________________
श्रीदसवैकालिकमल-चतुर्थाध्ययनम् अणेगे बहवे तसा पाणा; तंजहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा उब्भिया उववाइया, जेसि केसिंचि पाणाणं, अभिकतं, पडिकंतं, संकुचियं, पसारियं, रुयं, भंतं, तसियं, पलाइयं आगइगइविनाया; जे अ कीडपयङ्गा, जा य कुंथुपिपीलिया, सधे बेइंदिया, सच्चे तेइंदिया, सो चउरिंदिया, सल्वे पंचिंदिया, सो तिरिक्खजोणिया, सवे नेरइया, सखे मणुआ, सल्वे देवा, सो पाणा, परमाहम्मिआ, एसो खलु छट्ठो जीवनिकाओ तसकाओ ति पवुच्चइ । इच्चेसि छण्हं जीवनिकायाणं चेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविजा, दंडं समारंभन्ते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥
पढमे भन्ते ! महत्वए पाणाइवायाओ वेरमणं । सवं भन्ते ! पाणाइकायं पञ्चक्खामि । से सुहुमं वा, वायरं वा, तसं वा, थावरं वा, नेव सयं पाणे अइवाइज्जा, नेवऽबेहिं पाणे अइवायाविजा, पाणे अइवायन्तेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविदेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । पढमे भन्ते ! महबए उवडिओ मि सबाओ पाणाइवायाआ वेरमणं ॥१॥ ___ अहावरे दुच्चे भन्ते ! महत्वए मुसावायाओ वेरमणं । सवं भन्ते ! मुसावायं पञ्चक्खामि । से कोहा वा, लोहा वा, भया वा, हासा वा, नेव सयं मुसं वइज्जा, नेवन्नेहिं मुसं बायाविना, मुसं वयन्ते वि अन्ने न समणुजाणामि जावजीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्न न समणुजाणामि तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । दुच्चे भन्ते ! महत्वए उवडिओ मि सबाओ मुसावायाओ वेरमणं ॥ २ ॥
अहावरे तच्चे भन्ते ! महाबए अदिनादाणाओ वेरमणं । सवं भन्ते ! अदिन्नादाणं पच्चक्खामि । से गामे वा, नगरे वा, रणे वा, अप्पं वा, बहु वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंत वा, नेव सयं अदिन्नं गिहिवा, नेवनेहिं अदिन्नं गिहाविज्जा, अदिनं गिण्हन्ते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेण वायाए कारणं न करेमि न कारवेमि करतंपि अर्थ न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । सच्चे भन्ते ! महबए उवडिओ मि समाओ अदिनादाणाओ वेरमणं ।। ३ ॥ ___ अहावरे चउत्थे भन्ते ! महाए मेहुणाओ वेरमणं । सवं भन्ते ! पञ्चक्खामि । से दिवं वा, माणुसं वा. तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविज्जा, नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं सेवन्ते वि अन्ने न समणुजाणामि जावजीवरए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारबेमि करतंपि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । चउत्थे भन्ते ! महबए उवडिओ मि सबाओ मेहुणाओ घेरमणं ॥४॥
अहावरे पश्चमे भन्ते ! महव्वए परिग्गहाओ वेरमणं । सवं भंते ! परिग्गहं पञ्चक्खामि । से अप्पं वा, बहुं वा, अणु वा, धूलं वा, चित्तमंतं वा, अचित्तमंत वा। नेव सयंपरिग्गहं परिगिहिज्जा,