________________ अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणण्णातो, एवं पंचमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणपालियं आणाए आराहियं भवति, एवं नायमणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणतिणं आघवियं सूदे सियं पसत्थं पंचम संवरदारं समत्तं त्ति बेमि / बीए सयक्खंधे दसमं अज्झयणं/पंचमं संवरदारं समन्तं . मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च दसमं अज्झयणं समत्तं [46] एयाई वयातिं पंचवि सुव्वय-महव्वयाइं हेउसय-विवित्त-पुक्कलाई कहिया अरहंतसासणे पंच समासेणं संवरा वित्थरेण उ पणवीसंति समियं-सहिय-संवड़े सया जयण-घडण-सुविसुद्ध-दंसणे एए अनुचरिए संजते चरमसरीरधरे भविस्सतीति / * बीओ सुयक्खंधो समत्तो . [47] पण्हावागरणाणं एगो सुयक्खंधो दस अज्झयणा एक्कासरगा दससु चेव दिवसेसु उद्दिसिज्जंति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा- आयारस्स | 10 पण्हावागरणं-दसमं अंगसुत्तं मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च पण्हावागरणं समत्तं [दीपरत्नसागर संशोधितः] [34] [१०-पण्हावागरण