________________
मुक्कवायी भवंति आलियाहिं जे अविरया, अवरे नत्थिकवादिणो वामलोकवादी भांति नत्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुन्नपावं नत्थि फलं सुकय-दुक्कयाणं पंचमहाभूतियं सरीरं हे! वातजोगजुत्तं, पंच य खंदे भांति केई, मणं च मणजीविका वदंति, वाउ
संत
सुयक्खंधो-१, अज्झयणं-२
जीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विप्पणासम्मि सव्वनासोत्ति, एवं जंपंति मुसावादी,
तम्हा दाणव्वय-पोसहाणं तव संजम बंभचेर-कल्लाणमाइयाणं नत्थि फलं नवि य पाणवहअलियवयणं न चेव चोरिक्ककरण-परदारसेवणं वा सपरिग्गह पावकम्मकरणं पि नत्थि किंचि न नेरइयतिरिय- मणुयाण जोणी न देवलोगो वत्थि न य अत्थि सिद्धिगमणं अम्मापियरो वि नत्थि नवि अत्थि पुरिसकारो पच्चक्खाणमवि नत्थि नवि अत्थि कालमच्चू अरहंता चक्कवट्टी बलदेव वासुदेवा नत्थि नेवत्थि केइ रिसओ धम्माधम्मफलं च नवि अत्थि किंचि बहुयं च थोवं वा, तम्हा एवं विजाणिऊण जहा - सुबहु - इंदियाणुकूलेसु सव्वविसएस वट्टह नत्थि काइ किरिया वा अकिरिया वा एवं भणति नत्थिवादिणो वामलोगवादी, इमं पि बिइयं कुंदसणं असब्भाववाइणो पण्णवेंति मूढा -संभूतो अंडकाओ लोको सयंभुणा सयं च निम्मिओ, एवं एतं अलियं पयावइणा इस्सरेण य कयंति केई एवं विण्डुमयं कसिणमेव य जगं ति केई, एवमेके वदंति मोसं-एको आया अकारको वेदको य सुकयस्स दुक्कयस्स य करणाणि कारणाणि सव्वहा सव्वहिं च निच्चो य निक्किओ निग्गुणो य अनुवलेवओत्ति वि य एवमाहंसु असब्भावं
जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुक्कयं वा एयं जदिच्छाए वा सहवेण वावि दइवतप्पभावओ वावि भवति नत्थेत्थ किंचि कयकं तत्तं लक्खण- विहाम नियती य कारिया एवं केइ जंपंति इड्ढिरससातगारवपरा बहवे करणालसा परूवेंति धम्मवीमंसएणं मोसं अवरे अहम्माओ रायदु अब्भक्खाणं भणंति अलियं चोरोत्ति अचोरियं करेंतं डामरिओत्ति वि य एमेव उदासीणं दुस्सीलोत्ति य परदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओत्ति, अण्णे एवमेव भांति उवहणंता मित्तकलत्ताइं सेवंति अयंपि लुत्तधम्मो इमो वि वीसंभधायओ पावकम्मकारी अकम्मकारी अगम्मगामी अयं दुरप्पा बहुसु य पातगेसु जुत्तोत्ति एवं जपंति मच्छरी, भद्दके व गुम-कित्ति - नेह-परलोग-निप्पिवासा
I
एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेंति अक्खाइय- बीएण अप्पाणं कम्मबंधणेण मुहरी असमिक्खियप्पलावी निक्खेवे अवहरति परस्स अत्यंमि गढियगिद्धा अभिजुंजंति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कन्नालियं च भोमालियं च तहा गवालियं च गरुयंभणंति अहरगतिगमणं, अण्णंपि य जाति - रूव - कुल-सील - पच्चय-मायाणिगुणं चवला पिसुमं परमदृभेदकं असंतकं विद्देसमणत्थकारकं पावकम्ममूलं दुद्दिट्ठे दुस्सुयं अमुणियं निल्लज्जं लोकगरहणिज्जं वहबंध-परिकि-लेस-बहुलं जरा-मरण - दुक्खसोयनेम्मं असुद्ध - परिणाम-संकिलिट्ठ भांति अलिया हिसंति-निविट्ठा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवघातितं अलियसंपउत्ता वयणं सावज्जमकुसलं साहुगरहणिज्जं अधम्मजणणं भणति अणभिगत- पुन्नपावा पुणो य अधिकरण - किरिया पवत्तगा बहुविहं अनत्थं अवमद्दं अप्पणो परस्स य करेंति,
एमेव जंपमाणा महिससूकरे य सार्हेति घायगाणं ससय पसय - रोहिए य सार्हेति वागणं तित्तिर-वट्टक-लावके य कविंजल- कवोयके य सार्हेति झसमगर-कच्छभेय साहिति मच्छियाणं संखंके[दीपरत्नसागर संशोधितः]
[8]
[१०-पण्हावागरणं]