________________
कारकीडो व्व अप्पगं अट्ठकम्मतंत-धणबंधणेणं एवं नरग-तिरिय-नर-अमर-गमणपेरंतचक्कवाल जम्मणजरमरण-करण-गंभीरदुक्ख-पखुभियपउरसलिलं संजोगवियोगवीची-चिंतापसंगपसरिय-वहबंध-महल्लवि-पुलकल्लोल-कलुणविलवित-लोभकलकलिंतबोलबहुलं अवमाणणफेम-तिव्वखिंसण-पुलपुलप्पभूयरोगवेयण-पराभवविणिवात-फरुसधरिसणसमावडिय-कढिणकम्मपत्थर-तरंगरंगंत-निच्च-मच्चुभय-तोयपट्ठ कसायपायालसंकुलं भवसयसहस्सजलसंचयं । सयक्खंधो-१, अज्झयणं-३
अनंतं उव्वेयणयं अनोरपारं महब्भयं भयंकरं पइभयं अपरिमियमहिच्छ-कलुसमतिवाउवेगउद्धम्ममाण-आसापिवासपायाल-कामरति-रागदोसबंधण-बहुविसंकप्पविप्लदगरयरयंधकारं मोहमहावत्तभोगभममाण-गुप्पमाणुव्वलंतबहुगब्भवास-पच्चोणियत्तपाणिय-पधावितवसणसमावण्ण-रूण्णचंडमारुयसमाहयऽमणुण्ण-वीचोवाकुलित-भंगफुटुंतऽनिट्ठकल्लोलसंकुलजलं पमायबहुचंडदुट्ठसावयसमाहय-उट्ठायमाणगपूरघोरविद्धंसणत्थबहुलं अन्नाणभमंतमच्छपरिहत्थ-अनिहु-तिंदियमहामगरतुरियचरियखोखुब्भ-माण-संतावनिच्चयचलतचवलचंचल-अत्ताणाऽसरणपुव्वकयकम्मसंचयो-दिण्णवज्जवेइज्जमाण-दुहसयविपाकधुण्णंतजलसमूह इढिरससायगारवोहारगहियकम्मपडिबद्धसत्त-कढिज्जमाणनिरयतलहत्तसण्णविसण्णबहुलं अरइरइभयविसाय-सोगमिच्छत्तसेलसंकडं
अणातिसंताण-कम्म-बंधणकिलेसचिक्खल्लसद्त्तारं अमरनरतिरियनिरयगतिगमणक-डिलपरियत्तविप्लवेलं ।।
हिंसा-लिय-अदत्तादान-मेहुण-परिग्गहारंभ-करणकारावणाणुमोदण-अट्ठाविहअणिढकम्मपिं-डितगुरुभारोक्कंत-दुग्गजलोधदूरणि-वोलिज्जमाण-उम्मग्गनिमग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरितावणमयं उब्बुड्डनिबुड्डयं करेंता चउरंत-महंतमणवयग्गं रुदं संसारसागरं अट्ठियअणालंबणपतिठाणमप्पमेयं चुलसीति-जोणिसयसहस्सगुविलं अणालोकमंधकारं अनंतकालं निच्चं उत्तत्थसुण्ण-भय-सण्णसंपउत्ता वसंति उव्विग्गवासवसहिं जहिं-जहिं आउयं निबंधंति पावकारी बंधवजण-सयणमित्तपरिवज्जिया अणिट्ठा भवंतऽणादेज्ज-दुव्विणीया कुट्ठामासण-कुसेज्ज-कुभोयणा असुइणो कुसंघयणकुप्पमाण-कुसंठिया कुवा
बहुकोह माण-माया-लोभा बहुमोहा धम्मसण्ण-सम्मत्त-परिब्भट्ठा दारिद्दोवद्दवाभिभूया निच्चं परकम्म-कारिणो जीवणत्थरहिया किविणा परपिंडतक्कका दुक्खलद्धाहारा अरस-विरस-तुच्छ-कयकुच्छिपूरा परस्स पेच्छंता रिद्धिसक्कार-भोयमविसेस-समृदयविहिं निंदता अप्पकं कयंतं च परिवयंता इह य परेकडाई कम्माई पावगाई विमणा सोएण इज्झमाणा परिभया होंति सत्तपरिवज्जिया य छोभा सिप्प-कला-समयसत्थ-परिवज्जिया जहायजायपसभूया अचियत्ता निच्चनीयकम्मोवजीविणो लोयकच्छणिज्जा मोहमणोरहनिरासबहुला आसापासपडिबद्धपाणा अत्थोपायाण-कामसोक्खे य लोयसारे होति अपच्चंतगा य सुहृवि य उज्जमंता तद्दविसृज्जुत्त-कम्मकयदक्ख-संठविय-सित्थपिंड-संचयपरा खीणदववसारा निच्च अधुवधण-धण्णकोस-परिभोग-विवज्जिया रहिय-कामभोग-परिभोग-सव्व-सोक्खा परसिरिभा-गोवभोगनिस्साण-मग्गणपरायणावरागा अकामिकाए विणेति ।
दुक्खं नेव सुहं नेव निव्वुति उवलभंति अच्चंतविपुलदुक्खसय-संपलित्ता परस्स दव्वेहि जे अवरिया एसो सो अदिन्नादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पस् दुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति न य अवेयइत्ता अत्थि हु मोक्खोत्ति
[दीपरत्नसागर संशोधितः]
[14]
[१०-पण्हावागरण