________________
अप्पमत्तेणं होइ समयं निक्खिवियव्वं च निण्हियव्वं च भायणं-भंडोवहि-उवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेणं भाविओ भवति अंतरप्पा असबलमसंकिलिट्ठ-निव्वण-चरित्तभावणाए अहिंसए संजते सुसाहू ।
___ एवमिणं संवरस्स दारं सम्म संवरियं होति सुप्पणिहियं इमेहिं पंचहि वि कारणेहिं मणवयण-काय-परिक्खएहिं निच्चं आमरणंतं च एस जोगो नेयव्वोधितिमया मतिमया अणासवो अकल्सो अच्छिद्दो अपरिसावी असंकिलिट्ठो सुद्धो सव्वजिणमणुण्णातो |एवं पढमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं आराहियं आणाते अणुपालियं भवति एवं नायमुणिणा भगवया पन्नवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवितं सुदेसितं पसत्थं पढमं संवरदारं समत्तं ।
• बीए सुयक्खंधे छई अज्झयणं/पढमं संवरदारंसमत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छटुं अज्झयणं समत्तं .
॥ सत्तमं अज्झयणं/बीयं संवरदारं ।। [३६] जंबू! बितियं च सच्चवयणं सुद्धं सुइयं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुयक्खंधो-२, अज्झयणं-७
सुदिढे सुपतिट्ठियं सुपतिहिजसं सुसंजमियवयणबुइयं सुरवर-नरवसभ-पवर-बलवग-सुविहियजम-बहुमयं परमसाधम्मचरणं तव-नियम-परिग्गहियं सुगति पहदेसगं च लोगुत्तमं वयमिणं विज्जाहरगगणगमणविज्जाण साहकं सग्गमग्ग सिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सव्वभावण जीवलोगे अविसंवादि जहत्थमधुरे पच्चक्खं दइवयं व जं तं अच्छेरकारकं अवत्थंतरेस् बहुपएस् माणसाणं सच्चेणं महासमुद्दमज्झे चिट्ठति न निमज्जति मूढाणिया वि पोया सच्चेण य उदगसंभमंमि वि न बुज्झइ न य मरंति थाहं च ते लभंति सच्चेण य अगणिसंभमंमि वि न इज्झंति उज्जगा मणसा सच्चेणं य तत्ततेल्ल-तउय-लोह-सीसकाइं छिवंति धरेंति न य डज्झंति मणूसा पव्वयकडकाहिं मुच्चंते न य मरंति सच्चेणं परिन्हिया असिपंजरगया समराओ वि निइंति अणहा य सच्चावादी वहबंधभियोगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चवयणे रताणं ।
तं सच्चं भगवं तित्थगरुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरिसीण य समप्पदिण्णं देविंद-नरिंद-भासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्ज-साहणटुं चारणगण-समणसिद्धविज्जं मणयगणाणं च वंदणिज्जं अमरगणाणं च अच्चणिज्जं असुरगणाणं च पूयणिज्जं अणेगपासंडपरिग्गहियं जं तं लोकमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहयलाओ सुरभितरं गंधमादणाओ जे वि य लोगम्मि अपरिसेसा मंता जोगा जवा य विज्जा य जंभका य अत्थाणि य सत्थाणि य सिक्खाओ य आगमा य सव्वाणि वि ताई सच्चे पइट्ठियाई, सच्चपि य संजमस्स उवरोहकारकं किंचि न वत्तव्व-हिंसा-सावज्जसंपउत्तं भेयविकहकारकं अणत्थवाय-कलहकारकं अणज्जं अववाय-विवायसंपउत्तं वेलबं ओजधेज्जबहुलं निलज्जं लोयगरहणिज्जं दुदद्दिढ दुस्सुयं दुम्मुणियं अप्पणो थवणा परेसु निंदानसिं मेहावी न तंसि धण्णो नसि पियधम्मो न तं कुलीणो न तंसिदाणपती न तंसि सूरो नसि पडिरूवो न तंसि लट्ठो न पंडिओ न बहुस्सुओ
[दीपरत्नसागर संशोधितः]
[24]
[१०-पण्हावागरण