Book Title: Agam 10 Panhavagran Dasam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003719/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo 10 Date : / / 2012 paNhAvAgaraNaM-dasamaM namaH muni dIparatnasAgara Jain Aagam Online Series- 10 Page #2 -------------------------------------------------------------------------- ________________ gaMthANukkamo kamako ajjhayaNaM suttaM gAhA aNakkamo piDheko suyakkhaMdho-1 paDhamaM ajjhayaNaM-paDhamaM AsavadAraM 1-4 1-8 bIaM ajjhayaNaM-bIaM AsavadAraM 5-8 9-12 taiaM ajjhayaNaM-taiaM AsavadAraM 9-12 13-16 1 2 3 1-3 wh cautthaM ajjhayaNaM-cautthaM AsavadAraM 13-16 - 17-20 15 4-8 21-29 9-11 30-35 21 paMcamaM ajjhayaNaM-paMcamaM AsavadAraM 17-20 suyakkhaMdho-2 chaTuM ajjhayaNaM-paDhamaM saMvaradAraM 21-23 sattamaM ajjhayaNaM-bIyaM saMvaradAraM / 24-25 aTThamaM ajjhayaNaM-taiyaM saMvaradAraM 26navamaM ajjhayaNaM-cautthaM saMvaradAraM 27- dasamaM ajjhayaM-paMcamaM saMvaradAraM 28-30 36-37 23 38 24 12-14 39-43 27 4 5 44-47 29 [dIparatnasAgara saMzodhitaH] [10-paNhAvAgaraNa Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladasaNassa OM hrIM namo pavayaNassa 1 paNhAvAgaraNaM dasamaM aMgasuttaM 0 paDhamo sayakkhaMdho . / paDhamaM ajjhayaNaM/paDhamaM AsavadAraM / / 1] jaMba! teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI hotthA, puNNabhadde ceie vaNasaMDe asogavarapAyave puDhavisilApaTTae, tattha NaM caMpAe nayarIe koNie nAmaM rAyA hotthA, dhAriNI, devI teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI ajjasuhamme nAmaM there- jAisaMpanne kulasaMpanne balasaMpanne rUvasaMpanne vinayasaMpanne nANasaMpanne daMsaNasaMpanne carittasaMpanne lajjAsaMpanne lAghavasaMpanne oyasI teyaMsI vaccaMsI jasaMsI jiyakohe jiyamANe jiyamAe jiyalobhe jiyanidde jiiMdie jiyaparIsahe jiviyAsa-maraNa-bhaya-vippamukke tavappahANe guNappahANe karaNappahANe caraNappahANe nicchayappahANe ajja-vappahANe maddavappahANe lAghavappahANe khaMtippahANe guttippahANe muttippahANe maMtappahANe baMbhappahANe vayappahANe nayappahANe niyamappahANe saccappahANe soyappahANe nANappahANe daMsaNappahANe carittappahANe coddasapavvI caunANovagae paMcahiM aNagArasaehiM saddhiM saMpararivar3e pavvANapavviM caramANe gAmANagAmaM dUijjamANe jeNeva caMpA nagarI teNeva uvAgacchai jAva ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA appANaM bhAvemANe viharati / parisA niggayA, dhammo kahio, jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / teNaM kAleNaM teNaM samaeNaM ajjasuhammassa therassa aMtevAsI ajjajaMbU nAmaM aNagAre kAsava gotteNaM sattussehe jAva saMkhitta-viplateyalesse ajjasuhammassa therassa adUrasAmaMte uDDhaMjANU jAva saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM seajjajaMbU jAyasaDDhe jAyasaMsae jAyakouhalle uppaNNasaDDhe saMjAyasaDDhe samppannasaDDhe uThAe uDhei udvettA jeNeva ajjasuhamme there teNeva uvAgacchar3a uvAgacchittA ajjasuhamma there tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA naccAsanne nAidUre viNaeNaM paMjalipar3e pajjuvAsamANe evaM vayAsI jai NaM bhaMte samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM navamassa aMgassa anuttarovavAiyadasANaM ayamaDhe pannatte dasamassa NaM aMgassa paNhAvAgaraNANaM samajeNaM jAva saMpatteNaM ke aDhe pannatte? jaMbU! dasamassa aMgassa samaNeNaM jAva saMpatteNaM do sayakkhaMdhA pannattA aNhayadArA ya saMvaradArA ya / paDhamassa NaM bhaMte! suyakkhaMdhassa samaNeNaM jAva saMpatteNaM kaI ajjhayaNA pannattA? jaMbU! paDhamassa NaM suyakkhaMdhassa samaNeNaM jAva saMpatteNaM paMca ajjhayaNA pannattA, doccassa NaM bhaMte! evaM ceva, eesi NaM bhaMte aNhaya-saMvarANaM samaNeNaM jAva saMpatteNaM ke ahe pannatte? tateNaM ajjasuhamme there jaMbUnAmeNaM aNagAreNaM evaM vRtte samANe jaMbaaNagAraM evaM vyaasii-| [2] iNamo aNhaya-saMvara-viNicchaya pavayaNassa nissaMdaM / [dIparatnasAgara saMzodhitaH] [2] [10-paNhAvAgaraNa] Page #4 -------------------------------------------------------------------------- ________________ syakkhaMdho-1, ajjhayaNaM-1 vocchAmi nicchAyatthaM suhAsiyatthaM mahesIhiM / / [3] paMcaviho pannatto jiNehiM iha aNhao aNAdIo / hiMsA-mosamadattaM abbaMbha-pariggahaM ceva / / [4] jArisao janAmA jaha ya kao jArisaM phalaM deti / jevi ya kareMti pAvA pANavaha-taM nisAmeha / / [5] pANavaho nAma esa niccaM jiNehiM bhaNio-pAvo caMDo ruddo khuddo sAhasio aNArio nigghiNo nissaMso mahabbhao paibhao atibhao bIhaNao tAsaNao aNajjo uvveyaNao ya niravayakkho niddhammo nippivAso nikkalaNo niraya-vAsa-gamaNa-nidhaNo moha-mahabbhaya-pavaDDhao maraNAvemaNaMso paDhamaM adhammadAraM / [6] tassa ya nAmANi imANi goNNANi hoti tIsaM taM, jahA- 1-pANavahaM, ummalaNA sarIrAo, avIsaMbho, hiMsavihiMsA, tahA akiccaM ya 6-ghAyaNA, mAraNA ya, vahaNA, uddavaNA, tivAyaNA ya 11-AraMbha-samAraMbho, Auyakammassa uvaddavo bheya-niTThavaNa-gAlaNA ya saMvaTTaga-saMkhevo, maccU, asaMjamo, kaDaga-maddaNaM 16-voramaNaM, parabhava-saMkAmakArao, duggatippavAo, pAvakovo ya, pAvalobho 21-chaviccheo, jIviyaMtakaraNo, bhayaMkaro, aNakaro, vajjo 26-paritAvaNa-aNhao, viNAso, nijjavaNA, luMpaNA, guNANaM virAhaNatti; avi ya tassa evamAdINi nAmadhejjANi hoti tIsaM pANavahassa kalusassa kaDuyaphala-desagAI [7] taM ca puNa kareMti keI pAvA asaMjayA avirayA aNiya-pariNAma-duppayogI pANavahaM bhayaMkaraM bahuvihaM paradukhuppAyaNappasattA imehiM tasathAvarehiM jIvahiM paDiNiviTThA ki te?, pADhINa-timitimigila-aNegajhasa-vivihajAtimaMdukka-duvihakacchabha-nakkamagara-duvihagAha-dili-veDhaya-maMduya-sImAgArapulya-saMsumAra-bahuppagArA jalayaravihANAkate ya evamAdI, raMga-rUrU-sarabha-camara-saMbara-harabbha-sasaya-pasayagoNa-rohiya-haya-gaya-khara-karabha-khagga-vAnara-gavaya-viga-siyAla-kola-majjAra-kolasUNaka-siriyaMdalaya-AvattakokaMtiya-gokaNNa-miya-mahisa-viyagdha-chagala-dIviya-sANa-taraccha-accha-bhalla-saDula-sIha-cilA cauppayavihANAkae ya evamAdI, ayagara-goNasa-varAhi-mauli-kAodara-dabbhapappha-AsAliya-mahoragA uragavihANAkae ya evamAdI, chIrala-saraMba-seha-sallaga-godhA-uMdu-naula-saraDa-jAhaga-magusa-khADahila-vAuppaiyagharoliyA sirIsivagNe ya evamAdI, kAdaMbaka-baka-balAkA-sArasa-ADAsetIya-kulala-baMjula-pArippava-kIvasauNa-dIviya-haMsa-ghattaraTTha-bhAsa-kulIkosa-koMca-dagatuMDa-DheNiyAlagasUImuha-kavila-piMgalakkhaga-kAraMDagacakkavAga-ukkosa-garula-piMgula-sya-barahiNa-mayaNa-sAla-naMdImuha-naMda-mANagakoraMga-bhiMgAraga-koNAlagajIvaMjIvaka-tittira-vaTTaka-lAvaka-kaMpijalaka-kavotaga-pArevaga-ciDiga-DhiMka-kukkuDa-vesara-mayUraga-cauragaharapoMDarIya-sAlaga-vIralla-seNa-vAyasa-vihaMgabheNAsi-cAsa-vagali-cammaTThila-vitatapakkhI khahayaravihANakate ya evamAdI jala-thala-khada-cAriNo u paMciMdie pasugaNe biya-tiya-cauridie ya vivihe jIve piyajIvie maraNadukkhapaDikUle varAe haNaMti bahusaMkiliTThakammA / imehiM vivihehiM kAraNehiM, kiM te? camma-vasA-maMsa-meya-soNiya-jaga-phipphisa-matthuliMgahiyaya-aMta-pitta-popphasa-daMtahAaTThi-miMja-naha-nayaNa-kaNNa-NhArUNi-nakka-dhamaNi-siMga-dADhi-picchA-visa [dIparatnasAgara saMzodhitaH] [3] [10-paNhAvAgaraNa] Page #5 -------------------------------------------------------------------------- ________________ visANa-vAlahau~, hiMsaMti ya bhamara-madhukarigaNe rases giddhA taheva teiMdie sarIrovakaraNaTThayAe kivaNe beiM-die bahave vatthoharapimaMDappaTTA aNNehi ya evamAiehiM bahUhiM kAraNasatehiM abuhA iha hiMsaMti tase pANe isayakkhaMdho-1, ajjhayaNaM-1 me ya egidie varAe tase ya aNNe tadassie samAraMbhaMti-attANe asaraNe anAhe abaMdhave kamma-nigala badde akusalapariNAma-maMdabuddhijaNa-duvvijANAe puDhavimae puDhavisaMsie jalamae jalagae aNalANila-taNavaNassatigaNanissie ya tammaya-tajjie ceva tadAhAre tappariNata-vaNNa-gaMdha-rasa-phAsa-boMdirUve acakkhuse cakkhase ya tasakAie asaMkhe thAvarakAe ya suhama-bAyara-patteyasarIra-nAma-sAdhAraNe aNaMte haNaMti avijANao ya parijANao ya jIve imehiM vivihehiM kAraNehiM kiM te?, karisaNa-pokkharaNI-vAvi-vappiNa-kUva-saratalAga-citi-vedi-khAtiya-ArAma-vihAra-thUbha-pAgAradAra-goura-aTTAlaga-cariya-setu-saMkama-pAsAyavikappa-bhavaNa-ghara-saraNa-leNa-AvaNa-cetiya-devakula-cittasabhapava-AyattaNa-Ava-saha-bhUmighara-maMDavANa ya kae bhAyaNa-bhaMDovagaraNassa vivihassa ya aTThAe paDhaviM hiMsaMti maMdabuddhiyA jalaM ja majjayaNa-pANa-bhoyaNa-vatthadhovaNa-soyamAdiehiM payaNa-payAvaNa-jalAvaNa-viMdasaNehi agaNiM suppa-viyaNa-tAlayaMTa-pehaNa-maha-karayala-sAgapatta vatthamAdiehiM anilaM agAra-pariyAra-bhakkha-bhoyaNasayaNa-AsaNa-phalaga-masala-ukkhala-tata-vitata-Atojja-vahaNa-vAhaNa-maMDaba-vivihabhavaNa-toraNa-viDaMga-devakulajAlaya-addha-caMda-nijjUga-caMdasAliya-vetiya-nissemi-doNi-caMgeri-khIla-meDhaka-sabha-ppavaAvasaha gaMdha-mallaanuleva-aMbara-jaya-jaMgala-maiya-kuliya-saMdaNa-sIyA-raha-sagaDa-jANa-jogga-aTTAla-ga-cariea-dAra-gopura-phalihajaMta-sUliya-lauDamu-suMDhi-satagghi-bahupaharaNa-AvaraNa-uvakkharANa kate, aNNehi ya evamAhiehiM bahUhi kAraNa-satehiM hiMsati te tarugaNe bhaNiyAbhaNie ya evamAdI satte sattaparivajjiyA uvaNaMti daDhamUDhA dAruNamatI kohA mANA mAyA lobhA hassa ratI aratI soya vedatthajIva-dhamma-attha-kAmahe savasA avasA aTThA amaTThAe ya tasapANe thAvare ya hiMsaMti maMdabuddhI savasA haNaMti avasA haNaMti savasA avasA duhao haNaMti aTThA haNaMti aNaTThA haNaMti aTThA amaTThA duhao haNaMti hassA haNaMti verA haNaMti ratIe haNaMti hassA verA ratIe haNaMti kuddhA haNaMti luddhA haNaMti muddhA haNaMti kuddhA luddhA muddhA haNaMti atthA haNaMti dhammA haNaMti kAmA haNaMti atthA dhammA kAmA haNaMti / [8] kayare te?, je soyariyA macchabaMdhA sAuNiyA vAhA kUrakammA dIvitabaMdhappaoga-tappagala-jAla-vIrallaga-AyasIdabbhavaggarA-kUDachelihatthA hariesA UNiyA ya vIdaMsaga-pAsahatthA vaNacaragA luddhagA ya mahaghAta-potaghAyA eNIyArA paeNIyArA sara-daha-dIhia-talAga-pallala-parigAlaNa-malaNasottabaMdhaNa-sasilAsayasosagA bisa-garalassa ya dAyagA uttaNa-vallara-vaggiNiddaya-palIvakA kUrakammakArI ime ya bahave milakkhyA ke te-saka javaNa savara babbara kAya muruMDa uDDa bhaDaga niNNaga pakkANiya kulakkha goDa sIhala pArasa koMca aMdha dabila puliMda Arosa DoMba pokkaNa gaMdhahAraga bahalIya jalla roma mAsa bausa malayA ya cuMcyA ya cUliyA koMkaNagA meda palhava mAlava maggara AbhAsiyA amakka cINalhAsiya khasa khAsiya neddara marahaTTha muTThiya Araba DoMbilaga kahaNa kekaya hUNa romaga rUrU marugA cilAyavisayavAsI ya pAvamatiNo jalayara-thalayara-saNahapaya-uragakhahacara-saMDAsatoMDa-jIvovaghAyajIvI saNNI ya asaNNiNo ya pajjattA asubhalessapariNAmA ete NNe ya evamAdI kareMti pANAtivAya-karaNaM pAvA pAvAbhigamA pAvarUI pANavahakayaratI pANavaharUvANuDhANA pANavahakahAsu abhiramaMtA tuTThA pAvaM karettu hoti ya bahuppagAraM [dIparatnasAgara saMzodhitaH] [4] [10-paNhAvAgaraNa Page #6 -------------------------------------------------------------------------- ________________ tassa ya pAvassa phalavivAgaM ayANamANA vaDDeti-mahabbhayaM avissAma-veyaNaM dIhakAlabahadukkha-saMkaDaM naraya-tirikkha-joNiM io Aukkhae cuyA asubhakammabahulA uvavajjaMti naraesu hulitaM-mahAsyakkhaMdho-1, ajjhayaNaM-1 laes vayarAmaya-kuDDa-rUMda-nissaMdhi-dAravirahiya-nimmaddava-bhUmitala-kharAmassa-visama-nirayaghara-cAraes mahosiNa-sayAvatatta-duggaMdha-vissa-uvveyaNagesu bIbhaccha-darisaNijjesu nicca himapaDalasIyalesu kAlobhAsesu ya bhIma-gaMbhIra-lomaharisaNesu nirabhirAmesu nippaDiyAra-bAhi-roga-jarA-pIliesu atIvaniccaMdhakAra-timisesu patibhaesu vavagaya-gaha-caMda-sUra-nakkhatta-joisesu meyavasAmaMpaDala-puccaDa-pUyarUhirUkkiNNa-vilINa-cikkaNarasiyAvAvaNNa-kuhiyacikkhallakaddamesu kukUlAnala-palitta-jAla-mummura-asikkhurakaravattadhAra-sunisitavicchuyaDaMkanivAtovamma-pharisa-atidussahesu attANasaraNa-kaDuyadukkhaparitAvaNesu anubaddha-niraMtaraveyaNesu jamapurisasaMkulesu tattha ya aMtomuhuttaladdhi bhavapaccaeNaM nivvatteti ya te sarIraM huMDaM bIbhacchadarisaNijjaM bIhaNagaM ahiNhAru-naharomavajjiyaM asubhagaMdha-dukkhavisahaM tato ya pajjattimuvagayA iMdiehiM paMcahiM vedeti asubhAe veyaNAe ujjala-bala-viula-ukkaDa-khara-pharusa-payaMDa-ghora-bIhaNaga-dAruNAe kiM te? kaMdumahAkuMbhiyapayaNa-paulaNa-tavagatalaNabhaTThabhajjaNANi ya lohakaDAhakaDhaNANi ya koTTabalikaraNa-koTTaNANi ya sAmaliti-kkhagga-lohakaMTaka-abhisaraNApasaraNANi phAlaNa-vidAlaNANi ya avakoDakabaMdhaNANi ya laTThisayatAlaNANi ya galagabalullaMbaNANi ya sUlaggabheyaNANi ya AesapavaMcaNANi khisaNavi-mANaNANi ya vighaTTapaNijja-NANi vajjhasayamAtikANi ya evaM te / pavvakammakayasaMcayovatattA nirayaggi-mahaggisaMpalittA gADhadukkhaM mahabbhayaM kakkasaM asAyaM sArIraM mANasaM ca tivvaM duvihaM vedeti veyaNaM pAvakammakArI bahaNi paliovama-sAgarovamANi kalaMNaM pAleMti te ahAuM jamakAiya tAsitA ya sadaM kareMti bhIyA kiM te?, avibhAya-sAmi-bhAya-vappa-tAya jiyavaM maya me marAmi dubbalo vAhipI-liohaM kiM dANi'si? evaM dAruNe jiddao ya mA dehi me pahAre ussAsetaM mahattayaM me dehiM pasAyaM karehi mA rUsa vIsamAmi gevijjaM mayaha me marAmi, gADhaM taNhAio ahaM dehi pANIyaM tA haMta piya imaM jalaM vimalaM sIyalaM ti dhettUNa ya narayapAlA taviyaM tauyaM se deMti kalaseNaM aMjalIsa dahaNa ya taM paveviyaMgamaMgA aMsapagalaMtapappuyacchA chiNNA taNhA iyamha kaluNANi jaMpamANA vippekkhaMtA disodisaM attANA asaraNA aNAhA abaMdhavA baMdhuvippahUNA vipalAyaMti ya migA va vegeNa bhayuvviggA dhettUNa bAlA palAyamANANaM niraNukaMpA muhaM vihADettu lohaDaMDehiM kalakalaM NhaM vayaNaMsi chabhaMti kei jamakAiyA hasaMtA, teNa daDDhA saMto rasaMti ya bhImAI vissarAiM rudaMti ya kalaNagAI pArevatagA va evaM paravitavilAva-kalaNo kaMdiya-baharunna-rudiyasaddo pariveviyaruddha-baddhakArava-saMkulo nIsaTTho rasiya-bhaNiya-kuviya-ukkUiya-nirayapAlatajjiya geNhakkama pahara chiMda bhiMda uppADehi ukkhaNAhi kattAhi vikattAhi ya bhaMja haNa vihaNa vicchabhocchabha AkaDDha vikaDDha kiM Na jaMpasi? sarAhi pAvakammAiM dukkayAiM-evaM vayaNamahappagabbho paDisuyAsadda-saMkulo tAsao sayA nirayagoyarANa mahAnagara-DajjhamANa-sariso nigdhose succae aNiTTho tahiyaM neraiyANaM jAijjaMtANaM jAyaNAhiM kiM te? asivaNadabbhavaNajaMta-pattharasUitalakhAravAvikalakaleM taveyaraNikalaMbavAlayAjaliyaguha-nirUMbhaNausiNosiNakaMDaillaggamarahajoya-NatattalohapahagamaNavAhaNANi imehiM vivi-hehiM AyuhehiM kiM te-moggara masuMDhi karakaca satti hala gaya masala cakka koMta tomara sUla laula bhiDimAla savvala paTTisa cammeha duhaNa [dIparatnasAgara saMzodhitaH] [5] [10-paNhAvAgaraNa Page #7 -------------------------------------------------------------------------- ________________ maTThiya asikheDaga khagga cAva nArAya kaNaka kappaNi vAsi paras TaMkatikkha nimmala aNNehi ya evamAdiehiM asubhehiM veuvviehiM paharaNasatehiM anubaddha-tivvaverA paropparaM veyaNaM udIreMti abhiha-NaMtA tattha ya moggarapahAracuNNiya-musuMDhisaMbhaggamahitadehA jaMtopIlaNa-phuraMta-kappiyA keittha sacammakA vigattA nimmUsyakkhaMdho-1, ajjhayaNaM-1 lullUNa-kaNNoTThaNA-sikA chiNNahatthapAdA asikarakaya-tikakhakoMta-parasu-ppahAraphAliyA vAsIsaMtacchitaMgamaMgA kalakalakhAra-parisitta-gADha-DajjhaMtagattA kuMtaggabhiNNa-jajjariya-savvadehA vilolaMti mahItale visUNiyaMgamaMgA, tattha ya viga-saNaga-siyAla-kAka-majjAra-sarabha-dIviya viyagdha-saddUla-sIha-dappiya-khuhAbhibhUtehiM nijjakAlamaNa-siehiM dhorA-rasamANabhImarUvehiM akkamittA daDhadADhAgADhaDakkakaDhiya-tikkhanahaphAliyauddhadehA vicchippaMte samaMtao vimukkasaMdhibaMdhaNA viyaMgimaMgA kaMka-karara-giddhA ghorakaTThavAyasagaNehi ya paNo kharathiradaDhaNakkha-lohA~DehiM ovatittA pakkhAhaya-tikkhanaksavikkhittajibbha-aMchiyanayaNa-niddayolugga-vigatavayaNA ukkosaMtA ya uppayaMtA nipataMtA bhamaMtA puvvakammoda-yovagatA pacchANu-saeNa ijjhamANA jiMdaMtA purekaDAiM kammAiM pAvagAiM tahiM-tahiM tAri-sANi osaNNacikkaNAiM dukkhAiM anubhavittA tato ya Au-kkhaeNaM uvavaTTiyA samANA bahave gacchaMti tiriyavasahiM-dukkhuttAraM sudAruNaM jammaNa-maraNa-jarAvAhi-pariyaTTaNarahaTTa jalathalakhahacara-paroppara-vihiMsaNapavaMcaM imaM ca jagapAgaDaM varAkA dukkhaM pAveMti dIhakAlaM kiM te? sIuNhataNha-khuhaveyaNa-appaDIkAraaDavijammaNa-niccabhauvviggavAsa-jaggaNavadhabaMdhaNa-tAlaNaMkaNa-nivAyaNa-advibhaMjaNa nAsAbheya-ppahAra-dUmaNa-chaviccheyaNa-abhiogapAvaNa-kasaMkusAra-nivAya-damaNANi vAhaNANi ya mAyApiti vippayoga-soyaparipIlaNANi ya satthaviggavisAbhighAya-galagavalAbalaNamAraNANi ya galajAlacchiMpaNANi paulaNa-vikappaNANi ya jAvajjIvigabaMdhaNANi paMjara-nirohaNANi ya sajjUha-niddhaDaNANi ghamaNANi dohaNANi ya kuDaMDa-galabaMdhaNANi vADa-parivAraNANi ya paMkajalanimajja-NANi vArippavesaNANi ya ovAya-NibhaMgavisamaNivaDaNa-davaggijAla-jahaNAiyAI ya, evaM te dukkha-saya-saMpalittA naragAo AgayA ihaM sAvase-sakammA tirikkhapaMceMdiesu pAvaMti pAvakArI kammANi pamAda-rAga-dosa-bahusaMciyAI atiivassaay-kkksaaiN| bhamara-masaga-macchiyAies ya jAI-kulakoDisayasahassehiM navahiM cauridiyANa tahiM-tahiM ceva jammaNa-maraNANi anabhavaMtA kAlaM saMkhejjakaM bhamaMti neraiya samANativvadakkhA pharisa-rasaNa-ghAmacakkhusahiyA teva teiMdiesu-kuMtha-pipIlikA-avadhikAdi-kesu ya jAtI-kulakoDiyasaya-sahassehiM aTThahiM anUNaehiM teiMdiyANa tahiM-tahiM ceva jammaNa-maraNANi anuhavaMtA kAlaM saMkhejjakaM bhamaMti neraiyasamANativvadukkhA pharisa-rasaNa-ghANa-saMpattA taheva beiMdiesu-gaMDUlaya-jaluya-kimiya-caMdaNagamAdiesu ya jAtIkulako-DisayasahassehiM sattahi anUNaehiM beiMdiyANa tahiM-tahiM ceva jamamama-maraNANi nuhavaMtA kAlaM saMkhejjakaM bhamaMti neraiya samANativvadukkhA pharisa-rasaNa-saMpattA pattA egidiyattaNaM pi ya-puDhavi-jalajalaNa-mAruya-vaNapphati-suhama-bAyaraM ca pajjattamapajjattaM patteyasarIranAmasAhAraNaM ca patteyasarI-rajIviesu ya tatthavi kAlamasaMkhejjagaM bhamaMti anaMtakAlaM ca anaMtakAe phAsiMdiyabhAva-saMpattA dukkhasamRdayaM / imaM aNiTuM pAveMti puNo-puNo tahiM-tahiM ceva parabhava-tarugaNagahaNe koddAlakuli-yadAlaNasalila-malaNa-khaMbhaNa-rumabhaNa-analAnila-vivihasatthaghaTTaNa-paropparAbhihaNaNa-mAraNavi-rAhaNANi ya akAma [dIparatnasAgara saMzodhitaH] [6] [10-paNhAvAgaraNa Page #8 -------------------------------------------------------------------------- ________________ kAI parappaogodIraNAhi ya kajjappaoyaNehi ya pessapasa-nimittaM osahAhAra-mAiehiM ukkhaNaNa-ukka tthaNa-payaNa-koTTaNa-pIsaNa-piTTaNa-bhajjaNa-gAlaNa-AmoDaNa-saDaNa-phuDaNa-bhaMjaNa-cheyaNa-tacchaNa-vilaMcaNapattajjhoDaNa-aggidahaNAi-yAtiM evaM te bhavaparaMparAdukkha-samaNabaddhA aDaMti saMsAra-bIhaNakare jIvA pANAivAsyakkhaMdho-1, ajjhayaNaM-1 yanirayA anaMtakAlaM jevi ya iha mANusattaNaM AgayA kahaMci naragAo uvvaTTiyA adhaNNA te vi ya dIsaM-ti pAyaso vikaya-vigala-ruvA khujjA vaDabhA ya vAmaNA ya bahirA kANA kuMTA ya paMgulA vialA ya mUkA ya mammaNA ya aMdhillaga-egacakkhaviNi-hayasacillayA vAhirogapIliya-appAuya-satthavajjha-vAlA kulakkhaNakkiNNadeha-dubbala-kusaMghayaNa-kuppamANa-kusaMThiyA kuruvA kiviNA ya hINA hINasattA niccaM sokkhaparivajjiyA asaha-dukkha-bhAgI naragAo uvvaTTiyA ihaM sAvasesakammA, evaM naraga-tirikkhajoNiM kumANusattaM ca hiMDamANA pAMti aNaMtakAI dukkhAiM pAvakArI eso so pANavahassa phalavivAgo ihaloio pAraloio appasuhao bahudukkho mahabbhao baharayappagADho dAruNo kakkaso asAo vAsasa-hassehiM muccatI na ya avedayittA atthi hu mokkhotti-evamAhaMsu nAyakulanaMdaNo mahappA jiNo u vIravara-nAmadhejjo kahesI ya pANavahassa phalavivAgaM eso so pANavaho caMDo rUddo khuddo aNArio nigdhiNo nissaMso mahabbhao bIhaNao tAsaNao aNajjo uvveyaNao ya niravayakkho niddhammo nippivAso nikkaluNo nirayavAsa-gamaNa-nidhaNo moha-mahabbhaya-pavaDhao maraNa vemaNaso paDhamaM ahammadAraM samattaM tti bemi / * paDhame sayakkhaMdhe paDhamaM ajjhayaNaM/paDhamaM Asava dAraM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM . / bIaM ajjhayaNaM/bIaM AsavadAraM / / ___ [9] jaMbU bitiyaM ca aliyavayaNaM-lahusagalahu-cavala-bhaNiyaM bhayaMkara-duhakaraM-ayasakaraM-verakaragaM aratirati-rAgadosa-maNasaMkilesa-viyaraNaM aliya-niyaDi-sAti-joyabahalaM nIyajaNa-niseviyaM appaccayakArakaM paramasAhu-garahaNijjaM parapIlAkArakaM paramakaNhalessasahiyaM duggai-viNivAyavaDDhaNaM bhavapuNabbhavakaraM cirapariciyamaNugataM durataM kittiyaM bitiyaM adhammadAraM / [10] tassa ya nAmANi goNNANi hoti tIsaM taM jahA- aliyaM, saDhaM, aNajjaM, mAyAmoso. asaMtakaM, kUDakavaDamavatthugaM ca, niratthayamavatthagaM ca, viddesagarahaNijja, anujjagaM, kakkaNA ya, vaMcaNA ya, micchA-pacchAkaDaM ca, sAtI, occhannaM, ukkUlaM ca, aTuM, abbhakkhANaM ca, kibbisaM, valayaM, gahaNaM ca, mammaNaM ca, nUmaM, niyatI, appaccao, asamao, asaccasaMdhattaNaM, vivakkho, avahIyaM, uvahi-asuddha, avalovo tti, avi ya tassa eyANi evamAdINi nAmadhejjANi hoti tIsaM sAvajjassa aliyassa vaijogassa annegaaii| [11] taM ca paNa vadaMti keI aliyaM pAvA assaMjayA avirayA kavaDakaDila-kaDya-cala-bhAvA kuddhA luddhA bhayA ya hassaTThiyA ya sakkhI corA cArabhaDA khaMDarakkhA jiyajUIkarA ya gahiya-gahaNA kakkagurugakAragA kaliMgIuvavahiyA vANiyagA ya kUDatulA kUDamANI kUDakAhAvaNovajIvI paDakAra-kalAyakAruijjA vaMcaNaparA cAriya-caDuyAra-nagaraguttiyA-paricAraga- duTTavAyi-sUyaka-aNabalabhaNiyA ya puvvakAliyavayaNadacchA sAhasikA lahussagA asaccA gAraviyA asaccaTThA-vaNAhicittA uccacchaMdA amiggahA aNiyatA chaMdeNa [dIparatnasAgara saMzodhitaH] [10-paNhAvAgaraNa [7] Page #9 -------------------------------------------------------------------------- ________________ mukkavAyI bhavaMti AliyAhiM je avirayA, avare natthikavAdiNo vAmalokavAdI bhAMti natthi jIvo na jAi iha pare vA loe na ya kiMcivi phusati punnapAvaM natthi phalaM sukaya-dukkayANaM paMcamahAbhUtiyaM sarIraM he! vAtajogajuttaM, paMca ya khaMde bhAMti keI, maNaM ca maNajIvikA vadaMti, vAu saMta suyakkhaMdho-1, ajjhayaNaM-2 jIvotti evamAhaMsu, sarIraM sAdiyaM sanidhaNaM iha bhave ege bhave tassa vippaNAsammi savvanAsotti, evaM jaMpaMti musAvAdI, tamhA dANavvaya-posahANaM tava saMjama baMbhacera-kallANamAiyANaM natthi phalaM navi ya pANavahaaliyavayaNaM na ceva corikkakaraNa-paradArasevaNaM vA sapariggaha pAvakammakaraNaM pi natthi kiMci na neraiyatiriya- maNuyANa joNI na devalogo vatthi na ya atthi siddhigamaNaM ammApiyaro vi natthi navi atthi purisakAro paccakkhANamavi natthi navi atthi kAlamaccU arahaMtA cakkavaTTI baladeva vAsudevA natthi nevatthi kei risao dhammAdhammaphalaM ca navi atthi kiMci bahuyaM ca thovaM vA, tamhA evaM vijANiUNa jahA - subahu - iMdiyANukUlesu savvavisaesa vaTTaha natthi kAi kiriyA vA akiriyA vA evaM bhaNati natthivAdiNo vAmalogavAdI, imaM pi biiyaM kuMdasaNaM asabbhAvavAiNo paNNaveMti mUDhA -saMbhUto aMDakAo loko sayaMbhuNA sayaM ca nimmio, evaM etaM aliyaM payAvaiNA issareNa ya kayaMti keI evaM viNDumayaM kasiNameva ya jagaM ti keI, evameke vadaMti mosaM-eko AyA akArako vedako ya sukayassa dukkayassa ya karaNANi kAraNANi savvahA savvahiM ca nicco ya nikkio nigguNo ya anuvalevaotti vi ya evamAhaMsu asabbhAvaM jaMpi ihaM kiMci jIvaloke dIsai sukayaM vA dukkayaM vA eyaM jadicchAe vA sahaveNa vAvi daivatappabhAvao vAvi bhavati natthettha kiMci kayakaM tattaM lakkhaNa- vihAma niyatI ya kAriyA evaM kei jaMpaMti iDDhirasasAtagAravaparA bahave karaNAlasA parUveMti dhammavImaMsaeNaM mosaM avare ahammAo rAyadu abbhakkhANaM bhaNaMti aliyaM corotti acoriyaM kareMtaM DAmariotti vi ya emeva udAsINaM dussIlotti ya paradAraM gacchatitti mailiMti sIlakaliyaM ayaMpi gurutappaotti, aNNe evameva bhAMti uvahaNaMtA mittakalattAiM sevaMti ayaMpi luttadhammo imo vi vIsaMbhadhAyao pAvakammakArI akammakArI agammagAmI ayaM durappA bahusu ya pAtagesu juttotti evaM japaMti maccharI, bhaddake va guma-kitti - neha-paraloga-nippivAsA I evaM te aliyavayaNadacchA paradosuppAyaNappasattA veDheMti akkhAiya- bIeNa appANaM kammabaMdhaNeNa muharI asamikkhiyappalAvI nikkheve avaharati parassa atyaMmi gaDhiyagiddhA abhijuMjaMti ya paraM asaMtaehiM luddhA ya kareMti kUDasakkhittaNaM asaccA atthAliyaM ca kannAliyaM ca bhomAliyaM ca tahA gavAliyaM ca garuyaMbhaNaMti aharagatigamaNaM, aNNaMpi ya jAti - rUva - kula-sIla - paccaya-mAyANiguNaM cavalA pisumaM paramadRbhedakaM asaMtakaM viddesamaNatthakArakaM pAvakammamUlaM duddiTThe dussuyaM amuNiyaM nillajjaM lokagarahaNijjaM vahabaMdha-pariki-lesa-bahulaM jarA-maraNa - dukkhasoyanemmaM asuddha - pariNAma-saMkiliTTha bhAMti aliyA hisaMti-niviTThA asaMtaguNudIrakA ya saMtaguNanAsakA ya hiMsAbhUtovaghAtitaM aliyasaMpauttA vayaNaM sAvajjamakusalaM sAhugarahaNijjaM adhammajaNaNaM bhaNati aNabhigata- punnapAvA puNo ya adhikaraNa - kiriyA pavattagA bahuvihaM anatthaM avamaddaM appaNo parassa ya kareMti, emeva jaMpamANA mahisasUkare ya sArheti ghAyagANaM sasaya pasaya - rohie ya sArheti vAgaNaM tittira-vaTTaka-lAvake ya kaviMjala- kavoyake ya sArheti jhasamagara-kacchabheya sAhiti macchiyANaM saMkhaMke[dIparatnasAgara saMzodhitaH] [8] [10-paNhAvAgaraNaM] Page #10 -------------------------------------------------------------------------- ________________ khallae ya sAhiti magarANaM ayagara-goNasa-maMDali-davvIkara-maulI ya sAheti bAlavINaM gohAsehA ya sallagasaraDe ya sAheti luddhagANaM gayakula-vAnarakule ya sAheti pAsiyANaM suka-barahiNa-mayaNasAla-koila-haMsakule sArase ya sAheti jhasamagara-kacchabheya sAhiti macchiyANaM saMkhaMkekhallae ya sAhiti posagANaM vadha-baMdhajAyaNaM ca sAheti gommiyANaM dhaNa-dhanna-gavelae ya sAheti takkarANaM gAma-nagara-paTTaNe ya sAheti sayakkhaMdho-1, ajjhayaNaM-2 cAriyANaM pAraghAiya-paMthaghAtiyAo sAheti ya gaMThiyabheyANaM kayaM ca coriyaM nagaragottiyANaM laMchaNanillaMchaNa-dhamaNa-dhaNa-posaNa-vaNaNa-damaNa-vAhaNAdiyAiM sAhati bahaNi gomiyANaM dhAtu-maNi-silappavAlarayaNAgare ya sAhati AgarINaM pupphavihiM phalavihiM ca sAheti mAliyANaM agdhamahakosae ya sAheti vaNacarANaM jaMtAI visAiM mUlakammaM AhevaNa-AviMdhaNa AbhiogamaMtosahippaoge coriya-paradAragamaNabahupAvakammakaraNaM okhaMdhe gAmaghAtiyAo vaNadahaNa-talAgabheyaNANi buddhi-visaya-viNAsaNANi vasIkaraNamAdiyAiM bhayamaraNa-kilesa-dosajaNaNANi bhAva-bahusaMkiliTTha-maliNANi bhUtaghAto-vaghAyAI-saccANi vi tAI hiMsakAiM vayaNAI udAharaMti puTThA va apuTThA vA paratattivAvaDA ya asamikkhiya-bhAsiNo uvadisaMti sahasAuTThA goNA gavayA damaMtu pariNayavayA assA hatthI gavelaga-kukkuDA ya kijjaMtu kiNAvedha ya vikkeha payaha sayaNassa deha piya dhaya dAsi-dAsa-bhayaka-bhAillakA ya sissA ya pesakajaNo-kammakarAkiMkarAya ee sayaNa-parijaNo ya kIsa acchaMti bhAriyA bhe karettu kammaM gahaNAI vaNAI khetta-khilabhUmi-vallarAiM uttaNa-dhaNa-saMkaDAi DajjhaMt sUDijjat ya rukkhA bhijjaMtu jaMtabhaMDAiyassa uvahissa kAraNAe bahuvihassa ya aTThAe ucchU pIliyaMtu ya tilA payAveha ya iTTakAo gharaTThAyAe cchettAI kasaha kalasAveha ya lahaM gAma-nagara-kheDa-kabbaDe niveseha aDavIdesesu vipulasIme pupphANi ya phalANi ya kaMdamUlAI kAlapattAI geNhaha kareha saMcayaM parijaNaTThayAe sAlI vIhI javA ya luccaMtu malijjaMtu uppa-NijjaMtu ya lahuM ca pavisaMtu ya koTThA-gAraM appamahukkosagA ya hammaMtu poyasatthA seNA nijjAu jAu DamaraM ghorA vaDhaMtu ya saMgAmA pavahaMtu ya sagaDavahaNAI uvaNayaNaM colagaM vivAho janno amugammi hou divasesukaraNesu muhuttesu nakkhattesu tihimmi ya ajja hou NhavaNaM muditaM bahukhajjapejjakaliyaM koukaM viNhAvaNakaM saMtikammANi kuNaha sasi-ravigahovarAga-visames sajjaNa-pariyaNassa ya niyakassa ya jIviyassa parirakkhaNaTThayAe paDisIsakAiM ca deha deha ya sIsovahAre vivihosahi-majja-maMsa-bhakkhaNNapANa-mallANalevaNa-paIvajaliujjalasagaMdhadhavAvakArapupphaphala-samiddhe pAyacchitte kareha pANAivAyakaraNeNaM bahuviheNaM vivarIyuppAya-dussimiNa-pAvasauNaasomaggahacariya-amaMgalanimitta-paDighAyaheuM vitticcheyaM kareha mA deha kiMci dANaM suTThahao-suTThahao suTThachiNNo bhiNNotti uvadisaMtA evaM vivihaM kareMti aliyaM maNeNaM vAyAe kammuNA ya akusalA aNajjA aliyANA aliyadhammanirayA aliyAsu kahAsu abhiramaMtA tuTThA aliyaM karettu hoti ya bahuppayAraM / [12] tassa ya aliyassa phalavivAgaM ayANamANA vaDati mahabbhayaM avissAmaveyaNaM dIhakAla dukkhasaMkaDaM naraya-tiriya-joNiM teNaM ya alieNaM samaNabaddhA AiddhA puNabbhavaMdhakAre bhamaMti bhIme duggativasahimuvagayA teya dIsaMtiha duggagA duraMtA paravvasA atthabhogaparivajjiyA asuhitA phuDiyacchavI bIbhacchA vivannA kharapharusa-viratta-jjhAma-jjhusirA nicchAyA lalla viphalavAyA asakkatamasakkayA agaMdhA aceyaNA bhagA akaMtA kAkassarA hINabhiNNaghosA vihiMsA jaDabahiraMdhayA ya mammaNA akaMta-vikaya-karaNA nIyA nIyajaNa-niseviNo loga-garahaNijjA bhiccA asarisajaNassa pessA dammehA loka-veda-ajjhappa [dIparatnasAgara saMzodhitaH] [9] [10-paNhAvAgaraNa] Page #11 -------------------------------------------------------------------------- ________________ samayasutivijjiyA narA dhammabuddhi-viyalA alieNa ya teNaM DajjhamANA asaMtaeNaM avamANaNa-paTTimaMsaahikkheva-pisuNabheyaNa-guru-baMdhava-sayaNa-mittavakkhAraNAdiyAiM abbhakkhANAiM bahuvihAiM pAveMti amaNoramAiM hiyaya-maNa-dUmakAiM jAvajjIvaM duruddharAiM aNidvakharapharusavayaNa-tajjaNa-nibbhacchaNa-dINavadaNavimaNA kubhoyaNA kuvAsasA kuvasahIsu kilissaMtA neva suhaM neva nivvuiM uvalabhaMti accaMta-vipula-dukkhasaya-saMpalittA / suyakkhaMdho-1, ajjhayaNaM-2 eso so aliyavayaNassa phalavivAo ihaloio pAraloio appasaho bahudukkho mahabbhao baharayappagADho dAruNo kakkaso asAo vAsasahassehiM muccai na ya avedayittA atthi hu mokkhotti-evamAhaMs nAyakalanaMdaNo mahappA jiNo u vIravaranAmadhejjo kahesI ya aliya-vayaNassa phalavivAgaM eyaM taM bitiyaMpi aliyavayaNaM lahasagalaha-cavala-bhaNiyaM bhayaMkara-duhakara-ayasakara-verakaragaM aratirati-rAgadosa-maNasaMkilesa-viyaraNaM aliya-niyaDi-sAdi-jogabahulaM nIyajaNa-niseviyaM nissaMsaM appaccayakArakaM paramasAgarahaNijjaM parapIlAkArakaM paramakaNhalesasahiyaM duggativinivAyavaDDhaNaM bhavapuNabbhavakaraM cirapariciyamaNugayaM durataMtaM bitiyaM adhammadAraM samattaM tti bemi / . paDhame sayakkhaMdhe bIaM ajjhayaNaM/bIaM Asava dAraM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIaM ajjhayaNaM samattaM . / taiyaM ajjhayaNa/taDayaM AsavadAraM // [13] jaMba! taiyaM ca adinnAdANaM-hara-daha-maraNa-bhaya-kalasa-tAsaNa-parasaMtigaDa-bhejjalobhUlaM kAla-visama-saMsiyaM aho'cchiNNataNha-patthANa-patthoimaiyaM akittikaraNaM aNajjaM chiddamaMtara-vidhura-vasaNamaggaNa-ussava-matta-ppamatta-pasatta-vaMcaNAkhivaNa-ghAyaNapara-aNiyapariNAmatakka-rajaNabahumayaM akalaNaM rAya-purisarakkhiyaM sayA sAhugarahaNijjaM piyajaNa-mittajaNa-bhedavippIti-kArakaM rAgadosabahulaM puNo ya uppUra-samara-saMgAma-Damara-kali-kalaha-vehakaraNaM duggativiNivA-yavaDDhaNaM bhava-puNabbhavakaraM ciraparicitamaNugayaM duraMtaM taiyaM adhammadAraM / [14] tassa ya nAmANi goNNANi hoti tIsaM taMjahA- corikkaM, parahaDaM, adattaM, kUrikaDaM, paralAbho, asaMjamo, paradhaNammigehI, lolikkaM, takkarattaNaM ti ya, avahAro, hatthalahattaNaM, pAvakammakaraNaM, teNikkaM, haraNa-vippANAsI, AdiyaNA, laMpaNAdhaNANaM, appaccao, ovIlo, akkhevo, khevo, vikkhevo, kUDayA, kalamasI ya, kaMkhA, lAlappaNapatthaNA ya, AsasaNAya vasaNaM, icchA mucchA ya, taNhAgehI, niyaDikammaM, aparacchaM tti avi ya, tassa eyANi evamAdINi nAmadhejjANi hoti tIsaM adinnAdANassa pAvakalikalusa-kammabalassa aNegAiM / __[15] taM ca paNaM kareMti coriyaM takkarA paradavvaharA cheyA kayakaraNa-laddhalakkhA sAhasiyA lahassagA atimahiccha-lobhagatthA daddara-ovIlakA ya gehiyA ahimarA aNabhaMjakA bhaggasaMdhiyA rAyaTTha-kArI ya visayanicchUDhA lokabajjhA uddahaka-gAmaghAya-puraghAya-paMthaghAyaga-AlIvaga-tittha-bheyA lahuhattha-saMpauttA jUIkarA khaMDarakkha-tthIcora-parisacora-saMdhiccheyA ya gaMthibhedaga-paradhaNa-haraNa-lomAvahAra-akkevI haDakArakanimmaddaga-gUDhacora-gocora-assacoraga-dAsicorA ya ekacorA okaDDha-saMpadAyaka-ucchipaka-sattha-ghAyakabilakolIkArakA ya niggAha-vippaluMpagA bahuvihateNikkaharaNabuddhI, ete aNNe ya evamAdI parassa davvAhi je avirayA / [dIparatnasAgara saMzodhitaH] [10] [10-paNhAvAgaraNa Page #12 -------------------------------------------------------------------------- ________________ vipulabala-pariggahA ya bahave rAyANo paradhaNammi giddhA cauraMga- samatta balamaggA nicchiyavarajoha-juddhasaddhiya-ahamahamiti dappiehiM sennehiM saMparivuDA pauma-sagaDa - balasamaggA nicciya-varajohajuddhasaddhiya-ahamahamiti dappiehiM sennehiM saMparivuDA pauma-sagaDa sUi-cakka-sAgara-garulavUhAiehiM aNiehiM uttharaMtA abhibhUya haraMti paradhaNAI avare raNasIsaladdhalakkhA saMgAmammi ativayaMti saNNaddhabaddhapariyara- uppIsuyakkhaMdho-1, ajjhayaNaM-3 liya-ciMghapaTTa-gahiyAuhapaharaNA mADhi - guDa- vammaguDiyA AviddhajAlikA kavayakaM- kaDaiyA urasiramuhabaddhakaMThatoNa-mAiyavaraphalagaracitta-pahakara-sarabhasa-kharacAvakara-karaMchiya-sunisita saravarisa-caDakaraka-muyaMtaghaNacaMDavega-dhArAnivAyamagge aNegadhaNumaMDalagga - saMdhita- ucchaliyasatti-kaNaga- vAmakaragahiya-kheDaganimmalanikkiTThakhagga-paharaMtakoMta-tomara cakka gayA- parasu - musala laMgala-sUla-laula-bhiMDimAla-sabbala- paTTisa- cammedR-dudhaNamoTThiya-moggara-varaphaliha-jaMtapatthara-duhaNa-toNa-kuveNI-pIDhakalie / IlI-paharaNa-milimilimilaMta - khippaMta-vijjujjalaviracitasamappa- haNatale phuDapaharaNe mahAraNa-saMkha-bheri-varatUra-paurapaDu-paDahAhaya-niNAya-gaMbhIranaMdita-pakkubhiya-vipulaghose haya-gaya-raha-joha-turiyapasarita-rauddhata-tamaMdhakArabahule kAtaranara- nayaNahiyaya- vAulakare viluliya- ukkaDavara uDa-tirIDa-kuMDaloDudAmADoviya-pAgaDapaDAga-usiyajjhaya-vejayaMti cAmaracalaMta - chattaMdhakAragaMbhIre hayahesiya-hatthigulugulAiya-rahaghaNaghaNAiya-pAikkaharaharAiya- apphoDiya-sIhanAya cheliya-vidhuDukkuTTha-kaMThakayasadda - bhImagajjie sayarAhahasaMta-rUsaMtakalakalarave AsUNiyavayaNa-rUdda-bhIma-dasaNAdharoTTha- gADhadaTTha- sappahAraNujjayakare amarisavasa-tivvarattaniddAritacche veradiTThi-kuddhaceTThiya-tivalIkuDilabhiuDi- kayanilADe vadhapariNaya-narasahassa - vikkama viyaMbhiya-bale vaggaMtaturaMga-rahapahAviya samarabhaDA-vaDiya-cheya-lAghava-pahArasAdhita-samUsaviyavAhujuyala - mukkaTTa-gAsa-pukkaMtabola-bahule / phuraphalagA-varaNagahiya-gayavarapatthaita-dariya-bhaDa-khala-paropraravalagga - juddha-gavviya-viusita-varAsirosaturiyaabhimuhapahareMta - chinnakarikara-viyaMgita kare avaiddha nisaddhabhinna- phAliya-pagaliya-ruhirakaya-bhUmikaddama-ciliccila-pahe kucchi dAliya-galaMta-nibhelitaMta-phuruphuraMta-vigala-mammAhaya-vikaya-gADhadinna pahAramucchita-rulaMta-vibbhala-vilAvakaluNe hayajoha-bhamaMtaturaga-uddAmamattakuMjara - parisaMkitajaNa-nivukkacchinnadhayabhaggarahavara-naTThasira-kari-kalevarAkiNNa-paDiya-paharaNavikiNNAbharaNabhUmibhAge naccaMtakabaMdhapaura-bhayaMkaravAya-saparileMtagiddhamaMDala-bhamaMtacchAyaMdhakAragaMbhIre vasu-vasuha-vikaMpitavva paccakkha-piThavaNaM paramarudda-bIhaNagaM duppavesataragaM abhivaDaMti saMgAmasaMkaDaM paradhaNaM mahaMtA are pAikka corasaMghA seNAvaI coravaMdapAgaDhikA ya aDavIdesaduggavAsI kAlaharita -ratta-pIta- sukkila-aNegasayaciMdhapaTTa-baddhA paravisae abhihaNaMti luddhA dhaNassa kajje rayaNAgara-sAgaraM ummIsahassa- mAlAkulAkulavioyapotakalakareMtakaliyaM pAyAlasahassa-vAyavasavegasalilauddhammamANa-dagaraya-rayaMdhakAraM varapheNapauradhavala-puMlapulasamuTThiyaTTahAsaM mAruyavicchubbhamANapANiya-jalamAluppIla-huliyaM avi ya samaMtAo khubhiya-luliya- khokhubbhamANa-pakkhaliya-caliyavipulajalacakkavAla-mahAnaIvegaturiya-ApUramANa-gaMbhIravipulaAvattacavala-bhamamANaguppamANucchalaMta-paccoNiyatta-pANiya-padhAviyakhara pharusapayaMDa-vAuliyasalilaphuTTaMtavIcikallola-saMkulaM / mahAmagara-macchakacchama-ohAra gAha - timi - suMsumAra - sAvaya-samAhaya-samuddhAyamANaka-pUraghorapauraM kAyarajaNa-hiyayakaMpaNaM ghoramArasaMtaM mahabbhayaM bhayaMkaraM patibhayaM uttAsaNagaM aNorapAraM AgAsaM ceva niravalaMba uppAiyapavaNa-dhaNiyanolliya uvaruvaritaraMgadariya- ativegavega cakkhupaha-muttharaMtaM katthai gaMbhIravipulaga[dIparatnasAgara saMzodhitaH] [11] [10-paNhAvAgaraNaM] Page #13 -------------------------------------------------------------------------- ________________ jjiya-guMjiya-nigdhAya-garuyanivatita-sudIhanIhAri-dUrasuvvaMtagaMbhIra-dhugudhugeM-tasaI paDipaharuMbhaMtaM-jakkha-rakkhasakuhaMDapisAyarusiyatajjAyauvasaggasahassasaMkulaM bahuppAiyabhUyaM viracitabali-homadhUvauvacAra-dinnarudhiraccANAkaNapayata-jogApayaya-cariyaM pariyaMtajugaMtakAlakappovamaM duraMtaM mahAnaI-naIvai-mahAbhImadarisaNijjaM duraNucaraM visamappavesaM dukkhuttAraM durAsayaM lavaNasalilapunnaM asiya-siya-samUsiyagehiM dacchatarehiM vAhaNehiM aivasyakkhaMdho-1, ajjhayaNaM-3 ittA samuddamajhe haNati gaMtUNa jaNassa pote paradavva-haraNa-naraniraNukaMpA niravayakkhA / gAmAgara-nagara-kheDa-kabbaDa-maDaMba-doNamuha-paTTaNAsama-nigama-jaNa-vate ya dhaNasamidde haNaMti thirahiyaya-chiNNalaccA baMdiggahagoggahe ya geNhati dAruNamatto nikkivA niyaM haNaMti chiMdaMti gehasaMdhi nikkhittANi ya haraMti dhaNadhannadavvajAyANi jaNavayakulANaM nigdhiNamatI parassa davvAhiM je avirayA taheva keI adinnAdANaM gavesamANA kAlAkAlesu saMcaraMtA ciyakA-pajjaliya-sarasa-daradaDDha-kaDhiya-kalevare ruhiralittavayaNa-akthata-khAtiyapItaDAiNi-bhamaMtabhayakara-jaMbyakhiMkhiyaMte dhUyakaya-ghorasadde veyATThiya-nisuddhakahakahaMta-pahasita-bIhANaka-nirabhirAme atidubbigaMdha-bIbhacchadarisaNijje susANe vaNasunnaghara-leNaaMtarAvaNa-girikaMdara-visa-masAvaya-samAkulAsu vasahIsu kilissaMtA / sItAtava-sosiya-sarIrA daDDhacchavI niraya-tiriya-bhavasaMkaDa-kkhasaMbhAra-veyaNijjAmi pAvakammAmi saMciNaMtA dullahabhakkhannapANabhoyaNA pivAsiyA jhaMjhiyA kilaMtA masa-kaNima-kaMda-mUla-jaMkicikayAhArA uvviggA uppuyA asaraNA aDavIvAsaM uti vAlasata-saMkaNijjaM ayasakarA takkarA bhayaMkarA kAsa harAmo tti ajja davvaM iti sAmattaM kareMti gujjhaMbahuyassa jaNassa kajjakaraNesu vigghakarA matta-pamattapasutta-vIsattha-chiddadhAtI vasaNabbhudaesu haraNabuddhI vigavva ruhiramahiyA pariti naravatimajjAya-matikkaMtA sajjaNa-dgachiyA sakammehiM pAvakammakArI asubhapariNayA ya dukkhabhAgI niccAvila-dahamanivvaimaNA ihaloke ceva kilissaMtA paradavavAhArA narA vasaNasayasamAvaNNA / [16] taheva kei parassa davvaM gavesamANA gahitA ya hayA ya baddharuddhA ya taritaM ati dhADiyA puravaraM samappiyA coraggAha-cArabhaDa-cAikarANa tehi ya kappaDappahAra-niddaya-Arakkhi-khara-pharusa-vayaNatajjaNa-galattalla utthallaNAhiM vimaNA cAragavasahiM pavesiyA nirayavasahisarisaM tatthavi gommikappahAradUmaNa-nibbhacchaNa-kaDyavayaNa-bhesaNaga-bhayAbhibhUyA akkhitta-niyaMsaNA maliNa daMDikhaMDavasaNA ukkoDA-laMcapAsa-maggaNa-parAyaNehiM gommikaDehiM vivihehiM baMdhaNehiM kiM te?, ___ haDiniyaDa-bAlarajjuya-kudaMDaga-varatta-lohasaMkala-hatthaMduya-vajjhapaTTa-dAmaka-nikkoDaNehiM annehi ya evamAdiehiM gommika-bhaMDovakaraNehiM dukkhasamudIraNehiM saMkoDaNa-moDaNAhiM vajjhaMti maMdapunnA saMpuDa-kavADa lohapaMjara-bhUmighara-niroha-kUva-cAraga-khIlaga-juya-cakka-vitata-baMdhaNa-khaMbhalaNa-uddhacalaNabaMdhaNa-vihammANAhi ya viheDayaMtA avakoDakagADhaura-sirabaddha-uddhapUrita--tauraka-Daga moDaNAmeDaNAhiM baddhA ya nIsasaMtA sIsAveDhaUruyAla-cappaDagasaMdhibaMdhaNa-tattasa-lAgasUiyA-koDaNANi tacchaNavimANaNANi ya khAra-kaDya-titta-nAvaNajAyaNa-kAraNasayANi bayANi pAviyaMtA urakhoDIdinnagADhapellaNa-aDhikasaMbhagga-saMpsuligA galakAlakalohadaMDa-ura-udara-vatthi-paTThi-paripIlitA macchaMta-hiyaya-saMcaNNiyaMgamagA ANattIkiM-karehiM keti avirAhiya-veriehiM jamaparisa-sannihehiM pahayA te tattha maMdapannA caDavelA-vajjhapaTTa-pArAi-chiva-kasa-latavaratta-vetta-ppahArasayatAliyaMgamaMgA / [dIparatnasAgara saMzodhitaH] [12] [10-paNhAvAgaraNa Page #14 -------------------------------------------------------------------------- ________________ kivaNA laMbaMtacamma-vaNa-veyaNa - vimuhiyamANA dhaNakoTTima-niyala-juyala - saMkoDiya-moDiyA ya kIraMti niruccArA eyA aNNA ya evamAdIo veyaNAo pAvA pAveMti atiMdiyA vasaTTA bahumohamohiyA paradhaNammi luddhA phAsiMdiyavisaya tivvagiddhA hatthigaya-rUva- sadda-rasa-gaMdha- iTTharati-mahitabhoga-taNhAiyA ya dhaNatosagA gahiyA ya je naragaNA puNaravi te kammaduvviyaDDhA uvaNIyA rAyakiMkarANaM tesiM vadhasatthagapADhayANaM vilaulI-kArakANaM laMcasaya-geNhagANaM kUDa-kavaDa-mAyA - niyaDi-AyaraNa- paNihiM-vaMcaNa-visArayANaM suyakkhaMdho-1, ajjhayaNaM-3 bahuvihaaliya-sayajaMpa-kANaM paralokaparammuhANaM nirayagatigAmiyANaM tehiM ya ANattaM - jIyadaMDA turiyaM ugdhADiyA puravare siMgADaga-tiya- caukka-caccara-caummuha-mahApaha-pahesu / vetta-daMDa-lauDa-kaTTha-leTTha-patthara-paNAli-paNolli-muTThi-layA-pAda-paNhi-jANu-koppara pahArasaMbhagga-mahiyagattA aTThArasakammakAraNA jAiyaM-gamaMgA kaluNA sukkoTThakaMThagalakatAlujibbhA jAyaMtA pANIyaM vigayajIviyAsA taNhAditA varAgA taMpi ya NaM labhaMti vajjhapurisehiM ghADiyaMtA tattha ya kharapharusapaDahadhaTTita-kUDaggaha-gADharuTTha-nisaTThaparAmaTThA vajjhakarakuDi-yajuyaniyatthA surattakaNavIra-gahiya - vimukula - kaMDheguNavajjhadUta-AviddhamalladAmA maraNabhayuppaNNaseyamAya-taNehuttupiyakilinnagattA cuNNaguMDiya-sarIrA raya-NeNubhariyakesA kusuMbhagokkhiNNamuddhayA chiNNajIviyAsA dhuNNatA vajjhapANapItA tilaM- tilaM ceva chijjamANA sarIravikkitta-lohiolitta-kAgaNimaMsANi khAviyaMtA pAvA kharakarasaehiM tAlijjamANadehA vAtikanaranArisaMparivuDA pecchijjaMtA ya nAgarajaNeNa vajjhanevatthiyA paNejjaMti nayaramajjheNa kivaNa-kaluNA attAmA asaraNA aNAhA abaMdhavA baMdhuvippahINA vipekkhaMtA disodisiM maraNabhayuvviggA AghAyaNapaDiduvAra-saMpAviyA adhaNNA sUlagga - vilagga - bhiNNadehA, teya tattha kIraMti parikappiyaMgamaMgA ullaMbijjaMti rUkkhasAlehiM keI kaluNAI vilavamANA avare cauraMga-dhaNiyabaddhA pavvayakaDagA pamuccaMte dUrapAta-bahuvisama-pattharasahA aNNe ya gayacalaNa-malaNanimaddiyA kIraMti pAvakArI aTThArasakhaMDiyA ya kIraMti muMDaparasUhiM keI ukkattakaNNoTThanAsA uppADiyanayaNadasaNa-vasaNA jibbhaMchiya- chiNNakaNNasirA paNijjaMte chijjaMte ya asiNA nivvisayA chiNNAhatthapAyA ya pamuccaMte jAvajjIvabaMdhaNA ya kIraMti kei paradavvaharaNaluddhA kAraggalaniyalajuyalaruddhA cAragAehatasArA sayaNavipapamukkA mittajaNa-nirakakyA nirAsA bahujaNadhikkArasaddalajjAvita alajjA anubaddhakhuhA-paraddhA sIuNhataNhaveyaNaduhaTTadhaTTiya-vivaNNamuha-vicchavIyA vihalamailadubbalA kilaMtA kAsaMtA vAhiyA ya AmAbhibhUyagattA parUDhanahakesamaMsuromA chaga-muttammiNiyagammi khuttA tattheva mayA akA baMdhiUNa pAdesu kaDDhiyA khAiyAe chUDhA tattha ya vaga-suNaga- siyAla - kola- majjAravaMda - saMdaMsagatuMDapakkhigaNavivihamuha-sayaviluttagattA kaya-vihaMgA kei kimiNA ya kuthitadehA aNiTThavayaNehiM sappamANAsuTThakathaM jaM mauti pAvo tuTTheNaM jaNeNa hammamANA lajjAvaNakA ya hoMti sayaNassavi dIhakAlaM mayA saMtA, puNo paralogasamAvaNNa narage gacchaMti nirabhirAme aMgArapalittakakappa-accattha sItavedaNaassA odiNNa-satatadukkhasayasamabhiddute tatovi uvvaTTiyA samANA puNovi pavajjaMti tiriyajoNiM tahiMpi nirayovamaM anubhavaMti veyaNaM, te anaMtakAleNa jati nAma kahiMci maNuyabhAvaM labhaMti negehiM nirayagatigamaNatiriyabhava-sayasahassa-pariyaTTaehiM tatthavi ya bhavaMta'NAriyA nIcakulasamuppaNNA AriyajaNevi logavajjhA tirikkhabhUtA ya akusalA kAmabhogatisiyA jahiM nibaMdhaMti nirayavattiNi bhavappavaMcakaraNa-paNolli puNa saMsAra-neme dhammasuti-vivajjiyA amajjA kUrA micthattasuti-pavaNNA ya hoMti egaMtadaMDarUiNo veDheMtA kosi[dIparatnasAgara saMzodhitaH] [10-paNhAvAgaraNaM] [13] Page #15 -------------------------------------------------------------------------- ________________ kArakIDo vva appagaM aTThakammataMta-dhaNabaMdhaNeNaM evaM naraga-tiriya-nara-amara-gamaNaperaMtacakkavAla jammaNajaramaraNa-karaNa-gaMbhIradukkha-pakhubhiyapaurasalilaM saMjogaviyogavIcI-ciMtApasaMgapasariya-vahabaMdha-mahallavi-pulakallola-kaluNavilavita-lobhakalakaliMtabolabahulaM avamANaNaphema-tivvakhiMsaNa-pulapulappabhUyarogaveyaNa-parAbhavaviNivAta-pharusadharisaNasamAvaDiya-kaDhiNakammapatthara-taraMgaraMgaMta-nicca-maccubhaya-toyapaTTha kasAyapAyAlasaMkulaM bhavasayasahassajalasaMcayaM / sayakkhaMdho-1, ajjhayaNaM-3 anaMtaM uvveyaNayaM anorapAraM mahabbhayaM bhayaMkaraM paibhayaM aparimiyamahiccha-kalusamativAuvegauddhammamANa-AsApivAsapAyAla-kAmarati-rAgadosabaMdhaNa-bahuvisaMkappavipladagarayarayaMdhakAraM mohamahAvattabhogabhamamANa-guppamANuvvalaMtabahugabbhavAsa-paccoNiyattapANiya-padhAvitavasaNasamAvaNNa-rUNNacaMDamAruyasamAhaya'maNuNNa-vIcovAkulita-bhaMgaphuTuMta'niTThakallolasaMkulajalaM pamAyabahucaMDaduTThasAvayasamAhaya-uTThAyamANagapUraghoraviddhaMsaNatthabahulaM annANabhamaMtamacchaparihattha-anihu-tiMdiyamahAmagaraturiyacariyakhokhubbha-mANa-saMtAvaniccayacalatacavalacaMcala-attANA'saraNapuvvakayakammasaMcayo-diNNavajjaveijjamANa-duhasayavipAkadhuNNaMtajalasamUha iDhirasasAyagAravohAragahiyakammapaDibaddhasatta-kaDhijjamANanirayatalahattasaNNavisaNNabahulaM arairaibhayavisAya-sogamicchattaselasaMkaDaM aNAtisaMtANa-kamma-baMdhaNakilesacikkhallasadttAraM amaranaratiriyanirayagatigamaNaka-DilapariyattaviplavelaM / / hiMsA-liya-adattAdAna-mehuNa-pariggahAraMbha-karaNakArAvaNANumodaNa-aTThAvihaaNiDhakammapiM-DitagurubhArokkaMta-duggajalodhadUraNi-volijjamANa-ummagganimaggadullabhatalaM sArIramaNomayANi dukkhANi uppiyaMtA sAtassAyaparitAvaNamayaM ubbuDDanibuDDayaM kareMtA cauraMta-mahaMtamaNavayaggaM rudaM saMsArasAgaraM aTThiyaaNAlaMbaNapatiThANamappameyaM culasIti-joNisayasahassaguvilaM aNAlokamaMdhakAraM anaMtakAlaM niccaM uttatthasuNNa-bhaya-saNNasaMpauttA vasaMti uvviggavAsavasahiM jahiM-jahiM AuyaM nibaMdhaMti pAvakArI baMdhavajaNa-sayaNamittaparivajjiyA aNiTThA bhavaMta'NAdejja-duvviNIyA kuTThAmAsaNa-kusejja-kubhoyaNA asuiNo kusaMghayaNakuppamANa-kusaMThiyA kuvA bahukoha mANa-mAyA-lobhA bahumohA dhammasaNNa-sammatta-paribbhaTThA dAriddovaddavAbhibhUyA niccaM parakamma-kAriNo jIvaNattharahiyA kiviNA parapiMDatakkakA dukkhaladdhAhArA arasa-virasa-tuccha-kayakucchipUrA parassa pecchaMtA riddhisakkAra-bhoyamavisesa-samRdayavihiM niMdatA appakaM kayaMtaM ca parivayaMtA iha ya parekaDAI kammAI pAvagAI vimaNA soeNa ijjhamANA paribhayA hoMti sattaparivajjiyA ya chobhA sippa-kalA-samayasattha-parivajjiyA jahAyajAyapasabhUyA aciyattA niccanIyakammovajIviNo loyakacchaNijjA mohamaNorahanirAsabahulA AsApAsapaDibaddhapANA atthopAyANa-kAmasokkhe ya loyasAre hoti apaccaMtagA ya suhRvi ya ujjamaMtA taddavisRjjutta-kammakayadakkha-saMThaviya-sitthapiMDa-saMcayaparA khINadavavasArA nicca adhuvadhaNa-dhaNNakosa-paribhoga-vivajjiyA rahiya-kAmabhoga-paribhoga-savva-sokkhA parasiribhA-govabhoganissANa-maggaNaparAyaNAvarAgA akAmikAe viNeti / dukkhaM neva suhaM neva nivvuti uvalabhaMti accaMtavipuladukkhasaya-saMpalittA parassa davvehi je avariyA eso so adinnAdANassa phalavivAgo ihaloio pAraloio appas dukkho mahabbhao bahurayappagADho dAruNo kakkaso asAo vAsasahassehiM muccati na ya aveyaittA atthi hu mokkhotti [dIparatnasAgara saMzodhitaH] [14] [10-paNhAvAgaraNa Page #16 -------------------------------------------------------------------------- ________________ evamAhaMsu nAyakulanaMdaNo mahappA jiNo u vIravaranAmadhejjo kahesI ya adinnAdANassa phalavivAgaM lobhamUlaM evaNa jAva cirapariga-tamaNugataM duraMtaM tatiyaM ahammadAraM samattaM tti bemi / 0 * paDhame suyakkhaMdhe taiaM ajjhayaNaM / taiaM Asava dAraM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca taiaM ajjhayaNaM samattaM * suyakkhaMdho-1, ajjhayaNaM-4 [] cautthaM ajjhayaNaM / cautthaM AsavadAraM // [17] jaMbU! abaMbhaM ca cautthaM sadevamaNuyAsurassa loyassa patthaNijjaM paMka- paNaga-pAsajAla-bhUyaM thI - purisa - napuMsagavedaciMdha tava - saMjama - baMbhacera - vigghaM bhedAyayaNa-bahupamAdamUlaM kAyarakApurisaseviyaM suyaNajaNavajjaNijjaM uDDhaM naraga-tiriyatilokkapaiTThANaM jarA-maraNa-roga-sogabahulaM vadha-baMdha-vidhAyaduvvighAyaM daMsaNa-carittamohassa heubhUyaM cirapariciyamaNugayaM duraMtaM cautthaM dAraM / [17] tassa ya nAmANi goNNANi imANi hoMti tIsaM taM jahA- abaMbhaM, mehuNaM, carataM, saMsaggi, sevaNAdhikAro, saMkappo, bAhaNA padANaM, dappo, moho, maNasaMkhobho, aNiggaho, vuggaho, vighAo, vibhaMgo, vibbhamo, adhammo, asIlayA, gAmadhammatittI, ratI, rAgo, kAmabhogamAro, veraM, rahassaM, gujjhaM, bahumANo, baMbhacera- viggho, vAvatti, virAhaNA, pasaMgo, kAmaguNo tti, avi ya tassa eyANi evamAdIi nAmadhejjANa hoMti tIsaM / [19] taM ca puNa nisevaMti suragaNa saaccharA moha-mohiya-matI- asura-bhuyaga-garula-vijjujalaNa-dIva-udahi-disa-pavaNa thaNiyA aNavaNNiya- paNavaNNiya - isi - vAdiya-bhUyavAdiyakaMdiya-mahAkaMdiya-kUhaMDapatagadevA pisAya-bhUya- jakkha- rakkhassa - kinnara - kiMpurisa-mahoraga-gaMdhavva- tiriya- joisa- vimANavAsi maNuyagaNA jalayara-thalayara-khahayarA ya mohapaDibaddhacittA avitaNhA kAmabhogatisiyA taNhAe balavaIe mahaIe samabhibhUyA gaDhiyA ya atimucchiyA ya abaMbhe osaNNA tAmaseNa bhAveNa anummukkA daMsaNa-carittamohassa paMjaraM piva kareMti aNNoNNaM sevamANa bhujjo asura- sura- tiriya- maNuya-bhogarati-vihAra-saMpauttA ya cakka vaTTI suranaravatisakkayA suravaravva devaloe bharaha - naga-nagara-niyama- jaNavaya-puravara- doNamuha-kheDa-kabbaDa-maDaMba-saMbAhapaTTaNa-sahassa-maMDiyaM thimiya-meyaNiyaM egacchattaM sasAgaraM bhuMjiUNa vasuhaM, narasIhA naravaI nariMdA naravasabhA maruya-vasabhakappA abbhahiyaM rAyateya lacchIe dippamANA samA rAyavaMsa-tilagA ravi-sasi-saMkha-varacakka-sotthiya-paDAga- java-maccha - kumma rahavara - bhaga-bhavaNa-vimANaturaya-toraNa-gopura-maNi-rayaNa- naMdiyAvatta-musala- naMgala - suraiyavarakappa-rukkha - migavati-bhaddAsaNa-suruci-thUbhavaramauDa-sariya-kuMDala-kuMjara-varavasabha-dIva-maMdira-garula-dvaya-iMdakeu-dappaNa-aTThAvaya-cAva-bANa-nakkhatta-meha mehala-vINA-juga-chatta-dAma-dAmiNi-kamaMDalu-kamala-ghaMTA-varapota- sui-sAgara-kumudagAra - magara hAra-gAgara - neiuranaga-nagara- vaira- kinnara - mayUra-vararAyahaMsa-sArasa-cakora cakkavAgamihuNa-cAmara- kheDaga pavvIsaga - vipaMcivaratAliyaMTa-siriyA-bhiseya-meiNi-khagga-aMkusa - vilamakalasa- bhiMgAra-vaddhamANaga-pasattha-uttamavibha-ttavarapurisalakkhaNadharA battIsaM rAyavara - sahassANujAyamaggA causaTThisahassapavarajuvatINa nayaNakaMtA rattAbhA paramapamha-koraMTagadAma-caMpaka-sutavita-varakaNa-kanihasavaNNA sujAya savvaMgasuMdaraMgA mahaggha-varapaTTaNuggaya-vicitta [ dIparatnasAgara saMzodhitaH ] [15] [10-paNhAvAgaraNaM] Page #17 -------------------------------------------------------------------------- ________________ rAga-eNi-peNi-nimmiya-dugulla-varacINapaTTa-kosejja-somIsuttaka-vibhUsiyaMgA varasurabhigaMdha-varacuNNavAsavarakusumabhariya-sirayA kappiya-cheyAyariyasukaya-raitamAla-kaDagaMgaya-tuDiya-pavarabhUsaNa-piNaddhadehA ekAvalikaThasuraiyacavacchA pAlaMbalaMva-mANasukayapaDuttarijjamuddiyApiMgalaMguliyA, ujjala-nevattha-raiya-cillaga-virAya-mANA teeNa divAkarovva dittA sAraya-navathaNiya-maharagaMbhIra-niddhaghosA uppaNNasamattarayaNa-cakkarayaNappahANA navanihivaiNo samiddhakosA cAuraMtA cAurAhiM seNAhiM samaNujAijjamANamaggA turagavatI gayavatI rahavatI naravatI vipulakulavissuyajasA sArayasasisakalasayakkhaMdho-1, ajjhayaNaM-4 somavayaNA sUrA telokka-niggaya-pabhAvaladdhasaddA samattabharahAhivA nariMdA saselavaNa-kANaNaM ca himavaMtasAgaraMtaM dhIrA bhattuNaM bharahavAsaM jiyasattU pavararAyasIhA pavvakaDatavappabhAvA niviTTha-saMciyasahA aNegavAsasayamAyuvaMto bhajjAhi ya jaNavayappahAmAhiM lAliyaMtA atula-sadda-pharisa-rasa-rUvaM-gaMdhe ya anubhavittA tevi uvaNamaMti maraNadhamma avitittA kAmANaM, ___ bhujjo bhujjo baladeva-vAsudevA ya pavarapurisA mahAbalaparakammA mahAdhaNuviyaDDhakA mahAsattasAgarA duddarA dhaNuddharA naravasabhA rAmakesavA bhAyaro saparisA vasudeva-samuddavijayamAdiyadasArANaM pajjuNNapayiva-saMba-aniruddha-nisaha-ummuya-sAraNa-gaya-sumuha-dummuhA-dINa jAyavANaM addhaTThaNAvi kumArakoDINaM hiyayadayiyA devIe rohiNIe devIe devakIe ya ANaMdahiyaya-bhAvanaMdaNakarA solasa rAyavarasahassANajAtamaggA solasadevIsahassa-varaNayaNa-hiyayadayiyA nANAmaNi-kaNaga-rayaNa-mottiya-pavAla-dhaNa-dhannasaMcayariddhi-samiddha-kosA haya-gaya-raha-sahassasAmI gAmAgara-nagara-kheDa-kabbaDa-maDaMba-doNamuha-paTTaNAsama-saMbAhasahassathimiyanivvuyapamuditajaNa-vivihasassanipphajjamANameiNi-sara-siyatalAgasela-kANaNa-ArAmujjANamaNAbhirAmaparimaMDiyassa dANiDDhaveyaDDhagirivibhattassa lavaNajalahi-parigayassa chavvihakAlaguNakamajuttassa addhabharahassa sAmikA dhIrakittipurisA ohabalA aibalA anihayA aparAjiyasattumaddaNA ripusahassa-pamANamahaNA sANukkosA amaccharI acavalA aMcaDA mitamaM-julapalAvA hasiya-gaMbhIra-mahurabhaNiyA abbhuvagayavacchalA saraNNA lakkhaNa-vaMjama-guNovaveyA mANummANa-pamANa-paDipunnA-sujAya-savvaMgasuMdaraMgA sasi-somAgAra-kaMtapiyadaMsaNA amarisaNA payaMDaDappayAra-gaMbhIra-darisaNijjA tAladdhaya-uvviddhagarulakeU, balavaga-gajjaMta-darita-dappita-muTThiyacANUramUragA ridvavasabhaghAtI-kesarimuha-vipphADagA daritanAgadappamahaNA jamalajjaNabhaMjagA mahA-sauNi-pUtaNariU kaMsamauDamoDagA jarAsaMgha-mANamahaNA tehi ya avirala-sama-sahiya-caMdamaMDala-samappabhehiM sUramirIyakavayaM viNimmayaMtehiM sapatidaMDehiM AyavattehiM dharijjaMtehiM virAyaMtA tAhi ya pavaragirigaharaviharaNasamaddhiyAhiM niruvahayacamara-pacchimasarIra-saMjAtAhiM amaila-siyakamala-viNimukulujjalita-rayatagirisihara-vimalasasi-kiraNasarisa-kalahoya-nimmalAhiM pavaNAhayacavala-caliya-salaliya-paNacciya-vIipasariya-khIrodagapavarasAgaruppUracaMcAlahiM mANasa-sarapasarapapiciyAvAsa-visada-vesAhiM kaNagagirisahara-saMsitahiM ovAyuppAya cavalajayiNasigdhavegAhiM haMsava-dhUyAhiM ceva kaliyA nANAma-NikaNaga-maharihatavaNijjujjalavicitta-DaMDAhi salaliyAhiM naravatisirisamudayappakAsaNakarIhiM varapaTTa-guggayAhiM samiddharAyakula-seviyAhiM kAlAgurupavara-kuMdurukka-turukka-dhUvavasavAsa visada-gaMdhughuyAbhirAmAhiM cillikAhiM ubhayopAsaMpi cAmarAhiM ukkippa-mANAhiM suhasItalavAtavItiyaMgA, [dIparatnasAgara saMzodhitaH] [16] [10-paNhAvAgaraNa] Page #18 -------------------------------------------------------------------------- ________________ ajitA ajitarahA hala-masala-kaNagapANI saMkhacakka-gaya-satti-naMdagadharApavarujjalasakAyavimalakotthubha-tirIDadhArIkuMDalaujjoviyANaNApuMDarIya-naNayA egAvalIkaMTharaiyavacchA sirivacchasulaMchaNA varajasA savvouya-surabhi-kusama-suraiya-palaMba-sohaMta-viyasaMta-cittavaNamAlaraiyavacchA aTThasayavibhatta-lakkhaNapasatthasaMdara virAiyaMgamaMgA mattagayavariMda-laliyavikkama-vilasiyagatI kaDisattaganIla-pIta-kosejja-vAsasA pavaradittateyA sArayanava-thaNiya-maharagaMbhIra-niddhaghosA narasIhA sIhavikkamagaI atyamiya-pavararAya-sIhA somA vAravai-punnacaMdA puvvakaDatavappabhAvA niviTThasaMciyasuhA aNegavAsasayamAyuvaMto bhajjAhi ya jaNavayappahANAhi lAliyaMtA atulasadda-pharisa-rasa-rUva-gaMdhe anubhavettA te vi uvaNamaMti maraNa-dhamma avitittA kAmANaM, suyakkhaMdho-1, ajjhayaNaM-4 bhajjo maMDaliya-naravareMdA sabalA saaMteurA saparisA saparohiya-amacca-daMDanA-yaka-seNAvatimaMtanItikusalA nANAmaNiyaraNa-vipuladhaNa-dhanna-saMcayanihI samiddhakosA rajjasiriM vipulamaNubhavittA vikkakosaMtA baleNaM mattA te vi uvaNamaMti maraNadhamma avitittA kAmANaM, bhujjo uttarakuru-devakuru-vaNavivara-pAyacAriNo naragaNA bhoguttamA bhogalakkhaNadharA bhogasassirIyA pasatthasommapaDipunnarUvadarisaNijjA sujAta-savvaMga-suMdaraMgA rattuppalapattakaMta-kara-caraNakomalatalA supaiTThiya-kummAcArucalaNA anupuvvasusaMhayaMgulIyA unnatataNutaMba-niddhanakkhA saMThiyasusiliTThagUDhagoMphA eNI-kuruviMda-vatta-vaTTANupuvvajaMghA samugga-nisaggagUDhajANU varavAraNa-matta-tullavikkamavilAsitagatI varaturaga-sujAyagujjhadesA AiNNahayavva niruvalevA pamuivaraturagasIha-atiregavaTTiyakaDI gaMgAvatta dAhiNAvatta taraMgabhaMgura ravikiraNa bohiya vikosAyaMta pamhagaMbhIra vivaDanAbhI sAhatasoNaMda-musaladappaNa-nigariyavara-kaNagaccharusarisa-varavaravaliya-majjhA ujjuga-sama-sahiya-jaccataNu-kasiNa-niddha-adejjalaDaha-samAla-mauyaromAI jhasa-vihaga-sujAtapINa-kacchI jhasodarA pamhavigaDanAbhA sannatapAsA saMgayapAsA suMdapAsA sujAtapAsA mitamAiva-pINaraiyapAsA akaraMDuya-kaNagaruya-ganimmala-sujAya-niruvahayapadehadhArI kaNagasilA-tala-pasattha-samatala-uvaiya-vicchiNNApihalavacchA juyasa-nnibhapINaraiyapIvarapauTThasaMThiyasusiliTTha-visiTThalahasunicitaghaNathirasubaddhasaMdhI puravaraphaliha-vaTTiya-bhuyA bhuyaIsaravipulabhogaAyaNaphaliha-ucchUTa-dIhabAhU rattatalovaiya-madhya-maMsala-sujAyalakkhaNa-pasattha-acchiddajAlapANI pIvarasujAyakomalavaraguMlI taMbata-liNasuiruilaniddhanakkhA, niddhapANilehA caMdapANi lehA sUrapANilehA saMkhapANilehA cakkapANilehA disAsovatthiyapANilehA ravi-sasi-saMkha-varacakka-disAsova-tthiya-vibhatta-viraiya-pANilehA-varamahisa-varAha-sIha-saDularisaha-nAgavara-paDipunna-viulakhaMdhA cauraMgula-suppamANa-kaMbuvarasarisagIvA avaTThiya-suvibhatta-cittamaMsU uvaciya-maMsala-pasattha-saDulavipulahaNuyA oyaviya-sila-ppavAla-biMbaphalasannibhAdharohA puDaMrasasisakalavimala-saMkha-gokhIra-pheNa-kuMda-dagaraya-muNAliya-dhavala-daMtaseDhI akhaMDadaMtA apphuDiyadaMtA avirala-daMtA suNiddhadaMtA sujAyadaMtA egadaMtaseDhivva amegadaMtA hayavaha-nidaMtadhoyatattatavaNijjarattatala-tAlujIhA garulAyata-ujjutuMganAsA avadAliyapoMDarIyanayaNA kokAsiyadhavala-pattalacchA ANAmiya-cAvaruilakiNhabbharAjiya-saMThiya-saMgayAyaya-sujAyabhamagA allINapamANajuttasavaNA susavaNA pINamaMsalakavoladesabhAgA aciruggaya-bAlacaMdasaMThiyamahAniDAlA uDuvatiriva paDipunnasomavayaNA chattAgAruttamaMgadesA dhaNaniciyasubaddhalakkhaNuNNa-yakUDAgAranibhapiMDiyaggasirA huyavahanidaMtadho-yatatta-tavaNijja[dIparatnasAgara saMzodhitaH] [17] [10-paNhAvAgaraNa Page #19 -------------------------------------------------------------------------- ________________ rattakesaMtakesabhUmI sAmalIpoMDadhaNanivachoDiya-miTha-visada-pasattha-suhuma-lakkhaNa-sugaMdha-suMdara-bhuyamoyaga-bhiMganIla-kajjala-pahabhamaragaNa-niddha niguruMba-niciya-kuMciya-payAhiNAvatta-muddhasirayA sujAta-suvibhatta-saMgayaMgA lakkhaNavaMjaNaguNovaveyA pasatthabattIsa-lakkhaNadharA haMsassarA kuMcassarA duMdubhissarA sIhassarA oghassarA meghassarA sussarA sussaranigghosA, _vajjarisahanArAya-saMghayaNA samacarausasaMThANasaMThiyA chAyAujjoviyaMgamaMgA chavI nirAkA kaMkaggahaNI kavotapariNAmA sauNiposa-piTuMtarorupariNayA paumppalasarisagaMdhasAsa-surabhivayaNA anulomavAulavegA avadAya-niddha-kAlA viggahiya-uNNaya-kacchI amayarasaphalAhArA tigAuya-samUsiyA tipaliovamadvitIkA tiNi ya paliovamAiM paumAuM pAlayittA te vi uvaNamaMti maraNadhamma avitittA kAmANaM, __pamayA vi ya tesiM hoti-sommA sujAya-savvaMga-suMdarIo pahAma-mahilaguNehiM juttA atisuyakkhaMdho-1, ajjhayaNaM-4 kaMta-visappamANa-maya-sukumAla-kummasaMThiya-siliTThacaraNA ujju-mauya-pIvarasusaMhataMgulIo abbhuNNata-ratidataliNa-taMba-sui-niddhanakkhA romarahiya-vasaMThia-ajja-haNNa-pasattha-lakkhaNa-akoppa-jaMghajuyalA-suNimmitasunigUDha-jaNNUmaMsala-pasattha-subaddha-saMdhI kaya-lIkhaMbhAtirekasaMThiya-nivvaNasukumAla-madhya-komala-avirala-samasahita-vaTTa-pIvara-niraMtarorU aTThAvayavIcipaTThasaMThiya-pasatthavicchiNNapihalasoNI vayaNAvA-mappamANaduguNiyavisA-lamaMsalasa-baddhajahaNavaradhAriNIo vajjavirAiya-pasatthalakkhaNanirodarIo tivaliva-lita-taNanamiyamajjhiyAo ujjaya-sama-sahiya-jacca-taNa-kasiNa-niddha-Adejja-laDaga-sukamAla-uya suvi-bhattomarAI gaMgAvattaga-padAhiNAvatta-taraMgabhaMga-ravikiraNa-taruma-bodhitakosAyaMtapauma-gaMbhIra-vigaDanAbhI, anu-bbhaDapasatthajAtapINakucchI sannatapAsA saMgatapAsA suMdarapAsA sujAtapAsA miyamAyiyapINaraitapAsA aka-raMDya-kaNagaruyaganimmala-sujAya-niruvahayagAyalaTThI kaMcaNakalasapamANa-sama-sahiyalaTThacUcuyaAmelaga-jamala-juyala-vaTTiyapaoharAo bhuyaMgaaNupuvvataNya-go-pucchavaTTa-sama-saMhiya-namiya-AdejjalaDahabAhA taMbanahA maMsalaggahatthA komala pIvaravaraMgulIyA niddhapANilehA sasi-sUra-saMkha-cakka-varasotthiyavibhatta-suviraiya-pANilehA pInuNNayakakkhavatthippadese-paDipunnagalakavolA cauraMgulasuppANa-kaMbuvarasarisagIvA maMsalasaMThiyapasatthahaNuyA dAliyapuppha-gAsa-pIvara-palaMbakuMcitavarAdharA suMdarottaroTThA dadhi-dagaraya-kuMda-caMdavAsaMtimaula-acchiddavima-ladasaNArattuppala-rattapaumapatta-sukumAla-tAlu-jIhA-kaNavIra-maula akuDila'bbhuNNaya-ujjutuMganAsA, sAradanavakamala-kumuta-kuvalayadalanigarasarisalakkhaNa-pasattha-ajimhakaMtanayaNA AnAmiyacAvaruila-kiNhabharAisaMgaya-sujAya-taNu-kasiNa-niddhabhumagA allINapamANajuttavaNA sussavaNA pINamaTTha-gaMDalehA cauraMgulavisAla-samaniDAlA komudirayaNikaravimalapaDipunnasomavadaNA chattunnaya-uttimaMgA akavilasusiNiddha-dIhasirayA chatta-jjhaya-jUva-thUbha-dAmiNi-kamaMDalu-kalasa-vAvi-sottiya-paDAga-java-maccha-kummarahavara-makarajjhaya-aMka-thAla-aMkasa-aTThAvaya-supaiTTha-amara-siriyAbhiseya-toraNa-bheiNi-udadhivara-pavara-bhavaNagirivara-varAyaMsa sulaliyagaya-usabha-sIhacAmara pasatthabattIsalakkhaNadharIo haMsasaricchagatIo koila-maharigirAo kaMtA savvassa anumayAo vavagayavalipalitavaMga-duvvanna-vAghi-dohagga-soyamukkAo uccatteNa ya narANa thovUNa-mUsiyAo siMgAragAracArUvesA saMdara-thaNa-jahaNa-vayamaNa-kara-caraNa nayaNA lAvaNNarUva-jovvamagaNovaveyA naMdaNavanavivaracAriNIo vva accharAo uttarakurumANasaccharAo accheraga-peccha-NijjiyAo tiNNi ya paliovamAiM paramAuM pAlayittA tA'vi uvanamaMti maraNadhamma avitittA kAmANaM / [dIparatnasAgara saMzodhitaH] [18] [10-paNhAvAgaraNa] Page #20 -------------------------------------------------------------------------- ________________ [20] mehaNasaNNAsaMpagiddhA ya mohabhariyA satyehiM haNaMti ekkamekkaM visayavisaudIraesa avare paradArehiM hammati visaNiyA dhaNanAsaM sayaNavippaNAsaM ca pAuNaMti parassa dArao je aviraya saNNasaMpagiddhA ya mohabhariyA assA hatthI gavA ya mahisA migA ya mAreMti ekkamekkaM maNayagaNA vAnarA ya pakkhI ya virujjhaMti mittANi khippaM bhavaMti sattU samaye dhamme gaNe ya bhiMdaMti pAradArI dhammagaNarayA ya baMbhayArI khaNeNa ulloTTae carittao jasamaMto savvayA ya pAvaMti ayasakittiM rogattA vAhiyA ya vaDati royavAhI, ve ya loyA duArAgA bhavaMti-ihaloe ceva paraloe-parassa dArAo je avariyA taheva kei parassa dAraM gavesamANA gahiyA hayA ya baddharuddhA ya avaM jAva narage gacchaMti nirabhirAme vipulamohAbhibhUyasaNNA, mehaNamUlaM ca suvvae tattha-tattha vattapuvvA saMgAmA bahujaNakkhayakarA sIyAe dovatIe kae ruppiNIe pa3-mAvaIe tArAe kaMcaNAe rattasubhaddAe ahilliyAe suvaNNaguliyAe kinnarIe surUvavijja-matIe rohaNIe ya, syakkhaMdho-1, ajjhayaNaM-4 aNNesu ya evamAdiesu bahavo mahilAkaesu suvvaMti aikkaMtA saMgAmA gAmadhammUlA ihaloe tAva naTThA paraloe vi ya naTThA mahayAmohatimisaMdhakAre ghore tasathAvara-suhumabAdaresu pajjattamapajjattakasAhAraNasarIra-patteyasarIresu ya aMDaja-potaja-jarAuya-rasaja-saMseIma-samucchima-ubbhiya-uvavAiesu ya naragatiriya-deva-mANusesu jarA-maraNa-roga-soga-bahule paliovama-sAgarovamAI aNAdIyaM aNavadaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM anupariyasRti jIvA mohavasasaNNiviTThA eso so aMbassa phalavivAgo ihaloio pAraloio ya appasuho bahudukkho mahabbhao baharavappagADho dAruNo kakkaso asAo vAsasahassehiM muccatI, na ya avedayittA atthi hu mokkhotti-evamAhaMsu nAyakalanaMdaNo mahappA jiNo u vIravaranAmadhejjo kahesI ya abaMbhassa phalavivAgaM eyaM taM abaMbhaMti cautthaM sadevamaNuyA-surassa logassa patthaNijjaM evaM cirapariciyamaNagayaM duraMtaM cautthaM adhammadAraM samattaM tti bemi / * paDhame sayakkhaMdhe cautthaM ajjhayaNaM/cautthaM Asava dAraM samattaM . __* muni dIparatnasAgareNa saMzodhitaH sampAdittazca cautthaM ajjhayaNaM samattaM 0 paMcamaM ajjhayaNaM/paMcamaM AsavadAraM / / [21] jaMba! etto pariggaho paMcamo u niyamA-nANAmaNi-kaNaga-rayaNa-mahariha-parimalasaputtadAra-parijaNa-dAsI-dAsa-bhayaga-pesa-haya-gaya-go-mahisa-uTTa-khara-aya-gavelaga-sIyA-sagaDa-raha-jANa-juggasaMdaNa-sayaNasaNa-vAhaNa-kaviya-dhaNa-dhaNNa-pANa-bhoyaNa-acchAyaNa-gaMdha-malla-bhAyaNa-bhavaNavihiM ceva bahuvihIyaM bharahaM naga-nagara-niyama-jaNavaya-puravara-doNamuha-kheDa-kabbaDa-maDaMba-saMbAha-paTTaNa-sahassamaMDiyaM thimiyameiNIyaM egacchattaM sasAgaraM bhuMjiUNa vasuhaM aparimiya-maNaMtataNhamaNugaya-mahicchasAra-nirayamUlo lobhakalikasAyamahakkhaMdho ciMtAsayaniciyavipula-sAlo gArava-paviralliyaggaviDavo niyaDi-tayApattapalla-vadharo pupphaphalaM jassa kAmabhogA AyAsavisUraNAkalaha-paMkapiyaggasiharo naravatisaMpUjito bahujaNassa hiyadaio imassa mokkhavara-mottimaggassa palihabhUo carimaM ahammadAraM / [22] tassa ya nAmANi goNNANi hoti tIsaM taM jahA- pariggaho, saMcayo, cayo, uvacayo, nihANaM, saMbhAro, saMkaro, Ayaro, piMDo, davvasAro, tahA mahicchA, paDibaMdho, lohappA, mahaddI, uvakaraNaM, [dIparatnasAgara saMzodhitaH] [19] [10-paNhAvAgaraNa Page #21 -------------------------------------------------------------------------- ________________ saMrakkhaNA ya, bhAro, saMpAyappAyako, kalikaraMDo, pavittharo, amattho, saMthavo, agattI, AyAso, aviogo, amuttI, taNhA, aNatthako, AsattI, asaMtoso tti avi ya, tassa eyANi evamAdINi nAmadhejjANi / / [23] taM ca paNa pariggahaM mamAyaMti lobhadhatthA bhavanavaravimANavAsiNo pariggaharuyI pariggahe vivihakaraNabuddhI devanikAyA ya-asura-bhayaga-garula-vijja-jalaNa-dIva-udahi-disi-pavaNa-thaNiya-aNavaNNiyapaNavaNNiya-isivAiya-bhUtavAiya-kaMdiya-mahAkaMdiya-kuhaMDa-pataMgadevA pisAya-bhUya-jakkha-rakkhasa-kinnara-kiMparisa-mahoraga-gaMdhavvA ya tiriyavAsI paMcavihA joisiyA ya devA-bahassatI-caMda-sUra-sukka-saniccharA rAhadhUmakeu badhA ya aMgArakA ya tattatavaNijjakaNaga-vaNNA je ya gahA joisammi cAraM caraMti keU ya gatiratIyA aTThAvIsativihA ya nakkhattadevagaNA nANAsaMThANasaMThiyAo ya tAragAo ThiyalessA cAriNo ya avissAma-maMDalagatI uvaricarA uDDhalogavAsI duvihA vemANiyA ya devA-sohammIsANa-saNaMkumAra-mAhiMda-baMbhaloga-laMtaka-mahAsukka-sahassAra-ANaya-pANaya-AraNaccaya-kappavaravimANa-vAsiNo suragaNA gevejjA anuttarA ya duvihA kappAtIyA vimANavAsI mahiDhikA uttamA suravarA evaM ca te cauvvihA saparisA vi devA mamAsuyakkhaMdho-1, ajjhayaNaM-5 pAsA yaMti bhavaNa-vAhaNa-jANa-vimANa-sayaNAsaNANi ya / nANAvihavatthabhUsaNANi ya pavarapaharaNANi ya nANAmaNipaMca-vaNNadivvaM ca bhAyaNavihiM nANAviha-kAmarUva-veuvviya-accharagaNasaMghAte dIvasamudde disAo cetiyANi vaNasaMDe pavvate gAmanagarANi ya ArAmujjANa-kAnanANi ya kUva-sara-talAga-vAvi-dIhiya-devakula-sabha-ppava-vasahimAiyAiM bahukAI kittaNANi ya parigeNhittA pariggahaM vipuladavvasAraM devAvi saiMdagA na titti na tuhi~ uvalabhaMti uccaMta-vipulalobhAbhibhUtasannA vAsahara-isugAra-vaTTapavvaya-kuMDala-rUyagavara-mANusuttara-kAlodadhi-lavaNa-saliladagapatiratikara-aMjaNakasela-dahimuhaovAtuppAya-kaMcaNaka-citta-vicitta-jamaka-varasihari-kUDavAsI kakkhAraakammaya-bhUmIsu suvibhattabhAgadesAsu kammabhUmisu je'vi ya narA cAuraMta-cakkavaTTI vAsudevA baladevA issarA talavarA seNAvatI ibbhA seTThI raTThiyA purohiyA kumArA daMDaNAyagA mAiMbiyA satthavAhA koDubiyA amaccA ee aNNe ya evamAdI pariggahaM saMciNaMti anaMtaM asaraNaM duraM adhuvamaNiccaM-asAsayaM pAvakammanemma avaki-riyavvaM viNAsamUlaM vahabaMdhaparikilesabahasaM anaMtasaMkilekaraNaM, te NaM dhaNa-kaNaga-rayaNa-nicayaM piMDitA ceva lobha dhatthA saMsAraM ativayaMti savvadakkha-saMnilayaNaM pariggahasseva ya aTThAe sippasayaM sikkhae bahujaNo kalAo ya bAvattari suniSNAo lehAiyAo sauNaruyAvasANAo gaNiyappahANAo causaddhiM ca mahilAgaNe ratijaNNe sippasevaM asi-masi-kisIvANijjaM vavahAraM atthasattha-Isattha-ccharuppagayaM vivihAo ya jogajaMjaNAo ya aNNes evamAdies bahasa kAraNasaes jAvajjIvaM naDijjae saMciNaMti maMdabuddhI pariggahasseva ya aTThAe karaMti pANANa vahakaraNaM aliyaniyaDi-sAi-saMpaoge paradavva-abhajjA saparadAragamaNasevaNAe AyAsa-visUraNaM kalaha-bhaMDaNa-verANi ya avamANa-vimANaNAo iccha-mahiccha-ppivAsa-satatati-siyA taNha-gehi-lobha-dhatthA attANa-aNiggahiyA kareMti kohamANamAyAlobhe akittaNijje pariggahe ceva hoMti niyamA sallA daMDA ya gAravA ya kasAyasaNNA ya kAmaguNa-aNhagA ya iMdiyalesAo sayama-saMpaogA sacittAcittamIsagAI davvAiM anaMtakAI icchaMti paridhettuM sadevamaNayAsurammi loe lobhapariggaho jiNavarohiM bhaNio natthi eriso pAso paDibaMdho savvajIvANaM savvaloe / [dIparatnasAgara saMzodhitaH] [20] [10-paNhAvAgaraNa Page #22 -------------------------------------------------------------------------- ________________ [24] paralogammi ya naTThA tamaM paviTThA mahayA mohamohiyamatI timisaMdhakAre tasathAvarasuhumabAdaresu pajjattamapajjattaga-evaM jAva pariyadRti jIvA mohavasaNNiviTThA eso so pariggahassa phalavivAo ihaloio paraloio appasuho bahudukkho mahabbhao baharayappagADho dAruNo kakkaso asAo vAsasahassehiM maccaI, na ya vedayittA atthi ha mokkhotti-evamAhaMsa nAyakalanaMdaNo mahappA jiNo 3 vIravaranAmadhejjo kahesI ya pariggahassa phalavivAgaM / eso so pariggaho paMcamo u niyamA-nANAmaNikaNaga-rayaNa-mahariha evaM jAva imassa mokkhavara-mottimaggassa phalihabhUyo carimaM adhammadAraM samattaM / [25] eehiM paMcahiM asaMvarehiM rayamAdiNitta anusamayaM / cauvvihagatiparaMtaM anupariyadRti saMsAraM / / [26] savvagaI-pakkhaMde kAheti anaMtae akayapuNNA / je ya NaM suNaMti dhamma soUNa ya je pamAyaMti / / [27] anusiTuMpi bahuvihaM micchadiTThI narA abuddhIyA / baddhalanikAiyakamamA surNeti dhammaM na ya kareMti / / syakkhaMdho-1, ajjhayaNaM-5 [28] kiM sakkA kAM je jaM necchaha osahaM muhA pAuM / jiNavayaNaM guNamahuraM vireyaNaM savvadukkhANaM / / [29] paMceva ujjhiUNa paMceva ya rakkhiUNa bhAveNa / ___kammaraya-vippamukkA siddhivaramaNuttaraM jaMti / / * paDhame sayakkhaMdhe paMcamaM ajjhayaNaM/paMcamaM Asava dAraM samattaM . () paDhamo suyakkhaMdho samatto ) * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamaM ajjhayaNaM samattaM . 0 bIo sayakkhaMdho . / chaThaM ajjhayaNaM/paDhamaM saMvaradAraM / / [30] jaMba! etto saMvaradArAI paMca vocchAmi ANapavvIe / jaha bhaNiyANi bhagavayA savvaduhavimokkhaNaDhAe / / [31] paDhamaM hoi ahiMsA bitiyaM saccavayaNaMti pannattaM / dattamaNaNNAyasaMvaro ya baMbhaceramapariggahattaM ca || [32] tattha paDhamaM ahiMsA tasathAvarasavvabhUyakhemakarI / tIse sabhAvaNAe kiMci vocchaM guNaddesaM / / [33] tANi u imANi suvvaya! mahavvavAiM lokahiya-savvayAiM suyasAgara-desiyAI tava-saMjamamahavvayAiM sIlaguNavaravvayAiM saccajjavavvayAI naraga-tiriya-maNya-devagati-vivajjakAI savvajiNasAsaNagAI kammarayavidAragAI bhavasayaviNAsaNakAI duhasayavimoyaNakAiM suhasayapavattakAI kAparisaduruttarAI sapparisaniseviyAI nivvANagamaNamagga-saggapaNAyagAI saMvaradArAI paMca kahiyANi u bhagavayA / tattha paDhamaM ahiMsA jA sA sadevamaNyAsarassa logassa bhavati dIvo tANaM saraNaM gatI paiTThA nivvANaM, nivvuI, samAhI, sattI, kittI, kaMtI, ratI, ya viratI, ya suyaMga, tittI, dayA, vimuttI, khaMtI, [dIparatnasAgara saMzodhitaH] [21] [10-paNhAvAgaraNaM] Page #23 -------------------------------------------------------------------------- ________________ samattArAhaNA, mahaMtI, bohI, buddhI dhitI, samiddhI, riddhI, viddhI, ThitI, puTThI, naMdA, bhaddA, visuddhI, laddhI, visiTThadiTThI, kallANaM, maMgalaM, pamoo, vibhUtI, rakkhA, siddhAvAso, aNAsavo, kevalINaM ThANaM, siva, samiI, sIla, saMjamo, tti ya sIlaparigharo, saMvaro, ya guttI, vavasAo, ussao, ya janno, AyataNaM, jayaNa, mappamAo, AsAso, vIsAso, abhao, savvassa vi amAghAo, cokkha, pavittA, satI, pUyA, vimala, pabhAsA, ya nimmalatara, tti evamAdINi niyayagaNanimmiyAI pajjavaNAmANi hoti ahiMsAe | [34] esA sA bhagavatI ahiMsA jA sA bhIyANa piva saraNaM pakkhINaM piva gamaNaM tisiyANaM piva salilaM khuhiyANaM piva asaNaM samaddamajjhe va potavahaNaM cauppayANaM va AsamapayaM dahaTTiyANaM va osahibalaM aDavImajjhe visatthagamaNaM etto visidvatarikA ahiMsA jA sA- paDhavi-jala-agaNi-mAruyavaNapphai-bIja-harita-jalacara-thalacara-khahacara-tasa-thAvara-savvabhUya-khema-karI esA bhagavatI ahiMsA jA sAaparimiyanANadaMsaNadharehiM sIlagaNa-viNaya-tava-saMjama-nAyakehiM titthaMkarehiM savvajagavacchalehiM tilogamahiehiM jiNacaMdehiM sui diTThA ohijiNehiM viNNAyA ujjumatIhiM vidiTThA vipulamatIhiM vidittA puvvadharehiM adhItA veuvvIhiM patiNNA / suyakkhaMdho-2, ajjhayaNaM-6 AbhiNibohiyanANIhiM syanANIhiM maNapajjavanANIhiM kevalanANIhiM AmosahipattehiM khelosa-hipattehiM jallosahapattehiM vipposahipattehiM savvosahipattehiM bIjabuddhIhiM kohabuddhIhiM padANusArIhiM saMbhiNNa-sotehiM suyadharehiM maNabaliehiM vayabaliehiM kAyabaliehiM nANabaliehiM dasaNabaliehiM carittabaliehiM khIrA-savehiM mahaAsavehiM sappiAsavehiM akkhINamahAnasiehiM cAraNehiM vijjAharehi cautthabhattiehiM chaTThabhattiehiM evaM jAva chammAsabhattiehiM ukkhittacaraehiM nikkittacaraehiM aMtacaraehiM paMtacaraehiM lUhacaraehiM samudANa-caraehiM aNNailAehiM moNacaraehiM / saMsaTThakappiehiM tajjAyasaMsaTThakappiehiM uvanihiehiM suddhasaNiehiM saMkhAdattiehiM diTThalAbhiehiM adihalAbhiehiM puTThalAbhiehiM AyaMbiliehiM parimaDDhiehiM ekkAsaNiehiM nivvitiehiM bhiNNapiMDavAiehiM parimiyapiMDavAiehiM aMtAhArehiM paMtAhArehiM arasAhArehiM virasAhArehiM lUhAhArehiM tucchAhA-rehiM aMtajIvIhiM paMtajIvIhiM lUhajIvIhiM tucchajIvIhiM uvasaMtajIvIhiM pasaMtajIvihIM vivittajIvIhiM akkhI ramahusappiehiM amajjamaMsAsiehiM ThANAiehiM paDimaTThAIhiM ThANakkaDiehiM vIrAsaNiehiM nesajjiehiM DaMDAiehiM lagaMDasAIhiM egapAsagehiM AyAvaehiM appAuehiM aNibhaehiM akaMDUyaehiM dhutakesa-maMsa-lomanakhehiM savvagAyapaDi-kammavippamukkehiM samaNuciNNA suyadhara-viditatattha-kAyabuddhIhiM dhIramati-buddhiNo ya jeNa te AsIviya-uggateyakappA nicchaya-vavasAya-pajjattakaya-matIyA niccaM sajjhAyajjhANa-anubaddha-dhammajjhANA | paMcamahavvayacarittajuttA samitA samitIsu samitapAvA chavvihajagavacchalA niccamappa-mattA eehi aNNehiM ya jA sA anupAliyA bhagavatI imaM ca puDhavi-daga-agaNi-mAruya-tarugaNa-tasa-thAvara-savvabhUyasaMjamadayaTThayAe suddhaM uMcha gavesiyavvaM akatamakArita-mANAhUya-maNuddiThaM akIyakaDaM navahi ya koDIhiM suparisuddhaM dasahi ya dosehiM vippamukkaM uggamauppAyaNe-saNAsuddhaM vavagaya-cuya-caiya-cattadehaM ca phAsuyaM ca na nisajjakahApaoyaNakkhAsuovaNIyaM na tigicchA-maMta-mUla-bhesajjaheuM na lakkhaNuppayA-sumiNa-joisanimitta-kahakuhakappauttaM / / navi DaMbhaNAe navi rakkhaNAte navi sAsaNAte navi DaMbhaNa-rakkhaNa-sAsaNAte bhikkhaM gavesiyavva navi vaMdamAte navi mANaNAte navi pUyaNAte navi vaMdaNa-mANaNa-pUyaNAte bhikkhaM gavesiyavvaM navi [dIparatnasAgara saMzodhitaH] [22] [10-paNhAvAgaraNa Page #24 -------------------------------------------------------------------------- ________________ hIlaNAte navi niMdaNAte navi garahaNAte navi hIlaNa-niMdaNa-garahaNAte bhikkhaM gavesiyavvaM navi bhesaNAte navi tajjaNAte navi tAlaNAte navi bhesaNa-tajjaNa-tAlaNAte bhikkhaM gavesiyavvaM navi gAraveNaM navi kahaNayAte navi vaNImayAte navi gArava-kuhaNa-vaNImayAte bhikkhaM gavesiyavvaM navi mittayAe navi patthaNAe navi sevaNAe navi mittatta-patthaNa-sevaNAte bhikkhaM gavesiyavvaM aNNAe agaDhie aDhe adINe avimaNe akalaNe avisAtI aparitaMtajogI jayaNa-ghaDaNa-karaNa-cariya-viNaya-guNa-jogasaMpautte bhikkhU bhikkhesaNAte nirate, imaM ca savvajAgajIva-rakkhaNadayaTThAe pAyavaNaM bhagavayA skahiyaM attahiyaM peccAbhAviyaM AgamesibhadaM suddhaM neyAuyaM akuDilaM anuttaraM savvadukkhapAvANa viosamaNaM / ] tassa imA paMca bhAvaNAo paDhamassa vayassa hoti pANAtivAyaveramaNaparikkhaNaTThAyAe paDhama-ThANamagaNajogajaMjaNa-jagaMtaranivAtiyAe diTThIe hariyavvaM kIDapayaMga-tasa-thAvara-dayAvareNa niccaM pupphaphala-taya-pavAla-kaMda-mUladagamaTTiya-bIja-hariya-parivajjaeNaM samma, evaM khala savvApANA na hIliyavvA na niMdiyavvA na garahiyavvA na hiMsiyavvA na chiMdiyavvA na bhiMdiyavvA na vaheyavvA na bhayaM dukkhaM ca kiMci labbhA pAveuM evaM iriyAsamitijogeNaM bhAvito bhavati aMtarappA asabalamasaMkiliTTha-nivvasyakkhaMdho-2, ajjhayaNaM-6 Na-carittabhAvaNAe ahiMsae saMjae ssAhU, bitiyaM-maNeNaM pAveNaM pAvagaM ahammiyaM dAruNaM nissaMsaM vaha-baMdha-parikilesabalaM bhaya-maraNaparikilesasaMkiliTuM na kayAvi maNeNaM pAvaeNaM pAvagaM kiMci vi jhAyavvaM evaM maNasamitijogeNaM bhAvito bhavati aMtarappA asabalamasaMkiliTTha-nivvaNa-carittabhAvaNAe ahiMsae saMcae susAhU, tatiyaM ca-vatIte pAviyAte pAvagaM na kiMci vi bhAsiyavvaM evaM vatisamitijogeNa bhAvito bhavati aMtarappA asabalamasaMkiliTTha-nivvaNa-caritta-bhAvaNAe ahiMsao saMjao susAhU, cautthaM-AhAraesaNAe suddhaM uchaM gavesiyavvaM aNNAe agaDhie aDhe adINe avimaNe akalaNe avisAdI aparitaMtajogI jayaNa-ghaDaNa-karaNa-cariya viNayaguNa joga saMpaoga jutte bhikkhu bhikkhesaNAte jutte samudANeUNa bhikkhacariyaM uMcha dhettUNa Agate gurujaNassa pAsaM gamaNAgamaNAticAra-paDikkamaNa-paDikkaMte Alo-yaNa-dAyaNaM ca dAUNa gurajaNassa jahovaesaM niraiyAraM ca appamatto, paNaravi aNesaNAe payato paDikkamittA pasaMtaAsI-NasuhaNisaNNe mahattamettaM ca jhANa-suhajoga-nANa-sajjhAya-goviyamaNe dhammamaNe avimaNe suhama-Ne avigga-hamaNe samAhimaNe saddhAsaMveganijjaramaNe pavayaNavacchallabhAviyamaNe uTheUNa ya pahahatuDhe jaharAiNiyaM nimaMtaittA ya sAhave bhAvao ya viiNNe ya gurujaNeNaM upaviDhe saMpamajjiUNa sasIsaM kAyaM tahA karatalaM / amucchie agiddhe agaDhie agarahie aNajjhovavaNNe aNAile aluddhe aNattadvitai asurasuraM acavacavaM addayamavilaMbiyaM aparisADiM AloyabhAyaNe jayaM payatteNaM vavagayasaMjogamaNigAlaM ca vigayadhUma akkhovaMjaNa-vaNANulevaNabhUyaM saMjamajAyAmAyAnimittaM saMjayabhAravahaNaTThayAe bhuMjejjA pANadhAraNaTThayAe saMjae NaM samiyaM evaM AhArasamitijogeNaM bhAvio bhavati aMtarappA asabalamasaMkiliTTha-nivvaNa-carittabhAvaNAe ahiMsae saMjae susAhU paMcamaM AdAna-nikkhevaNa-samiI pIDha-phalaga-sijjA-saMthAraga-vattha-patta-kaMbala-daMDaga-rayaharaNacolapaTTaga-mhapottiga-pAyapaMchaNAdI eyapi saMjamassa uvabahaNaTThayAe vAtatava-daMsamasagasIya-parikkha-NaTThayAe uvagaraNaM rAgadosarahiyaM pariharitavvaM saMjateNaM niccaM paDilehaNa-papphoDaNa-pamajjaNAe aho ya rAo ya [dIparatnasAgara saMzodhitaH] [23] [10-paNhAvAgaraNa Page #25 -------------------------------------------------------------------------- ________________ appamatteNaM hoi samayaM nikkhiviyavvaM ca niNhiyavvaM ca bhAyaNaM-bhaMDovahi-uvagaraNaM evaM AyANabhaMDanikkhevaNAsamitijogeNaM bhAvio bhavati aMtarappA asabalamasaMkiliTTha-nivvaNa-carittabhAvaNAe ahiMsae saMjate susAhU / ___ evamiNaM saMvarassa dAraM samma saMvariyaM hoti suppaNihiyaM imehiM paMcahi vi kAraNehiM maNavayaNa-kAya-parikkhaehiM niccaM AmaraNaMtaM ca esa jogo neyavvodhitimayA matimayA aNAsavo akalso acchiddo aparisAvI asaMkiliTTho suddho savvajiNamaNuNNAto |evaM paDhamaM saMvaradAraM phAsiyaM pAliyaM sohiyaM tIriyaM kiTTiyaM ArAhiyaM ANAte aNupAliyaM bhavati evaM nAyamuNiNA bhagavayA pannaviyaM pasiddhaM siddhaM siddhavarasAsaNamiNaM AghavitaM sudesitaM pasatthaM paDhamaM saMvaradAraM samattaM / * bIe suyakkhaMdhe chaI ajjhayaNaM/paDhamaM saMvaradAraMsamattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca chaTuM ajjhayaNaM samattaM . // sattamaM ajjhayaNaM/bIyaM saMvaradAraM / / [36] jaMbU! bitiyaM ca saccavayaNaM suddhaM suiyaM sivaM sujAyaM subhAsiyaM suvvayaM sukahiyaM suyakkhaMdho-2, ajjhayaNaM-7 sudiDhe supatiTThiyaM supatihijasaM susaMjamiyavayaNabuiyaM suravara-naravasabha-pavara-balavaga-suvihiyajama-bahumayaM paramasAdhammacaraNaM tava-niyama-pariggahiyaM sugati pahadesagaM ca loguttamaM vayamiNaM vijjAharagagaNagamaNavijjANa sAhakaM saggamagga siddhipahadesakaM avitahaM taM saccaM ujjuyaM akuDilaM bhUyatthaM atthato visuddhaM ujjoyakaraM pabhAsakaM bhavati savvabhAvaNa jIvaloge avisaMvAdi jahatthamadhure paccakkhaM daivayaM va jaM taM accherakArakaM avatthaMtares bahupaes mANasANaM sacceNaM mahAsamuddamajjhe ciTThati na nimajjati mUDhANiyA vi poyA sacceNa ya udagasaMbhamaMmi vi na bujjhai na ya maraMti thAhaM ca te labhaMti sacceNa ya agaNisaMbhamaMmi vi na ijjhaMti ujjagA maNasA sacceNaM ya tattatella-tauya-loha-sIsakAiM chivaMti dhareMti na ya DajjhaMti maNUsA pavvayakaDakAhiM muccaMte na ya maraMti sacceNaM parinhiyA asipaMjaragayA samarAo vi niiMti aNahA ya saccAvAdI vahabaMdhabhiyogaveraghorehiM pamuccaMti ya amittamajjhAhiM niiMti aNahA ya saccavAdI sAdevvANi ya devayAo kareMti saccavayaNe ratANaM / taM saccaM bhagavaM titthagarubhAsiyaM dasavihaM coddasapuvvIhiM pAhuDatthaviditaM maharisINa ya samappadiNNaM deviMda-nariMda-bhAsiyatthaM vemANiyasAhiyaM mahatthaM maMtosahivijja-sAhaNaTuM cAraNagaNa-samaNasiddhavijjaM maNayagaNANaM ca vaMdaNijjaM amaragaNANaM ca accaNijjaM asuragaNANaM ca pUyaNijjaM aNegapAsaMDapariggahiyaM jaM taM lokami sArabhUyaM gaMbhIrataraM mahAsamuddAo thirataragaM merupavvayAo somataraM caMdamaMDalAo dittataraM sUramaMDalAo vimalataraM sarayanahayalAo surabhitaraM gaMdhamAdaNAo je vi ya logammi aparisesA maMtA jogA javA ya vijjA ya jaMbhakA ya atthANi ya satthANi ya sikkhAo ya AgamA ya savvANi vi tAI sacce paiTThiyAI, saccapi ya saMjamassa uvarohakArakaM kiMci na vattavva-hiMsA-sAvajjasaMpauttaM bheyavikahakArakaM aNatthavAya-kalahakArakaM aNajjaM avavAya-vivAyasaMpauttaM velabaM ojadhejjabahulaM nilajjaM loyagarahaNijjaM dudaddiDha dussuyaM dummuNiyaM appaNo thavaNA paresu niMdAnasiM mehAvI na taMsi dhaNNo nasi piyadhammo na taM kulINo na taMsidANapatI na taMsi sUro nasi paDirUvo na taMsi laTTho na paMDio na bahussuo [dIparatnasAgara saMzodhitaH] [24] [10-paNhAvAgaraNa Page #26 -------------------------------------------------------------------------- ________________ naviya taM tavassI na yAvi paralogaNicchiyamatI'si savvakAlaMjAti -kula- rUva - vAhi-rogeNa vA vi jaM hoi vajjaNijjaM duhilaM uvayAramatikaMtaM - evaMvihaM saccaMpi na vattavvaM / aha kerisakaM puNAiM saccaM tu bhAsiyavvaM ? jaM taM davvehiM pajjavehi ya guNehiM kammehiM sippehiM Agamehi ya nAmakkhayA nivAovasagga-taddhiya-samAsa - saMdhi-pada- heu - jogiya- uNAdi-kiriyA - vihANadhAtu-sara-vibhatti-vaNNajuttaM tikallaM dasavihaM pi sacca jaha bhaNiyaM taha ya kammuNA hoi duvAlasavihA hoI bhAsA vayaNaMpi ya hoi solasavihaM, evaM arahaMtamaNuNNAyaM samikkhiyaM saMjaeNaM kAlammi ya vattavvaM / [37] ImaM ca aliya-pisuNa- pharusa - kaDuya-cavala-vayaNa parikkhaNaTTayAe pAvayaNaM bhagavayA sukahiyaM attahiyaM peccAbhAvikaM AgamesibhaddaM suddhaM neyAuyaM akuDilaM anuttaraM savvadukkhapAvANa viosamaNaM tassa imA paMca bhAvaNAo bitiyassa vayassa aliyavayaNaveramaNa-parirakkhaNaTTayAe / paDhamaM-soUNaM saMvaraTThe paramaTThe suTTu jANiUNa na vegiyaM na turiyaM na cavalaM na kaDuyaM na pharusaM na sAhasaM na ya parassa pIlAkaraM sAvajjaM saccaM ca hiyaM ca miyaM ca gAhakaM ca suddhaM saMgayamakAhalaM ca samikkhitaM saMjateNaM kAlammi ya vattavvaM evaM anuvIisamitijogeNa bhAvio bhavati aMtarappA saMjaya-karacaraNa- nayaNavayaNo sUro saccajjava-saMpanno / bitiyaM-koho Na seviyavvo, kuddho caMDikkio maNUso aliyaM bhaNejja pisuNaM bhaNejja suyakkhaMdho-2, ajjhayaNaM-7 pharusaM bhaNejja aliyaM pisuNaM pharusaM bhaNejja kalahaM karejjA veraM karejjA vikahaM karejjA kalahaM veraM vikahaM karejjA saccaM haNejja sIlaM haNejja vinayaM haNejja saccaM sIlaM vinayaM haNejja veso bhavejja vatyuM bhavejja gammo bhavejja veso vatyuM gammo bhavejja eyaM aNNaM ca evamAdiyaM bhaNejja kohaggi saMpalitto tamhA koho na seviyavvo, evaM khaMtIe bhAvio bhavati aMtarappA saMjaya-kara-caraNa- nayaNa - vayaNo sUro saccajjavasaMpanno tatiyaM-lobho na seviyavvo luddho lolo bhaNejja aliyaM khottassa va vatthussa va karaNa, luddho lolo bhaNejja aliyaM kittIe va lobhassa va karaNa, luddho lolo bhaNejja aliyaM iDDhIe va sokkhassa va kaeNa, luddho lolo bhaNejja aliyaM bhattassa va pANassa kaeNa, luddho lolo bhaNejja aliyaM pIDhassa va phalagassa va kaeNa, luddho lolo bhaNejja aliyaM sejjAe va saMthArakassa va kaeNa, luddho lolo bhaNejja aliyaM vatthassa va pattassa va karaNa, luddho lolo bhaNejja aliyaM kaMbalassa ya pAyapuMchaNassa va karaNa, luddho lolo bhaNejja aliyaM sIsassa va sissiNIe va karaNa, luddho lolo bhaNejja aliyaM aNNesu ya evamAdiesu bahusu kAraNasatesu, luddho lolo bhaNejja aliyaM tamhA lobho na seviyavvo, evaM muttI bhAvio bhavati aMtarappA saMjaya-kara-caraNa- nayaNa - vayaNo sUro saccajjavasaMpanna cautthaM-na bhAiyavvaM bhItaM khu bhayA aiMti lahuyaM bhIto abitijjao maNUso bhIto bhUtehiM va dhepejjA bhIto aNNaM pi hu bhesejjA bhIto tava-saMjamaM pi hu muejjA bhIto ya bhara na nittharejjA sappurisaniseviyaM ca maggaM bhIto na samattho anucaritaM tamhA na bhAiyavvaM bhayassa vA vAhissa vA rogassa vA jarAe vA maccussa vA aNNassa va evamAdiyassa evaM dhejjeNaM bhavio bhavati aMtarappA saMjaya-karacaraNa-nayaNa-vaNo sUro saccajjavasaMpanno, paMcamakaM - hAsaM na seviyavvaM aliyAI asaMtakAI jaMpaMti hAsaittA paraparibhavakAraNaM ca hAsaM paraparivAyappiyaM ca hAsaM parapIlAkAragaM ca hAsaM bhedavimuttikArakaM ca hAsaM aNNoNNajaNiyaM ca hojja hAsaM aNNoNNagamaNaM ca hojja mammaM aNNoNNagamaNaM ca hojja kammaM kaMdappAbhiogagamaNaM ca hojja hAsaM [dIparatnasAgara saMzodhitaH ] [25] [10-paNhAvAgaraNaM] Page #27 -------------------------------------------------------------------------- ________________ AriyaM kivvisattaNaM ca jaNejja hAsaM tamhA hAsaM na seviyavvaM evaM moNeNa bhAvio bhavai aMtarappA saMjaya-kara-caraNa-nayaNa-vaNosUro saccajjavasaMppaNo, evamiNaM saMvarassa dAraM sammaM saMvariyaM hoisappaNihiyaM / imehiM paMcahiM vi kAraNehiM maNa-vayaNa-kAya-parirakkhiehiM niccaM AmaraNaMtaM ca esa jogo neyavvo dhitimayA matimayA aNAsavo akalso acchiddo aparissAvI asaMkiliTTho suddho savvajiNamaNaNNAo evaM bitiyaM saMvaradAraM jahA- paDhamaM jAva samattaM tti bemi / * bIe suyakkhaMdhe sattamaM ajjhayaNaM/bIyaM saMvaradAra samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattamaM ajjhayaNaM samattaM . // ahamaM ajjhayaNaM/taiyaM saMvaradAraM / / [38] jaMbU! dattANaNNAyasaMvaro nAma hoti tatiyaM-suvvatA! mahavvataM guNavvataM paradavvaharaNapaDiviraikaraNajuttaM aparimiyamaNaMtataNhAmaNugaya-mahiccha-maNavayaNakalusa-AyANasuniggahiyaM susaMjamiyamaNa-hattha-pAyanihuyaM niggaMthaM neTTikaM niruttaM nirAsavaM nibbhayaM vimuttaM uttamanaravasabhapavarabalavaga-suvihiyajaNa-samaMtaM paramasAdhammacaraNaM jattha ya gAmAgara-jAva paTTaNAsamagayaM ca kiMci davvaM maNi-mutta-jAva rayaNamAdiM paDiyaM pamhuTuM vippaNaTuM na kappati kassati kaheuM vA geNhiu~ vA ahiraNNasuvaNNikeNaM samale?-kaMcasyakkhaMdho-2, ajjhayaNaM-8 NeNaM apariggahasaMvaDeNaM logaMmi vihariyavvaM / jaM pi ya hojjA hi davvajAtaM khalagattaM khettagataM raNNamaMta-ragataM va kiMci puppha-phala-jAva sakkarAiM appaM vA bahaM vA aNaM vA thUlagaM vA na kappati oggahaMti adiNNaMmi gihiu~ je haNi haNi oggahaM anuNNaviya geNhiyavvaM vajjeyavvo ya savvakAlaM aciyatta gharappaveso aciyattabhattapANaM aciyatta-pIDha-phalaga-jAva uvakaraNaM paraparivAo parassa doso paravavaeseNaM jaM ca geNhai parassa nAsei jaM ca sakAyaM dANassa ya aMtarAtiyaM dANavippaNAso pesannaM ceva maccharittaM ca / je vi ya pIDha-phalaga-jAva uvakaraNaM asaMvibhAgI asaMgaharuI tavateNe ya vaiteNe ya rUvateNe ya AyAre ceva bhAvateNe ya saddakare jhaMjhakare kalahakare verakare vikahakare asamAhikArake sayA appamANa bhoI satataM anabaddhavere ya niccarosa se tArisae nArAhae vayamiNaM aha kerisae puNAI ArAhae vayamiNaM? je se uvahi-bhattapANa-dANa-saMgahaNa-kasale accaMta-bAla-dubbala-gilANa-vuDDha-khamake pavattiAyariya-uvajjhAe sehe sAhammie tavassI-kula-gaNa-saMgha-ceiyaDhe ya nijjarahI veyAvaccaM aNissiyaM dasavihaM bahavihaM kareti, na ya aciyattassa gharaM pavisai na ya aciyattassa geNhai bhattapANaM na ya aciyattassa sevai pIDha-phalaga-jAva uvagaraNaM-na ya parivAyaM parassa jaMpatti Na yAvi dose parassa geNhati paravavaeseNavi na kiMci geNhati na ya vipariNAmeti kaMci jaNaM na yAvi nAseti diNNa-skayaM dAUNa ya kAUNa ya na hoi pacchAtAvie saMvibhAgasIle saMgahovaggahakasale se tArisae ArAhae vayamiNaM | imaM ca paradavvaharaNaveramaNa-parikkhaNaTThayAe pAvayaNaM bhagavayA sukahiyaM attahiyaM peccAbhAvikaM Agamesibha suddhaM neyAuyaM akuDilaM anuttaraM savvadukkha-pAvANa viosamaNaM, tassa imA paMca bhAvaNA tatiyassavatassa hoMti paradavvaharaNaveramaNa-parirakkhaNaTThayAe / [dIparatnasAgara saMzodhitaH] [26] [10-paNhAvAgaraNa Page #28 -------------------------------------------------------------------------- ________________ paDhama-devakula-sabha-ppavA-Avasaha-rukkhamUla-ArAma-kaMdarA-Agara-giri-gRha-kammata-ujjANajANasAla-kavita-sAla-maMDava-saNNaghara-susANa-leNa-AvaNe aNNaMmi ya evamAdiyaMmi dagamaTTi-bIja-haritatasapANa-asatte ahAkaDe phAsue vivitte pasatthe uvassae hoi viharivvaM AhAkamma-bahale ya jesa Asitta-saMmajjiositta-sohiya-chAyaNa-damaNa-liMpaNa-analiMpaNa-jalaNa-bhaMDacAlaNa aMto bahiM ca asaMjamo jattha vaTTatI saMjayANa aTThA vajjeyavve ha uvassae se tArisae suttapaDiDe, evaM vivittavAsavasahisamitijogeNaM bhAvito bhavati aMtarappA niccaM ahikaraNa-karaNa-kArAvaNa-pAvakammavirate dattANaNNAya-oggaharuI, bitiyaM-ArAmujjANa-kAnanavaNappadesabhAge jaM kiMci ikkaDaM va kaDhiNagaM vala jaMtugaM va parAmerA-kucca-kusa-Dabbha-palAla-mUyaga-vallaya-pappa-phala-taya-ppavAla-kaMda-mUla-taNa-kaTTha-sakkarAI geNhai sejjovahissa aTThA na kappae oggahe adinnaMmi geNhiuM je haNihaNi oggahaM anaNNaviya geNhiyavvaM evaM oggahasamitijogeNa bhAvito bhavati aMtarappA niccaM jAva ogghruii| tatiyaM-pIDha-phalaga-sejjA-saMthAragaTThayAe rukkhA na chiMdiyavvA na ya chedaNeNa bheyaNeNa ya sejjA kAreyavvA jasseva uvassae vasejja sejjaM tattheva gavesejjA na ya visamaM samaM karejjA na nivAyapavAya-ussukattaM u iMsamasagesu khubhiyavvaM aggI dhUmo ya na kAyavvo evaM saMjamabahule saMvarabahule saMvuDabahule samAhibahale dhIre kAeNa phAsayaMto sayayaM ajjhappajjhANajutte samie ege carejja dhamma evaM sejjAsamitijogeNa bhAvito bhavati aMtarappA jAva oggaharuI, cautthaM-sAhAraNapiMDapAtalAbhe bhottavvaM saMjaeNaM samiyaM na sAyasUyAhikaM na khaddhaM na veiyaM na syakkhaMdho-2, ajjhayaNaM-8 riyaM na cavalaM na sAhasaM na ya parassa pIlAkaraM sAvajjaM taha bhottavvaM jaha se tatiyavayaM na sIdati sAhAraNapiMDavAyalAbhe suhamaM adinnAdANavaya-niyama-veramaNaM, evaM sAhAraNapiMDavAyalAbhe samitijogeNa bhAvito bhavati aMtarappA jAva oggaharutI, __ paMcamagaM-sAhammiesa viNao pauMjiyavvo uvakAraNa-pAraNAsu viNao pauMjiyavvo vAyaNapariyaTTaNAs viNao pauMjiyavvo dANa-gahaNa-pacchaNAs viNao pauMjiyavvo nikkhamaNa-pavesaNAs viNao pauMjiyavvo aNNesu ya evamAiesu bahusu kAraNaesu viNao pauMjiyavvo, viNao vi tavo tavo vi dhammo tamhA viNao pauMjiyavvo gurusu sAhUsu tavassIsu ya, evaM viNaeNa bhAvio bhavati aMtarappA jAva ogghruii| evamiNaM saMvarassa dAraM samma saMvariyaM hoi supaNihiyaM evaM jAva AghaviyaM sadesitaM pasatthaM / evaM tatiyaM saMvaradAraM jAva samattaM tti bemi / bIe suyakkhaMdhe ahamaM ajjhayaNa/taiyaM saMvara dAraM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThamaM ajjhayaNaM samattaM . navamaM ajjhayaNaM/cautthaM saMvaradAraM / [39] jaMba! etto ya baMbhaceraM-uttama-tava-niyama-nANa-daMsaNa-caritta-samatta-viNayamUlaM jamaniyama-guNappahANajuttaM himavaMta-mahaMta-teyamaMtaM pasattha-gaMbhIra-thimita-majjhaM ajjavasAhujaNAcaritaM mokkhamaggaM visuddha-siddhigati-nilayaM sAsayamavvAbAhamaNabbhavaM pasatthaM somaM sabhaM sivamacala-makkhayakaraM jativarasArakkhiyaM sucariyaM susAhiyaM navari muNivarehiM mahApurisa-dhIra-sUra-dhammiya-dhitimaMtANa ya sayA visuddhaM bhavvaM [dIparatnasAgara saMzodhitaH] [27] [10-paNhAvAgaraNa] Page #29 -------------------------------------------------------------------------- ________________ bhavvajaNANuciNNaM nissaMkiyaM nibbhayaM nittusaM nirAyAsaM niruvalevaM nivvutigharaM niyama-nippakaMpaM tavasaMjamamUladaliyaM-nemmaM paMcamahavvayasurakkhiyaM samitiguttiguttaM jhANavarakavADasukayaM ajjhappadiNNaphalihaM saMNaddhotthaiya-duggaipahaM suggatipahadesagaM loguttamaM ca vayamiNaM paumasaratalAgapAlibhUyaM mahAsagaDaaragatuMbabhUyaM mahAviDimarukkhakkhaMdhabhUyaM mahAnagarapAgArakavADaphalihabhUyaM rajjupiNaddho va iMdaketU visuddhaNegaguNasaMpiNaddhaM jaMmi ya bhaggaMmi hoi sahasA savvaM saMbhagga - mathiya-cuNNiya-kusalliya-pallaTTa paDiya-khaMDiya parisaDiyaviNAsiyaM vinayasIlatava-niyamagumasamUhaM taM baMbha- bhagavaMtaM-gahagaNa- nakkhatta-tAragANaM vA jahA- uDDupatI maNi-mutta-silappavAla-rattarayaNAgarANaM ca jahA - samuddo verulio ceva jaha maNINaM jaha mauDo ceva bhUsaNANaM vatthANaM ceva khomajuyalaM araviMdaM ceva pupphajeTTaM gosIsaM ceva caMdaNANaM / himavaMto ceva osahINaM sItodA ceva ninnagANaM udahIsu jahA - sayaMbhuramaNo rUyagavare ceva maMDalikapavvayANa pavare erAvaNa iva kuMjarANaM sIho vva jahA- migANaM pavaro pavakANaM ceva veNudeve dharaNo jaha pannagaiMdarAyA kappANaM ceva baMbhaloe sabhAsu ya jahA- bhave suhammA Thitisu lavasattama vva pavarA dANANaM ceva abhayadANaM kimirAo ceva kaMbalANaM saMghayavaNe ceva vajjarisabhe saMThANe ceva samacauraMse jhANesu ya paramasukkajjhANaM nANesu ya paramakevalaM tu siddha lesAsu ya paramasukkalessA titthakaro ceva jaha muNINaM vAsesu jahA- mahAvidehe giriyA ceva maMdaravare vaNesu jaha naMdanavaNaMpavaraMdu mesu jaha jaMbU sudaMsaNA vIsuyajasAjIse nAmeNa ya ayaM dIvo, turagavatI gayavatI rahavatI naravatI jaha vIsue ceva rAyA rahie ceva jahAmahArahagate evamANegA guNA ahINA bhavaMti ekkaMmi baMbhacere jaMmi ya ArAhiyaMmi ArAhiyaMvayamiNaM suyakkhaMdho-2, ajjhayaNaM-9 savvaM sIlaM tavo ya viNao ya saMjamo ya khaMtI guttI muttI taheva ihaloiya-pAraloiya-jaso ya kittI ya paccao ya tamhA nihueNaM baMbhaceraM cariyavvaM savvao visuddhaM jAvajjIvAe jAva seyaTThisaMjaotti evaM bhaNiyaM vayaM bhagavayA taM ca imaM / [40] paMcamahavvaya-suvvayamUlaM veravirAmaNa-pajjavasANaM I samaNamaNAilasAhusuciNaM savvasamudda-mahodadhititthaM || [41] titthakarehi sudesiyamaggaM narayatiricchavivajjiyamaggaM / savvapavitta-sunimmiyasAraM siddhivimANa-avaguyadAraM / / [42] devanariMdanamaMsiyapUyaM savvajaguttamamaMgalamaggaM I duddharisaM guNanAyagamekkaM mokkhapahassa visakabhUyaM // [43] jeNa suddhacarieNa bhavai subaMbhaNo susamaNo susAhU sa isI sa muNI sa saMjaya sa eva bhikkhU jo suddhaM carita baMbhaceraM, imaM ca rati-rAga-dosa-moha-pavaDDhaNakaraM kiMmajjha pamAyadosa-pAsatthasIlakaraNaM abbhaMgaNANi ya tellamajjaNANi ya abhikkhaNaM kakkhasIsakaracaraNavadaNa-dhovaNa-saMbAhaNa-gAyakammaparimaddaNa-anulevama-cuNNavAsa-dhUvaNa sarIraparimaMDaNa - bAusika- hasiya-bhaNiya-naTTagIyavAiyanaDanaTTakajallamahallapecchaNa-velaMbaka jANi ya siMgArAgArANi ya aNNANi ya evamAdiyANi tava - saMjama - baMbhacera-ghatovaghAtiyAiM anucaramANeNaM baMbhaceraM vajjeyavvAiM savvakAlaM bhAveyavvo bhavai ya aMtarappA imehiM tava-niyamasIla jogehiM niccakAlaM kiM te-aNhANaka-'daMta-dhovama-seyamalajalladhAraNa- mUNavaya-kesaloya-khama-damaacelagA-khuppivAsa-lAghava-sito- siNa kaTThejja-bhUminisejja-paragharapavesa-laddhAvaladdha-mANAvamANa-niMdaNadaMsamasagaphAsa-niyama-tava-guNa- viNayamAdiehiM jahA se thira taragaM hoi baMbhaceraM imaM ca abaMbhaceraviramaNa[ dIparatnasAgara saMzodhitaH ] [28] [10-paNhAvAgaraNaM] Page #30 -------------------------------------------------------------------------- ________________ parirakkhaNaTThayAe pAvayaNaM bhagavayA sakahiyaM attahitaM peccAbhAvikaM AgamesibhadaM suddhaM neyAuyaM akuDilaM anuttaraM savvakkhapAvANa viosavaNaM tassa imA paMca bhAvaNAo cautthavayassa hoti abaMbhaceraveramaNa parirakkhaNaTThayAe / paDhamaM- sayaNAsaNa-gharadvAraaMgaNa-AgAsa-gavakkha-sAla-abhiloyaNa-paccha-vatthaka-pasAhaNakaNhANikAvakAsA avakAsA je ya vesiyANaM acchaMti ya jattha itthikAo abhi-kkhaNaM moha-dosa-ratirAgavaDDhaNIo kahiMti ya kahAo bahuvihAo te hu vajjaNijajA itthisaMsatta saMkiliTThA aNNe vi ya evamAdI avakAsA te havajjaNijjA jattha maNovibbhamo vA bhaMgo vA bhaMsaNA vA aTTa rudaM ca hojja jhAmaM taM taM vajjejja vajjAbhIrU aNAyataNaM aMtapaMtavAsI evamasaMsattavAsa-sahIsamitijogeNa bhAvito bhavati aMtarappA AratamaNa virayagAmadhamme jiteMdie baMbhaceragatte, bitiyaM- nArIjaNassa majjhe kaheyavva kahA-vicittA vibboya-vilAsa-saMpauttA-hAsa-siMgAraloiyakahavva mohajaNaNI na AvAha-vivAha-karakahA itthINaM vA subhaga-dubbhaga-kahA causaddhiM ca mahilA guNA na vaNNa-desa-jAti-kula-rUva-nAma-nevattha-parijaNakahavva itthiyANaM aNNA vi ya evamAdiyAo kahAo siMgArakalaNAo tava-saMjama baMbhacera-ghAtovadhAtiyAo anucaramANeNa baMbhaceraM na kaheyavvA na suNeyavvA na ciMteyavvA evaM itthIkahaviratisamitijogeNaM bhAvito jAva baMbhaceragutte, tatiyaM-nArINa hasiya-bhaNiyaM ceTThiya-vippekkhiya-gai-vilAsa-kIliyaM vibboiya-naTTa-gIta vAiya-sarIrasaM-ThAma-vaNNa-kara-caraNa-nayaNa-lAvaNNa-rUva-jovaNNa-payohara-adhara-vattha-alaMkArasayakkhaMdho-2, ajjhayaNaM-9 bhUsaNANi ya gujjhokAsiyAI aNNANi ya evamAdiyAiM tava-saMjama-baMbhacera-ghAtovaghAtiyAI anucaramANeNa baMbhaceraM na cakkhusA na maNasA na vayasA pattheyavvAiM pAvakammAiM evaM itthIrUvaviratisamitijogeNa jAva baMbhaceragutte, cautthaM-puvvaraya-puvvakIliya-puvvasaggaMtha-gaMtha-saMthayA je te AvAha-vivAha-collakesu ya tithisu jaNNesu ussavesu ya siMgAra-gAra-cAruvesAhiM itthIhiM hAva-bhAva-palaliya-vikkhevaM-vilAsa-sAliNIhiM anukUlapemmikAhiM saddhiM anubhUyA sayaNa-saMpaogA uduhusa-varakusuma-surabhicaMdaNa-sugaMdhivara-vAsa-dhUva-suhapharisa-vattha-bhUsaNaguNovaveyA rama-NijjAojja-gejja-pauranaDa-naTTaka-jalla-malla-muTThika-velaMbaga-kahaga-pavagalAsaga-Aikkhaga-laMkha-maMkha-tUNailla-tuMbavINiya-tAlAyara-pakaraNANi ya bahUNi mahurasara-gIta-sussarAiM aNNANi ya evamAiyAI tava-saMjama-baMbhacera-ghAtovaghAtiyAI anucaraNANeNaM baMbhaceraM na tAI samaNeNaM labbhA dahuM na kaheuM navi sumariuM je evaM puvvarayapuvvakIliyaviratisamitijogeNaM jAva baMbhaceragutte / paMcamagaM-AhArapaNIya-niddhabhoyaNa-vivajjae saMjate susAha vavagayakhIra-dahi-sappi-navanIyatella-gula-khaMDa-macchaMDika-maha-majja-masa-khajjaka-vigati-paricata-kayAhAre na dappaNaM na bahuso na nitikaM na sAyasUpAhikaM na khalu tahA bhottavvaM jaha se jAyAmAtA ya bhavati na ya bhavati vibbhamo bhaMsaNA ya dhammassa evaM paNIyAhAraviratisamitijogeNaM jAva baMbhaceragutte ___evamiNaM saMvarassa dAraM sammaM saMvariyaM hoi suppaNihitaM imehiM paMcahiM vi kAraNehiM maNavayaNa-kAya-parira-kkhiehiM niccaM AmaraNaMtaM ca esa jogo neyavvo dhitimatA matimatA aNAsavo akalaso acchiddo apari-ssAvI asaMkiliTTho suddho savvajiNamaNaNNAo evaM cautthaM saMvaradAraM jahA- paDhamaM jAva samattaM tti bemi / [dIparatnasAgara saMzodhitaH] [29] [10-paNhAvAgaraNa] Page #31 -------------------------------------------------------------------------- ________________ 0 * bIe suyakkhaMdhe navamaM ajjhayaNaM/cautthaM saMvara dAraM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca navamaM ajjhayaNaM samattaM dasamaM ajjhayaNaM/paMcamaM saMvaradAraM o [44] jaMbU! apariggaho saMvuDe ya samaNe AraMbha-pariggahAto virate virate kohamANamAyAlobhA ege asaMjame do ceva rAga-dosA tiNNi ya daMDA gAravA ya guttIo tiNNi ya virAhaNAo cattAri kasAyA jhANA saNNA vikahA tahA ya huMti cauro paMca ya kiriyAo samiti iMdiya-mahavvayAiM ca chajjIvanikAyA chacca lesAo satta bhayA aTTha ya mayA nava ceva ya baMbhaceraguttI dasappakAre ya samaNadhamme ekkAsa ya uvAsagANaM bArasa ya bhikkhupaDimA kiriyaThANA ya bhUyagAmA paramAdhammiyA gAhAsolasayA asaMjama-abaMbhaNAya asamAhiThANA sabalA parisahA sUyagaDajjhayaNa-deva-bhAvaNa uddesa -guNa-pakappa- pAvasuta-mohaNijje siddhAtiguNA ya jogasaMgahe suriMdA tettIsA AsAtaNA viratIpaNihIsu aviratIsu ya evamAdisu bahUsa ThANesu jiNapasatthesu avitahesu sAsayabhAvesu avaTThiesa saMkaM kakhaM nirAkarettA saddahate sAsaNaM bhagavato aNiyANe agArave aluddhe amUDhamaNa-vayaNa kAyagutte / [45] jo so vIravaravayaNaviratipavitthara-bahuvihappakAro sammattavisuddhamUlo dhitikaMdo viNaya-veio niggatatilokkavipulajasanicipINapIvarasujAtakhaMdho paMcamahavvayavisAlasAlo bhAvaNatayaMtajjhANa-subhajoga-nANa-pallavavaraMkuradharo bahuguNakusumasamiddho sIlasugaMdho aNaNhayaphalo puNo ya mokkhavara bIjAro suyakkhaMdho-2, ajjhayaNaM-10 o 0 maMdaragiri-siharacUlikA iva imassa mokkhavara - mottimaggassa siharabhUo saMvaravarapAyavo carimaM saMvaradAraM / jattha na kappai gAmAgara-jAva paTTaNAsamagayaM ca kiciM appaM va bahuM va aNuM va thUlaM va tasathAvarakAya-davvajAyaM maNasAvi paridhettuM na hiraNNa-suvaNNa-khetta-vatthu na dAsI- dAsa- bhayaka- pesa-haya-gayagavelagaM va na jANa-juggasayaNAsaNAiM na chattakaM na kuMDiyA na uvANahA na pehuNa-vIyaNa-tAliyaMTakA na yAvi aya-taya-taMba-sIsaka-kaMsa- rayata- jAtarUva-maNi-muttAdhArapuDaka-saMkha - daMtamaNi-siMga sela - kAya - vaira-celacamma-pattAiM mahArihAiM parassa ajjhovavAyalobhajaNaNAiM pariyaDDhiraM guNavao na yAvi puppha-phala-kaMdamUlAdiyAiM saNasattarasAiM savvadhaNNAiM tihiM vi jogehiM paridhettuM osahabhesajjabhoyaNaTThAe saMjaeNaM kiM kAraNaM? [ dIparatnasAgara saMzodhitaH ] aparimitanANa-daMsaNadharehiM sIla guNa- viNaya-tava-saMjamanAyakehiM titthayarehiM savvajaga-jIvavacchalehiM tiloya-mahiehiM jiNavariMdehiM esa joNI jagANaI diTThA na kappatte joNisamucchedotti teNaM vajjaMti samaNasIhA, jaMpi ya odaNa- kummAsa-gaMja-tappaNa-maMthu-bhujjiya-palala- sUpa - sakkuli-veDhima- varasarakacuNNa kosaga - piMDa - sihariNi- vaTTa moyaga-khIra-dahi-sappi-nava-nIta - tella - guDa - khaDa- macchaMDiya-madhu-majja-maMsakhajjaka vaMjaNavidhimAdikaM paNIyaM uvassae paraghare va raNNe na kappati taMpi saNNihiM kAUNa suvihiyANaM jaMpi ya uddiTTha-Thaviya-racitaga-pajjavajAta-pakiNNa- pAThakaraNa- pAmiccaM mIsaka kIyakaDapAhuDaM vA jadANaTThapunnapagaDaM samaNa-vaNImagaTTayAe va kayaM pacchAkammaM purekammaM nitikaM makkhiyaM atirittaM moharaM ceva saMyagAmAhaDaM mttttiovlittN acchejjaM ceva aNIsaTTaM jaM taM tihIsu jaNNesu Usasesu ya aMto vva bahiM ya [30] [10-paNhAvAgaraNaM] Page #32 -------------------------------------------------------------------------- ________________ hojja samaNaTThayAe ThaviyaM hiMsA - sAvajja-saMpattaM na kappati taMpi ya paridhettuM aha kerisayaM puNAi kappati? jaM taM ekkArasapiMDavAyasuddhaM kiNaNa- haNaNa- payaNa kayakAri yANumoyaNa-navakoDIgahiM suparisuddha dasahiM ya dosehiM vippamukkaM uggama uppAyaNesaNAsuddhaM vavagaya-cuya caiya- cattadehiM ca phAsuyaM ca vavagayasaMjogamaNiMgAlaM vigayadhUmaM chaTThANa - nimittaMchakkAya- parirakkhaNaTThA haNiM haNiM phAsukeNaM bhikkheNa vaTTiyavvaM, jaMpi ya samaNassa suvihiyassa u rogAyaMke bahuppakAraMmi samuppaNNe vAtAhika pittasiMbhAirittakuviyatahasaNNivAya-jAte udayapatte iujjala-bala- viula-tiula- kakkhaDa - pagADha- dukkhe asubha - kaDuya-pharusa-caMDaphalavivAge mahabbhaye jIviyaMta karaNaM savvasarIra-paritAvaNakare na kappati tArise vi taha appaNo parassa vA osaha-bhesajjaM bhatta-pANaM ca taMpi saNNihikayaM jaMpi ya samaNassa suvihiyassa tu paDiggahadhArissa bhavati bhAyaNa-bhaMDovahi uvagaraNaM paDiggaho pAyabaMdhaNaM pAyakesariyA pAyaThavaNaM ca paDalAI tiNNeva rayattANaM ca gocchao tiNNeva ya pacchAkA raoharaNa - colapaTTaka-muhaNaMtakamAdIyaM eyaM pi ya saMjamassa uvavUha NaTThayAe vAyAyava-daMsa-masaga-sIya parirakkhaNaTThAyae uvagaraNaM rAgadosarahiyaM parihariyavvaM saMjaeNa niccaM paDilehaNapapphoDaNa-pamajjaNAe aho ya rAo ya appamattaNa hoi satataM nikkhiviyavvaM ca giNhiyavvaM ca bhaaynnbhNddovhi-uvgrnnN| evaM se saMjate vimutte nissaMge nippiriggaharuI nimmame ninneha-baMdhaNe savvapAva virate vAsIcaMdaNa-samANakappe sama- tiNa-maNi-mutta-leDu-kaMcaNa-same same ya mANAvamANaNAe samiyara samitarAgadose samie samitIsu sammadiTThI same ya je savvapANabhUtesu se hu samaNe suyadhArate ujjue saMjatte sa sAhU saraNaM savvabhUyANaM savvajagavacchale saccabhAsake ya saMsAraMte Thite ya saMsArasamucchiNNe satataM maraNANupArae pArage ya savvesiM saMsayANaM pavayaNamAyAhiM aTThahiM aTThakammagaMThIvimoyake aTThamayamahaNe sasamayasuyakkhaMdho-2, ajjhayaNaM-10 kusale ya bhavati suha-dukkha - nivvi-sese abbhiMtara - bAhiraMmi sayA tavovahANaMmi ya suTThajutte khaMte daMte ya hiyanirate IriyAsamite jAva pariTThAvaNiyAsamite maNagutte vaigutte kAyagutte guttiMdie guttabhayAriM cAI lajjU dhanne tavassI khaMtikhame jiMtidie sodhie aNiyANe abahillesse amame aMkicaNe chinnagaMthe niruvaleve | suvimala-varakaMsabhAyaNaM va mukkatoe saMkhe viva niraMgaNe vigaya-rAga-dosa- mohe kummo va iMdiesu gutte jaccakaMcaNaM va jAyarUve pukkharapattaM va niruvaleve caMdo iva somabhAvayAe sUro vva dittatee acale ha maMdare girivare akkhobhe sAgaro vva thimie puDhIvIe savvaphAsasahe tavasAvi ya bhAsarAsichanne vva jAtatee jaliyahuyAsaNo viva teyasA jalaMte gosIsacaMdaNaM piva sIyale sugaMdhe ya harayo vi samiyabhAve ugdhasiya sunimmalaM va AyaMsamaMDalatalaM pAgaDabhAveNa suddhabhAve soMDare kuMjare vva vasabhe vva jAyathAme sIhe vA jahA- migAhive hoti duppadharise sArayasalilaM va suddhahiyae bhAraMDe ceva appamatte khaggivisANaM va egajAte khANuM ceva uDDhakAe sunnagAre vva appaDikamme sunnAgArAvaNassaMto nivAyasaraNappadIvajjhANamiva nippakaMpe jahA- khuro ceva egadhAre jahA ahI ceva egadiTThI AgAsaM ceva nirAlaMbe vihage viva savvao vippakke kaya- paranilaye jahA- ceva urae apaDibaddhe anilo vva jIvo vva appaDihayagatI / gAmegAme egarAyaM nagare-nagare ya saccittAcitta-mIsakehiM davvehiM virAyaM [dIparatnasAgara saMzodhitaH] paMcarAyaM dUijjaMte ya jitiMdie jitaparIsahe nibbhae viU ga saMcayAto virae mutte lahu niravakaMkhe [10-paNhAvAgaraNaM] [31] Page #33 -------------------------------------------------------------------------- ________________ jIviyamaraNAsavippamukke nissaMdhi nivvaNaM carittaM dhIre kAeNa phAsayaMte satataM ajjhappajhANajutte nihae ege carejja dhamma imaM ca pariggahaveramaNa-parikkhaNaTThayAe pAyaNaM bhagavayA sakahiyaM attahiyaM peccAbhAvikaM AgamesibhadaM suddhaM neyAuyaM aDilaM anuttaraM savvadukkhapAvANa viosamaNaM tassa imA paMcabhAvaNAo carimassa vayassa hoMti pariggahaveramaNa-rakkhaNadvayAe / ___ paDhama-soiMdieNa soccA saddAiM maNuNNa-bhaddagAiM kiM te? varamuraya-muiMga-paNava-daDura-kacchamivINA-vipaMcI-vallayi-vaddhIsaka-sudhosa-naMdi-sUsaraparivAdiNI-vesa-tUNaka-pavvaka-taMtI-tala-tAla-tuDiyAnigdho-sagIyavAiyAI naDanaTTaka-jalla-malla-muTThika-velaM-baka-kahaka-pavaka-lAsaga-AikkhakalaMkha-maMkha-tUNaillataMbuvINiya-tAlAyara-pakaraNANi ya bahUNi maharasa-gIta-sussarAiM kaMcI-mehalA-kalAva-pataraka-paherakapAyajAlaga-ghaMTiya-khiMkhiNi-rayaNorUjAlaya-chuddiya-neura-calaNamAliya-kaNaganiyala-jAlaga-bhUsaNasaddANilIlacaMka-mmamANANudIriyAI taruNIjaNahasiya-bhaNiya-kalaribhita-maMjulAI guNayaNANi ya bahaNi maharajaNabhAsiyAI aNNes ya evamAdies saddes maNannabhaddaes Na tes samaNeNa sajjiyavva na rajjiyavva na gijjhivavvaM na mujjhiyavvaM na viNigghAyaM AvajjiyavvaM na lubhiyavvaM na tusiyavvaM na hasiyavvaM na saI ca maiM ca tattha kujjA, puNaravi soiMdieNa soccA saddAiM amaNaNNa-pAvakAiM kiM te? akkosa-pharusa-khisaNaavamANaNa-tajjaNa-nibbhaMchaNa-jittavayaNa-tAsaNa-ukkUjiya-ruNNa-raDiya-kaMdiya-nigghuTTharasiya-kaluNavilaviyAI aNNes ya evamAdies saddes amaNuNNa-pAvaes na tes samaNeNaM rUsiyavvaM na hIliyavvaM na niMdiyavvaM na khiMsiyavvaM na chiMdiyavvaM na bhiMdiyavvaM na vaheyavvaM na dguMchAvattiyA va labbhA uppAeuM evaM sotidi-yabhAvaNAbhAvito bhavati aMtarappA maNuNNA'maNuNNa-subbhi-dubbhi-rAgadosa-paNihiyappA sAhU maNavayaNa-kAyagutte saMvuDe paNihitidie carejja dhammaM / suyakkhaMdho-2, ajjhayaNaM-10 bitiyaM-cakkhuiMdieNa pAsiya rUvANi maNNNAiM bhaddakAI sacitA'cittamIsakAI-kaDhe potthe ya cittakamme leppakamme sele ya daMtakamme ya paMcahiM vaNNehiM aNegasaMThANaM-saMThiyAiM gaMthima-veDhima-parimasaMghAtimANi ya mallAiM bahuvihANi ya ahiyaM nayaNamaNasuhakarAI vaNasaMDe pavvate ya gAmAgaranagarANi ya khuddiya-pukkharaNi-vAvI-dIhiya-guMjAliya-sarasarapaMtiya-sAgara-bilapaMtiya-khAtiya-nadi-sara-talAga-vappiNI phulluppala-pauma-parimaMDiyAbhirAme aNegasa-uNagaNa-mihuNavicarie varamaMDava-vivihabha-vaNa-toraNa-cetiyadevakula-sabhappavAvasaha-sukuyasayaNAsaNa-sIya-raha-sagaDa-jANajagga-saMdaNa-naranArigaNe ya somapaDirUvadarisaNijje alaMkiyavibhUsae pavvakayatavappabhAvasohaggasaMpautte naDa-naTTaga-jalla-malla-muTThiya-velaMbaga-kahakapavaga-lAsaga-Aikkhaga-laMkha-maMkha-tUNailla-tuMbavINiya-tAlAra-pakaraNANi ya bahUNi sukaraNANi aNNesu ya evamAdiesu rUvesu maNuNNa-bhaddaesu na tesu samaNeNa sajjiyavvaM jAva na hasiyavvaM na saiM ca maiM ca tattha kujjA / puNaravi cakkhidieNa pAsiya ruvAiM amaNaNNa-pAvakAI kiM te? gaMDi-koDhika-Ni-udarikacchulla-pailla-kujja-paMgula-vAmaNa-aMdhillaga-ega-cazviNihaya-sappisallaga-vAhirogapIliyaM vigayANi ya mayaka-kalevarANi sakimiNakahiyaM ca dalavvarAsiM aNNesa ya evamAdiesa amaNaNNa-pAvates na tesa samaNeNaM rUsiyavvaM jAva na duguMchAvattiyA va labbhA uppAteuM evaM cakkhiMdiyabhAvaNA-bhAvito bhavati aMtarappA jAva carejja dhamma / [dIparatnasAgara saMzodhitaH] [32] [10-paNhAvAgaraNa] Page #34 -------------------------------------------------------------------------- ________________ tatiyaM-ghANidieNa agghAiya gaMdhAtiM maNuNNa-bhaddagAiM kiM te? jalaya-thalaya-sarasapupphaphalapANa-bhoyaNa-koTTha-tagara-patta-coya-damaNaka-maruya-elArasa-pikkamaMsi-gosIsa-sarasapacaMdaNa-kappUra-lavaMgaagaru-kuMkuma-kakkola-usIra-seyacaMdaNa-sugaMdha-sAraMgajuttivaradhUvavAse uuya-piMDima-nihArima-gaMdhiesa aNNesu ya evamAdies gaMdhesa maNaNNa-bhaddaes na tes samaNeNaM sajjiyavvaM jAva na satiM ca maI ca tattha kujjA puNaravi ghANidieNaM agghAieya gaMdhANi amaNuNNA-pAvakAiM kiM te? ahimaDa-assamaDahatthimaDagomaDa-viga-suNaga-siyalA-maNuya-majjAra-sIha-dIviya-mayakuhiyaviNahakiviNa-bahudurabhigaMdhesu aNNesu ya evamAdiesu gaMdhesu amaNuNNa-pAvaesu na tesu samaNeNa rUsiyavvaM na hIliyavvaM jAva paNihaeMdie carejja dhamma / cautthaM-jibhidieNa sAie rasANi u maNuNNa bhaddakAiM kiM te? uggAhima-vivihapANa-bhoyaNa-gulakaya-khaMkaya-tellaghayakaya-bhakkhesu bahu-vihesu lavaNarasasaMjuttesu mahu-maMsa-bahuppagAramajjiya-niTThANagadAliyaMba-sehaMba-daddha dahisaraya-majja-varavAruNI-sIha kAvisAyaNaka-sAkadvArasa-bahappagAresa bhoyaNe maNuNNavaNNa-gaMdha-rasa-phAsa-bahudavavasaMbhitesu aNNesu ya evamAdiesu rasesu maNuNNabhaddaesu na tesu samaNeNaM jAva na saiM ca maI ca tattha kujjA / puNaravi jibhidieNa sAyiya rasAtiM amaNaNNa-pAvagAiM kiM te? arasa-virasa-sIya-lakkhanijjappa-pANa-bhoyaNAI dosINa-vAvaNNa-kahiya-pUiya-amaNuNNa-viNaTTha-pasUya-bahu-dubbhigaMdhiyaiM titta-kaDuyakasAya-aMbila-rasa-liMDa-nIrasAiM aNNesu ya evamAiesu rasesu amaNuNNa pAvaesu na tesu samaNeNa rUsiyavvaM jAva carejja dhamma, paMcamagaM-phAsidieNa phAsiya phAsAyai maNNNa-bhaddakAI kiM te-dagamaMDava-hAra-seyacaMdaNa-sIyalavimalajala-vivihakusumasatthara-osIra-muttiya-muNAla dosiNA pehuNa-kkhevaga-tAliyaMTa-bIya-gaNasayakkhaMdho-2, ajjhayaNaM-10 jaNiyasuhasIyale ya pavaNe gimhakAle suhaphAsaNi ya bahuNi sayaNANi AsaNANi ya pAuraNaguNe ya sisirakAle aMgAra-patAvaNA ya Ayava-niddha-mauya-sIya-usiNa-luhAya ya je udusuhaphAsA aMgasuha-nivvuikarA te aNNesu ya evamAdiesu phAsesu maNuNNabhaddaesu na tesu samaNeNa sajjiyavvaM na rajjiyavvaM jAva na hasiyavvaM na satiM ca matiM ca tattha kujjA | paNaravi phAsidieNaM phAsiya phAsAtiM amaNaNNa-pAvakAI kiM te? aNegabaMdha-vaha-tAlaNaMkaNaatibhArA-roha-Nae aMgabhaMjaNa-sUInakhappavesa-gAya-pacchaNaNa-lakkhArasa-khAratella-kalakalaMtau-sIsaka-kAlalohasiMcaNa-haDi-baM-dhaNa-rajju-nigala-saMkala-hatthaMDuya-kuMbhipAka-dahaNa-sIhapucchaNa-ubbaMdhaNa-sUlabheya-gayacalamaNa-kara-cara-Naka-eNanAsohasIsacheyaNa-jibbhaMchaNa-vasaNanayaNahi-yayaMta-daMtabhaMjaNa-jottalayakasappahAra-pAdapaNhijANapatthara-nivAya-pIlaNa-kavikacchu-agaNi-vicchyaDakka-vAyAta-vaMdasamasakanivAte kka-vAyAta-vaMdasamasakanivAte duTTaNisejjA dunisIhiyA kakkha-Da-guru-sIya-usiNa-lukzesu bahuvihesu aNNesu ya evamAiesu phAsesu amaNuNNa-pAvakesu na tesu samaNeNaM rUsiyavvaM na hIliyavvaM jAva na duguMchAvattiyaM ca labbhA upAeuM, evaM phAsiMdiyabhAvaNAbhAvito bhavati aMta-rappA maNNNAmaNNNa-subbhi-dubbhi-rAgadosa-paNihiyappA sAhU maNavayaNa-kAyaguttasaMvuDe paNihitidie carejja dhamma / evamiNaM saMvarassa dAraM samma saMvariyaM hoi sappaNihiyaM imehiM paMcahivi kAraNehiM maNa-vaNayakAyaparirakkhiehiM niccaM AmaraNaMtaM ca esa jogo neyavvo dhitimayA matimayA aNAvaso akalso acchiddo ' camma | [dIparatnasAgara saMzodhitaH] [33] [10-paNhAvAgaraNa] Page #35 -------------------------------------------------------------------------- ________________ aparissAvI asaMkiliTTho suddho savvajiNamaNaNNAto, evaM paMcamaM saMvaradAraM phAsiyaM pAliyaM sohiyaM tIriyaM kiTTiyaM aNapAliyaM ANAe ArAhiyaM bhavati, evaM nAyamaNiNA bhagavayA pannaviyaM parUviyaM pasiddhaM siddhaM siddhavarasAsaNatiNaM AghaviyaM sUde siyaM pasatthaM paMcama saMvaradAraM samattaM tti bemi / bIe sayakkhaMdhe dasamaM ajjhayaNaM/paMcamaM saMvaradAraM samantaM . muni dIparatnasAgareNa saMzodhitaH sampAditazca dasamaM ajjhayaNaM samattaM [46] eyAI vayAtiM paMcavi suvvaya-mahavvayAiM heusaya-vivitta-pukkalAI kahiyA arahaMtasAsaNe paMca samAseNaM saMvarA vitthareNa u paNavIsaMti samiyaM-sahiya-saMvar3e sayA jayaNa-ghaDaNa-suvisuddha-daMsaNe ee anucarie saMjate caramasarIradhare bhavissatIti / * bIo suyakkhaMdho samatto . [47] paNhAvAgaraNANaM ego suyakkhaMdho dasa ajjhayaNA ekkAsaragA dasasu ceva divasesu uddisijjaMti egaMtaresu AyaMbilesu niruddhesu AuttabhattapANaeNaM aMgaM jahA- AyArassa | 10 paNhAvAgaraNaM-dasamaM aMgasuttaM muni dIparatnasAgareNa saMzodhitaH sampAditazca paNhAvAgaraNaM samattaM [dIparatnasAgara saMzodhitaH] [34] [10-paNhAvAgaraNa