Book Title: Agam 10 Panhavagran Dasam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003719/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो १० Date : / / 2012 पण्हावागरणं-दसमं नमः मुनि दीपरत्नसागर Jain Aagam Online Series- 10 Page #2 -------------------------------------------------------------------------- ________________ गंथाणुक्कमो कमको अज्झयणं सुत्तं गाहा अणक्कमो पिढेको सुयक्खंधो-१ पढमं अज्झयणं-पढमं आसवदारं १-४ १-८ बीअं अज्झयणं-बीअं आसवदारं ५-८ ९-१२ तइअं अज्झयणं-तइअं आसवदारं ९-१२ १३-१६ १ २ ३ १-३ واه चउत्थं अज्झयणं-चउत्थं आसवदारं १३-१६ - १७-२० १५ ४-८ २१-२९ ९-११ ३०-३५ २१ पंचमं अज्झयणं-पंचमं आसवदारं १७-२० सुयक्खंधो-२ छटुं अज्झयणं-पढमं संवरदारं २१-२३ सत्तमं अज्झयणं-बीयं संवरदारं । २४-२५ अट्ठमं अज्झयणं-तइयं संवरदारं २६नवमं अज्झयणं-चउत्थं संवरदारं २७- दसमं अज्झयं-पंचमं संवरदारं २८-३० ३६-३७ २३ ३८ २४ १२-१४ ३९-४३ २७ ४ ५ ४४-४७ २९ [दीपरत्नसागर संशोधितः] [१०-पण्हावागरण Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदसणस्स ॐ ह्रीं नमो पवयणस्स १ पण्हावागरणं दसमं अंगसुत्तं ० पढमो सयक्खंधो . । पढमं अज्झयणं/पढमं आसवदारं ।। १] जंब! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, पुण्णभद्दे चेइए वणसंडे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नामं राया होत्था, धारिणी, देवी तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नामं थेरे- जाइसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने ओयसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जिइंदिए जियपरीसहे जिवियास-मरण-भय-विप्पमुक्के तवप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निच्छयप्पहाणे अज्ज-वप्पहाणे मद्दवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे गुत्तिप्पहाणे मुत्तिप्पहाणे मंतप्पहाणे बंभप्पहाणे वयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चोद्दसपव्वी चउनाणोवगए पंचहिं अणगारसएहिं सद्धिं संपररिवड़े पव्वाणपव्विं चरमाणे गामाणगामं दूइज्जमाणे जेणेव चंपा नगरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । परिसा निग्गया, धम्मो कहिओ, जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स थेरस्स अंतेवासी अज्जजंबू नामं अणगारे कासव गोत्तेणं सत्तुस्सेहे जाव संखित्त-विप्लतेयलेस्से अज्जसुहम्मस्स थेरस्स अदूरसामंते उड्ढंजाणू जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं सेअज्जजंबू जायसड्ढे जायसंसए जायकोउहल्ले उप्पण्णसड्ढे संजायसड्ढे सम्प्पन्नसड्ढे उठाए उढेइ उद्वेत्ता जेणेव अज्जसुहम्मे थेरे तेणेव उवागच्छड़ उवागच्छित्ता अज्जसुहम्म थेरे तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे विणएणं पंजलिपड़े पज्जुवासमाणे एवं वयासी जइ णं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं नवमस्स अंगस्स अनुत्तरोववाइयदसाणं अयमढे पन्नत्ते दसमस्स णं अंगस्स पण्हावागरणाणं समजेणं जाव संपत्तेणं के अढे पन्नत्ते? जंबू! दसमस्स अंगस्स समणेणं जाव संपत्तेणं दो सयक्खंधा पन्नत्ता अण्हयदारा य संवरदारा य । पढमस्स णं भंते! सुयक्खंधस्स समणेणं जाव संपत्तेणं कई अज्झयणा पन्नत्ता? जंबू! पढमस्स णं सुयक्खंधस्स समणेणं जाव संपत्तेणं पंच अज्झयणा पन्नत्ता, दोच्चस्स णं भंते! एवं चेव, एएसि णं भंते अण्हय-संवराणं समणेणं जाव संपत्तेणं के अहे पन्नत्ते? ततेणं अज्जसुहम्मे थेरे जंबूनामेणं अणगारेणं एवं वृत्ते समाणे जंबअणगारं एवं वयासी-। [२] इणमो अण्हय-संवर-विणिच्छय पवयणस्स निस्संदं । [दीपरत्नसागर संशोधितः] [2] [१०-पण्हावागरण] Page #4 -------------------------------------------------------------------------- ________________ स्यक्खंधो-१, अज्झयणं-१ वोच्छामि निच्छायत्थं सुहासियत्थं महेसीहिं ।। [३] पंचविहो पन्नत्तो जिणेहिं इह अण्हओ अणादीओ । हिंसा-मोसमदत्तं अब्बंभ-परिग्गहं चेव ।। [४] जारिसओ जनामा जह य कओ जारिसं फलं देति । जेवि य करेंति पावा पाणवह-तं निसामेह ।। [५] पाणवहो नाम एस निच्चं जिणेहिं भणिओ-पावो चंडो रुद्दो खुद्दो साहसिओ अणारिओ निग्घिणो निस्संसो महब्भओ पइभओ अतिभओ बीहणओ तासणओ अणज्जो उव्वेयणओ य निरवयक्खो निद्धम्मो निप्पिवासो निक्कलणो निरय-वास-गमण-निधणो मोह-महब्भय-पवड्ढओ मरणावेमणंसो पढमं अधम्मदारं । [६] तस्स य नामाणि इमाणि गोण्णाणि होति तीसं तं, जहा- १-पाणवहं, उम्मलणा सरीराओ, अवीसंभो, हिंसविहिंसा, तहा अकिच्चं य ६-घायणा, मारणा य, वहणा, उद्दवणा, तिवायणा य ११-आरंभ-समारंभो, आउयकम्मस्स उवद्दवो भेय-निट्ठवण-गालणा य संवट्टग-संखेवो, मच्चू, असंजमो, कडग-मद्दणं १६-वोरमणं, परभव-संकामकारओ, दुग्गतिप्पवाओ, पावकोवो य, पावलोभो २१-छविच्छेओ, जीवियंतकरणो, भयंकरो, अणकरो, वज्जो २६-परितावण-अण्हओ, विणासो, निज्जवणा, लुंपणा, गुणाणं विराहणत्ति; अवि य तस्स एवमादीणि नामधेज्जाणि होति तीसं पाणवहस्स कलुसस्स कडुयफल-देसगाई [७] तं च पुण करेंति केई पावा असंजया अविरया अणिय-परिणाम-दुप्पयोगी पाणवहं भयंकरं बहुविहं परदुखुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवहिं पडिणिविट्ठा कि ते?, पाढीण-तिमितिमिगिल-अणेगझस-विविहजातिमंदुक्क-दुविहकच्छभ-नक्कमगर-दुविहगाह-दिलि-वेढय-मंदुय-सीमागारपुल्य-संसुमार-बहुप्पगारा जलयरविहाणाकते य एवमादी, रंग-रूरू-सरभ-चमर-संबर-हरब्भ-ससय-पसयगोण-रोहिय-हय-गय-खर-करभ-खग्ग-वानर-गवय-विग-सियाल-कोल-मज्जार-कोलसूणक-सिरियंदलय-आवत्तकोकंतिय-गोकण्ण-मिय-महिस-वियग्ध-छगल-दीविय-साण-तरच्छ-अच्छ-भल्ल-सडुल-सीह-चिला चउप्पयविहाणाकए य एवमादी, अयगर-गोणस-वराहि-मउलि-काओदर-दब्भपप्फ-आसालिय-महोरगा उरगविहाणाकए य एवमादी, छीरल-सरंब-सेह-सल्लग-गोधा-उंदु-नउल-सरड-जाहग-मगुस-खाडहिल-वाउप्पइयघरोलिया सिरीसिवग्णे य एवमादी, कादंबक-बक-बलाका-सारस-आडासेतीय-कुलल-बंजुल-पारिप्पव-कीवसउण-दीविय-हंस-घत्तरट्ठ-भास-कुलीकोस-कोंच-दगतुंड-ढेणियालगसूईमुह-कविल-पिंगलक्खग-कारंडगचक्कवाग-उक्कोस-गरुल-पिंगुल-स्य-बरहिण-मयण-साल-नंदीमुह-नंद-माणगकोरंग-भिंगारग-कोणालगजीवंजीवक-तित्तिर-वट्टक-लावक-कंपिजलक-कवोतग-पारेवग-चिडिग-ढिंक-कुक्कुड-वेसर-मयूरग-चउरगहरपोंडरीय-सालग-वीरल्ल-सेण-वायस-विहंगभेणासि-चास-वगलि-चम्मट्ठिल-विततपक्खी खहयरविहाणकते य एवमादी जल-थल-खद-चारिणो उ पंचिंदिए पसुगणे बिय-तिय-चउरिदिए य विविहे जीवे पियजीविए मरणदुक्खपडिकूले वराए हणंति बहुसंकिलिट्ठकम्मा । इमेहिं विविहेहिं कारणेहिं, किं ते? चम्म-वसा-मंस-मेय-सोणिय-जग-फिप्फिस-मत्थुलिंगहियय-अंत-पित्त-पोप्फस-दंतहाअट्ठि-मिंज-नह-नयण-कण्ण-ण्हारूणि-नक्क-धमणि-सिंग-दाढि-पिच्छा-विस [दीपरत्नसागर संशोधितः] [3] [१०-पण्हावागरण] Page #5 -------------------------------------------------------------------------- ________________ विसाण-वालहउँ, हिंसंति य भमर-मधुकरिगणे रसेस् गिद्धा तहेव तेइंदिए सरीरोवकरणट्ठयाए किवणे बेइं-दिए बहवे वत्थोहरपिमंडप्पट्टा अण्णेहि य एवमाइएहिं बहूहिं कारणसतेहिं अबुहा इह हिंसंति तसे पाणे इसयक्खंधो-१, अज्झयणं-१ मे य एगिदिए वराए तसे य अण्णे तदस्सिए समारंभंति-अत्ताणे असरणे अनाहे अबंधवे कम्म-निगल बद्दे अकुसलपरिणाम-मंदबुद्धिजण-दुव्विजाणाए पुढविमए पुढविसंसिए जलमए जलगए अणलाणिल-तणवणस्सतिगणनिस्सिए य तम्मय-तज्जिए चेव तदाहारे तप्परिणत-वण्ण-गंध-रस-फास-बोंदिरूवे अचक्खुसे चक्खसे य तसकाइए असंखे थावरकाए य सुहम-बायर-पत्तेयसरीर-नाम-साधारणे अणंते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहिं कारणेहिं किं ते?, करिसण-पोक्खरणी-वावि-वप्पिण-कूव-सरतलाग-चिति-वेदि-खातिय-आराम-विहार-थूभ-पागारदार-गोउर-अट्टालग-चरिय-सेतु-संकम-पासायविकप्प-भवण-घर-सरण-लेण-आवण-चेतिय-देवकुल-चित्तसभपव-आयत्तण-आव-सह-भूमिघर-मंडवाण य कए भायण-भंडोवगरणस्स विविहस्स य अट्ठाए पढविं हिंसंति मंदबुद्धिया जलं ज मज्जयण-पाण-भोयण-वत्थधोवण-सोयमादिएहिं पयण-पयावण-जलावण-विंदसणेहि अगणिं सुप्प-वियण-तालयंट-पेहण-मह-करयल-सागपत्त वत्थमादिएहिं अनिलं अगार-परियार-भक्ख-भोयणसयण-आसण-फलग-मसल-उक्खल-तत-वितत-आतोज्ज-वहण-वाहण-मंडब-विविहभवण-तोरण-विडंग-देवकुलजालय-अद्ध-चंद-निज्जूग-चंदसालिय-वेतिय-निस्सेमि-दोणि-चंगेरि-खील-मेढक-सभ-प्पवआवसह गंध-मल्लअनुलेव-अंबर-जय-जंगल-मइय-कुलिय-संदण-सीया-रह-सगड-जाण-जोग्ग-अट्टाल-ग-चरिएअ-दार-गोपुर-फलिहजंत-सूलिय-लउडमु-सुंढि-सतग्घि-बहुपहरण-आवरण-उवक्खराण कते, अण्णेहि य एवमाहिएहिं बहूहि कारण-सतेहिं हिंसति ते तरुगणे भणियाभणिए य एवमादी सत्ते सत्तपरिवज्जिया उवणंति दढमूढा दारुणमती कोहा माणा माया लोभा हस्स रती अरती सोय वेदत्थजीव-धम्म-अत्थ-कामहे सवसा अवसा अट्ठा अमट्ठाए य तसपाणे थावरे य हिंसंति मंदबुद्धी सवसा हणंति अवसा हणंति सवसा अवसा दुहओ हणंति अट्ठा हणंति अणट्ठा हणंति अट्ठा अमट्ठा दुहओ हणंति हस्सा हणंति वेरा हणंति रतीए हणंति हस्सा वेरा रतीए हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति अत्था हणंति धम्मा हणंति कामा हणंति अत्था धम्मा कामा हणंति । [८] कयरे ते?, जे सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा दीवितबंधप्पओग-तप्पगल-जाल-वीरल्लग-आयसीदब्भवग्गरा-कूडछेलिहत्था हरिएसा ऊणिया य वीदंसग-पासहत्था वणचरगा लुद्धगा य महघात-पोतघाया एणीयारा पएणीयारा सर-दह-दीहिअ-तलाग-पल्लल-परिगालण-मलणसोत्तबंधण-ससिलासयसोसगा बिस-गरलस्स य दायगा उत्तण-वल्लर-वग्गिणिद्दय-पलीवका कूरकम्मकारी इमे य बहवे मिलक्ख्या के ते-सक जवण सवर बब्बर काय मुरुंड उड्ड भडग निण्णग पक्काणिय कुलक्ख गोड सीहल पारस कोंच अंध दबिल पुलिंद आरोस डोंब पोक्कण गंधहारग बहलीय जल्ल रोम मास बउस मलया य चुंच्या य चूलिया कोंकणगा मेद पल्हव मालव मग्गर आभासिया अमक्क चीणल्हासिय खस खासिय नेद्दर मरहट्ठ मुट्ठिय आरब डोंबिलग कहण केकय हूण रोमग रूरू मरुगा चिलायविसयवासी य पावमतिणो जलयर-थलयर-सणहपय-उरगखहचर-संडासतोंड-जीवोवघायजीवी सण्णी य असण्णिणो य पज्जत्ता असुभलेस्सपरिणामा एते ण्णे य एवमादी करेंति पाणातिवाय-करणं पावा पावाभिगमा पावरूई पाणवहकयरती पाणवहरूवाणुढाणा पाणवहकहासु अभिरमंता तुट्ठा पावं करेत्तु होति य बहुप्पगारं [दीपरत्नसागर संशोधितः] [4] [१०-पण्हावागरण Page #6 -------------------------------------------------------------------------- ________________ तस्स य पावस्स फलविवागं अयाणमाणा वड्डेति-महब्भयं अविस्साम-वेयणं दीहकालबहदुक्ख-संकडं नरय-तिरिक्ख-जोणिं इओ आउक्खए चुया असुभकम्मबहुला उववज्जंति नरएसु हुलितं-महास्यक्खंधो-१, अज्झयणं-१ लएस् वयरामय-कुड्ड-रूंद-निस्संधि-दारविरहिय-निम्मद्दव-भूमितल-खरामस्स-विसम-निरयघर-चारएस् महोसिण-सयावतत्त-दुग्गंध-विस्स-उव्वेयणगेसु बीभच्छ-दरिसणिज्जेसु निच्च हिमपडलसीयलेसु कालोभासेसु य भीम-गंभीर-लोमहरिसणेसु निरभिरामेसु निप्पडियार-बाहि-रोग-जरा-पीलिएसु अतीवनिच्चंधकार-तिमिसेसु पतिभएसु ववगय-गह-चंद-सूर-नक्खत्त-जोइसेसु मेयवसामंपडल-पुच्चड-पूयरूहिरूक्किण्ण-विलीण-चिक्कणरसियावावण्ण-कुहियचिक्खल्लकद्दमेसु कुकूलानल-पलित्त-जाल-मुम्मुर-असिक्खुरकरवत्तधार-सुनिसितविच्छुयडंकनिवातोवम्म-फरिस-अतिदुस्सहेसु अत्ताणसरण-कडुयदुक्खपरितावणेसु अनुबद्ध-निरंतरवेयणेसु जमपुरिससंकुलेसु तत्थ य अंतोमुहुत्तलद्धि भवपच्चएणं निव्वत्तेति य ते सरीरं हुंडं बीभच्छदरिसणिज्जं बीहणगं अहिण्हारु-नहरोमवज्जियं असुभगंध-दुक्खविसहं ततो य पज्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जल-बल-विउल-उक्कड-खर-फरुस-पयंड-घोर-बीहणग-दारुणाए किं ते? कंदुमहाकुंभियपयण-पउलण-तवगतलणभट्ठभज्जणाणि य लोहकडाहकढणाणि य कोट्टबलिकरण-कोट्टणाणि य सामलिति-क्खग्ग-लोहकंटक-अभिसरणापसरणाणि फालण-विदालणाणि य अवकोडकबंधणाणि य लट्ठिसयतालणाणि य गलगबलुल्लंबणाणि य सूलग्गभेयणाणि य आएसपवंचणाणि खिसणवि-माणणाणि य विघट्टपणिज्ज-णाणि वज्झसयमातिकाणि य एवं ते । पव्वकम्मकयसंचयोवतत्ता निरयग्गि-महग्गिसंपलित्ता गाढदुक्खं महब्भयं कक्कसं असायं सारीरं माणसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी बहणि पलिओवम-सागरोवमाणि कलंणं पालेंति ते अहाउं जमकाइय तासिता य सदं करेंति भीया किं ते?, अविभाय-सामि-भाय-वप्प-ताय जियवं मय मे मरामि दुब्बलो वाहिपी-लिओहं किं दाणिऽसि? एवं दारुणे जिद्दओ य मा देहि मे पहारे उस्सासेतं महत्तयं मे देहिं पसायं करेहि मा रूस वीसमामि गेविज्जं मयह मे मरामि, गाढं तण्हाइओ अहं देहि पाणीयं ता हंत पिय इमं जलं विमलं सीयलं ति धेत्तूण य नरयपाला तवियं तउयं से देंति कलसेणं अंजलीस दहण य तं पवेवियंगमंगा अंसपगलंतपप्पुयच्छा छिण्णा तण्हा इयम्ह कलुणाणि जंपमाणा विप्पेक्खंता दिसोदिसं अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहूणा विपलायंति य मिगा व वेगेण भयुव्विग्गा धेत्तूण बाला पलायमाणाणं निरणुकंपा मुहं विहाडेत्तु लोहडंडेहिं कलकलं ण्हं वयणंसि छभंति केइ जमकाइया हसंता, तेण दड्ढा संतो रसंति य भीमाई विस्सराइं रुदंति य कलणगाई पारेवतगा व एवं परवितविलाव-कलणो कंदिय-बहरुन्न-रुदियसद्दो परिवेवियरुद्ध-बद्धकारव-संकुलो नीसट्ठो रसिय-भणिय-कुविय-उक्कूइय-निरयपालतज्जिय गेण्हक्कम पहर छिंद भिंद उप्पाडेहि उक्खणाहि कत्ताहि विकत्ताहि य भंज हण विहण विच्छभोच्छभ आकड्ढ विकड्ढ किं ण जंपसि? सराहि पावकम्माइं दुक्कयाइं-एवं वयणमहप्पगब्भो पडिसुयासद्द-संकुलो तासओ सया निरयगोयराण महानगर-डज्झमाण-सरिसो निग्धोसे सुच्चए अणिट्ठो तहियं नेरइयाणं जाइज्जंताणं जायणाहिं किं ते? असिवणदब्भवणजंत-पत्थरसूइतलखारवाविकलकलें तवेयरणिकलंबवालयाजलियगुह-निरूंभणउसिणोसिणकंडइल्लग्गमरहजोय-णतत्तलोहपहगमणवाहणाणि इमेहिं विवि-हेहिं आयुहेहिं किं ते-मोग्गर मसुंढि करकच सत्ति हल गय मसल चक्क कोंत तोमर सूल लउल भिडिमाल सव्वल पट्टिस चम्मेह दुहण [दीपरत्नसागर संशोधितः] [5] [१०-पण्हावागरण Page #7 -------------------------------------------------------------------------- ________________ मट्ठिय असिखेडग खग्ग चाव नाराय कणक कप्पणि वासि परस् टंकतिक्ख निम्मल अण्णेहि य एवमादिएहिं असुभेहिं वेउव्विएहिं पहरणसतेहिं अनुबद्ध-तिव्ववेरा परोप्परं वेयणं उदीरेंति अभिह-णंता तत्थ य मोग्गरपहारचुण्णिय-मुसुंढिसंभग्गमहितदेहा जंतोपीलण-फुरंत-कप्पिया केइत्थ सचम्मका विगत्ता निम्मूस्यक्खंधो-१, अज्झयणं-१ लुल्लूण-कण्णोट्ठणा-सिका छिण्णहत्थपादा असिकरकय-तिकखकोंत-परसु-प्पहारफालिया वासीसंतच्छितंगमंगा कलकलखार-परिसित्त-गाढ-डज्झंतगत्ता कुंतग्गभिण्ण-जज्जरिय-सव्वदेहा विलोलंति महीतले विसूणियंगमंगा, तत्थ य विग-सणग-सियाल-काक-मज्जार-सरभ-दीविय वियग्ध-सद्दूल-सीह-दप्पिय-खुहाभिभूतेहिं निज्जकालमण-सिएहिं धोरा-रसमाणभीमरूवेहिं अक्कमित्ता दढदाढागाढडक्ककढिय-तिक्खनहफालियउद्धदेहा विच्छिप्पंते समंतओ विमुक्कसंधिबंधणा वियंगिमंगा कंक-करर-गिद्धा घोरकट्ठवायसगणेहि य पणो खरथिरदढणक्ख-लोहाँडेहिं ओवतित्ता पक्खाहय-तिक्खनक्सविक्खित्तजिब्भ-अंछियनयण-निद्दयोलुग्ग-विगतवयणा उक्कोसंता य उप्पयंता निपतंता भमंता पुव्वकम्मोद-योवगता पच्छाणु-सएण इज्झमाणा जिंदंता पुरेकडाइं कम्माइं पावगाइं तहिं-तहिं तारि-साणि ओसण्णचिक्कणाइं दुक्खाइं अनुभवित्ता ततो य आउ-क्खएणं उववट्टिया समाणा बहवे गच्छंति तिरियवसहिं-दुक्खुत्तारं सुदारुणं जम्मण-मरण-जरावाहि-परियट्टणरहट्ट जलथलखहचर-परोप्पर-विहिंसणपवंचं इमं च जगपागडं वराका दुक्खं पावेंति दीहकालं किं ते? सीउण्हतण्ह-खुहवेयण-अप्पडीकारअडविजम्मण-निच्चभउव्विग्गवास-जग्गणवधबंधण-तालणंकण-निवायण-अद्विभंजण नासाभेय-प्पहार-दूमण-छविच्छेयण-अभिओगपावण-कसंकुसार-निवाय-दमणाणि वाहणाणि य मायापिति विप्पयोग-सोयपरिपीलणाणि य सत्थविग्गविसाभिघाय-गलगवलाबलणमारणाणि य गलजालच्छिंपणाणि पउलण-विकप्पणाणि य जावज्जीविगबंधणाणि पंजर-निरोहणाणि य सज्जूह-निद्धडणाणि घमणाणि दोहणाणि य कुडंड-गलबंधणाणि वाड-परिवारणाणि य पंकजलनिमज्ज-णाणि वारिप्पवेसणाणि य ओवाय-णिभंगविसमणिवडण-दवग्गिजाल-जहणाइयाई य, एवं ते दुक्ख-सय-संपलित्ता नरगाओ आगया इहं सावसे-सकम्मा तिरिक्खपंचेंदिएसु पावंति पावकारी कम्माणि पमाद-राग-दोस-बहुसंचियाई अतीवअस्साय-कक्कसाइं। भमर-मसग-मच्छियाइएस् य जाई-कुलकोडिसयसहस्सेहिं नवहिं चउरिदियाण तहिं-तहिं चेव जम्मण-मरणाणि अनभवंता कालं संखेज्जकं भमंति नेरइय समाणतिव्वदक्खा फरिस-रसण-घामचक्खुसहिया तेव तेइंदिएसु-कुंथ-पिपीलिका-अवधिकादि-केसु य जाती-कुलकोडियसय-सहस्सेहिं अट्ठहिं अनूणएहिं तेइंदियाण तहिं-तहिं चेव जम्मण-मरणाणि अनुहवंता कालं संखेज्जकं भमंति नेरइयसमाणतिव्वदुक्खा फरिस-रसण-घाण-संपत्ता तहेव बेइंदिएसु-गंडूलय-जलुय-किमिय-चंदणगमादिएसु य जातीकुलको-डिसयसहस्सेहिं सत्तहि अनूणएहिं बेइंदियाण तहिं-तहिं चेव जममम-मरणाणि नुहवंता कालं संखेज्जकं भमंति नेरइय समाणतिव्वदुक्खा फरिस-रसण-संपत्ता पत्ता एगिदियत्तणं पि य-पुढवि-जलजलण-मारुय-वणप्फति-सुहम-बायरं च पज्जत्तमपज्जत्तं पत्तेयसरीरनामसाहारणं च पत्तेयसरी-रजीविएसु य तत्थवि कालमसंखेज्जगं भमंति अनंतकालं च अनंतकाए फासिंदियभाव-संपत्ता दुक्खसमृदयं । इमं अणिटुं पावेंति पुणो-पुणो तहिं-तहिं चेव परभव-तरुगणगहणे कोद्दालकुलि-यदालणसलिल-मलण-खंभण-रुमभण-अनलानिल-विविहसत्थघट्टण-परोप्पराभिहणण-मारणवि-राहणाणि य अकाम [दीपरत्नसागर संशोधितः] [6] [१०-पण्हावागरण Page #8 -------------------------------------------------------------------------- ________________ काई परप्पओगोदीरणाहि य कज्जप्पओयणेहि य पेस्सपस-निमित्तं ओसहाहार-माइएहिं उक्खणण-उक्क त्थण-पयण-कोट्टण-पीसण-पिट्टण-भज्जण-गालण-आमोडण-सडण-फुडण-भंजण-छेयण-तच्छण-विलंचणपत्तज्झोडण-अग्गिदहणाइ-यातिं एवं ते भवपरंपरादुक्ख-समणबद्धा अडंति संसार-बीहणकरे जीवा पाणाइवास्यक्खंधो-१, अज्झयणं-१ यनिरया अनंतकालं जेवि य इह माणुसत्तणं आगया कहंचि नरगाओ उव्वट्टिया अधण्णा ते वि य दीसं-ति पायसो विकय-विगल-रुवा खुज्जा वडभा य वामणा य बहिरा काणा कुंटा य पंगुला विअला य मूका य मम्मणा य अंधिल्लग-एगचक्खविणि-हयसचिल्लया वाहिरोगपीलिय-अप्पाउय-सत्थवज्झ-वाला कुलक्खणक्किण्णदेह-दुब्बल-कुसंघयण-कुप्पमाण-कुसंठिया कुरुवा किविणा य हीणा हीणसत्ता निच्चं सोक्खपरिवज्जिया असह-दुक्ख-भागी नरगाओ उव्वट्टिया इहं सावसेसकम्मा, एवं नरग-तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पांति अणंतकाई दुक्खाइं पावकारी एसो सो पाणवहस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहओ बहुदुक्खो महब्भओ बहरयप्पगाढो दारुणो कक्कसो असाओ वासस-हस्सेहिं मुच्चती न य अवेदयित्ता अत्थि हु मोक्खोत्ति-एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवर-नामधेज्जो कहेसी य पाणवहस्स फलविवागं एसो सो पाणवहो चंडो रूद्दो खुद्दो अणारिओ निग्धिणो निस्संसो महब्भओ बीहणओ तासणओ अणज्जो उव्वेयणओ य निरवयक्खो निद्धम्मो निप्पिवासो निक्कलुणो निरयवास-गमण-निधणो मोह-महब्भय-पवढओ मरण वेमणसो पढमं अहम्मदारं समत्तं त्ति बेमि । • पढमे सयक्खंधे पढमं अज्झयणं/पढमं आसव दारं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं . । बीअं अज्झयणं/बीअं आसवदारं ।। ___ [९] जंबू बितियं च अलियवयणं-लहुसगलहु-चवल-भणियं भयंकर-दुहकरं-अयसकरं-वेरकरगं अरतिरति-रागदोस-मणसंकिलेस-वियरणं अलिय-नियडि-साति-जोयबहलं नीयजण-निसेवियं अप्पच्चयकारकं परमसाहु-गरहणिज्जं परपीलाकारकं परमकण्हलेस्ससहियं दुग्गइ-विणिवायवड्ढणं भवपुणब्भवकरं चिरपरिचियमणुगतं दुरतं कित्तियं बितियं अधम्मदारं । [१०] तस्स य नामाणि गोण्णाणि होति तीसं तं जहा- अलियं, सढं, अणज्जं, मायामोसो. असंतकं, कूडकवडमवत्थुगं च, निरत्थयमवत्थगं च, विद्देसगरहणिज्ज, अनुज्जगं, कक्कणा य, वंचणा य, मिच्छा-पच्छाकडं च, साती, ओच्छन्नं, उक्कूलं च, अटुं, अब्भक्खाणं च, किब्बिसं, वलयं, गहणं च, मम्मणं च, नूमं, नियती, अप्पच्चओ, असमओ, असच्चसंधत्तणं, विवक्खो, अवहीयं, उवहि-असुद्ध, अवलोवो त्ति, अवि य तस्स एयाणि एवमादीणि नामधेज्जाणि होति तीसं सावज्जस्स अलियस्स वइजोगस्स अणेगाई। [११] तं च पण वदंति केई अलियं पावा अस्संजया अविरया कवडकडिल-कड्य-चल-भावा कुद्धा लुद्धा भया य हस्सट्ठिया य सक्खी चोरा चारभडा खंडरक्खा जियजूईकरा य गहिय-गहणा कक्कगुरुगकारगा कलिंगीउववहिया वाणियगा य कूडतुला कूडमाणी कूडकाहावणोवजीवी पडकार-कलायकारुइज्जा वंचणपरा चारिय-चडुयार-नगरगुत्तिया-परिचारग- दुट्टवायि-सूयक-अणबलभणिया य पुव्वकालियवयणदच्छा साहसिका लहुस्सगा असच्चा गारविया असच्चट्ठा-वणाहिचित्ता उच्चच्छंदा अमिग्गहा अणियता छंदेण [दीपरत्नसागर संशोधितः] [१०-पण्हावागरण [7] Page #9 -------------------------------------------------------------------------- ________________ मुक्कवायी भवंति आलियाहिं जे अविरया, अवरे नत्थिकवादिणो वामलोकवादी भांति नत्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुन्नपावं नत्थि फलं सुकय-दुक्कयाणं पंचमहाभूतियं सरीरं हे! वातजोगजुत्तं, पंच य खंदे भांति केई, मणं च मणजीविका वदंति, वाउ संत सुयक्खंधो-१, अज्झयणं-२ जीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विप्पणासम्मि सव्वनासोत्ति, एवं जंपंति मुसावादी, तम्हा दाणव्वय-पोसहाणं तव संजम बंभचेर-कल्लाणमाइयाणं नत्थि फलं नवि य पाणवहअलियवयणं न चेव चोरिक्ककरण-परदारसेवणं वा सपरिग्गह पावकम्मकरणं पि नत्थि किंचि न नेरइयतिरिय- मणुयाण जोणी न देवलोगो वत्थि न य अत्थि सिद्धिगमणं अम्मापियरो वि नत्थि नवि अत्थि पुरिसकारो पच्चक्खाणमवि नत्थि नवि अत्थि कालमच्चू अरहंता चक्कवट्टी बलदेव वासुदेवा नत्थि नेवत्थि केइ रिसओ धम्माधम्मफलं च नवि अत्थि किंचि बहुयं च थोवं वा, तम्हा एवं विजाणिऊण जहा - सुबहु - इंदियाणुकूलेसु सव्वविसएस वट्टह नत्थि काइ किरिया वा अकिरिया वा एवं भणति नत्थिवादिणो वामलोगवादी, इमं पि बिइयं कुंदसणं असब्भाववाइणो पण्णवेंति मूढा -संभूतो अंडकाओ लोको सयंभुणा सयं च निम्मिओ, एवं एतं अलियं पयावइणा इस्सरेण य कयंति केई एवं विण्डुमयं कसिणमेव य जगं ति केई, एवमेके वदंति मोसं-एको आया अकारको वेदको य सुकयस्स दुक्कयस्स य करणाणि कारणाणि सव्वहा सव्वहिं च निच्चो य निक्किओ निग्गुणो य अनुवलेवओत्ति वि य एवमाहंसु असब्भावं जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुक्कयं वा एयं जदिच्छाए वा सहवेण वावि दइवतप्पभावओ वावि भवति नत्थेत्थ किंचि कयकं तत्तं लक्खण- विहाम नियती य कारिया एवं केइ जंपंति इड्ढिरससातगारवपरा बहवे करणालसा परूवेंति धम्मवीमंसएणं मोसं अवरे अहम्माओ रायदु अब्भक्खाणं भणंति अलियं चोरोत्ति अचोरियं करेंतं डामरिओत्ति वि य एमेव उदासीणं दुस्सीलोत्ति य परदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओत्ति, अण्णे एवमेव भांति उवहणंता मित्तकलत्ताइं सेवंति अयंपि लुत्तधम्मो इमो वि वीसंभधायओ पावकम्मकारी अकम्मकारी अगम्मगामी अयं दुरप्पा बहुसु य पातगेसु जुत्तोत्ति एवं जपंति मच्छरी, भद्दके व गुम-कित्ति - नेह-परलोग-निप्पिवासा I एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेंति अक्खाइय- बीएण अप्पाणं कम्मबंधणेण मुहरी असमिक्खियप्पलावी निक्खेवे अवहरति परस्स अत्यंमि गढियगिद्धा अभिजुंजंति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कन्नालियं च भोमालियं च तहा गवालियं च गरुयंभणंति अहरगतिगमणं, अण्णंपि य जाति - रूव - कुल-सील - पच्चय-मायाणिगुणं चवला पिसुमं परमदृभेदकं असंतकं विद्देसमणत्थकारकं पावकम्ममूलं दुद्दिट्ठे दुस्सुयं अमुणियं निल्लज्जं लोकगरहणिज्जं वहबंध-परिकि-लेस-बहुलं जरा-मरण - दुक्खसोयनेम्मं असुद्ध - परिणाम-संकिलिट्ठ भांति अलिया हिसंति-निविट्ठा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवघातितं अलियसंपउत्ता वयणं सावज्जमकुसलं साहुगरहणिज्जं अधम्मजणणं भणति अणभिगत- पुन्नपावा पुणो य अधिकरण - किरिया पवत्तगा बहुविहं अनत्थं अवमद्दं अप्पणो परस्स य करेंति, एमेव जंपमाणा महिससूकरे य सार्हेति घायगाणं ससय पसय - रोहिए य सार्हेति वागणं तित्तिर-वट्टक-लावके य कविंजल- कवोयके य सार्हेति झसमगर-कच्छभेय साहिति मच्छियाणं संखंके[दीपरत्नसागर संशोधितः] [8] [१०-पण्हावागरणं] Page #10 -------------------------------------------------------------------------- ________________ खल्लए य साहिति मगराणं अयगर-गोणस-मंडलि-दव्वीकर-मउली य साहेति बालवीणं गोहासेहा य सल्लगसरडे य साहेति लुद्धगाणं गयकुल-वानरकुले य साहेति पासियाणं सुक-बरहिण-मयणसाल-कोइल-हंसकुले सारसे य साहेति झसमगर-कच्छभेय साहिति मच्छियाणं संखंकेखल्लए य साहिति पोसगाणं वध-बंधजायणं च साहेति गोम्मियाणं धण-धन्न-गवेलए य साहेति तक्कराणं गाम-नगर-पट्टणे य साहेति सयक्खंधो-१, अज्झयणं-२ चारियाणं पारघाइय-पंथघातियाओ साहेति य गंठियभेयाणं कयं च चोरियं नगरगोत्तियाणं लंछणनिल्लंछण-धमण-द्हण-पोसण-वणण-दमण-वाहणादियाइं साहति बहणि गोमियाणं धातु-मणि-सिलप्पवालरयणागरे य साहति आगरीणं पुप्फविहिं फलविहिं च साहेति मालियाणं अग्धमहकोसए य साहेति वणचराणं जंताई विसाइं मूलकम्मं आहेवण-आविंधण आभिओगमंतोसहिप्पओगे चोरिय-परदारगमणबहुपावकम्मकरणं ओखंधे गामघातियाओ वणदहण-तलागभेयणाणि बुद्धि-विसय-विणासणाणि वसीकरणमादियाइं भयमरण-किलेस-दोसजणणाणि भाव-बहुसंकिलिट्ठ-मलिणाणि भूतघातो-वघायाई-सच्चाणि वि ताई हिंसकाइं वयणाई उदाहरंति पुट्ठा व अपुट्ठा वा परतत्तिवावडा य असमिक्खिय-भासिणो उवदिसंति सहसाउट्ठा गोणा गवया दमंतु परिणयवया अस्सा हत्थी गवेलग-कुक्कुडा य किज्जंतु किणावेध य विक्केह पयह सयणस्स देह पिय धय दासि-दास-भयक-भाइल्लका य सिस्सा य पेसकजणो-कम्मकराकिंकराय एए सयण-परिजणो य कीस अच्छंति भारिया भे करेत्तु कम्मं गहणाई वणाई खेत्त-खिलभूमि-वल्लराइं उत्तण-धण-संकडाइ डज्झंत् सूडिज्जत् य रुक्खा भिज्जंतु जंतभंडाइयस्स उवहिस्स कारणाए बहुविहस्स य अट्ठाए उच्छू पीलियंतु य तिला पयावेह य इट्टकाओ घरट्ठायाए च्छेत्ताई कसह कलसावेह य लहं गाम-नगर-खेड-कब्बडे निवेसेह अडवीदेसेसु विपुलसीमे पुप्फाणि य फलाणि य कंदमूलाई कालपत्ताई गेण्हह करेह संचयं परिजणट्ठयाए साली वीही जवा य लुच्चंतु मलिज्जंतु उप्प-णिज्जंतु य लहुं च पविसंतु य कोट्ठा-गारं अप्पमहुक्कोसगा य हम्मंतु पोयसत्था सेणा निज्जाउ जाउ डमरं घोरा वढंतु य संगामा पवहंतु य सगडवहणाई उवणयणं चोलगं विवाहो जन्नो अमुगम्मि होउ दिवसेसुकरणेसु मुहुत्तेसु नक्खत्तेसु तिहिम्मि य अज्ज होउ ण्हवणं मुदितं बहुखज्जपेज्जकलियं कोउकं विण्हावणकं संतिकम्माणि कुणह ससि-रविगहोवराग-विसमेस् सज्जण-परियणस्स य नियकस्स य जीवियस्स परिरक्खणट्ठयाए पडिसीसकाइं च देह देह य सीसोवहारे विविहोसहि-मज्ज-मंस-भक्खण्णपाण-मल्लाणलेवण-पईवजलिउज्जलसगंधधवावकारपुप्फफल-समिद्धे पायच्छित्ते करेह पाणाइवायकरणेणं बहुविहेणं विवरीयुप्पाय-दुस्सिमिण-पावसउणअसोमग्गहचरिय-अमंगलनिमित्त-पडिघायहेउं वित्तिच्छेयं करेह मा देह किंचि दाणं सुट्ठहओ-सुट्ठहओ सुट्ठछिण्णो भिण्णोत्ति उवदिसंता एवं विविहं करेंति अलियं मणेणं वायाए कम्मुणा य अकुसला अणज्जा अलियाणा अलियधम्मनिरया अलियासु कहासु अभिरमंता तुट्ठा अलियं करेत्तु होति य बहुप्पयारं । [१२] तस्स य अलियस्स फलविवागं अयाणमाणा वड्āति महब्भयं अविस्सामवेयणं दीहकाल दुक्खसंकडं नरय-तिरिय-जोणिं तेणं य अलिएणं समणबद्धा आइद्धा पुणब्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया तेय दीसंतिह दुग्गगा दुरंता परव्वसा अत्थभोगपरिवज्जिया असुहिता फुडियच्छवी बीभच्छा विवन्ना खरफरुस-विरत्त-ज्झाम-ज्झुसिरा निच्छाया लल्ल विफलवाया असक्कतमसक्कया अगंधा अचेयणा भगा अकंता काकस्सरा हीणभिण्णघोसा विहिंसा जडबहिरंधया य मम्मणा अकंत-विकय-करणा नीया नीयजण-निसेविणो लोग-गरहणिज्जा भिच्चा असरिसजणस्स पेस्सा दम्मेहा लोक-वेद-अज्झप्प [दीपरत्नसागर संशोधितः] [9] [१०-पण्हावागरण] Page #11 -------------------------------------------------------------------------- ________________ समयसुतिविज्जिया नरा धम्मबुद्धि-वियला अलिएण य तेणं डज्झमाणा असंतएणं अवमाणण-पट्टिमंसअहिक्खेव-पिसुणभेयण-गुरु-बंधव-सयण-मित्तवक्खारणादियाइं अब्भक्खाणाइं बहुविहाइं पावेंति अमणोरमाइं हियय-मण-दूमकाइं जावज्जीवं दुरुद्धराइं अणिद्वखरफरुसवयण-तज्जण-निब्भच्छण-दीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुइं उवलभंति अच्चंत-विपुल-दुक्खसय-संपलित्ता । सुयक्खंधो-१, अज्झयणं-२ एसो सो अलियवयणस्स फलविवाओ इहलोइओ पारलोइओ अप्पसहो बहुदुक्खो महब्भओ बहरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ न य अवेदयित्ता अत्थि हु मोक्खोत्ति-एवमाहंस् नायकलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य अलिय-वयणस्स फलविवागं एयं तं बितियंपि अलियवयणं लहसगलह-चवल-भणियं भयंकर-दुहकर-अयसकर-वेरकरगं अरतिरति-रागदोस-मणसंकिलेस-वियरणं अलिय-नियडि-सादि-जोगबहुलं नीयजण-निसेवियं निस्संसं अप्पच्चयकारकं परमसागरहणिज्जं परपीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवड्ढणं भवपुणब्भवकरं चिरपरिचियमणुगयं दुरतंतं बितियं अधम्मदारं समत्तं त्ति बेमि । . पढमे सयक्खंधे बीअं अज्झयणं/बीअं आसव दारं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीअं अज्झयणं समत्तं . । तइयं अज्झयण/तडयं आसवदारं ॥ [१३] जंब! तइयं च अदिन्नादाणं-हर-दह-मरण-भय-कलस-तासण-परसंतिगड-भेज्जलोभूलं काल-विसम-संसियं अहोऽच्छिण्णतण्ह-पत्थाण-पत्थोइमइयं अकित्तिकरणं अणज्जं छिद्दमंतर-विधुर-वसणमग्गण-उस्सव-मत्त-प्पमत्त-पसत्त-वंचणाखिवण-घायणपर-अणियपरिणामतक्क-रजणबहुमयं अकलणं राय-पुरिसरक्खियं सया साहुगरहणिज्जं पियजण-मित्तजण-भेदविप्पीति-कारकं रागदोसबहुलं पुणो य उप्पूर-समर-संगाम-डमर-कलि-कलह-वेहकरणं दुग्गतिविणिवा-यवड्ढणं भव-पुणब्भवकरं चिरपरिचितमणुगयं दुरंतं तइयं अधम्मदारं । [१४] तस्स य नामाणि गोण्णाणि होति तीसं तंजहा- चोरिक्कं, परहडं, अदत्तं, कूरिकडं, परलाभो, असंजमो, परधणम्मिगेही, लोलिक्कं, तक्करत्तणं ति य, अवहारो, हत्थलहत्तणं, पावकम्मकरणं, तेणिक्कं, हरण-विप्पाणासी, आदियणा, लंपणाधणाणं, अप्पच्चओ, ओवीलो, अक्खेवो, खेवो, विक्खेवो, कूडया, कलमसी य, कंखा, लालप्पणपत्थणा य, आससणाय वसणं, इच्छा मुच्छा य, तण्हागेही, नियडिकम्मं, अपरच्छं त्ति अवि य, तस्स एयाणि एवमादीणि नामधेज्जाणि होति तीसं अदिन्नादाणस्स पावकलिकलुस-कम्मबलस्स अणेगाइं । __[१५] तं च पणं करेंति चोरियं तक्करा परदव्वहरा छेया कयकरण-लद्धलक्खा साहसिया लहस्सगा अतिमहिच्छ-लोभगत्था दद्दर-ओवीलका य गेहिया अहिमरा अणभंजका भग्गसंधिया रायट्ठ-कारी य विसयनिच्छूढा लोकबज्झा उद्दहक-गामघाय-पुरघाय-पंथघायग-आलीवग-तित्थ-भेया लहुहत्थ-संपउत्ता जूईकरा खंडरक्ख-त्थीचोर-परिसचोर-संधिच्छेया य गंथिभेदग-परधण-हरण-लोमावहार-अक्केवी हडकारकनिम्मद्दग-गूढचोर-गोचोर-अस्सचोरग-दासिचोरा य एकचोरा ओकड्ढ-संपदायक-उच्छिपक-सत्थ-घायकबिलकोलीकारका य निग्गाह-विप्पलुंपगा बहुविहतेणिक्कहरणबुद्धी, एते अण्णे य एवमादी परस्स दव्वाहि जे अविरया । [दीपरत्नसागर संशोधितः] [10] [१०-पण्हावागरण Page #12 -------------------------------------------------------------------------- ________________ विपुलबल-परिग्गहा य बहवे रायाणो परधणम्मि गिद्धा चउरंग- समत्त बलमग्गा निच्छियवरजोह-जुद्धसद्धिय-अहमहमिति दप्पिएहिं सेन्नेहिं संपरिवुडा पउम-सगड - बलसमग्गा निच्चिय-वरजोहजुद्धसद्धिय-अहमहमिति दप्पिएहिं सेन्नेहिं संपरिवुडा पउम-सगड सूइ-चक्क-सागर-गरुलवूहाइएहिं अणिएहिं उत्थरंता अभिभूय हरंति परधणाई अवरे रणसीसलद्धलक्खा संगामम्मि अतिवयंति सण्णद्धबद्धपरियर- उप्पीसुयक्खंधो-१, अज्झयणं-३ लिय-चिंघपट्ट-गहियाउहपहरणा माढि - गुड- वम्मगुडिया आविद्धजालिका कवयकं- कडइया उरसिरमुहबद्धकंठतोण-माइयवरफलगरचित्त-पहकर-सरभस-खरचावकर-करंछिय-सुनिसित सरवरिस-चडकरक-मुयंतघणचंडवेग-धारानिवायमग्गे अणेगधणुमंडलग्ग - संधित- उच्छलियसत्ति-कणग- वामकरगहिय-खेडगनिम्मलनिक्किट्ठखग्ग-पहरंतकोंत-तोमर चक्क गया- परसु - मुसल लंगल-सूल-लउल-भिंडिमाल-सब्बल- पट्टिस- चम्मेदृ-दुधणमोट्ठिय-मोग्गर-वरफलिह-जंतपत्थर-दुहण-तोण-कुवेणी-पीढकलिए । ईली-पहरण-मिलिमिलिमिलंत - खिप्पंत-विज्जुज्जलविरचितसमप्प- हणतले फुडपहरणे महारण-संख-भेरि-वरतूर-पउरपडु-पडहाहय-निणाय-गंभीरनंदित-पक्कुभिय-विपुलघोसे हय-गय-रह-जोह-तुरियपसरित-रउद्धत-तमंधकारबहुले कातरनर- नयणहियय- वाउलकरे विलुलिय- उक्कडवर उड-तिरीड-कुंडलोडुदामाडोविय-पागडपडाग-उसियज्झय-वेजयंति चामरचलंत - छत्तंधकारगंभीरे हयहेसिय-हत्थिगुलुगुलाइय-रहघणघणाइय-पाइक्कहरहराइय- अप्फोडिय-सीहनाय छेलिय-विधुडुक्कुट्ठ-कंठकयसद्द - भीमगज्जिए सयराहहसंत-रूसंतकलकलरवे आसूणियवयण-रूद्द-भीम-दसणाधरोट्ठ- गाढदट्ठ- सप्पहारणुज्जयकरे अमरिसवस-तिव्वरत्तनिद्दारितच्छे वेरदिट्ठि-कुद्धचेट्ठिय-तिवलीकुडिलभिउडि- कयनिलाडे वधपरिणय-नरसहस्स - विक्कम वियंभिय-बले वग्गंततुरंग-रहपहाविय समरभडा-वडिय-छेय-लाघव-पहारसाधित-समूसवियवाहुजुयल - मुक्कट्ट-गास-पुक्कंतबोल-बहुले । फुरफलगा-वरणगहिय-गयवरपत्थैत-दरिय-भड-खल-परोप्ररवलग्ग - जुद्ध-गव्विय-विउसित-वरासिरोसतुरियअभिमुहपहरेंत - छिन्नकरिकर-वियंगित करे अवइद्ध निसद्धभिन्न- फालिय-पगलिय-रुहिरकय-भूमिकद्दम-चिलिच्चिल-पहे कुच्छि दालिय-गलंत-निभेलितंत-फुरुफुरंत-विगल-मम्माहय-विकय-गाढदिन्न पहारमुच्छित-रुलंत-विब्भल-विलावकलुणे हयजोह-भमंततुरग-उद्दाममत्तकुंजर - परिसंकितजण-निवुक्कच्छिन्नधयभग्गरहवर-नट्ठसिर-करि-कलेवराकिण्ण-पडिय-पहरणविकिण्णाभरणभूमिभागे नच्चंतकबंधपउर-भयंकरवाय-सपरिलेंतगिद्धमंडल-भमंतच्छायंधकारगंभीरे वसु-वसुह-विकंपितव्व पच्चक्ख-पिठवणं परमरुद्द-बीहणगं दुप्पवेसतरगं अभिवडंति संगामसंकडं परधणं महंता अरे पाइक्क चोरसंघा सेणावई चोरवंदपागढिका य अडवीदेसदुग्गवासी कालहरित -रत्त-पीत- सुक्किल-अणेगसयचिंधपट्ट-बद्धा परविसए अभिहणंति लुद्धा धणस्स कज्जे रयणागर-सागरं उम्मीसहस्स- मालाकुलाकुलविओयपोतकलकरेंतकलियं पायालसहस्स-वायवसवेगसलिलउद्धम्ममाण-दगरय-रयंधकारं वरफेणपउरधवल-पुंलपुलसमुट्ठियट्टहासं मारुयविच्छुब्भमाणपाणिय-जलमालुप्पील-हुलियं अवि य समंताओ खुभिय-लुलिय- खोखुब्भमाण-पक्खलिय-चलियविपुलजलचक्कवाल-महानईवेगतुरिय-आपूरमाण-गंभीरविपुलआवत्तचवल-भममाणगुप्पमाणुच्छलंत-पच्चोणियत्त-पाणिय-पधावियखर फरुसपयंड-वाउलियसलिलफुट्टंतवीचिकल्लोल-संकुलं । महामगर-मच्छकच्छम-ओहार गाह - तिमि - सुंसुमार - सावय-समाहय-समुद्धायमाणक-पूरघोरपउरं कायरजण-हिययकंपणं घोरमारसंतं महब्भयं भयंकरं पतिभयं उत्तासणगं अणोरपारं आगासं चेव निरवलंब उप्पाइयपवण-धणियनोल्लिय उवरुवरितरंगदरिय- अतिवेगवेग चक्खुपह-मुत्थरंतं कत्थइ गंभीरविपुलग[दीपरत्नसागर संशोधितः] [11] [१०-पण्हावागरणं] Page #13 -------------------------------------------------------------------------- ________________ ज्जिय-गुंजिय-निग्धाय-गरुयनिवतित-सुदीहनीहारि-दूरसुव्वंतगंभीर-धुगुधुगें-तसई पडिपहरुंभंतं-जक्ख-रक्खसकुहंडपिसायरुसियतज्जायउवसग्गसहस्ससंकुलं बहुप्पाइयभूयं विरचितबलि-होमधूवउवचार-दिन्नरुधिरच्चाणाकणपयत-जोगापयय-चरियं परियंतजुगंतकालकप्पोवमं दुरंतं महानई-नईवइ-महाभीमदरिसणिज्जं दुरणुचरं विसमप्पवेसं दुक्खुत्तारं दुरासयं लवणसलिलपुन्नं असिय-सिय-समूसियगेहिं दच्छतरेहिं वाहणेहिं अइवस्यक्खंधो-१, अज्झयणं-३ इत्ता समुद्दमझे हणति गंतूण जणस्स पोते परदव्व-हरण-नरनिरणुकंपा निरवयक्खा । गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-निगम-जण-वते य धणसमिद्दे हणंति थिरहियय-छिण्णलच्चा बंदिग्गहगोग्गहे य गेण्हति दारुणमत्तो निक्किवा नियं हणंति छिंदंति गेहसंधि निक्खित्ताणि य हरंति धणधन्नदव्वजायाणि जणवयकुलाणं निग्धिणमती परस्स दव्वाहिं जे अविरया तहेव केई अदिन्नादाणं गवेसमाणा कालाकालेसु संचरंता चियका-पज्जलिय-सरस-दरदड्ढ-कढिय-कलेवरे रुहिरलित्तवयण-अक्थत-खातियपीतडाइणि-भमंतभयकर-जंब्यखिंखियंते धूयकय-घोरसद्दे वेयाट्ठिय-निसुद्धकहकहंत-पहसित-बीहाणक-निरभिरामे अतिदुब्बिगंध-बीभच्छदरिसणिज्जे सुसाणे वणसुन्नघर-लेणअंतरावण-गिरिकंदर-विस-मसावय-समाकुलासु वसहीसु किलिस्संता । सीतातव-सोसिय-सरीरा दड्ढच्छवी निरय-तिरिय-भवसंकड-क्खसंभार-वेयणिज्जामि पावकम्मामि संचिणंता दुल्लहभक्खन्नपाणभोयणा पिवासिया झंझिया किलंता मस-कणिम-कंद-मूल-जंकिचिकयाहारा उव्विग्गा उप्पुया असरणा अडवीवासं उति वालसत-संकणिज्जं अयसकरा तक्करा भयंकरा कास हरामो त्ति अज्ज दव्वं इति सामत्तं करेंति गुज्झंबहुयस्स जणस्स कज्जकरणेसु विग्घकरा मत्त-पमत्तपसुत्त-वीसत्थ-छिद्दधाती वसणब्भुदएसु हरणबुद्धी विगव्व रुहिरमहिया परिति नरवतिमज्जाय-मतिक्कंता सज्जण-द्गछिया सकम्मेहिं पावकम्मकारी असुभपरिणया य दुक्खभागी निच्चाविल-दहमनिव्वइमणा इहलोके चेव किलिस्संता परदववाहारा नरा वसणसयसमावण्णा । [१६] तहेव केइ परस्स दव्वं गवेसमाणा गहिता य हया य बद्धरुद्धा य तरितं अति धाडिया पुरवरं समप्पिया चोरग्गाह-चारभड-चाइकराण तेहि य कप्पडप्पहार-निद्दय-आरक्खि-खर-फरुस-वयणतज्जण-गलत्तल्ल उत्थल्लणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोम्मिकप्पहारदूमण-निब्भच्छण-कड्यवयण-भेसणग-भयाभिभूया अक्खित्त-नियंसणा मलिण दंडिखंडवसणा उक्कोडा-लंचपास-मग्गण-परायणेहिं गोम्मिकडेहिं विविहेहिं बंधणेहिं किं ते?, ___ हडिनियड-बालरज्जुय-कुदंडग-वरत्त-लोहसंकल-हत्थंदुय-वज्झपट्ट-दामक-निक्कोडणेहिं अन्नेहि य एवमादिएहिं गोम्मिक-भंडोवकरणेहिं दुक्खसमुदीरणेहिं संकोडण-मोडणाहिं वज्झंति मंदपुन्ना संपुड-कवाड लोहपंजर-भूमिघर-निरोह-कूव-चारग-खीलग-जुय-चक्क-वितत-बंधण-खंभलण-उद्धचलणबंधण-विहम्माणाहि य विहेडयंता अवकोडकगाढउर-सिरबद्ध-उद्धपूरित--तउरक-डग मोडणामेडणाहिं बद्धा य नीससंता सीसावेढऊरुयाल-चप्पडगसंधिबंधण-तत्तस-लागसूइया-कोडणाणि तच्छणविमाणणाणि य खार-कड्य-तित्त-नावणजायण-कारणसयाणि बयाणि पावियंता उरखोडीदिन्नगाढपेल्लण-अढिकसंभग्ग-संप्सुलिगा गलकालकलोहदंड-उर-उदर-वत्थि-पट्ठि-परिपीलिता मच्छंत-हियय-संचण्णियंगमगा आणत्तीकिं-करेहिं केति अविराहिय-वेरिएहिं जमपरिस-सन्निहेहिं पहया ते तत्थ मंदपन्ना चडवेला-वज्झपट्ट-पाराइ-छिव-कस-लतवरत्त-वेत्त-प्पहारसयतालियंगमंगा । [दीपरत्नसागर संशोधितः] [12] [१०-पण्हावागरण Page #14 -------------------------------------------------------------------------- ________________ किवणा लंबंतचम्म-वण-वेयण - विमुहियमाणा धणकोट्टिम-नियल-जुयल - संकोडिय-मोडिया य कीरंति निरुच्चारा एया अण्णा य एवमादीओ वेयणाओ पावा पावेंति अतिंदिया वसट्टा बहुमोहमोहिया परधणम्मि लुद्धा फासिंदियविसय तिव्वगिद्धा हत्थिगय-रूव- सद्द-रस-गंध- इट्ठरति-महितभोग-तण्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुव्वियड्ढा उवणीया रायकिंकराणं तेसिं वधसत्थगपाढयाणं विलउली-कारकाणं लंचसय-गेण्हगाणं कूड-कवड-माया - नियडि-आयरण- पणिहिं-वंचण-विसारयाणं सुयक्खंधो-१, अज्झयणं-३ बहुविहअलिय-सयजंप-काणं परलोकपरम्मुहाणं निरयगतिगामियाणं तेहिं य आणत्तं - जीयदंडा तुरियं उग्धाडिया पुरवरे सिंगाडग-तिय- चउक्क-चच्चर-चउम्मुह-महापह-पहेसु । वेत्त-दंड-लउड-कट्ठ-लेट्ठ-पत्थर-पणालि-पणोल्लि-मुट्ठि-लया-पाद-पण्हि-जाणु-कोप्पर पहारसंभग्ग-महियगत्ता अट्ठारसकम्मकारणा जाइयं-गमंगा कलुणा सुक्कोट्ठकंठगलकतालुजिब्भा जायंता पाणीयं विगयजीवियासा तण्हादिता वरागा तंपि य णं लभंति वज्झपुरिसेहिं घाडियंता तत्थ य खरफरुसपडहधट्टित-कूडग्गह-गाढरुट्ठ-निसट्ठपरामट्ठा वज्झकरकुडि-यजुयनियत्था सुरत्तकणवीर-गहिय - विमुकुल - कंढेगुणवज्झदूत-आविद्धमल्लदामा मरणभयुप्पण्णसेयमाय-तणेहुत्तुपियकिलिन्नगत्ता चुण्णगुंडिय-सरीरा रय-णेणुभरियकेसा कुसुंभगोक्खिण्णमुद्धया छिण्णजीवियासा धुण्णता वज्झपाणपीता तिलं- तिलं चेव छिज्जमाणा सरीरविक्कित्त-लोहिओलित्त-कागणिमंसाणि खावियंता पावा खरकरसएहिं तालिज्जमाणदेहा वातिकनरनारिसंपरिवुडा पेच्छिज्जंता य नागरजणेण वज्झनेवत्थिया पणेज्जंति नयरमज्झेण किवण-कलुणा अत्तामा असरणा अणाहा अबंधवा बंधुविप्पहीणा विपेक्खंता दिसोदिसिं मरणभयुव्विग्गा आघायणपडिदुवार-संपाविया अधण्णा सूलग्ग - विलग्ग - भिण्णदेहा, तेय तत्थ कीरंति परिकप्पियंगमंगा उल्लंबिज्जंति रूक्खसालेहिं केई कलुणाई विलवमाणा अवरे चउरंग-धणियबद्धा पव्वयकडगा पमुच्चंते दूरपात-बहुविसम-पत्थरसहा अण्णे य गयचलण-मलणनिमद्दिया कीरंति पावकारी अट्ठारसखंडिया य कीरंति मुंडपरसूहिं केई उक्कत्तकण्णोट्ठनासा उप्पाडियनयणदसण-वसणा जिब्भंछिय- छिण्णकण्णसिरा पणिज्जंते छिज्जंते य असिणा निव्विसया छिण्णाहत्थपाया य पमुच्चंते जावज्जीवबंधणा य कीरंति केइ परदव्वहरणलुद्धा कारग्गलनियलजुयलरुद्धा चारगाएहतसारा सयणविपपमुक्का मित्तजण-निरकक्या निरासा बहुजणधिक्कारसद्दलज्जावित अलज्जा अनुबद्धखुहा-परद्धा सीउण्हतण्हवेयणदुहट्टधट्टिय-विवण्णमुह-विच्छवीया विहलमइलदुब्बला किलंता कासंता वाहिया य आमाभिभूयगत्ता परूढनहकेसमंसुरोमा छग-मुत्तम्मिणियगम्मि खुत्ता तत्थेव मया अका बंधिऊण पादेसु कड्ढिया खाइयाए छूढा तत्थ य वग-सुणग- सियाल - कोल- मज्जारवंद - संदंसगतुंडपक्खिगणविविहमुह-सयविलुत्तगत्ता कय-विहंगा केइ किमिणा य कुथितदेहा अणिट्ठवयणेहिं सप्पमाणासुट्ठकथं जं मउति पावो तुट्ठेणं जणेण हम्ममाणा लज्जावणका य होंति सयणस्सवि दीहकालं मया संता, पुणो परलोगसमावण्ण नरगे गच्छंति निरभिरामे अंगारपलित्तककप्प-अच्चत्थ सीतवेदणअस्सा ओदिण्ण-सततदुक्खसयसमभिद्दुते ततोवि उव्वट्टिया समाणा पुणोवि पवज्जंति तिरियजोणिं तहिंपि निरयोवमं अनुभवंति वेयणं, ते अनंतकालेण जति नाम कहिंचि मणुयभावं लभंति नेगेहिं निरयगतिगमणतिरियभव-सयसहस्स-परियट्टएहिं तत्थवि य भवंतऽणारिया नीचकुलसमुप्पण्णा आरियजणेवि लोगवज्झा तिरिक्खभूता य अकुसला कामभोगतिसिया जहिं निबंधंति निरयवत्तिणि भवप्पवंचकरण-पणोल्लि पुण संसार-नेमे धम्मसुति-विवज्जिया अमज्जा कूरा मिच्थत्तसुति-पवण्णा य होंति एगंतदंडरूइणो वेढेंता कोसि[दीपरत्नसागर संशोधितः] [१०-पण्हावागरणं] [13] Page #15 -------------------------------------------------------------------------- ________________ कारकीडो व्व अप्पगं अट्ठकम्मतंत-धणबंधणेणं एवं नरग-तिरिय-नर-अमर-गमणपेरंतचक्कवाल जम्मणजरमरण-करण-गंभीरदुक्ख-पखुभियपउरसलिलं संजोगवियोगवीची-चिंतापसंगपसरिय-वहबंध-महल्लवि-पुलकल्लोल-कलुणविलवित-लोभकलकलिंतबोलबहुलं अवमाणणफेम-तिव्वखिंसण-पुलपुलप्पभूयरोगवेयण-पराभवविणिवात-फरुसधरिसणसमावडिय-कढिणकम्मपत्थर-तरंगरंगंत-निच्च-मच्चुभय-तोयपट्ठ कसायपायालसंकुलं भवसयसहस्सजलसंचयं । सयक्खंधो-१, अज्झयणं-३ अनंतं उव्वेयणयं अनोरपारं महब्भयं भयंकरं पइभयं अपरिमियमहिच्छ-कलुसमतिवाउवेगउद्धम्ममाण-आसापिवासपायाल-कामरति-रागदोसबंधण-बहुविसंकप्पविप्लदगरयरयंधकारं मोहमहावत्तभोगभममाण-गुप्पमाणुव्वलंतबहुगब्भवास-पच्चोणियत्तपाणिय-पधावितवसणसमावण्ण-रूण्णचंडमारुयसमाहयऽमणुण्ण-वीचोवाकुलित-भंगफुटुंतऽनिट्ठकल्लोलसंकुलजलं पमायबहुचंडदुट्ठसावयसमाहय-उट्ठायमाणगपूरघोरविद्धंसणत्थबहुलं अन्नाणभमंतमच्छपरिहत्थ-अनिहु-तिंदियमहामगरतुरियचरियखोखुब्भ-माण-संतावनिच्चयचलतचवलचंचल-अत्ताणाऽसरणपुव्वकयकम्मसंचयो-दिण्णवज्जवेइज्जमाण-दुहसयविपाकधुण्णंतजलसमूह इढिरससायगारवोहारगहियकम्मपडिबद्धसत्त-कढिज्जमाणनिरयतलहत्तसण्णविसण्णबहुलं अरइरइभयविसाय-सोगमिच्छत्तसेलसंकडं अणातिसंताण-कम्म-बंधणकिलेसचिक्खल्लसद्त्तारं अमरनरतिरियनिरयगतिगमणक-डिलपरियत्तविप्लवेलं ।। हिंसा-लिय-अदत्तादान-मेहुण-परिग्गहारंभ-करणकारावणाणुमोदण-अट्ठाविहअणिढकम्मपिं-डितगुरुभारोक्कंत-दुग्गजलोधदूरणि-वोलिज्जमाण-उम्मग्गनिमग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरितावणमयं उब्बुड्डनिबुड्डयं करेंता चउरंत-महंतमणवयग्गं रुदं संसारसागरं अट्ठियअणालंबणपतिठाणमप्पमेयं चुलसीति-जोणिसयसहस्सगुविलं अणालोकमंधकारं अनंतकालं निच्चं उत्तत्थसुण्ण-भय-सण्णसंपउत्ता वसंति उव्विग्गवासवसहिं जहिं-जहिं आउयं निबंधंति पावकारी बंधवजण-सयणमित्तपरिवज्जिया अणिट्ठा भवंतऽणादेज्ज-दुव्विणीया कुट्ठामासण-कुसेज्ज-कुभोयणा असुइणो कुसंघयणकुप्पमाण-कुसंठिया कुवा बहुकोह माण-माया-लोभा बहुमोहा धम्मसण्ण-सम्मत्त-परिब्भट्ठा दारिद्दोवद्दवाभिभूया निच्चं परकम्म-कारिणो जीवणत्थरहिया किविणा परपिंडतक्कका दुक्खलद्धाहारा अरस-विरस-तुच्छ-कयकुच्छिपूरा परस्स पेच्छंता रिद्धिसक्कार-भोयमविसेस-समृदयविहिं निंदता अप्पकं कयंतं च परिवयंता इह य परेकडाई कम्माई पावगाई विमणा सोएण इज्झमाणा परिभया होंति सत्तपरिवज्जिया य छोभा सिप्प-कला-समयसत्थ-परिवज्जिया जहायजायपसभूया अचियत्ता निच्चनीयकम्मोवजीविणो लोयकच्छणिज्जा मोहमणोरहनिरासबहुला आसापासपडिबद्धपाणा अत्थोपायाण-कामसोक्खे य लोयसारे होति अपच्चंतगा य सुहृवि य उज्जमंता तद्दविसृज्जुत्त-कम्मकयदक्ख-संठविय-सित्थपिंड-संचयपरा खीणदववसारा निच्च अधुवधण-धण्णकोस-परिभोग-विवज्जिया रहिय-कामभोग-परिभोग-सव्व-सोक्खा परसिरिभा-गोवभोगनिस्साण-मग्गणपरायणावरागा अकामिकाए विणेति । दुक्खं नेव सुहं नेव निव्वुति उवलभंति अच्चंतविपुलदुक्खसय-संपलित्ता परस्स दव्वेहि जे अवरिया एसो सो अदिन्नादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पस् दुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति न य अवेयइत्ता अत्थि हु मोक्खोत्ति [दीपरत्नसागर संशोधितः] [14] [१०-पण्हावागरण Page #16 -------------------------------------------------------------------------- ________________ एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य अदिन्नादाणस्स फलविवागं लोभमूलं एवण जाव चिरपरिग-तमणुगतं दुरंतं ततियं अहम्मदारं समत्तं त्ति बेमि । ० • पढमे सुयक्खंधे तइअं अज्झयणं / तइअं आसव दारं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइअं अज्झयणं समत्तं • सुयक्खंधो-१, अज्झयणं-४ [] चउत्थं अज्झयणं / चउत्थं आसवदारं ॥ [१७] जंबू! अबंभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज्जं पंक- पणग-पासजाल-भूयं थी - पुरिस - नपुंसगवेदचिंध तव - संजम - बंभचेर - विग्घं भेदाययण-बहुपमादमूलं कायरकापुरिससेवियं सुयणजणवज्जणिज्जं उड्ढं नरग-तिरियतिलोक्कपइट्ठाणं जरा-मरण-रोग-सोगबहुलं वध-बंध-विधायदुव्विघायं दंसण-चरित्तमोहस्स हेउभूयं चिरपरिचियमणुगयं दुरंतं चउत्थं दारं । [१७] तस्स य नामाणि गोण्णाणि इमाणि होंति तीसं तं जहा- अबंभं, मेहुणं, चरतं, संसग्गि, सेवणाधिकारो, संकप्पो, बाहणा पदाणं, दप्पो, मोहो, मणसंखोभो, अणिग्गहो, वुग्गहो, विघाओ, विभंगो, विब्भमो, अधम्मो, असीलया, गामधम्मतित्ती, रती, रागो, कामभोगमारो, वेरं, रहस्सं, गुज्झं, बहुमाणो, बंभचेर- विग्घो, वावत्ति, विराहणा, पसंगो, कामगुणो त्ति, अवि य तस्स एयाणि एवमादीि नामधेज्जाण होंति तीसं । [१९] तं च पुण निसेवंति सुरगण सअच्छरा मोह-मोहिय-मती- असुर-भुयग-गरुल-विज्जुजलण-दीव-उदहि-दिस-पवण थणिया अणवण्णिय- पणवण्णिय - इसि - वादिय-भूयवादियकंदिय-महाकंदिय-कूहंडपतगदेवा पिसाय-भूय- जक्ख- रक्खस्स - किन्नर - किंपुरिस-महोरग-गंधव्व- तिरिय- जोइस- विमाणवासि मणुयगणा जलयर-थलयर-खहयरा य मोहपडिबद्धचित्ता अवितण्हा कामभोगतिसिया तण्हाए बलवईए महईए समभिभूया गढिया य अतिमुच्छिया य अबंभे ओसण्णा तामसेण भावेण अनुम्मुक्का दंसण-चरित्तमोहस्स पंजरं पिव करेंति अण्णोण्णं सेवमाण भुज्जो असुर- सुर- तिरिय- मणुय-भोगरति-विहार-संपउत्ता य चक्क वट्टी सुरनरवतिसक्कया सुरवरव्व देवलोए भरह - नग-नगर-नियम- जणवय-पुरवर- दोणमुह-खेड-कब्बड-मडंब-संबाहपट्टण-सहस्स-मंडियं थिमिय-मेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं, नरसीहा नरवई नरिंदा नरवसभा मरुय-वसभकप्पा अब्भहियं रायतेय लच्छीए दिप्पमाणा समा रायवंस-तिलगा रवि-ससि-संख-वरचक्क-सोत्थिय-पडाग- जव-मच्छ - कुम्म रहवर - भग-भवण-विमाणतुरय-तोरण-गोपुर-मणि-रयण- नंदियावत्त-मुसल- नंगल - सुरइयवरकप्प-रुक्ख - मिगवति-भद्दासण-सुरुचि-थूभवरमउड-सरिय-कुंडल-कुंजर-वरवसभ-दीव-मंदिर-गरुल-द्वय-इंदकेउ-दप्पण-अट्ठावय-चाव-बाण-नक्खत्त-मेह मेहल-वीणा-जुग-छत्त-दाम-दामिणि-कमंडलु-कमल-घंटा-वरपोत- सुइ-सागर-कुमुदगार - मगर हार-गागर - नेइउरनग-नगर- वइर- किन्नर - मयूर-वररायहंस-सारस-चकोर चक्कवागमिहुण-चामर- खेडग पव्वीसग - विपंचिवरतालियंट-सिरिया-भिसेय-मेइणि-खग्ग-अंकुस - विलमकलस- भिंगार-वद्धमाणग-पसत्थ-उत्तमविभ-त्तवरपुरिसलक्खणधरा बत्तीसं रायवर - सहस्साणुजायमग्गा चउसट्ठिसहस्सपवरजुवतीण नयणकंता रत्ताभा परमपम्ह-कोरंटगदाम-चंपक-सुतवित-वरकण-कनिहसवण्णा सुजाय सव्वंगसुंदरंगा महग्घ-वरपट्टणुग्गय-विचित्त [ दीपरत्नसागर संशोधितः ] [15] [१०-पण्हावागरणं] Page #17 -------------------------------------------------------------------------- ________________ राग-एणि-पेणि-निम्मिय-दुगुल्ल-वरचीणपट्ट-कोसेज्ज-सोमीसुत्तक-विभूसियंगा वरसुरभिगंध-वरचुण्णवासवरकुसुमभरिय-सिरया कप्पिय-छेयायरियसुकय-रइतमाल-कडगंगय-तुडिय-पवरभूसण-पिणद्धदेहा एकावलिकठसुरइयचवच्छा पालंबलंव-माणसुकयपडुत्तरिज्जमुद्दियापिंगलंगुलिया, उज्जल-नेवत्थ-रइय-चिल्लग-विराय-माणा तेएण दिवाकरोव्व दित्ता सारय-नवथणिय-महरगंभीर-निद्धघोसा उप्पण्णसमत्तरयण-चक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा चाउरंता चाउराहिं सेणाहिं समणुजाइज्जमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलविस्सुयजसा सारयससिसकलसयक्खंधो-१, अज्झयणं-४ सोमवयणा सूरा तेलोक्क-निग्गय-पभावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवण-काणणं च हिमवंतसागरंतं धीरा भत्तुणं भरहवासं जियसत्तू पवररायसीहा पव्वकडतवप्पभावा निविट्ठ-संचियसहा अणेगवाससयमायुवंतो भज्जाहि य जणवयप्पहामाहिं लालियंता अतुल-सद्द-फरिस-रस-रूवं-गंधे य अनुभवित्ता तेवि उवणमंति मरणधम्म अवितित्ता कामाणं, ___ भुज्जो भुज्जो बलदेव-वासुदेवा य पवरपुरिसा महाबलपरकम्मा महाधणुवियड्ढका महासत्तसागरा दुद्दरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेव-समुद्दविजयमादियदसाराणं पज्जुण्णपयिव-संब-अनिरुद्ध-निसह-उम्मुय-सारण-गय-सुमुह-दुम्मुहा-दीण जायवाणं अद्धट्ठणावि कुमारकोडीणं हिययदयिया देवीए रोहिणीए देवीए देवकीए य आणंदहियय-भावनंदणकरा सोलस रायवरसहस्साणजातमग्गा सोलसदेवीसहस्स-वरणयण-हिययदयिया नाणामणि-कणग-रयण-मोत्तिय-पवाल-धण-धन्नसंचयरिद्धि-समिद्ध-कोसा हय-गय-रह-सहस्ससामी गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाहसहस्सथिमियनिव्वुयपमुदितजण-विविहसस्सनिप्फज्जमाणमेइणि-सर-सियतलागसेल-काणण-आरामुज्जाणमणाभिरामपरिमंडियस्स दाणिड्ढवेयड्ढगिरिविभत्तस्स लवणजलहि-परिगयस्स छव्विहकालगुणकमजुत्तस्स अद्धभरहस्स सामिका धीरकित्तिपुरिसा ओहबला अइबला अनिहया अपराजियसत्तुमद्दणा रिपुसहस्स-पमाणमहणा साणुक्कोसा अमच्छरी अचवला अंचडा मितमं-जुलपलावा हसिय-गंभीर-महुरभणिया अब्भुवगयवच्छला सरण्णा लक्खण-वंजम-गुणोववेया माणुम्माण-पमाण-पडिपुन्ना-सुजाय-सव्वंगसुंदरंगा ससि-सोमागार-कंतपियदंसणा अमरिसणा पयंडडप्पयार-गंभीर-दरिसणिज्जा तालद्धय-उव्विद्धगरुलकेऊ, बलवग-गज्जंत-दरित-दप्पित-मुट्ठियचाणूरमूरगा रिद्ववसभघाती-केसरिमुह-विप्फाडगा दरितनागदप्पमहणा जमलज्जणभंजगा महा-सउणि-पूतणरिऊ कंसमउडमोडगा जरासंघ-माणमहणा तेहि य अविरल-सम-सहिय-चंदमंडल-समप्पभेहिं सूरमिरीयकवयं विणिम्मयंतेहिं सपतिदंडेहिं आयवत्तेहिं धरिज्जंतेहिं विरायंता ताहि य पवरगिरिगहरविहरणसमद्धियाहिं निरुवहयचमर-पच्छिमसरीर-संजाताहिं अमइल-सियकमल-विणिमुकुलुज्जलित-रयतगिरिसिहर-विमलससि-किरणसरिस-कलहोय-निम्मलाहिं पवणाहयचवल-चलिय-सललिय-पणच्चिय-वीइपसरिय-खीरोदगपवरसागरुप्पूरचंचालहिं माणस-सरपसरपपिचियावास-विसद-वेसाहिं कणगगिरिसहर-संसितहिं ओवायुप्पाय चवलजयिणसिग्धवेगाहिं हंसव-धूयाहिं चेव कलिया नाणाम-णिकणग-महरिहतवणिज्जुज्जलविचित्त-डंडाहि सललियाहिं नरवतिसिरिसमुदयप्पकासणकरीहिं वरपट्ट-गुग्गयाहिं समिद्धरायकुल-सेवियाहिं कालागुरुपवर-कुंदुरुक्क-तुरुक्क-धूववसवास विसद-गंधुघुयाभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्किप्प-माणाहिं सुहसीतलवातवीतियंगा, [दीपरत्नसागर संशोधितः] [16] [१०-पण्हावागरण] Page #18 -------------------------------------------------------------------------- ________________ अजिता अजितरहा हल-मसल-कणगपाणी संखचक्क-गय-सत्ति-नंदगधरापवरुज्जलसकायविमलकोत्थुभ-तिरीडधारीकुंडलउज्जोवियाणणापुंडरीय-नणया एगावलीकंठरइयवच्छा सिरिवच्छसुलंछणा वरजसा सव्वोउय-सुरभि-कुसम-सुरइय-पलंब-सोहंत-वियसंत-चित्तवणमालरइयवच्छा अट्ठसयविभत्त-लक्खणपसत्थसंदर विराइयंगमंगा मत्तगयवरिंद-ललियविक्कम-विलसियगती कडिसत्तगनील-पीत-कोसेज्ज-वाससा पवरदित्ततेया सारयनव-थणिय-महरगंभीर-निद्धघोसा नरसीहा सीहविक्कमगई अत्यमिय-पवरराय-सीहा सोमा वारवइ-पुन्नचंदा पुव्वकडतवप्पभावा निविट्ठसंचियसुहा अणेगवाससयमायुवंतो भज्जाहि य जणवयप्पहाणाहि लालियंता अतुलसद्द-फरिस-रस-रूव-गंधे अनुभवेत्ता ते वि उवणमंति मरण-धम्म अवितित्ता कामाणं, सुयक्खंधो-१, अज्झयणं-४ भज्जो मंडलिय-नरवरेंदा सबला सअंतेउरा सपरिसा सपरोहिय-अमच्च-दंडना-यक-सेणावतिमंतनीतिकुसला नाणामणियरण-विपुलधण-धन्न-संचयनिही समिद्धकोसा रज्जसिरिं विपुलमणुभवित्ता विक्ककोसंता बलेणं मत्ता ते वि उवणमंति मरणधम्म अवितित्ता कामाणं, भुज्जो उत्तरकुरु-देवकुरु-वणविवर-पायचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा भोगसस्सिरीया पसत्थसोम्मपडिपुन्नरूवदरिसणिज्जा सुजात-सव्वंग-सुंदरंगा रत्तुप्पलपत्तकंत-कर-चरणकोमलतला सुपइट्ठिय-कुम्माचारुचलणा अनुपुव्वसुसंहयंगुलीया उन्नततणुतंब-निद्धनक्खा संठियसुसिलिट्ठगूढगोंफा एणी-कुरुविंद-वत्त-वट्टाणुपुव्वजंघा समुग्ग-निसग्गगूढजाणू वरवारण-मत्त-तुल्लविक्कमविलासितगती वरतुरग-सुजायगुज्झदेसा आइण्णहयव्व निरुवलेवा पमुइवरतुरगसीह-अतिरेगवट्टियकडी गंगावत्त दाहिणावत्त तरंगभंगुर रविकिरण बोहिय विकोसायंत पम्हगंभीर विवडनाभी साहतसोणंद-मुसलदप्पण-निगरियवर-कणगच्छरुसरिस-वरवरवलिय-मज्झा उज्जुग-सम-सहिय-जच्चतणु-कसिण-निद्ध-अदेज्जलडह-समाल-मउयरोमाई झस-विहग-सुजातपीण-कच्छी झसोदरा पम्हविगडनाभा सन्नतपासा संगयपासा सुंदपासा सुजातपासा मितमाइव-पीणरइयपासा अकरंडुय-कणगरुय-गनिम्मल-सुजाय-निरुवहयपदेहधारी कणगसिला-तल-पसत्थ-समतल-उवइय-विच्छिण्णापिहलवच्छा जुयस-न्निभपीणरइयपीवरपउट्ठसंठियसुसिलिट्ठ-विसिट्ठलहसुनिचितघणथिरसुबद्धसंधी पुरवरफलिह-वट्टिय-भुया भुयईसरविपुलभोगआयणफलिह-उच्छूट-दीहबाहू रत्ततलोवइय-मध्य-मंसल-सुजायलक्खण-पसत्थ-अच्छिद्दजालपाणी पीवरसुजायकोमलवरगुंली तंबत-लिणसुइरुइलनिद्धनक्खा, निद्धपाणिलेहा चंदपाणि लेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोवत्थियपाणिलेहा रवि-ससि-संख-वरचक्क-दिसासोव-त्थिय-विभत्त-विरइय-पाणिलेहा-वरमहिस-वराह-सीह-सडुलरिसह-नागवर-पडिपुन्न-विउलखंधा चउरंगुल-सुप्पमाण-कंबुवरसरिसगीवा अवट्ठिय-सुविभत्त-चित्तमंसू उवचिय-मंसल-पसत्थ-सडुलविपुलहणुया ओयविय-सिल-प्पवाल-बिंबफलसन्निभाधरोहा पुडंरससिसकलविमल-संख-गोखीर-फेण-कुंद-दगरय-मुणालिय-धवल-दंतसेढी अखंडदंता अप्फुडियदंता अविरल-दंता सुणिद्धदंता सुजायदंता एगदंतसेढिव्व अमेगदंता हयवह-निदंतधोयतत्ततवणिज्जरत्ततल-तालुजीहा गरुलायत-उज्जुतुंगनासा अवदालियपोंडरीयनयणा कोकासियधवल-पत्तलच्छा आणामिय-चावरुइलकिण्हब्भराजिय-संठिय-संगयायय-सुजायभमगा अल्लीणपमाणजुत्तसवणा सुसवणा पीणमंसलकवोलदेसभागा अचिरुग्गय-बालचंदसंठियमहानिडाला उडुवतिरिव पडिपुन्नसोमवयणा छत्तागारुत्तमंगदेसा धणनिचियसुबद्धलक्खणुण्ण-यकूडागारनिभपिंडियग्गसिरा हुयवहनिदंतधो-यतत्त-तवणिज्ज[दीपरत्नसागर संशोधितः] [17] [१०-पण्हावागरण Page #19 -------------------------------------------------------------------------- ________________ रत्तकेसंतकेसभूमी सामलीपोंडधणनिवछोडिय-मिठ-विसद-पसत्थ-सुहुम-लक्खण-सुगंध-सुंदर-भुयमोयग-भिंगनील-कज्जल-पहभमरगण-निद्ध निगुरुंब-निचिय-कुंचिय-पयाहिणावत्त-मुद्धसिरया सुजात-सुविभत्त-संगयंगा लक्खणवंजणगुणोववेया पसत्थबत्तीस-लक्खणधरा हंसस्सरा कुंचस्सरा दुंदुभिस्सरा सीहस्सरा ओघस्सरा मेघस्सरा सुस्सरा सुस्सरनिग्घोसा, _वज्जरिसहनाराय-संघयणा समचरउससंठाणसंठिया छायाउज्जोवियंगमंगा छवी निराका कंकग्गहणी कवोतपरिणामा सउणिपोस-पिटुंतरोरुपरिणया पउम्प्पलसरिसगंधसास-सुरभिवयणा अनुलोमवाउलवेगा अवदाय-निद्ध-काला विग्गहिय-उण्णय-कच्छी अमयरसफलाहारा तिगाउय-समूसिया तिपलिओवमद्वितीका तिणि य पलिओवमाइं पउमाउं पालयित्ता ते वि उवणमंति मरणधम्म अवितित्ता कामाणं, __पमया वि य तेसिं होति-सोम्मा सुजाय-सव्वंग-सुंदरीओ पहाम-महिलगुणेहिं जुत्ता अतिसुयक्खंधो-१, अज्झयणं-४ कंत-विसप्पमाण-मय-सुकुमाल-कुम्मसंठिय-सिलिट्ठचरणा उज्जु-मउय-पीवरसुसंहतंगुलीओ अब्भुण्णत-रतिदतलिण-तंब-सुइ-निद्धनक्खा रोमरहिय-वसंठिअ-अज्ज-हण्ण-पसत्थ-लक्खण-अकोप्प-जंघजुयला-सुणिम्मितसुनिगूढ-जण्णूमंसल-पसत्थ-सुबद्ध-संधी कय-लीखंभातिरेकसंठिय-निव्वणसुकुमाल-मध्य-कोमल-अविरल-समसहित-वट्ट-पीवर-निरंतरोरू अट्ठावयवीचिपट्ठसंठिय-पसत्थविच्छिण्णपिहलसोणी वयणावा-मप्पमाणदुगुणियविसा-लमंसलस-बद्धजहणवरधारिणीओ वज्जविराइय-पसत्थलक्खणनिरोदरीओ तिवलिव-लित-तणनमियमज्झियाओ उज्जय-सम-सहिय-जच्च-तण-कसिण-निद्ध-आदेज्ज-लडग-सुकमाल-उय सुवि-भत्तोमराई गंगावत्तग-पदाहिणावत्त-तरंगभंग-रविकिरण-तरुम-बोधितकोसायंतपउम-गंभीर-विगडनाभी, अनु-ब्भडपसत्थजातपीणकुच्छी सन्नतपासा संगतपासा सुंदरपासा सुजातपासा मियमायियपीणरइतपासा अक-रंड्य-कणगरुयगनिम्मल-सुजाय-निरुवहयगायलट्ठी कंचणकलसपमाण-सम-सहियलट्ठचूचुयआमेलग-जमल-जुयल-वट्टियपओहराओ भुयंगअणुपुव्वतण्य-गो-पुच्छवट्ट-सम-संहिय-नमिय-आदेज्जलडहबाहा तंबनहा मंसलग्गहत्था कोमल पीवरवरंगुलीया निद्धपाणिलेहा ससि-सूर-संख-चक्क-वरसोत्थियविभत्त-सुविरइय-पाणिलेहा पीनुण्णयकक्खवत्थिप्पदेसे-पडिपुन्नगलकवोला चउरंगुलसुप्पाण-कंबुवरसरिसगीवा मंसलसंठियपसत्थहणुया दालियपुप्फ-गास-पीवर-पलंबकुंचितवराधरा सुंदरोत्तरोट्ठा दधि-दगरय-कुंद-चंदवासंतिमउल-अच्छिद्दविम-लदसणारत्तुप्पल-रत्तपउमपत्त-सुकुमाल-तालु-जीहा-कणवीर-मउल अकुडिलऽब्भुण्णय-उज्जुतुंगनासा, सारदनवकमल-कुमुत-कुवलयदलनिगरसरिसलक्खण-पसत्थ-अजिम्हकंतनयणा आनामियचावरुइल-किण्हभराइसंगय-सुजाय-तणु-कसिण-निद्धभुमगा अल्लीणपमाणजुत्तवणा सुस्सवणा पीणमट्ठ-गंडलेहा चउरंगुलविसाल-समनिडाला कोमुदिरयणिकरविमलपडिपुन्नसोमवदणा छत्तुन्नय-उत्तिमंगा अकविलसुसिणिद्ध-दीहसिरया छत्त-ज्झय-जूव-थूभ-दामिणि-कमंडलु-कलस-वावि-सोत्तिय-पडाग-जव-मच्छ-कुम्मरहवर-मकरज्झय-अंक-थाल-अंकस-अट्ठावय-सुपइट्ठ-अमर-सिरियाभिसेय-तोरण-भेइणि-उदधिवर-पवर-भवणगिरिवर-वरायंस सुललियगय-उसभ-सीहचामर पसत्थबत्तीसलक्खणधरीओ हंससरिच्छगतीओ कोइल-महरिगिराओ कंता सव्वस्स अनुमयाओ ववगयवलिपलितवंग-दुव्वन्न-वाघि-दोहग्ग-सोयमुक्काओ उच्चत्तेण य नराण थोवूण-मूसियाओ सिंगारगारचारूवेसा संदर-थण-जहण-वयमण-कर-चरण नयणा लावण्णरूव-जोव्वमगणोववेया नंदणवनविवरचारिणीओ व्व अच्छराओ उत्तरकुरुमाणसच्छराओ अच्छेरग-पेच्छ-णिज्जियाओ तिण्णि य पलिओवमाइं परमाउं पालयित्ता ताऽवि उवनमंति मरणधम्म अवितित्ता कामाणं । [दीपरत्नसागर संशोधितः] [18] [१०-पण्हावागरण] Page #20 -------------------------------------------------------------------------- ________________ [२०] मेहणसण्णासंपगिद्धा य मोहभरिया सत्येहिं हणंति एक्कमेक्कं विसयविसउदीरएस अवरे परदारेहिं हम्मति विसणिया धणनासं सयणविप्पणासं च पाउणंति परस्स दारओ जे अविरय सण्णसंपगिद्धा य मोहभरिया अस्सा हत्थी गवा य महिसा मिगा य मारेंति एक्कमेक्कं मणयगणा वानरा य पक्खी य विरुज्झंति मित्ताणि खिप्पं भवंति सत्तू समये धम्मे गणे य भिंदंति पारदारी धम्मगणरया य बंभयारी खणेण उल्लोट्टए चरित्तओ जसमंतो सव्वया य पावंति अयसकित्तिं रोगत्ता वाहिया य वड्āति रोयवाही, वे य लोया दुआरागा भवंति-इहलोए चेव परलोए-परस्स दाराओ जे अवरिया तहेव केइ परस्स दारं गवेसमाणा गहिया हया य बद्धरुद्धा य अवं जाव नरगे गच्छंति निरभिरामे विपुलमोहाभिभूयसण्णा, मेहणमूलं च सुव्वए तत्थ-तत्थ वत्तपुव्वा संगामा बहुजणक्खयकरा सीयाए दोवतीए कए रुप्पिणीए प3-मावईए ताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवण्णगुलियाए किन्नरीए सुरूवविज्ज-मतीए रोहणीए य, स्यक्खंधो-१, अज्झयणं-४ अण्णेसु य एवमादिएसु बहवो महिलाकएसु सुव्वंति अइक्कंता संगामा गामधम्मूला इहलोए ताव नट्ठा परलोए वि य नट्ठा महयामोहतिमिसंधकारे घोरे तसथावर-सुहुमबादरेसु पज्जत्तमपज्जत्तकसाहारणसरीर-पत्तेयसरीरेसु य अंडज-पोतज-जराउय-रसज-संसेईम-समुच्छिम-उब्भिय-उववाइएसु य नरगतिरिय-देव-माणुसेसु जरा-मरण-रोग-सोग-बहुले पलिओवम-सागरोवमाई अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अनुपरियसृति जीवा मोहवससण्णिविट्ठा एसो सो अंबस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्भओ बहरवप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदयित्ता अत्थि हु मोक्खोत्ति-एवमाहंसु नायकलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य अबंभस्स फलविवागं एयं तं अबंभंति चउत्थं सदेवमणुया-सुरस्स लोगस्स पत्थणिज्जं एवं चिरपरिचियमणगयं दुरंतं चउत्थं अधम्मदारं समत्तं त्ति बेमि । • पढमे सयक्खंधे चउत्थं अज्झयणं/चउत्थं आसव दारं समत्तं . __• मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं अज्झयणं समत्तं ० पंचमं अज्झयणं/पंचमं आसवदारं ।। [२१] जंब! एत्तो परिग्गहो पंचमो उ नियमा-नाणामणि-कणग-रयण-महरिह-परिमलसपुत्तदार-परिजण-दासी-दास-भयग-पेस-हय-गय-गो-महिस-उट्ट-खर-अय-गवेलग-सीया-सगड-रह-जाण-जुग्गसंदण-सयणसण-वाहण-कविय-धण-धण्ण-पाण-भोयण-अच्छायण-गंध-मल्ल-भायण-भवणविहिं चेव बहुविहीयं भरहं नग-नगर-नियम-जणवय-पुरवर-दोणमुह-खेड-कब्बड-मडंब-संबाह-पट्टण-सहस्समंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमिय-मणंततण्हमणुगय-महिच्छसार-निरयमूलो लोभकलिकसायमहक्खंधो चिंतासयनिचियविपुल-सालो गारव-पविरल्लियग्गविडवो नियडि-तयापत्तपल्ल-वधरो पुप्फफलं जस्स कामभोगा आयासविसूरणाकलह-पंकपियग्गसिहरो नरवतिसंपूजितो बहुजणस्स हियदइओ इमस्स मोक्खवर-मोत्तिमग्गस्स पलिहभूओ चरिमं अहम्मदारं । [२२] तस्स य नामाणि गोण्णाणि होति तीसं तं जहा- परिग्गहो, संचयो, चयो, उवचयो, निहाणं, संभारो, संकरो, आयरो, पिंडो, दव्वसारो, तहा महिच्छा, पडिबंधो, लोहप्पा, महद्दी, उवकरणं, [दीपरत्नसागर संशोधितः] [19] [१०-पण्हावागरण Page #21 -------------------------------------------------------------------------- ________________ संरक्खणा य, भारो, संपायप्पायको, कलिकरंडो, पवित्थरो, अमत्थो, संथवो, अगत्ती, आयासो, अविओगो, अमुत्ती, तण्हा, अणत्थको, आसत्ती, असंतोसो त्ति अवि य, तस्स एयाणि एवमादीणि नामधेज्जाणि ।। [२३] तं च पण परिग्गहं ममायंति लोभधत्था भवनवरविमाणवासिणो परिग्गहरुयी परिग्गहे विविहकरणबुद्धी देवनिकाया य-असुर-भयग-गरुल-विज्ज-जलण-दीव-उदहि-दिसि-पवण-थणिय-अणवण्णियपणवण्णिय-इसिवाइय-भूतवाइय-कंदिय-महाकंदिय-कुहंड-पतंगदेवा पिसाय-भूय-जक्ख-रक्खस-किन्नर-किंपरिस-महोरग-गंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा-बहस्सती-चंद-सूर-सुक्क-सनिच्छरा राहधूमकेउ बधा य अंगारका य तत्ततवणिज्जकणग-वण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साम-मंडलगती उवरिचरा उड्ढलोगवासी दुविहा वेमाणिया य देवा-सोहम्मीसाण-सणंकुमार-माहिंद-बंभलोग-लंतक-महासुक्क-सहस्सार-आणय-पाणय-आरणच्चय-कप्पवरविमाण-वासिणो सुरगणा गेवेज्जा अनुत्तरा य दुविहा कप्पातीया विमाणवासी महिढिका उत्तमा सुरवरा एवं च ते चउव्विहा सपरिसा वि देवा ममासुयक्खंधो-१, अज्झयणं-५ पासा यंति भवण-वाहण-जाण-विमाण-सयणासणाणि य । नाणाविहवत्थभूसणाणि य पवरपहरणाणि य नाणामणिपंच-वण्णदिव्वं च भायणविहिं नाणाविह-कामरूव-वेउव्विय-अच्छरगणसंघाते दीवसमुद्दे दिसाओ चेतियाणि वणसंडे पव्वते गामनगराणि य आरामुज्जाण-काननाणि य कूव-सर-तलाग-वावि-दीहिय-देवकुल-सभ-प्पव-वसहिमाइयाइं बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्ति न तुहिँ उवलभंति उच्चंत-विपुललोभाभिभूतसन्ना वासहर-इसुगार-वट्टपव्वय-कुंडल-रूयगवर-माणुसुत्तर-कालोदधि-लवण-सलिलदगपतिरतिकर-अंजणकसेल-दहिमुहओवातुप्पाय-कंचणक-चित्त-विचित्त-जमक-वरसिहरि-कूडवासी कक्खारअकम्मय-भूमीसु सुविभत्तभागदेसासु कम्मभूमिसु जेऽवि य नरा चाउरंत-चक्कवट्टी वासुदेवा बलदेवा इस्सरा तलवरा सेणावती इब्भा सेट्ठी रट्ठिया पुरोहिया कुमारा दंडणायगा माइंबिया सत्थवाहा कोडुबिया अमच्चा एए अण्णे य एवमादी परिग्गहं संचिणंति अनंतं असरणं दुरं अधुवमणिच्चं-असासयं पावकम्मनेम्म अवकि-रियव्वं विणासमूलं वहबंधपरिकिलेसबहसं अनंतसंकिलेकरणं, ते णं धण-कणग-रयण-निचयं पिंडिता चेव लोभ धत्था संसारं अतिवयंति सव्वदक्ख-संनिलयणं परिग्गहस्सेव य अट्ठाए सिप्पसयं सिक्खए बहुजणो कलाओ य बावत्तरि सुनिष्णाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पहाणाओ चउसद्धिं च महिलागणे रतिजण्णे सिप्पसेवं असि-मसि-किसीवाणिज्जं ववहारं अत्थसत्थ-ईसत्थ-च्छरुप्पगयं विविहाओ य जोगजंजणाओ य अण्णेस् एवमादिएस् बहस कारणसएस् जावज्जीवं नडिज्जए संचिणंति मंदबुद्धी परिग्गहस्सेव य अट्ठाए करंति पाणाण वहकरणं अलियनियडि-साइ-संपओगे परदव्व-अभज्जा सपरदारगमणसेवणाए आयास-विसूरणं कलह-भंडण-वेराणि य अवमाण-विमाणणाओ इच्छ-महिच्छ-प्पिवास-सततति-सिया तण्ह-गेहि-लोभ-धत्था अत्ताण-अणिग्गहिया करेंति कोहमाणमायालोभे अकित्तणिज्जे परिग्गहे चेव होंति नियमा सल्ला दंडा य गारवा य कसायसण्णा य कामगुण-अण्हगा य इंदियलेसाओ सयम-संपओगा सचित्ताचित्तमीसगाई दव्वाइं अनंतकाई इच्छंति परिधेत्तुं सदेवमणयासुरम्मि लोए लोभपरिग्गहो जिणवरोहिं भणिओ नत्थि एरिसो पासो पडिबंधो सव्वजीवाणं सव्वलोए । [दीपरत्नसागर संशोधितः] [20] [१०-पण्हावागरण Page #22 -------------------------------------------------------------------------- ________________ [२४] परलोगम्मि य नट्ठा तमं पविट्ठा महया मोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसु पज्जत्तमपज्जत्तग-एवं जाव परियदृति जीवा मोहवसण्णिविट्ठा एसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मच्चई, न य वेदयित्ता अत्थि ह मोक्खोत्ति-एवमाहंस नायकलनंदणो महप्पा जिणो 3 वीरवरनामधेज्जो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहो पंचमो उ नियमा-नाणामणिकणग-रयण-महरिह एवं जाव इमस्स मोक्खवर-मोत्तिमग्गस्स फलिहभूयो चरिमं अधम्मदारं समत्तं । [२५] एएहिं पंचहिं असंवरेहिं रयमादिणित्त अनुसमयं । चउव्विहगतिपरंतं अनुपरियदृति संसारं ।। [२६] सव्वगई-पक्खंदे काहेति अनंतए अकयपुण्णा । जे य णं सुणंति धम्म सोऊण य जे पमायंति ।। [२७] अनुसिटुंपि बहुविहं मिच्छदिट्ठी नरा अबुद्धीया । बद्धलनिकाइयकममा सुर्णेति धम्मं न य करेंति ।। स्यक्खंधो-१, अज्झयणं-५ [२८] किं सक्का कां जे जं नेच्छह ओसहं मुहा पाउं । जिणवयणं गुणमहुरं विरेयणं सव्वदुक्खाणं ।। [२९] पंचेव उज्झिऊण पंचेव य रक्खिऊण भावेण । ___कम्मरय-विप्पमुक्का सिद्धिवरमणुत्तरं जंति ।। • पढमे सयक्खंधे पंचमं अज्झयणं/पंचमं आसव दारं समत्तं . () पढमो सुयक्खंधो समत्तो ) • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं अज्झयणं समत्तं . ० बीओ सयक्खंधो . । छठं अज्झयणं/पढमं संवरदारं ।। [३०] जंब! एत्तो संवरदाराई पंच वोच्छामि आणपव्वीए । जह भणियाणि भगवया सव्वदुहविमोक्खणढाए ।। [३१] पढमं होइ अहिंसा बितियं सच्चवयणंति पन्नत्तं । दत्तमणण्णायसंवरो य बंभचेरमपरिग्गहत्तं च || [३२] तत्थ पढमं अहिंसा तसथावरसव्वभूयखेमकरी । तीसे सभावणाए किंचि वोच्छं गुणद्देसं ।। [३३] ताणि उ इमाणि सुव्वय! महव्ववाइं लोकहिय-सव्वयाइं सुयसागर-देसियाई तव-संजममहव्वयाइं सीलगुणवरव्वयाइं सच्चज्जवव्वयाई नरग-तिरिय-मण्य-देवगति-विवज्जकाई सव्वजिणसासणगाई कम्मरयविदारगाई भवसयविणासणकाई दुहसयविमोयणकाइं सुहसयपवत्तकाई कापरिसदुरुत्तराई सप्परिसनिसेवियाई निव्वाणगमणमग्ग-सग्गपणायगाई संवरदाराई पंच कहियाणि उ भगवया । तत्थ पढमं अहिंसा जा सा सदेवमण्यासरस्स लोगस्स भवति दीवो ताणं सरणं गती पइट्ठा निव्वाणं, निव्वुई, समाही, सत्ती, कित्ती, कंती, रती, य विरती, य सुयंग, तित्ती, दया, विमुत्ती, खंती, [दीपरत्नसागर संशोधितः] [21] [१०-पण्हावागरणं] Page #23 -------------------------------------------------------------------------- ________________ समत्ताराहणा, महंती, बोही, बुद्धी धिती, समिद्धी, रिद्धी, विद्धी, ठिती, पुट्ठी, नंदा, भद्दा, विसुद्धी, लद्धी, विसिट्ठदिट्ठी, कल्लाणं, मंगलं, पमोओ, विभूती, रक्खा, सिद्धावासो, अणासवो, केवलीणं ठाणं, सिव, समिई, सील, संजमो, त्ति य सीलपरिघरो, संवरो, य गुत्ती, ववसाओ, उस्सओ, य जन्नो, आयतणं, जयण, मप्पमाओ, आसासो, वीसासो, अभओ, सव्वस्स वि अमाघाओ, चोक्ख, पवित्ता, सती, पूया, विमल, पभासा, य निम्मलतर, त्ति एवमादीणि निययगणनिम्मियाई पज्जवणामाणि होति अहिंसाए | [३४] एसा सा भगवती अहिंसा जा सा भीयाण पिव सरणं पक्खीणं पिव गमणं तिसियाणं पिव सलिलं खुहियाणं पिव असणं समद्दमज्झे व पोतवहणं चउप्पयाणं व आसमपयं दहट्टियाणं व ओसहिबलं अडवीमज्झे विसत्थगमणं एत्तो विसिद्वतरिका अहिंसा जा सा- पढवि-जल-अगणि-मारुयवणप्फइ-बीज-हरित-जलचर-थलचर-खहचर-तस-थावर-सव्वभूय-खेम-करी एसा भगवती अहिंसा जा साअपरिमियनाणदंसणधरेहिं सीलगण-विणय-तव-संजम-नायकेहिं तित्थंकरेहिं सव्वजगवच्छलेहिं तिलोगमहिएहिं जिणचंदेहिं सुइ दिट्ठा ओहिजिणेहिं विण्णाया उज्जुमतीहिं विदिट्ठा विपुलमतीहिं विदित्ता पुव्वधरेहिं अधीता वेउव्वीहिं पतिण्णा । सुयक्खंधो-२, अज्झयणं-६ आभिणिबोहियनाणीहिं स्यनाणीहिं मणपज्जवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोस-हिपत्तेहिं जल्लोसहपत्तेहिं विप्पोसहिपत्तेहिं सव्वोसहिपत्तेहिं बीजबुद्धीहिं कोहबुद्धीहिं पदाणुसारीहिं संभिण्ण-सोतेहिं सुयधरेहिं मणबलिएहिं वयबलिएहिं कायबलिएहिं नाणबलिएहिं दसणबलिएहिं चरित्तबलिएहिं खीरा-सवेहिं महआसवेहिं सप्पिआसवेहिं अक्खीणमहानसिएहिं चारणेहिं विज्जाहरेहि चउत्थभत्तिएहिं छट्ठभत्तिएहिं एवं जाव छम्मासभत्तिएहिं उक्खित्तचरएहिं निक्कित्तचरएहिं अंतचरएहिं पंतचरएहिं लूहचरएहिं समुदाण-चरएहिं अण्णइलाएहिं मोणचरएहिं । संसट्ठकप्पिएहिं तज्जायसंसट्ठकप्पिएहिं उवनिहिएहिं सुद्धसणिएहिं संखादत्तिएहिं दिट्ठलाभिएहिं अदिहलाभिएहिं पुट्ठलाभिएहिं आयंबिलिएहिं परिमड्ढिएहिं एक्कासणिएहिं निव्वितिएहिं भिण्णपिंडवाइएहिं परिमियपिंडवाइएहिं अंताहारेहिं पंताहारेहिं अरसाहारेहिं विरसाहारेहिं लूहाहारेहिं तुच्छाहा-रेहिं अंतजीवीहिं पंतजीवीहिं लूहजीवीहिं तुच्छजीवीहिं उवसंतजीवीहिं पसंतजीविहीं विवित्तजीवीहिं अक्खी रमहुसप्पिएहिं अमज्जमंसासिएहिं ठाणाइएहिं पडिमट्ठाईहिं ठाणक्कडिएहिं वीरासणिएहिं नेसज्जिएहिं डंडाइएहिं लगंडसाईहिं एगपासगेहिं आयावएहिं अप्पाउएहिं अणिभएहिं अकंडूयएहिं धुतकेस-मंस-लोमनखेहिं सव्वगायपडि-कम्मविप्पमुक्केहिं समणुचिण्णा सुयधर-विदिततत्थ-कायबुद्धीहिं धीरमति-बुद्धिणो य जेण ते आसीविय-उग्गतेयकप्पा निच्छय-ववसाय-पज्जत्तकय-मतीया निच्चं सज्झायज्झाण-अनुबद्ध-धम्मज्झाणा | पंचमहव्वयचरित्तजुत्ता समिता समितीसु समितपावा छव्विहजगवच्छला निच्चमप्प-मत्ता एएहि अण्णेहिं य जा सा अनुपालिया भगवती इमं च पुढवि-दग-अगणि-मारुय-तरुगण-तस-थावर-सव्वभूयसंजमदयट्ठयाए सुद्धं उंछ गवेसियव्वं अकतमकारित-माणाहूय-मणुद्दिठं अकीयकडं नवहि य कोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणे-सणासुद्धं ववगय-चुय-चइय-चत्तदेहं च फासुयं च न निसज्जकहापओयणक्खासुओवणीयं न तिगिच्छा-मंत-मूल-भेसज्जहेउं न लक्खणुप्पया-सुमिण-जोइसनिमित्त-कहकुहकप्पउत्तं ।। नवि डंभणाए नवि रक्खणाते नवि सासणाते नवि डंभण-रक्खण-सासणाते भिक्खं गवेसियव्व नवि वंदमाते नवि माणणाते नवि पूयणाते नवि वंदण-माणण-पूयणाते भिक्खं गवेसियव्वं नवि [दीपरत्नसागर संशोधितः] [22] [१०-पण्हावागरण Page #24 -------------------------------------------------------------------------- ________________ हीलणाते नवि निंदणाते नवि गरहणाते नवि हीलण-निंदण-गरहणाते भिक्खं गवेसियव्वं नवि भेसणाते नवि तज्जणाते नवि तालणाते नवि भेसण-तज्जण-तालणाते भिक्खं गवेसियव्वं नवि गारवेणं नवि कहणयाते नवि वणीमयाते नवि गारव-कुहण-वणीमयाते भिक्खं गवेसियव्वं नवि मित्तयाए नवि पत्थणाए नवि सेवणाए नवि मित्तत्त-पत्थण-सेवणाते भिक्खं गवेसियव्वं अण्णाए अगढिए अढे अदीणे अविमणे अकलणे अविसाती अपरितंतजोगी जयण-घडण-करण-चरिय-विणय-गुण-जोगसंपउत्ते भिक्खू भिक्खेसणाते निरते, इमं च सव्वजागजीव-रक्खणदयट्ठाए पायवणं भगवया स्कहियं अत्तहियं पेच्चाभावियं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विओसमणं । ] तस्स इमा पंच भावणाओ पढमस्स वयस्स होति पाणातिवायवेरमणपरिक्खणट्ठायाए पढम-ठाणमगणजोगजंजण-जगंतरनिवातियाए दिट्ठीए हरियव्वं कीडपयंग-तस-थावर-दयावरेण निच्चं पुप्फफल-तय-पवाल-कंद-मूलदगमट्टिय-बीज-हरिय-परिवज्जएणं सम्म, एवं खल सव्वापाणा न हीलियव्वा न निंदियव्वा न गरहियव्वा न हिंसियव्वा न छिंदियव्वा न भिंदियव्वा न वहेयव्वा न भयं दुक्खं च किंचि लब्भा पावेउं एवं इरियासमितिजोगेणं भावितो भवति अंतरप्पा असबलमसंकिलिट्ठ-निव्वस्यक्खंधो-२, अज्झयणं-६ ण-चरित्तभावणाए अहिंसए संजए स्साहू, बितियं-मणेणं पावेणं पावगं अहम्मियं दारुणं निस्संसं वह-बंध-परिकिलेसबलं भय-मरणपरिकिलेससंकिलिटुं न कयावि मणेणं पावएणं पावगं किंचि वि झायव्वं एवं मणसमितिजोगेणं भावितो भवति अंतरप्पा असबलमसंकिलिट्ठ-निव्वण-चरित्तभावणाए अहिंसए संचए सुसाहू, ततियं च-वतीते पावियाते पावगं न किंचि वि भासियव्वं एवं वतिसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठ-निव्वण-चरित्त-भावणाए अहिंसओ संजओ सुसाहू, चउत्थं-आहारएसणाए सुद्धं उछं गवेसियव्वं अण्णाए अगढिए अढे अदीणे अविमणे अकलणे अविसादी अपरितंतजोगी जयण-घडण-करण-चरिय विणयगुण जोग संपओग जुत्ते भिक्खु भिक्खेसणाते जुत्ते समुदाणेऊण भिक्खचरियं उंछ धेत्तूण आगते गुरुजणस्स पासं गमणागमणातिचार-पडिक्कमण-पडिक्कंते आलो-यण-दायणं च दाऊण गुरजणस्स जहोवएसं निरइयारं च अप्पमत्तो, पणरवि अणेसणाए पयतो पडिक्कमित्ता पसंतआसी-णसुहणिसण्णे महत्तमेत्तं च झाण-सुहजोग-नाण-सज्झाय-गोवियमणे धम्ममणे अविमणे सुहम-णे अविग्ग-हमणे समाहिमणे सद्धासंवेगनिज्जरमणे पवयणवच्छल्लभावियमणे उठेऊण य पहहतुढे जहराइणियं निमंतइत्ता य साहवे भावओ य विइण्णे य गुरुजणेणं उपविढे संपमज्जिऊण ससीसं कायं तहा करतलं । अमुच्छिए अगिद्धे अगढिए अगरहिए अणज्झोववण्णे अणाइले अलुद्धे अणत्तद्वितै असुरसुरं अचवचवं अद्दयमविलंबियं अपरिसाडिं आलोयभायणे जयं पयत्तेणं ववगयसंजोगमणिगालं च विगयधूम अक्खोवंजण-वणाणुलेवणभूयं संजमजायामायानिमित्तं संजयभारवहणट्ठयाए भुंजेज्जा पाणधारणट्ठयाए संजए णं समियं एवं आहारसमितिजोगेणं भाविओ भवति अंतरप्पा असबलमसंकिलिट्ठ-निव्वण-चरित्तभावणाए अहिंसए संजए सुसाहू पंचमं आदान-निक्खेवण-समिई पीढ-फलग-सिज्जा-संथारग-वत्थ-पत्त-कंबल-दंडग-रयहरणचोलपट्टग-म्हपोत्तिग-पायपंछणादी एयपि संजमस्स उवबहणट्ठयाए वाततव-दंसमसगसीय-परिक्ख-णट्ठयाए उवगरणं रागदोसरहियं परिहरितव्वं संजतेणं निच्चं पडिलेहण-पप्फोडण-पमज्जणाए अहो य राओ य [दीपरत्नसागर संशोधितः] [23] [१०-पण्हावागरण Page #25 -------------------------------------------------------------------------- ________________ अप्पमत्तेणं होइ समयं निक्खिवियव्वं च निण्हियव्वं च भायणं-भंडोवहि-उवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेणं भाविओ भवति अंतरप्पा असबलमसंकिलिट्ठ-निव्वण-चरित्तभावणाए अहिंसए संजते सुसाहू । ___ एवमिणं संवरस्स दारं सम्म संवरियं होति सुप्पणिहियं इमेहिं पंचहि वि कारणेहिं मणवयण-काय-परिक्खएहिं निच्चं आमरणंतं च एस जोगो नेयव्वोधितिमया मतिमया अणासवो अकल्सो अच्छिद्दो अपरिसावी असंकिलिट्ठो सुद्धो सव्वजिणमणुण्णातो |एवं पढमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं आराहियं आणाते अणुपालियं भवति एवं नायमुणिणा भगवया पन्नवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवितं सुदेसितं पसत्थं पढमं संवरदारं समत्तं । • बीए सुयक्खंधे छई अज्झयणं/पढमं संवरदारंसमत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छटुं अज्झयणं समत्तं . ॥ सत्तमं अज्झयणं/बीयं संवरदारं ।। [३६] जंबू! बितियं च सच्चवयणं सुद्धं सुइयं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुयक्खंधो-२, अज्झयणं-७ सुदिढे सुपतिट्ठियं सुपतिहिजसं सुसंजमियवयणबुइयं सुरवर-नरवसभ-पवर-बलवग-सुविहियजम-बहुमयं परमसाधम्मचरणं तव-नियम-परिग्गहियं सुगति पहदेसगं च लोगुत्तमं वयमिणं विज्जाहरगगणगमणविज्जाण साहकं सग्गमग्ग सिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सव्वभावण जीवलोगे अविसंवादि जहत्थमधुरे पच्चक्खं दइवयं व जं तं अच्छेरकारकं अवत्थंतरेस् बहुपएस् माणसाणं सच्चेणं महासमुद्दमज्झे चिट्ठति न निमज्जति मूढाणिया वि पोया सच्चेण य उदगसंभमंमि वि न बुज्झइ न य मरंति थाहं च ते लभंति सच्चेण य अगणिसंभमंमि वि न इज्झंति उज्जगा मणसा सच्चेणं य तत्ततेल्ल-तउय-लोह-सीसकाइं छिवंति धरेंति न य डज्झंति मणूसा पव्वयकडकाहिं मुच्चंते न य मरंति सच्चेणं परिन्हिया असिपंजरगया समराओ वि निइंति अणहा य सच्चावादी वहबंधभियोगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चवयणे रताणं । तं सच्चं भगवं तित्थगरुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरिसीण य समप्पदिण्णं देविंद-नरिंद-भासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्ज-साहणटुं चारणगण-समणसिद्धविज्जं मणयगणाणं च वंदणिज्जं अमरगणाणं च अच्चणिज्जं असुरगणाणं च पूयणिज्जं अणेगपासंडपरिग्गहियं जं तं लोकमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहयलाओ सुरभितरं गंधमादणाओ जे वि य लोगम्मि अपरिसेसा मंता जोगा जवा य विज्जा य जंभका य अत्थाणि य सत्थाणि य सिक्खाओ य आगमा य सव्वाणि वि ताई सच्चे पइट्ठियाई, सच्चपि य संजमस्स उवरोहकारकं किंचि न वत्तव्व-हिंसा-सावज्जसंपउत्तं भेयविकहकारकं अणत्थवाय-कलहकारकं अणज्जं अववाय-विवायसंपउत्तं वेलबं ओजधेज्जबहुलं निलज्जं लोयगरहणिज्जं दुदद्दिढ दुस्सुयं दुम्मुणियं अप्पणो थवणा परेसु निंदानसिं मेहावी न तंसि धण्णो नसि पियधम्मो न तं कुलीणो न तंसिदाणपती न तंसि सूरो नसि पडिरूवो न तंसि लट्ठो न पंडिओ न बहुस्सुओ [दीपरत्नसागर संशोधितः] [24] [१०-पण्हावागरण Page #26 -------------------------------------------------------------------------- ________________ नविय तं तवस्सी न यावि परलोगणिच्छियमतीऽसि सव्वकालंजाति -कुल- रूव - वाहि-रोगेण वा वि जं होइ वज्जणिज्जं दुहिलं उवयारमतिकंतं - एवंविहं सच्चंपि न वत्तव्वं । अह केरिसकं पुणाइं सच्चं तु भासियव्वं ? जं तं दव्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं सिप्पेहिं आगमेहि य नामक्खया निवाओवसग्ग-तद्धिय-समास - संधि-पद- हेउ - जोगिय- उणादि-किरिया - विहाणधातु-सर-विभत्ति-वण्णजुत्तं तिकल्लं दसविहं पि सच्च जह भणियं तह य कम्मुणा होइ दुवालसविहा होई भासा वयणंपि य होइ सोलसविहं, एवं अरहंतमणुण्णायं समिक्खियं संजएणं कालम्मि य वत्तव्वं । [३७] ईमं च अलिय-पिसुण- फरुस - कडुय-चवल-वयण परिक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभद्दं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवयणवेरमण-परिरक्खणट्टयाए । पढमं-सोऊणं संवरट्ठे परमट्ठे सुट्टु जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावज्जं सच्चं च हियं च मियं च गाहकं च सुद्धं संगयमकाहलं च समिक्खितं संजतेणं कालम्मि य वत्तव्वं एवं अनुवीइसमितिजोगेण भाविओ भवति अंतरप्पा संजय-करचरण- नयणवयणो सूरो सच्चज्जव-संपन्नो । बितियं-कोहो ण सेवियव्वो, कुद्धो चंडिक्किओ मणूसो अलियं भणेज्ज पिसुणं भणेज्ज सुयक्खंधो-२, अज्झयणं-७ फरुसं भणेज्ज अलियं पिसुणं फरुसं भणेज्ज कलहं करेज्जा वेरं करेज्जा विकहं करेज्जा कलहं वेरं विकहं करेज्जा सच्चं हणेज्ज सीलं हणेज्ज विनयं हणेज्ज सच्चं सीलं विनयं हणेज्ज वेसो भवेज्ज वत्युं भवेज्ज गम्मो भवेज्ज वेसो वत्युं गम्मो भवेज्ज एयं अण्णं च एवमादियं भणेज्ज कोहग्गि संपलित्तो तम्हा कोहो न सेवियव्वो, एवं खंतीए भाविओ भवति अंतरप्पा संजय-कर-चरण- नयण - वयणो सूरो सच्चज्जवसंपन्नो ततियं-लोभो न सेवियव्वो लुद्धो लोलो भणेज्ज अलियं खोत्तस्स व वत्थुस्स व करण, लुद्धो लोलो भणेज्ज अलियं कित्तीए व लोभस्स व करण, लुद्धो लोलो भणेज्ज अलियं इड्ढीए व सोक्खस्स व कएण, लुद्धो लोलो भणेज्ज अलियं भत्तस्स व पाणस्स कएण, लुद्धो लोलो भणेज्ज अलियं पीढस्स व फलगस्स व कएण, लुद्धो लोलो भणेज्ज अलियं सेज्जाए व संथारकस्स व कएण, लुद्धो लोलो भणेज्ज अलियं वत्थस्स व पत्तस्स व करण, लुद्धो लोलो भणेज्ज अलियं कंबलस्स य पायपुंछणस्स व करण, लुद्धो लोलो भणेज्ज अलियं सीसस्स व सिस्सिणीए व करण, लुद्धो लोलो भणेज्ज अलियं अण्णेसु य एवमादिएसु बहुसु कारणसतेसु, लुद्धो लोलो भणेज्ज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्ती भाविओ भवति अंतरप्पा संजय-कर-चरण- नयण - वयणो सूरो सच्चज्जवसंपन्न चउत्थं-न भाइयव्वं भीतं खु भया अइंति लहुयं भीतो अबितिज्जओ मणूसो भीतो भूतेहिं व धेपेज्जा भीतो अण्णं पि हु भेसेज्जा भीतो तव-संजमं पि हु मुएज्जा भीतो य भर न नित्थरेज्जा सप्पुरिसनिसेवियं च मग्गं भीतो न समत्थो अनुचरितं तम्हा न भाइयव्वं भयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्चुस्स वा अण्णस्स व एवमादियस्स एवं धेज्जेणं भविओ भवति अंतरप्पा संजय-करचरण-नयण-वणो सूरो सच्चज्जवसंपन्नो, पंचमकं - हासं न सेवियव्वं अलियाई असंतकाई जंपंति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हासं अण्णोण्णजणियं च होज्ज हासं अण्णोण्णगमणं च होज्ज मम्मं अण्णोण्णगमणं च होज्ज कम्मं कंदप्पाभिओगगमणं च होज्ज हासं [दीपरत्नसागर संशोधितः ] [25] [१०-पण्हावागरणं] Page #27 -------------------------------------------------------------------------- ________________ आरियं किव्विसत्तणं च जणेज्ज हासं तम्हा हासं न सेवियव्वं एवं मोणेण भाविओ भवइ अंतरप्पा संजय-कर-चरण-नयण-वणोसूरो सच्चज्जवसंप्पणो, एवमिणं संवरस्स दारं सम्मं संवरियं होइसप्पणिहियं । इमेहिं पंचहिं वि कारणेहिं मण-वयण-काय-परिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकल्सो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणण्णाओ एवं बितियं संवरदारं जहा- पढमं जाव समत्तं त्ति बेमि । • बीए सुयक्खंधे सत्तमं अज्झयणं/बीयं संवरदार समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमं अज्झयणं समत्तं . ॥ अहमं अज्झयणं/तइयं संवरदारं ।। [३८] जंबू! दत्ताणण्णायसंवरो नाम होति ततियं-सुव्वता! महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हामणुगय-महिच्छ-मणवयणकलुस-आयाणसुनिग्गहियं सुसंजमियमण-हत्थ-पायनिहुयं निग्गंथं नेट्टिकं निरुत्तं निरासवं निब्भयं विमुत्तं उत्तमनरवसभपवरबलवग-सुविहियजण-समंतं परमसाधम्मचरणं जत्थ य गामागर-जाव पट्टणासमगयं च किंचि दव्वं मणि-मुत्त-जाव रयणमादिं पडियं पम्हुटुं विप्पणटुं न कप्पति कस्सति कहेउं वा गेण्हिउँ वा अहिरण्णसुवण्णिकेणं समले?-कंचस्यक्खंधो-२, अज्झयणं-८ णेणं अपरिग्गहसंवडेणं लोगंमि विहरियव्वं । जं पि य होज्जा हि दव्वजातं खलगत्तं खेत्तगतं रण्णमंत-रगतं व किंचि पुप्फ-फल-जाव सक्कराइं अप्पं वा बहं वा अणं वा थूलगं वा न कप्पति ओग्गहंति अदिण्णंमि गिहिउँ जे हणि हणि ओग्गहं अनुण्णविय गेण्हियव्वं वज्जेयव्वो य सव्वकालं अचियत्त घरप्पवेसो अचियत्तभत्तपाणं अचियत्त-पीढ-फलग-जाव उवकरणं परपरिवाओ परस्स दोसो परववएसेणं जं च गेण्हइ परस्स नासेइ जं च सकायं दाणस्स य अंतरातियं दाणविप्पणासो पेसन्नं चेव मच्छरित्तं च । जे वि य पीढ-फलग-जाव उवकरणं असंविभागी असंगहरुई तवतेणे य वइतेणे य रूवतेणे य आयारे चेव भावतेणे य सद्दकरे झंझकरे कलहकरे वेरकरे विकहकरे असमाहिकारके सया अप्पमाण भोई सततं अनबद्धवेरे य निच्चरोस से तारिसए नाराहए वयमिणं अह केरिसए पुणाई आराहए वयमिणं? जे से उवहि-भत्तपाण-दाण-संगहण-कसले अच्चंत-बाल-दुब्बल-गिलाण-वुड्ढ-खमके पवत्तिआयरिय-उवज्झाए सेहे साहम्मिए तवस्सी-कुल-गण-संघ-चेइयढे य निज्जरही वेयावच्चं अणिस्सियं दसविहं बहविहं करेति, न य अचियत्तस्स घरं पविसइ न य अचियत्तस्स गेण्हइ भत्तपाणं न य अचियत्तस्स सेवइ पीढ-फलग-जाव उवगरणं-न य परिवायं परस्स जंपत्ति ण यावि दोसे परस्स गेण्हति परववएसेणवि न किंचि गेण्हति न य विपरिणामेति कंचि जणं न यावि नासेति दिण्ण-स्कयं दाऊण य काऊण य न होइ पच्छाताविए संविभागसीले संगहोवग्गहकसले से तारिसए आराहए वयमिणं | इमं च परदव्वहरणवेरमण-परिक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभ सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्ख-पावाण विओसमणं, तस्स इमा पंच भावणा ततियस्सवतस्स होंति परदव्वहरणवेरमण-परिरक्खणट्ठयाए । [दीपरत्नसागर संशोधितः] [26] [१०-पण्हावागरण Page #28 -------------------------------------------------------------------------- ________________ पढम-देवकुल-सभ-प्पवा-आवसह-रुक्खमूल-आराम-कंदरा-आगर-गिरि-गृह-कम्मत-उज्जाणजाणसाल-कवित-साल-मंडव-सण्णघर-सुसाण-लेण-आवणे अण्णंमि य एवमादियंमि दगमट्टि-बीज-हरिततसपाण-असत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरिव्वं आहाकम्म-बहले य जेस आसित्त-संमज्जिओसित्त-सोहिय-छायण-दमण-लिंपण-अनलिंपण-जलण-भंडचालण अंतो बहिं च असंजमो जत्थ वट्टती संजयाण अट्ठा वज्जेयव्वे ह उवस्सए से तारिसए सुत्तपडिडे, एवं विवित्तवासवसहिसमितिजोगेणं भावितो भवति अंतरप्पा निच्चं अहिकरण-करण-कारावण-पावकम्मविरते दत्ताणण्णाय-ओग्गहरुई, बितियं-आरामुज्जाण-काननवणप्पदेसभागे जं किंचि इक्कडं व कढिणगं वल जंतुगं व परामेरा-कुच्च-कुस-डब्भ-पलाल-मूयग-वल्लय-पप्प-फल-तय-प्पवाल-कंद-मूल-तण-कट्ठ-सक्कराई गेण्हइ सेज्जोवहिस्स अट्ठा न कप्पए ओग्गहे अदिन्नंमि गेण्हिउं जे हणिहणि ओग्गहं अनण्णविय गेण्हियव्वं एवं ओग्गहसमितिजोगेण भावितो भवति अंतरप्पा निच्चं जाव ओग्गहरुई। ततियं-पीढ-फलग-सेज्जा-संथारगट्ठयाए रुक्खा न छिंदियव्वा न य छेदणेण भेयणेण य सेज्जा कारेयव्वा जस्सेव उवस्सए वसेज्ज सेज्जं तत्थेव गवेसेज्जा न य विसमं समं करेज्जा न निवायपवाय-उस्सुकत्तं उ इंसमसगेसु खुभियव्वं अग्गी धूमो य न कायव्वो एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहले धीरे काएण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज्ज धम्म एवं सेज्जासमितिजोगेण भावितो भवति अंतरप्पा जाव ओग्गहरुई, चउत्थं-साहारणपिंडपातलाभे भोत्तव्वं संजएणं समियं न सायसूयाहिकं न खद्धं न वेइयं न स्यक्खंधो-२, अज्झयणं-८ रियं न चवलं न साहसं न य परस्स पीलाकरं सावज्जं तह भोत्तव्वं जह से ततियवयं न सीदति साहारणपिंडवायलाभे सुहमं अदिन्नादाणवय-नियम-वेरमणं, एवं साहारणपिंडवायलाभे समितिजोगेण भावितो भवति अंतरप्पा जाव ओग्गहरुती, __ पंचमगं-साहम्मिएस विणओ पउंजियव्वो उवकारण-पारणासु विणओ पउंजियव्वो वायणपरियट्टणास् विणओ पउंजियव्वो दाण-गहण-पच्छणास् विणओ पउंजियव्वो निक्खमण-पवेसणास् विणओ पउंजियव्वो अण्णेसु य एवमाइएसु बहुसु कारणएसु विणओ पउंजियव्वो, विणओ वि तवो तवो वि धम्मो तम्हा विणओ पउंजियव्वो गुरुसु साहूसु तवस्सीसु य, एवं विणएण भाविओ भवति अंतरप्पा जाव ओग्गहरुई। एवमिणं संवरस्स दारं सम्म संवरियं होइ सुपणिहियं एवं जाव आघवियं सदेसितं पसत्थं । एवं ततियं संवरदारं जाव समत्तं त्ति बेमि । बीए सुयक्खंधे अहमं अज्झयण/तइयं संवर दारं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमं अज्झयणं समत्तं . नवमं अज्झयणं/चउत्थं संवरदारं । [३९] जंब! एत्तो य बंभचेरं-उत्तम-तव-नियम-नाण-दंसण-चरित्त-समत्त-विणयमूलं जमनियम-गुणप्पहाणजुत्तं हिमवंत-महंत-तेयमंतं पसत्थ-गंभीर-थिमित-मज्झं अज्जवसाहुजणाचरितं मोक्खमग्गं विसुद्ध-सिद्धिगति-निलयं सासयमव्वाबाहमणब्भवं पसत्थं सोमं सभं सिवमचल-मक्खयकरं जतिवरसारक्खियं सुचरियं सुसाहियं नवरि मुणिवरेहिं महापुरिस-धीर-सूर-धम्मिय-धितिमंताण य सया विसुद्धं भव्वं [दीपरत्नसागर संशोधितः] [27] [१०-पण्हावागरण] Page #29 -------------------------------------------------------------------------- ________________ भव्वजणाणुचिण्णं निस्संकियं निब्भयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियम-निप्पकंपं तवसंजममूलदलियं-नेम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयं अज्झप्पदिण्णफलिहं संणद्धोत्थइय-दुग्गइपहं सुग्गतिपहदेसगं लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं जंमि य भग्गंमि होइ सहसा सव्वं संभग्ग - मथिय-चुण्णिय-कुसल्लिय-पल्लट्ट पडिय-खंडिय परिसडियविणासियं विनयसीलतव-नियमगुमसमूहं तं बंभ- भगवंतं-गहगण- नक्खत्त-तारगाणं वा जहा- उड्डुपती मणि-मुत्त-सिलप्पवाल-रत्तरयणागराणं च जहा - समुद्दो वेरुलिओ चेव जह मणीणं जह मउडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चेव पुप्फजेट्टं गोसीसं चेव चंदणाणं । हिमवंतो चेव ओसहीणं सीतोदा चेव निन्नगाणं उदहीसु जहा - सयंभुरमणो रूयगवरे चेव मंडलिकपव्वयाण पवरे एरावण इव कुंजराणं सीहो व्व जहा- मिगाणं पवरो पवकाणं चेव वेणुदेवे धरणो जह पन्नगइंदराया कप्पाणं चेव बंभलोए सभासु य जहा- भवे सुहम्मा ठितिसु लवसत्तम व्व पवरा दाणाणं चेव अभयदाणं किमिराओ चेव कंबलाणं संघयवणे चेव वज्जरिसभे संठाणे चेव समचउरंसे झाणेसु य परमसुक्कज्झाणं नाणेसु य परमकेवलं तु सिद्ध लेसासु य परमसुक्कलेस्सा तित्थकरो चेव जह मुणीणं वासेसु जहा- महाविदेहे गिरिया चेव मंदरवरे वणेसु जह नंदनवणंपवरंदु मेसु जह जंबू सुदंसणा वीसुयजसाजीसे नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव राया रहिए चेव जहामहारहगते एवमाणेगा गुणा अहीणा भवंति एक्कंमि बंभचेरे जंमि य आराहियंमि आराहियंवयमिणं सुयक्खंधो-२, अज्झयणं-९ सव्वं सीलं तवो य विणओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइय-पारलोइय-जसो य कित्ती य पच्चओ य तम्हा निहुएणं बंभचेरं चरियव्वं सव्वओ विसुद्धं जावज्जीवाए जाव सेयट्ठिसंजओत्ति एवं भणियं वयं भगवया तं च इमं । [४०] पंचमहव्वय-सुव्वयमूलं वेरविरामण-पज्जवसाणं I समणमणाइलसाहुसुचिणं सव्वसमुद्द-महोदधितित्थं || [४१] तित्थकरेहि सुदेसियमग्गं नरयतिरिच्छविवज्जियमग्गं । सव्वपवित्त-सुनिम्मियसारं सिद्धिविमाण-अवगुयदारं ।। [४२] देवनरिंदनमंसियपूयं सव्वजगुत्तममंगलमग्गं I दुद्धरिसं गुणनायगमेक्कं मोक्खपहस्स विसकभूयं ॥ [४३] जेण सुद्धचरिएण भवइ सुबंभणो सुसमणो सुसाहू स इसी स मुणी स संजय स एव भिक्खू जो सुद्धं चरित बंभचेरं, इमं च रति-राग-दोस-मोह-पवड्ढणकरं किंमज्झ पमायदोस-पासत्थसीलकरणं अब्भंगणाणि य तेल्लमज्जणाणि य अभिक्खणं कक्खसीसकरचरणवदण-धोवण-संबाहण-गायकम्मपरिमद्दण-अनुलेवम-चुण्णवास-धूवण सरीरपरिमंडण - बाउसिक- हसिय-भणिय-नट्टगीयवाइयनडनट्टकजल्लमहल्लपेच्छण-वेलंबक जाणि य सिंगारागाराणि य अण्णाणि य एवमादियाणि तव - संजम - बंभचेर-घतोवघातियाइं अनुचरमाणेणं बंभचेरं वज्जेयव्वाइं सव्वकालं भावेयव्वो भवइ य अंतरप्पा इमेहिं तव-नियमसील जोगेहिं निच्चकालं किं ते-अण्हाणक-ऽदंत-धोवम-सेयमलजल्लधारण- मूणवय-केसलोय-खम-दमअचेलगा-खुप्पिवास-लाघव-सितो- सिण कट्ठेज्ज-भूमिनिसेज्ज-परघरपवेस-लद्धावलद्ध-माणावमाण-निंदणदंसमसगफास-नियम-तव-गुण- विणयमादिएहिं जहा से थिर तरगं होइ बंभचेरं इमं च अबंभचेरविरमण[ दीपरत्नसागर संशोधितः ] [28] [१०-पण्हावागरणं] Page #30 -------------------------------------------------------------------------- ________________ परिरक्खणट्ठयाए पावयणं भगवया सकहियं अत्तहितं पेच्चाभाविकं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वक्खपावाण विओसवणं तस्स इमा पंच भावणाओ चउत्थवयस्स होति अबंभचेरवेरमण परिरक्खणट्ठयाए । पढमं- सयणासण-घरद्वारअंगण-आगास-गवक्ख-साल-अभिलोयण-पच्छ-वत्थक-पसाहणकण्हाणिकावकासा अवकासा जे य वेसियाणं अच्छंति य जत्थ इत्थिकाओ अभि-क्खणं मोह-दोस-रतिरागवड्ढणीओ कहिंति य कहाओ बहुविहाओ ते हु वज्जणिजजा इत्थिसंसत्त संकिलिट्ठा अण्णे वि य एवमादी अवकासा ते हवज्जणिज्जा जत्थ मणोविब्भमो वा भंगो वा भंसणा वा अट्ट रुदं च होज्ज झामं तं तं वज्जेज्ज वज्जाभीरू अणायतणं अंतपंतवासी एवमसंसत्तवास-सहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमण विरयगामधम्मे जितेंदिए बंभचेरगत्ते, बितियं- नारीजणस्स मज्झे कहेयव्व कहा-विचित्ता विब्बोय-विलास-संपउत्ता-हास-सिंगारलोइयकहव्व मोहजणणी न आवाह-विवाह-करकहा इत्थीणं वा सुभग-दुब्भग-कहा चउसद्धिं च महिला गुणा न वण्ण-देस-जाति-कुल-रूव-नाम-नेवत्थ-परिजणकहव्व इत्थियाणं अण्णा वि य एवमादियाओ कहाओ सिंगारकलणाओ तव-संजम बंभचेर-घातोवधातियाओ अनुचरमाणेण बंभचेरं न कहेयव्वा न सुणेयव्वा न चिंतेयव्वा एवं इत्थीकहविरतिसमितिजोगेणं भावितो जाव बंभचेरगुत्ते, ततियं-नारीण हसिय-भणियं चेट्ठिय-विप्पेक्खिय-गइ-विलास-कीलियं विब्बोइय-नट्ट-गीत वाइय-सरीरसं-ठाम-वण्ण-कर-चरण-नयण-लावण्ण-रूव-जोवण्ण-पयोहर-अधर-वत्थ-अलंकारसयक्खंधो-२, अज्झयणं-९ भूसणाणि य गुज्झोकासियाई अण्णाणि य एवमादियाइं तव-संजम-बंभचेर-घातोवघातियाई अनुचरमाणेण बंभचेरं न चक्खुसा न मणसा न वयसा पत्थेयव्वाइं पावकम्माइं एवं इत्थीरूवविरतिसमितिजोगेण जाव बंभचेरगुत्ते, चउत्थं-पुव्वरय-पुव्वकीलिय-पुव्वसग्गंथ-गंथ-संथया जे ते आवाह-विवाह-चोल्लकेसु य तिथिसु जण्णेसु उस्सवेसु य सिंगार-गार-चारुवेसाहिं इत्थीहिं हाव-भाव-पललिय-विक्खेवं-विलास-सालिणीहिं अनुकूलपेम्मिकाहिं सद्धिं अनुभूया सयण-संपओगा उदुहुस-वरकुसुम-सुरभिचंदण-सुगंधिवर-वास-धूव-सुहफरिस-वत्थ-भूसणगुणोववेया रम-णिज्जाओज्ज-गेज्ज-पउरनड-नट्टक-जल्ल-मल्ल-मुट्ठिक-वेलंबग-कहग-पवगलासग-आइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-तालायर-पकरणाणि य बहूणि महुरसर-गीत-सुस्सराइं अण्णाणि य एवमाइयाई तव-संजम-बंभचेर-घातोवघातियाई अनुचरणाणेणं बंभचेरं न ताई समणेणं लब्भा दहुं न कहेउं नवि सुमरिउं जे एवं पुव्वरयपुव्वकीलियविरतिसमितिजोगेणं जाव बंभचेरगुत्ते । पंचमगं-आहारपणीय-निद्धभोयण-विवज्जए संजते सुसाह ववगयखीर-दहि-सप्पि-नवनीयतेल्ल-गुल-खंड-मच्छंडिक-मह-मज्ज-मस-खज्जक-विगति-परिचत-कयाहारे न दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खलु तहा भोत्तव्वं जह से जायामाता य भवति न य भवति विब्भमो भंसणा य धम्मस्स एवं पणीयाहारविरतिसमितिजोगेणं जाव बंभचेरगुत्ते ___एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहितं इमेहिं पंचहिं वि कारणेहिं मणवयण-काय-परिर-क्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमता मतिमता अणासवो अकलसो अच्छिद्दो अपरि-स्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणण्णाओ एवं चउत्थं संवरदारं जहा- पढमं जाव समत्तं त्ति बेमि । [दीपरत्नसागर संशोधितः] [29] [१०-पण्हावागरण] Page #31 -------------------------------------------------------------------------- ________________ ० • बीए सुयक्खंधे नवमं अज्झयणं/चउत्थं संवर दारं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं अज्झयणं समत्तं दसमं अज्झयणं/पंचमं संवरदारं o [४४] जंबू! अपरिग्गहो संवुडे य समणे आरंभ-परिग्गहातो विरते विरते कोहमाणमायालोभा एगे असंजमे दो चेव राग-दोसा तिण्णि य दंडा गारवा य गुत्तीओ तिण्णि य विराहणाओ चत्तारि कसाया झाणा सण्णा विकहा तहा य हुंति चउरो पंच य किरियाओ समिति इंदिय-महव्वयाइं च छज्जीवनिकाया छच्च लेसाओ सत्त भया अट्ठ य मया नव चेव य बंभचेरगुत्ती दसप्पकारे य समणधम्मे एक्कास य उवासगाणं बारस य भिक्खुपडिमा किरियठाणा य भूयगामा परमाधम्मिया गाहासोलसया असंजम-अबंभणाय असमाहिठाणा सबला परिसहा सूयगडज्झयण-देव-भावण उद्देस -गुण-पकप्प- पावसुत-मोहणिज्जे सिद्धातिगुणा य जोगसंगहे सुरिंदा तेत्तीसा आसातणा विरतीपणिहीसु अविरतीसु य एवमादिसु बहूस ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएस संकं कखं निराकरेत्ता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे अमूढमण-वयण कायगुत्ते । [४५] जो सो वीरवरवयणविरतिपवित्थर-बहुविहप्पकारो सम्मत्तविसुद्धमूलो धितिकंदो विणय-वेइओ निग्गततिलोक्कविपुलजसनिचिपीणपीवरसुजातखंधो पंचमहव्वयविसालसालो भावणतयंतज्झाण-सुभजोग-नाण-पल्लववरंकुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हयफलो पुणो य मोक्खवर बीजारो सुयक्खंधो-२, अज्झयणं-१० o ० मंदरगिरि-सिहरचूलिका इव इमस्स मोक्खवर - मोत्तिमग्गस्स सिहरभूओ संवरवरपायवो चरिमं संवरदारं । जत्थ न कप्पइ गामागर-जाव पट्टणासमगयं च किचिं अप्पं व बहुं व अणुं व थूलं व तसथावरकाय-दव्वजायं मणसावि परिधेत्तुं न हिरण्ण-सुवण्ण-खेत्त-वत्थु न दासी- दास- भयक- पेस-हय-गयगवेलगं व न जाण-जुग्गसयणासणाइं न छत्तकं न कुंडिया न उवाणहा न पेहुण-वीयण-तालियंटका न यावि अय-तय-तंब-सीसक-कंस- रयत- जातरूव-मणि-मुत्ताधारपुडक-संख - दंतमणि-सिंग सेल - काय - वइर-चेलचम्म-पत्ताइं महारिहाइं परस्स अज्झोववायलोभजणणाइं परियड्ढिरं गुणवओ न यावि पुप्फ-फल-कंदमूलादियाइं सणसत्तरसाइं सव्वधण्णाइं तिहिं वि जोगेहिं परिधेत्तुं ओसहभेसज्जभोयणट्ठाए संजएणं किं कारणं? [ दीपरत्नसागर संशोधितः ] अपरिमितनाण-दंसणधरेहिं सील गुण- विणय-तव-संजमनायकेहिं तित्थयरेहिं सव्वजग-जीववच्छलेहिं तिलोय-महिएहिं जिणवरिंदेहिं एस जोणी जगाणई दिट्ठा न कप्पत्ते जोणिसमुच्छेदोत्ति तेणं वज्जंति समणसीहा, जंपि य ओदण- कुम्मास-गंज-तप्पण-मंथु-भुज्जिय-पलल- सूप - सक्कुलि-वेढिम- वरसरकचुण्ण कोसग - पिंड - सिहरिणि- वट्ट मोयग-खीर-दहि-सप्पि-नव-नीत - तेल्ल - गुड - खड- मच्छंडिय-मधु-मज्ज-मंसखज्जक वंजणविधिमादिकं पणीयं उवस्सए परघरे व रण्णे न कप्पति तंपि सण्णिहिं काऊण सुविहियाणं जंपि य उद्दिट्ठ-ठविय-रचितग-पज्जवजात-पकिण्ण- पाठकरण- पामिच्चं मीसक कीयकडपाहुडं वा जदाणट्ठपुन्नपगडं समण-वणीमगट्टयाए व कयं पच्छाकम्मं पुरेकम्मं नितिकं मक्खियं अतिरित्तं मोहरं चेव संयगामाहडं मट्टिऒवलित्तं अच्छेज्जं चेव अणीसट्टं जं तं तिहीसु जण्णेसु ऊससेसु य अंतो व्व बहिं य [30] [१०-पण्हावागरणं] Page #32 -------------------------------------------------------------------------- ________________ होज्ज समणट्ठयाए ठवियं हिंसा - सावज्ज-संपत्तं न कप्पति तंपि य परिधेत्तुं अह केरिसयं पुणाइ कप्पति? जं तं एक्कारसपिंडवायसुद्धं किणण- हणण- पयण कयकारि याणुमोयण-नवकोडीगहिं सुपरिसुद्ध दसहिं य दोसेहिं विप्पमुक्कं उग्गम उप्पायणेसणासुद्धं ववगय-चुय चइय- चत्तदेहिं च फासुयं च ववगयसंजोगमणिंगालं विगयधूमं छट्ठाण - निमित्तंछक्काय- परिरक्खणट्ठा हणिं हणिं फासुकेणं भिक्खेण वट्टियव्वं, जंपि य समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पण्णे वाताहिक पित्तसिंभाइरित्तकुवियतहसण्णिवाय-जाते उदयपत्ते इउज्जल-बल- विउल-तिउल- कक्खड - पगाढ- दुक्खे असुभ - कडुय-फरुस-चंडफलविवागे महब्भये जीवियंत करणं सव्वसरीर-परितावणकरे न कप्पति तारिसे वि तह अप्पणो परस्स वा ओसह-भेसज्जं भत्त-पाणं च तंपि सण्णिहिकयं जंपि य समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवति भायण-भंडोवहि उवगरणं पडिग्गहो पायबंधणं पायकेसरिया पायठवणं च पडलाई तिण्णेव रयत्ताणं च गोच्छओ तिण्णेव य पच्छाका रओहरण - चोलपट्टक-मुहणंतकमादीयं एयं पि य संजमस्स उववूह णट्ठयाए वायायव-दंस-मसग-सीय परिरक्खणट्ठायए उवगरणं रागदोसरहियं परिहरियव्वं संजएण निच्चं पडिलेहणपप्फोडण-पमज्जणाए अहो य राओ य अप्पमत्तण होइ सततं निक्खिवियव्वं च गिण्हियव्वं च भायणभंडोवहि-उवगरणं। एवं से संजते विमुत्ते निस्संगे निप्पिरिग्गहरुई निम्ममे निन्नेह-बंधणे सव्वपाव विरते वासीचंदण-समाणकप्पे सम- तिण-मणि-मुत्त-लेडु-कंचण-समे समे य माणावमाणणाए समियर समितरागदोसे समिए समितीसु सम्मदिट्ठी समे य जे सव्वपाणभूतेसु से हु समणे सुयधारते उज्जुए संजत्ते स साहू सरणं सव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंते ठिते य संसारसमुच्छिण्णे सततं मरणाणुपारए पारगे य सव्वेसिं संसयाणं पवयणमायाहिं अट्ठहिं अट्ठकम्मगंठीविमोयके अट्ठमयमहणे ससमयसुयक्खंधो-२, अज्झयणं-१० कुसले य भवति सुह-दुक्ख - निव्वि-सेसे अब्भिंतर - बाहिरंमि सया तवोवहाणंमि य सुट्ठजुत्ते खंते दंते य हियनिरते ईरियासमिते जाव परिट्ठावणियासमिते मणगुत्ते वइगुत्ते कायगुत्ते गुत्तिंदिए गुत्तभयारिं चाई लज्जू धन्ने तवस्सी खंतिखमे जिंतिदिए सोधिए अणियाणे अबहिल्लेस्से अममे अंकिचणे छिन्नगंथे निरुवलेवे | सुविमल-वरकंसभायणं व मुक्कतोए संखे विव निरंगणे विगय-राग-दोस- मोहे कुम्मो व इंदिएसु गुत्ते जच्चकंचणं व जायरूवे पुक्खरपत्तं व निरुवलेवे चंदो इव सोमभावयाए सूरो व्व दित्ततेए अचले ह मंदरे गिरिवरे अक्खोभे सागरो व्व थिमिए पुढीवीए सव्वफाससहे तवसावि य भासरासिछन्ने व्व जाततेए जलियहुयासणो विव तेयसा जलंते गोसीसचंदणं पिव सीयले सुगंधे य हरयो वि समियभावे उग्धसिय सुनिम्मलं व आयंसमंडलतलं पागडभावेण सुद्धभावे सोंडरे कुंजरे व्व वसभे व्व जायथामे सीहे वा जहा- मिगाहिवे होति दुप्पधरिसे सारयसलिलं व सुद्धहियए भारंडे चेव अप्पमत्ते खग्गिविसाणं व एगजाते खाणुं चेव उड्ढकाए सुन्नगारे व्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीवज्झाणमिव निप्पकंपे जहा- खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगे विव सव्वओ विप्पक्के कय- परनिलये जहा- चेव उरए अपडिबद्धे अनिलो व्व जीवो व्व अप्पडिहयगती । गामेगामे एगरायं नगरे-नगरे य सच्चित्ताचित्त-मीसकेहिं दव्वेहिं विरायं [दीपरत्नसागर संशोधितः] पंचरायं दूइज्जंते य जितिंदिए जितपरीसहे निब्भए विऊ ग संचयातो विरए मुत्ते लहु निरवकंखे [१०-पण्हावागरणं] [31] Page #33 -------------------------------------------------------------------------- ________________ जीवियमरणासविप्पमुक्के निस्संधि निव्वणं चरित्तं धीरे काएण फासयंते सततं अज्झप्पझाणजुत्ते निहए एगे चरेज्ज धम्म इमं च परिग्गहवेरमण-परिक्खणट्ठयाए पायणं भगवया सकहियं अत्तहियं पेच्चाभाविकं आगमेसिभदं सुद्धं नेयाउयं अडिलं अनुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंचभावणाओ चरिमस्स वयस्स होंति परिग्गहवेरमण-रक्खणद्वयाए । ___ पढम-सोइंदिएण सोच्चा सद्दाइं मणुण्ण-भद्दगाइं किं ते? वरमुरय-मुइंग-पणव-दडुर-कच्छमिवीणा-विपंची-वल्लयि-वद्धीसक-सुधोस-नंदि-सूसरपरिवादिणी-वेस-तूणक-पव्वक-तंती-तल-ताल-तुडियानिग्धो-सगीयवाइयाई नडनट्टक-जल्ल-मल्ल-मुट्ठिक-वेलं-बक-कहक-पवक-लासग-आइक्खकलंख-मंख-तूणइल्लतंबुवीणिय-तालायर-पकरणाणि य बहूणि महरस-गीत-सुस्सराइं कंची-मेहला-कलाव-पतरक-पहेरकपायजालग-घंटिय-खिंखिणि-रयणोरूजालय-छुद्दिय-नेउर-चलणमालिय-कणगनियल-जालग-भूसणसद्दाणिलीलचंक-म्ममाणाणुदीरियाई तरुणीजणहसिय-भणिय-कलरिभित-मंजुलाई गुणयणाणि य बहणि महरजणभासियाई अण्णेस् य एवमादिएस् सद्देस् मणन्नभद्दएस् ण तेस् समणेण सज्जियव्व न रज्जियव्व न गिज्झिवव्वं न मुज्झियव्वं न विणिग्घायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सई च मइं च तत्थ कुज्जा, पुणरवि सोइंदिएण सोच्चा सद्दाइं अमणण्ण-पावकाइं किं ते? अक्कोस-फरुस-खिसणअवमाणण-तज्जण-निब्भंछण-जित्तवयण-तासण-उक्कूजिय-रुण्ण-रडिय-कंदिय-निग्घुट्ठरसिय-कलुणविलवियाई अण्णेस् य एवमादिएस् सद्देस् अमणुण्ण-पावएस् न तेस् समणेणं रूसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न द्गुंछावत्तिया व लब्भा उप्पाएउं एवं सोतिदि-यभावणाभावितो भवति अंतरप्पा मणुण्णाऽमणुण्ण-सुब्भि-दुब्भि-रागदोस-पणिहियप्पा साहू मणवयण-कायगुत्ते संवुडे पणिहितिदिए चरेज्ज धम्मं । सुयक्खंधो-२, अज्झयणं-१० बितियं-चक्खुइंदिएण पासिय रूवाणि मण्ण्णाइं भद्दकाई सचिताऽचित्तमीसकाई-कढे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहिं वण्णेहिं अणेगसंठाणं-संठियाइं गंथिम-वेढिम-परिमसंघातिमाणि य मल्लाइं बहुविहाणि य अहियं नयणमणसुहकराई वणसंडे पव्वते य गामागरनगराणि य खुद्दिय-पुक्खरणि-वावी-दीहिय-गुंजालिय-सरसरपंतिय-सागर-बिलपंतिय-खातिय-नदि-सर-तलाग-वप्पिणी फुल्लुप्पल-पउम-परिमंडियाभिरामे अणेगस-उणगण-मिहुणविचरिए वरमंडव-विविहभ-वण-तोरण-चेतियदेवकुल-सभप्पवावसह-सुकुयसयणासण-सीय-रह-सगड-जाणजग्ग-संदण-नरनारिगणे य सोमपडिरूवदरिसणिज्जे अलंकियविभूसए पव्वकयतवप्पभावसोहग्गसंपउत्ते नड-नट्टग-जल्ल-मल्ल-मुट्ठिय-वेलंबग-कहकपवग-लासग-आइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-तालार-पकरणाणि य बहूणि सुकरणाणि अण्णेसु य एवमादिएसु रूवेसु मणुण्ण-भद्दएसु न तेसु समणेण सज्जियव्वं जाव न हसियव्वं न सइं च मइं च तत्थ कुज्जा । पुणरवि चक्खिदिएण पासिय रुवाइं अमणण्ण-पावकाई किं ते? गंडि-कोढिक-णि-उदरिकच्छुल्ल-पइल्ल-कुज्ज-पंगुल-वामण-अंधिल्लग-एग-चश्विणिहय-सप्पिसल्लग-वाहिरोगपीलियं विगयाणि य मयक-कलेवराणि सकिमिणकहियं च दलव्वरासिं अण्णेस य एवमादिएस अमणण्ण-पावतेस् न तेस समणेणं रूसियव्वं जाव न दुगुंछावत्तिया व लब्भा उप्पातेउं एवं चक्खिंदियभावणा-भावितो भवति अंतरप्पा जाव चरेज्ज धम्म । [दीपरत्नसागर संशोधितः] [32] [१०-पण्हावागरण] Page #34 -------------------------------------------------------------------------- ________________ ततियं-घाणिदिएण अग्घाइय गंधातिं मणुण्ण-भद्दगाइं किं ते? जलय-थलय-सरसपुप्फफलपाण-भोयण-कोट्ठ-तगर-पत्त-चोय-दमणक-मरुय-एलारस-पिक्कमंसि-गोसीस-सरसपचंदण-कप्पूर-लवंगअगरु-कुंकुम-कक्कोल-उसीर-सेयचंदण-सुगंध-सारंगजुत्तिवरधूववासे उउय-पिंडिम-निहारिम-गंधिएस अण्णेसु य एवमादिएस् गंधेस मणण्ण-भद्दएस् न तेस् समणेणं सज्जियव्वं जाव न सतिं च मई च तत्थ कुज्जा पुणरवि घाणिदिएणं अग्घाइएय गंधाणि अमणुण्णा-पावकाइं किं ते? अहिमड-अस्समडहत्थिमडगोमड-विग-सुणग-सियला-मणुय-मज्जार-सीह-दीविय-मयकुहियविणहकिविण-बहुदुरभिगंधेसु अण्णेसु य एवमादिएसु गंधेसु अमणुण्ण-पावएसु न तेसु समणेण रूसियव्वं न हीलियव्वं जाव पणिहएंदिए चरेज्ज धम्म । चउत्थं-जिभिदिएण साइए रसाणि उ मणुण्ण भद्दकाइं किं ते? उग्गाहिम-विविहपाण-भोयण-गुलकय-खंकय-तेल्लघयकय-भक्खेसु बहु-विहेसु लवणरससंजुत्तेसु महु-मंस-बहुप्पगारमज्जिय-निट्ठाणगदालियंब-सेहंब-दद्ध दहिसरय-मज्ज-वरवारुणी-सीह काविसायणक-साकद्वारस-बहप्पगारेस भोयणे मणुण्णवण्ण-गंध-रस-फास-बहुदववसंभितेसु अण्णेसु य एवमादिएसु रसेसु मणुण्णभद्दएसु न तेसु समणेणं जाव न सइं च मई च तत्थ कुज्जा । पुणरवि जिभिदिएण सायिय रसातिं अमणण्ण-पावगाइं किं ते? अरस-विरस-सीय-लक्खनिज्जप्प-पाण-भोयणाई दोसीण-वावण्ण-कहिय-पूइय-अमणुण्ण-विणट्ठ-पसूय-बहु-दुब्भिगंधियइं तित्त-कडुयकसाय-अंबिल-रस-लिंड-नीरसाइं अण्णेसु य एवमाइएसु रसेसु अमणुण्ण पावएसु न तेसु समणेण रूसियव्वं जाव चरेज्ज धम्म, पंचमगं-फासिदिएण फासिय फासायइ मण्ण्ण-भद्दकाई किं ते-दगमंडव-हार-सेयचंदण-सीयलविमलजल-विविहकुसुमसत्थर-ओसीर-मुत्तिय-मुणाल दोसिणा पेहुण-क्खेवग-तालियंट-बीय-गणसयक्खंधो-२, अज्झयणं-१० जणियसुहसीयले य पवणे गिम्हकाले सुहफासणि य बहुणि सयणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगार-पतावणा य आयव-निद्ध-मउय-सीय-उसिण-लुहाय य जे उदुसुहफासा अंगसुह-निव्वुइकरा ते अण्णेसु य एवमादिएसु फासेसु मणुण्णभद्दएसु न तेसु समणेण सज्जियव्वं न रज्जियव्वं जाव न हसियव्वं न सतिं च मतिं च तत्थ कुज्जा | पणरवि फासिदिएणं फासिय फासातिं अमणण्ण-पावकाई किं ते? अणेगबंध-वह-तालणंकणअतिभारा-रोह-णए अंगभंजण-सूईनखप्पवेस-गाय-पच्छणण-लक्खारस-खारतेल्ल-कलकलंतउ-सीसक-काललोहसिंचण-हडि-बं-धण-रज्जु-निगल-संकल-हत्थंडुय-कुंभिपाक-दहण-सीहपुच्छण-उब्बंधण-सूलभेय-गयचलमण-कर-चर-णक-एणनासोहसीसछेयण-जिब्भंछण-वसणनयणहि-ययंत-दंतभंजण-जोत्तलयकसप्पहार-पादपण्हिजाणपत्थर-निवाय-पीलण-कविकच्छु-अगणि-विच्छ्यडक्क-वायात-वंदसमसकनिवाते क्क-वायात-वंदसमसकनिवाते दुट्टणिसेज्जा दुनिसीहिया कक्ख-ड-गुरु-सीय-उसिण-लुक्शेसु बहुविहेसु अण्णेसु य एवमाइएसु फासेसु अमणुण्ण-पावकेसु न तेसु समणेणं रूसियव्वं न हीलियव्वं जाव न दुगुंछावत्तियं च लब्भा उपाएउं, एवं फासिंदियभावणाभावितो भवति अंत-रप्पा मण्ण्णामण्ण्ण-सुब्भि-दुब्भि-रागदोस-पणिहियप्पा साहू मणवयण-कायगुत्तसंवुडे पणिहितिदिए चरेज्ज धम्म । एवमिणं संवरस्स दारं सम्म संवरियं होइ सप्पणिहियं इमेहिं पंचहिवि कारणेहिं मण-वणयकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणावसो अकल्सो अच्छिद्दो ' चम्म | [दीपरत्नसागर संशोधितः] [33] [१०-पण्हावागरण] Page #35 -------------------------------------------------------------------------- ________________ अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणण्णातो, एवं पंचमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणपालियं आणाए आराहियं भवति, एवं नायमणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणतिणं आघवियं सूदे सियं पसत्थं पंचम संवरदारं समत्तं त्ति बेमि / बीए सयक्खंधे दसमं अज्झयणं/पंचमं संवरदारं समन्तं . मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च दसमं अज्झयणं समत्तं [46] एयाई वयातिं पंचवि सुव्वय-महव्वयाइं हेउसय-विवित्त-पुक्कलाई कहिया अरहंतसासणे पंच समासेणं संवरा वित्थरेण उ पणवीसंति समियं-सहिय-संवड़े सया जयण-घडण-सुविसुद्ध-दंसणे एए अनुचरिए संजते चरमसरीरधरे भविस्सतीति / * बीओ सुयक्खंधो समत्तो . [47] पण्हावागरणाणं एगो सुयक्खंधो दस अज्झयणा एक्कासरगा दससु चेव दिवसेसु उद्दिसिज्जंति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा- आयारस्स | 10 पण्हावागरणं-दसमं अंगसुत्तं मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च पण्हावागरणं समत्तं [दीपरत्नसागर संशोधितः] [34] [१०-पण्हावागरण