ अणक्खरसुयं २ सण्णिसुयं ३ असण्णिसुयं ४ सम्मसुयं ५ मिच्छसुयं ६ साइयं ७ अणाइयं ८ सपज्जवसियं ९ अपज्जवसिय १० गमियं ११ अगमियं १२ अंगपविट्ठ १३ अणंगपविढे १४॥सू०३७।। से किं तं अक्खरसुयं? अक्खरसुयं तिविहं पण्णत्तं तंजहा-सन्नक्खरं वंजणक्खरं, लद्धिअक्खरं । से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स संठाणागिई, से तं सन्नक्खरं । से किं तं वंजणलक्खरं ? वंजणक्खरंअक्खरस्स वंजणाभिलावो, से तं वंजणक्खरं । से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तंजहा-सोइंदिय सद्धिअक्खरं, चक्खिदिय लद्धिअक्खरं, घाणिदिय लद्धिअक्खरं, रसप्रिंदिय लद्धिअक्खरं, फासिंदिय लद्धिअक्खरं, नोइंदिय लद्धिअक्खरं, से तं लद्धिअक्खरं, से तं अक्खरसुयं ॥ से किं तं अणक्खरसुयं ? अणक्खसुय अणेगविहं पण्णतं, तंजहा-ऊससियं नीससियं, निच्छूढं खासियं च छीयं च । निस्सिघियमणुसारं, अणक्खरं छेलियाईयं ।। ८८ ॥
से तं अणक्खरसुयं ॥ सू० ३८ ॥ से किं तं सण्णिसुयं? सण्णिसुयं तिविहं पण्णचं, तंजहाकालिओवएसेणं, हेऊवएसेणं, दिहिवाओवएसेणं । से किं तं कालिओवरसेणं? कालिओवएसेणं जस्स णं अत्थि ईहा, अवोहो, मग्गणा, गवसणा, चिंता, वीमंसा, से णं सण्णीति लब्भइ । जस्सणं नत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं असण्णीति लब्भइ, से सं कालिओ. वएसेणं । से किं तं हेऊवएसेणं ? हेऊवएसेणं जस्सणं अत्थि अमिसंधारणपुछिया करणसत्ती से णं सण्णीति लब्भइ । जस्स णं नत्थि अभिसंधारणपुब्बिया करणसत्ती से णं असण्णीति लब्भइ, से गं हेऊवएसेणं । से किं तं दिद्विवाओवएसेणं? दिद्विवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुयस्स खओवसमेणं असण्णी लगभइ, से दिहिवाओवएसेणं, से सण्णिसुयं, से असण्णिसुयं ॥ सू० ॥ ३९ ॥ से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलुक्कनिरिक्खयमहियपूइएहिं तीयपडुप्पण्णमणागयजाणएहिं सव्वण्णूहि सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ
* अस्थाणं उग्गहणं, च उग्गहं तह वियालणं ईहं । ववसायं च अवार्य परगं पुण धारणं विति ॥ १ ॥ इति-पाठान्तरगाथा ।