________________
परिरक्खणट्ठयाए पावयणं भगवया सकहियं अत्तहितं पेच्चाभाविकं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वक्खपावाण विओसवणं तस्स इमा पंच भावणाओ चउत्थवयस्स होति अबंभचेरवेरमण परिरक्खणट्ठयाए ।
पढमं- सयणासण-घरद्वारअंगण-आगास-गवक्ख-साल-अभिलोयण-पच्छ-वत्थक-पसाहणकण्हाणिकावकासा अवकासा जे य वेसियाणं अच्छंति य जत्थ इत्थिकाओ अभि-क्खणं मोह-दोस-रतिरागवड्ढणीओ कहिंति य कहाओ बहुविहाओ ते हु वज्जणिजजा इत्थिसंसत्त संकिलिट्ठा अण्णे वि य एवमादी अवकासा ते हवज्जणिज्जा जत्थ मणोविब्भमो वा भंगो वा भंसणा वा अट्ट रुदं च होज्ज झामं तं तं वज्जेज्ज वज्जाभीरू अणायतणं अंतपंतवासी एवमसंसत्तवास-सहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमण विरयगामधम्मे जितेंदिए बंभचेरगत्ते,
बितियं- नारीजणस्स मज्झे कहेयव्व कहा-विचित्ता विब्बोय-विलास-संपउत्ता-हास-सिंगारलोइयकहव्व मोहजणणी न आवाह-विवाह-करकहा इत्थीणं वा सुभग-दुब्भग-कहा चउसद्धिं च महिला गुणा न वण्ण-देस-जाति-कुल-रूव-नाम-नेवत्थ-परिजणकहव्व इत्थियाणं अण्णा वि य एवमादियाओ कहाओ सिंगारकलणाओ तव-संजम बंभचेर-घातोवधातियाओ अनुचरमाणेण बंभचेरं न कहेयव्वा न सुणेयव्वा न चिंतेयव्वा एवं इत्थीकहविरतिसमितिजोगेणं भावितो जाव बंभचेरगुत्ते,
ततियं-नारीण हसिय-भणियं चेट्ठिय-विप्पेक्खिय-गइ-विलास-कीलियं विब्बोइय-नट्ट-गीत
वाइय-सरीरसं-ठाम-वण्ण-कर-चरण-नयण-लावण्ण-रूव-जोवण्ण-पयोहर-अधर-वत्थ-अलंकारसयक्खंधो-२, अज्झयणं-९
भूसणाणि य गुज्झोकासियाई अण्णाणि य एवमादियाइं तव-संजम-बंभचेर-घातोवघातियाई अनुचरमाणेण बंभचेरं न चक्खुसा न मणसा न वयसा पत्थेयव्वाइं पावकम्माइं एवं इत्थीरूवविरतिसमितिजोगेण जाव बंभचेरगुत्ते,
चउत्थं-पुव्वरय-पुव्वकीलिय-पुव्वसग्गंथ-गंथ-संथया जे ते आवाह-विवाह-चोल्लकेसु य तिथिसु जण्णेसु उस्सवेसु य सिंगार-गार-चारुवेसाहिं इत्थीहिं हाव-भाव-पललिय-विक्खेवं-विलास-सालिणीहिं अनुकूलपेम्मिकाहिं सद्धिं अनुभूया सयण-संपओगा उदुहुस-वरकुसुम-सुरभिचंदण-सुगंधिवर-वास-धूव-सुहफरिस-वत्थ-भूसणगुणोववेया रम-णिज्जाओज्ज-गेज्ज-पउरनड-नट्टक-जल्ल-मल्ल-मुट्ठिक-वेलंबग-कहग-पवगलासग-आइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-तालायर-पकरणाणि य बहूणि महुरसर-गीत-सुस्सराइं अण्णाणि य एवमाइयाई तव-संजम-बंभचेर-घातोवघातियाई अनुचरणाणेणं बंभचेरं न ताई समणेणं लब्भा दहुं न कहेउं नवि सुमरिउं जे एवं पुव्वरयपुव्वकीलियविरतिसमितिजोगेणं जाव बंभचेरगुत्ते ।
पंचमगं-आहारपणीय-निद्धभोयण-विवज्जए संजते सुसाह ववगयखीर-दहि-सप्पि-नवनीयतेल्ल-गुल-खंड-मच्छंडिक-मह-मज्ज-मस-खज्जक-विगति-परिचत-कयाहारे न दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खलु तहा भोत्तव्वं जह से जायामाता य भवति न य भवति विब्भमो भंसणा य धम्मस्स एवं पणीयाहारविरतिसमितिजोगेणं जाव बंभचेरगुत्ते
___एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहितं इमेहिं पंचहिं वि कारणेहिं मणवयण-काय-परिर-क्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमता मतिमता अणासवो अकलसो अच्छिद्दो अपरि-स्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणण्णाओ एवं चउत्थं संवरदारं जहा- पढमं जाव समत्तं त्ति बेमि ।
[दीपरत्नसागर संशोधितः]
[29]
[१०-पण्हावागरण]