________________
संरक्खणा य, भारो, संपायप्पायको, कलिकरंडो, पवित्थरो, अमत्थो, संथवो, अगत्ती, आयासो, अविओगो, अमुत्ती, तण्हा, अणत्थको, आसत्ती, असंतोसो त्ति अवि य, तस्स एयाणि एवमादीणि नामधेज्जाणि ।।
[२३] तं च पण परिग्गहं ममायंति लोभधत्था भवनवरविमाणवासिणो परिग्गहरुयी परिग्गहे विविहकरणबुद्धी देवनिकाया य-असुर-भयग-गरुल-विज्ज-जलण-दीव-उदहि-दिसि-पवण-थणिय-अणवण्णियपणवण्णिय-इसिवाइय-भूतवाइय-कंदिय-महाकंदिय-कुहंड-पतंगदेवा पिसाय-भूय-जक्ख-रक्खस-किन्नर-किंपरिस-महोरग-गंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा-बहस्सती-चंद-सूर-सुक्क-सनिच्छरा राहधूमकेउ बधा य अंगारका य तत्ततवणिज्जकणग-वण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साम-मंडलगती उवरिचरा उड्ढलोगवासी दुविहा वेमाणिया य देवा-सोहम्मीसाण-सणंकुमार-माहिंद-बंभलोग-लंतक-महासुक्क-सहस्सार-आणय-पाणय-आरणच्चय-कप्पवरविमाण-वासिणो सुरगणा गेवेज्जा अनुत्तरा य दुविहा कप्पातीया विमाणवासी महिढिका उत्तमा सुरवरा एवं च ते चउव्विहा सपरिसा वि देवा ममासुयक्खंधो-१, अज्झयणं-५
पासा
यंति भवण-वाहण-जाण-विमाण-सयणासणाणि य ।
नाणाविहवत्थभूसणाणि य पवरपहरणाणि य नाणामणिपंच-वण्णदिव्वं च भायणविहिं नाणाविह-कामरूव-वेउव्विय-अच्छरगणसंघाते दीवसमुद्दे दिसाओ चेतियाणि वणसंडे पव्वते गामनगराणि य आरामुज्जाण-काननाणि य कूव-सर-तलाग-वावि-दीहिय-देवकुल-सभ-प्पव-वसहिमाइयाइं बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्ति न तुहिँ उवलभंति उच्चंत-विपुललोभाभिभूतसन्ना वासहर-इसुगार-वट्टपव्वय-कुंडल-रूयगवर-माणुसुत्तर-कालोदधि-लवण-सलिलदगपतिरतिकर-अंजणकसेल-दहिमुहओवातुप्पाय-कंचणक-चित्त-विचित्त-जमक-वरसिहरि-कूडवासी कक्खारअकम्मय-भूमीसु सुविभत्तभागदेसासु कम्मभूमिसु जेऽवि य नरा चाउरंत-चक्कवट्टी वासुदेवा बलदेवा इस्सरा तलवरा सेणावती इब्भा सेट्ठी रट्ठिया पुरोहिया कुमारा दंडणायगा माइंबिया सत्थवाहा कोडुबिया अमच्चा एए अण्णे य एवमादी परिग्गहं संचिणंति अनंतं असरणं दुरं अधुवमणिच्चं-असासयं पावकम्मनेम्म अवकि-रियव्वं विणासमूलं वहबंधपरिकिलेसबहसं अनंतसंकिलेकरणं,
ते णं धण-कणग-रयण-निचयं पिंडिता चेव लोभ धत्था संसारं अतिवयंति सव्वदक्ख-संनिलयणं परिग्गहस्सेव य अट्ठाए सिप्पसयं सिक्खए बहुजणो कलाओ य बावत्तरि सुनिष्णाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पहाणाओ चउसद्धिं च महिलागणे रतिजण्णे सिप्पसेवं असि-मसि-किसीवाणिज्जं ववहारं अत्थसत्थ-ईसत्थ-च्छरुप्पगयं विविहाओ य जोगजंजणाओ य अण्णेस् एवमादिएस् बहस कारणसएस् जावज्जीवं नडिज्जए संचिणंति मंदबुद्धी परिग्गहस्सेव य अट्ठाए करंति पाणाण वहकरणं अलियनियडि-साइ-संपओगे परदव्व-अभज्जा सपरदारगमणसेवणाए आयास-विसूरणं कलह-भंडण-वेराणि य अवमाण-विमाणणाओ इच्छ-महिच्छ-प्पिवास-सततति-सिया तण्ह-गेहि-लोभ-धत्था अत्ताण-अणिग्गहिया करेंति कोहमाणमायालोभे अकित्तणिज्जे परिग्गहे चेव होंति नियमा सल्ला दंडा य गारवा य कसायसण्णा य कामगुण-अण्हगा य इंदियलेसाओ सयम-संपओगा सचित्ताचित्तमीसगाई दव्वाइं अनंतकाई इच्छंति परिधेत्तुं सदेवमणयासुरम्मि लोए लोभपरिग्गहो जिणवरोहिं भणिओ नत्थि एरिसो पासो पडिबंधो सव्वजीवाणं सव्वलोए ।
[दीपरत्नसागर संशोधितः]
[20]
[१०-पण्हावागरण