________________
श्रीदसवैकालिकसूत्र - चतुर्थाध्ययनम्
(७)
उज्जालाविज्जा, न पञ्जालाविजा, न निवाविजा, अन्नं उज्जन्तं वा, घट्टतं वा, भिदंतं वा, उज्जातं चा, पज्जातं वा, निवावतं वा, न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि । तस्स मन्ते ! पडिक्कमामि निन्दामि रिहामि अप्पाणं वोसरामि ॥ ३ ॥
सेभिक्खू वा, भिक्खुणी वा, सञ्जयविरय पडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, ओवा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, ने सिएण वा, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पिहुणेण वा, पिहुणलत्थेण वा, चेलेण वा, चेलकनेण वा, हत्थेण वा, मुहेण वा, अप्पणी वा कार्य, बाहिरं वा वि पुग्गलं न फुमिज्जा, न बीएज्जा, अन्नं न फूमाविज्जा, न वीआविज्जा, अन्नं फूमंतं वा, वीअंतं वा न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥ ४ ॥
से भिक्खू वा, भिक्खुणी वा, संजयविश्यपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, ओवा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से वीएसु वा वीयपइट्ठेसु वा, रूढेसु वा, रूढपट्ठेसु वा, जासु वा, जायपइट्ठेसु वा, हरिएसु, हरियपइट्ठेसु वा, छिन्नेसु वा, छिन्नेसु वा, छिनपट्ठेसु वा, सचितेसु वा, सचित्तकोल पडिनिस्सिएसु वा न गच्लेज्जा, न चिहेंज्जा, न निसी - इज्जा, न तुअट्टिज्जा, अन्नं न गच्छाविज्जा, न चिट्ठाविज्जा, न निसीआविज्जा, न तुअट्टाविज्जा, अन्नं गच्छतं वा, चिट्ठतं वा, निसीअंतं वा, तुयतं वा न समणुजामि जावज्जीवाए तिविहं तिविणं मणं वायाए कारणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि । तस्स भन्ते । किमाम निन्दामि गरिहामि अप्पाणं वोसरामि ॥ ५ ॥
से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिआ वा, राओ वा, ओवा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से कीडं वा, पयंगं वा, कुंथं वा, पिपीलियं चा, हत्थंसि वा, पायंसि वा, बाहुंसि वा, उरुंसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा, पडिग्गहंसि वा, कंबलंसि वा, पायपुच्छणंसि बा, रयहरणंसि वा गुच्छगंसि वा, उंडगंसि वा. दंडगंसि पीढगंसि वा, फलगंसि वा, संथारगंसि वा, अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयापडिले पडिलेहि पमज्जिअ एगंतमवणिज्जा, नो णं संघायमावज्जिज्जा ॥ ६ ॥
वा,
अयं चरमाणो अ, पाणभूयाइ हिंसा बन्धइ पावयं कम्मं
अजयं चिट्ठमाणो अ, पाणभूयाइ हिंसह । बंधइ पावयं कम्पं अयं आसमाणो अ, अजयं सयमाणो अ, पाणभूयाइ हिंसह
बन्धइ पावयं कम्मं
।
बंधइ पावयं कम्मं
।
अजयं भुंजमाणो अ, पाणभूयाइ हिंसइ अजयं भासमाणो अ, पाणभूयाइ हिंसइ ।
बंधड़ पावयं कम्मं बंधड़ पावयं कम्पं
पाणभूयाइ हिलइ
।
तं से होइ कडुअं फलं ॥ १ ॥
तं से होइ कडुअं फलं ।। २ ।।
तं से होइ कडुअं फलं ॥
तं
से होइ कटुअं फलं ॥ तं से होड़ कडुअं फलं ॥ तं से होइ कडुअं फलं ।।
३ ॥
४ ॥
५ ॥
६ ।।