________________
होज्ज समणट्ठयाए ठवियं हिंसा - सावज्ज-संपत्तं न कप्पति तंपि य परिधेत्तुं अह केरिसयं पुणाइ कप्पति?
जं तं एक्कारसपिंडवायसुद्धं किणण- हणण- पयण कयकारि याणुमोयण-नवकोडीगहिं सुपरिसुद्ध दसहिं य दोसेहिं विप्पमुक्कं उग्गम उप्पायणेसणासुद्धं ववगय-चुय चइय- चत्तदेहिं च फासुयं च ववगयसंजोगमणिंगालं विगयधूमं छट्ठाण - निमित्तंछक्काय- परिरक्खणट्ठा हणिं हणिं फासुकेणं भिक्खेण वट्टियव्वं, जंपि य समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पण्णे वाताहिक पित्तसिंभाइरित्तकुवियतहसण्णिवाय-जाते उदयपत्ते इउज्जल-बल- विउल-तिउल- कक्खड - पगाढ- दुक्खे असुभ - कडुय-फरुस-चंडफलविवागे महब्भये जीवियंत करणं सव्वसरीर-परितावणकरे न कप्पति तारिसे वि तह अप्पणो परस्स वा ओसह-भेसज्जं भत्त-पाणं च तंपि सण्णिहिकयं जंपि य समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवति भायण-भंडोवहि उवगरणं पडिग्गहो पायबंधणं पायकेसरिया पायठवणं च पडलाई तिण्णेव रयत्ताणं च गोच्छओ तिण्णेव य पच्छाका रओहरण - चोलपट्टक-मुहणंतकमादीयं एयं पि य संजमस्स उववूह णट्ठयाए वायायव-दंस-मसग-सीय परिरक्खणट्ठायए उवगरणं रागदोसरहियं परिहरियव्वं संजएण निच्चं पडिलेहणपप्फोडण-पमज्जणाए अहो य राओ य अप्पमत्तण होइ सततं निक्खिवियव्वं च गिण्हियव्वं च भायणभंडोवहि-उवगरणं।
एवं से संजते विमुत्ते निस्संगे निप्पिरिग्गहरुई निम्ममे निन्नेह-बंधणे सव्वपाव विरते वासीचंदण-समाणकप्पे सम- तिण-मणि-मुत्त-लेडु-कंचण-समे समे य माणावमाणणाए समियर समितरागदोसे समिए समितीसु सम्मदिट्ठी समे य जे सव्वपाणभूतेसु से हु समणे सुयधारते उज्जुए संजत्ते स साहू सरणं सव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंते ठिते य संसारसमुच्छिण्णे सततं मरणाणुपारए पारगे य सव्वेसिं संसयाणं पवयणमायाहिं अट्ठहिं अट्ठकम्मगंठीविमोयके अट्ठमयमहणे ससमयसुयक्खंधो-२, अज्झयणं-१०
कुसले य भवति सुह-दुक्ख - निव्वि-सेसे अब्भिंतर - बाहिरंमि सया तवोवहाणंमि य सुट्ठजुत्ते खंते दंते य हियनिरते ईरियासमिते जाव परिट्ठावणियासमिते मणगुत्ते वइगुत्ते कायगुत्ते गुत्तिंदिए गुत्तभयारिं चाई लज्जू धन्ने तवस्सी खंतिखमे जिंतिदिए सोधिए अणियाणे अबहिल्लेस्से अममे अंकिचणे छिन्नगंथे निरुवलेवे |
सुविमल-वरकंसभायणं व मुक्कतोए संखे विव निरंगणे विगय-राग-दोस- मोहे कुम्मो व इंदिएसु गुत्ते जच्चकंचणं व जायरूवे पुक्खरपत्तं व निरुवलेवे चंदो इव सोमभावयाए सूरो व्व दित्ततेए अचले ह मंदरे गिरिवरे अक्खोभे सागरो व्व थिमिए पुढीवीए सव्वफाससहे तवसावि य भासरासिछन्ने व्व जाततेए जलियहुयासणो विव तेयसा जलंते गोसीसचंदणं पिव सीयले सुगंधे य हरयो वि समियभावे उग्धसिय सुनिम्मलं व आयंसमंडलतलं पागडभावेण सुद्धभावे सोंडरे कुंजरे व्व वसभे व्व जायथामे सीहे वा जहा- मिगाहिवे होति दुप्पधरिसे सारयसलिलं व सुद्धहियए भारंडे चेव अप्पमत्ते खग्गिविसाणं व एगजाते खाणुं चेव उड्ढकाए सुन्नगारे व्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीवज्झाणमिव निप्पकंपे जहा- खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगे विव सव्वओ विप्पक्के कय- परनिलये जहा- चेव उरए अपडिबद्धे अनिलो व्व जीवो व्व अप्पडिहयगती ।
गामेगामे एगरायं नगरे-नगरे य सच्चित्ताचित्त-मीसकेहिं दव्वेहिं विरायं
[दीपरत्नसागर संशोधितः]
पंचरायं दूइज्जंते य जितिंदिए जितपरीसहे निब्भए विऊ ग संचयातो विरए मुत्ते लहु निरवकंखे
[१०-पण्हावागरणं]
[31]