Book Title: Aagam Manjusha 40 Mulsuttam Mool 01 Aavassay Nijjuttisah
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003941/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [40] आवस्सयं- निज्जुत्तिसहिया * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com.M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ *श्रीआवश्यकसूत्रं (सनियुक्तिकम् ) आभिणियोहियनाणं सुयनाणं चेव ओहिनाणं c। तह मणपज्जवनाणं केवलनाणं च पञ्चमयं ॥ 1 ॥ उग्गह ईहाऽवाओ य धारणा ""Veva hu~ti च्त्तारि। आमिणिबोहिअनाणस्स भेयवत्थू समासेणं ॥ 2 ॥ अत्याणं ओगहणम्मि उम्गहो तह पियारणे ईहा। ववसा. यन्मि अवाओ धरणमि य धारण विति ॥ 3 ॥ उग्गह इक समयं ईहाऽवाया मुहुत्तमबं(मंत) तु। कालमसंखं संखं च धारणा होइ नायबा ॥ 4 ॥ पुढे सुणेइ सई रूवं पुण पासई अप? तु। गंधं रसं च फासं च बबपुढे वियागरे ॥ 5 ॥ भासासमसेढीओ सह जं सुणै मीसयं सुन्नी। वीसेढी पुण सई सुणेइ नियमा पराघाए ॥ 6 ॥ गिण्हइ य काइएणं निसरै तह वाइएण जोएन्न्। एगंतरं च गिण्हइ निसिरै एगंतरं चेव ॥ 7 ॥ तिविहम्मि सरीरंमि उ जीवपएसा हवंति जीवस्स । जेहि उ गिण्हइ गहर्ण तो भासइ भासओ भासं ॥ 8 ॥ ओरालिय वेउ बिय आहारौ गेण्हई मुयै भास्। सच सचामोसं मोसं च असचमोसं च ॥ 9 ॥ कैहिं समएहिं लोगो भासाए~ निरन्तरं तु होइ फुडो ? / लोगस्स य कइभाए कइभाओ होइ भासाए? ऋ ॥ 10 ॥ चौहि समयेहि लोगो भासाए~ निरंतरं तु होइ फुद्दो। लोगस्स य चरिमंते चरिमंतो होइ भासाए ॥ 1 ॥ ईहा अपोह वीमंसा, मग्गणा य ग्वेस्न्ना। सण्णा सई मई पण्णा, सर्व ट आभिणिदोहियं ॥ 2 ॥ संतपयपरूवणया दवपमाणं च खित्त फुसणा y। कालो अंतर भागो भाव अप्पाबहुं चेव ॥ 3 ॥ गई इंदिए य काए जोए वेए कसाय लेसासु । सम्मत्त नाण दसण संजय उवओग आहारे ॥ 4 ॥ भासग परित्त पजत मुहुमे सण्णी य होइ भव च्रिमे। आभिणिबोहिअनाणं मग्गिजइ एसु ठाणेसु (cU0 एएहिं तु पदेहिं संतपदे होति वक्खाणं pra0 पुषपडिवाए वा मग्गिजइ एसु त्थान्नेसु)॥5॥ आभिणियोहियनाणे अट्ठावीसइ वन्ति प्य्द्दीओ। सुयणाणे पयडीओ वित्थरओ आवि वोच्छामि ॥ 6 ॥ पत्तेयमक्खराई अखरसंजोग जत्तिया लोए। एवैया पयडीओ सुयनाणे होति नायवा ॥ 7 ॥ कत्तो मे वण्णेउं सत्ती सुयनाणसवपयडीओ ? / चौदसविहनिक्लेवं सुयनाणे आवि वोच्छामि ॥ 8 ॥ अक्खर सण्णी सम्मं साईयं khalu spjvsiaNc| गमियं अंगपविटै सत्तवि एए सपडिवक्खा ॥ 9 ॥ ऊससियं नीससि निच्छूढं खासिनं च छीयं c। णीसिं (संघियमणुसारं अणक्खरं छेलियाईअण्॥20॥ आगमसत्थरगहणं जं बुद्धिगुणेहिं अडहिं दिद्ध्'| बिति सुयणाणलंभं तं पुत्रविसारया धीरा ॥ 1 ॥ सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हइ य ईहए वावि । तत्तो अबोहए वा धारेइ करेइ वा सम्म ॥ 2 ॥ मुअं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिणि? सत्तमए ॥ 3 ॥ सुत्तत्यो खलु पढमो बीओ निज्जुत्तिमीसओ भ्न्निओ। तइओ य निरवसेसो एस विही भणिअ अन्नुओगे॥4॥ संखाईआओ खलु ओहीनाणस्स स्व्प्य्द्दीओ। काउइ भवपचइया खओक्समिआओ काओवि ॥ 5 ॥ कत्तो मे वण्णेउं सत्ती ओहिस्स सवपयडीओ ? / चौदसविहनिक्खेवं इड्ढीपत्ते य चोच्छामि ॥ 6 ॥ ओही खित्तपरिमाणे, संठाणे आन्नुगामिए। अवट्टिए चले विश्वमन्द प्द्दिवाउप्प्याइय्॥7॥ नाणदंसणविन्भंगे, देसे खित्ते गई इअ। ईढिपत्ताणुओगे य, एमेआ पडिवत्तिओ ॥ 8 ॥ नाम ठवणा दबिए खित्ते काले भवे य भावे y। एसो खलु ओहिस्सा निक्खेवो होइ सत्तविहो ॥ 9 ॥ जावैया तिसमयाहारगस्स सुहुमस्स प्न्न्ग्जीव्स्स्। ओगाहणा जहण्णा ओहीखित्तं जहण्णं तु ॥ 30 ॥ सबबहुअगणिजीवा निरन्तरं जत्तियं भ्रिज्ण्सु। खित्तं सवदिसागं परमोही खित्त निहिट्ठो ॥ 1 ॥ अंगुलमावलियाणं भागमसंखिज दोसु स्ण्खिज्जा। अंगुलमावलिअंतो आवलिआ अंगुलपहत्तं ॥ 2 ॥ हत्थंमि महत्तन्तो दिवसंतोगा जोयण दिवसपुहुत्तं पक्खंतो पण्णवीसा उ ॥ 3 ॥ भरहमि अदमासो जंबूदीवंमि साहिओ मासो। वासं च मणुअलोए वासपुहुत्तं च रुयगंमि ॥ 4 ॥ संखिज्जमि उ काले दीवसमुदावि hu~ti स्ण्खिज्जा। कालंमि असंखिजे दीवसमुद्दा उ भइयवा ॥ 5 ॥ काले चउण्ह बुड्ढी कालो भइयबु खित्त्वुद्द्द्धीए। बुड्ढीइ दवपजव भइयत्रा खित्तकाला u॥6॥ सुहुमो य होइ कालो तत्तो मुहुमयरं हवै खित्त्ण्। अंगुलसेदीमित्ते ओसप्पिणीओ असंखेजा ॥ 7 ॥ तेआभासादवाण अन्तरा इत्थ लहै प्त्त्त्थ्वो। गुरुलहुआगुरुलहु तंपिअ तेणेव नित्त्त्थाइ॥8॥ ओराल्विवाहार्तेअभासाऽऽन्न्पान्न्म्न्न्क्म्मे। अह दववग्गणाणं कमो विवजासो खित्ते॥9॥ कम्मोवरिं धुवेयर सुण्णेयरवाणा अर्न्न्ताओ। चौ dhuva'NaMta तणुवमाणा य मीसो तहाऽचित्तो ॥ 40 ॥ ओरालिअवेउविजआहारगतेज गुरुलहू द्या। कम्मगमणभासाई एआई अगुरुलहुआई ॥ 1 ॥ संखिज मणोदधे भागो लोगपलियस्स boddsho। संखिज कम्मदवे लोए थोवृणगं पलियं ॥ 2 ॥ तेयाकम्मसरीरे तेआदचे अ भासदवे अ । बोद्धश्चमसंखिजा दीवसमुद्दा य कालो a॥3॥ एगपएसोगादं परमोही लहै कम्मगसरीरं । लहै य अगुरुयलघुअं तेयसरीरे भवपुहुत्तं ॥ 4 ॥ परमोहि असंखिजा लोगमित्ता समा अस्ण्खिजा। रुवगर्य लहै सवं खित्तोवमिअं अगणिजीचा ॥ 5 ॥ आहारतेयलंभो उक्कोसेणं तिरिक्खजो णीसु । गाउय जहण्णमोही नरएसु उ जोयणुकोसो ॥6॥च्त्तारि गाउयाई अधुढाई तिगाउयं चेव । अड्ढाइजा दुण्णि य दिवड्दमेगं च नरएम् ॥ 7 ॥ (अधुटाईयाई जहण्णयं (294) 117 आवश्यक सनिय-सातक मलमुत्र RanamgaomAma htriHITEHRUITalentdearenAjaEONLIMI - letoflur मुनि दीपरत्नसागर 4430 Page #4 -------------------------------------------------------------------------- ________________ ***** ** अद्गाउय्ण्ताई। जं गाउअंति भणिअं तंपिअ उक्कोसगजहण्णं ॥ pr01)| सक्कीसाणा पढम दुचं च स्र्न्न्कुमार्माहिण्दा। तचं च बंभलंतग सुक्कसहस्सारय चउत्थीं ॥ 8 ॥ आणयपाणयकप्पे देवा पासंति पंचमि पुढवीं । तं चेव आरणचुय ओहिन्नाणेण पासंति ॥ 9 ॥ छट्टि हिटिममज्झिमगेविजा सत्तमि च उबरिला । संभिण्णलोगनालिं पासंति अणुत्तरा देवा ॥ 50 ॥ एएसिमसंखिजा तिरियं दीवा य सागरा वा बहुआरं उवरिमगा उड्ढं सग(चस pra0)कप्पथभाई ॥ 1 ॥ संखेजजोयणा खल देवाणं अद्धसागरे ऊन्ने। तेण परमसंखेज्जा जहण्णयं पंचवीसं तु ॥ 2 ॥ उक्कोसो मणुएसुं मणुस्सतिरिएसु य जहण्णो y। उक्कोस लोगमित्तो पडिवाइ परं अपडिवाई ॥ 3 ॥ थिबुयायार जहण्णो वट्टो उकोसमायओ किण्ची। अजहण्णमणुकासा य खित्तआ गसंठाणा ॥4॥त्प्पागार् पलग पडग झाडार मुइंग पुष्फ जवे । तिरियमणएसु आही नाणाविहसंठिओ भ्न्निओ॥5॥ अणगामिओ उ ओही नेरहयाण तहेव देवाणं । अणुगामी अणणुगामी मीसो य मणुस्सतेरिच्छे ॥ 6 ॥ खित्तस्स अवट्ठाणं तित्तीसं सागरा उ कालेणं । दो भिण्णमुहुनो पज्जवलंभे य सत्तट्ठ ॥ 7 ॥ अद्धाइ अवट्ठाणं छावट्ठी । सागरा उ कालेणं । उक्कोसगं त एवं डको समओ जहण्णेणं ॥ 8 ॥ बडढी बा हाणी वा चउबिहा होइ खित्तकालाणं । दवेस होह दविहा छविह पण पजवे होइ॥9॥ फड्डा य असं. खिजा संखेजा यावि एगजीवस्स । एकप्फडडुवओगे नियमा सव्वत्थ उवउत्तो ॥ 60 ॥ फड्डा य आणुगामी अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई मीसो य मणुस्सते. 8 रिच्छे ॥ 1 ॥ वाहिरलंभे भजो दवे खित्ते य काल भावे य । उप्पा पडिवाओऽविय ते उभयं एगसमएणं ॥ 2 ॥ अम्भितरलडीए उ तदुभयं नस्थि एगसमएणं । उप्पा पडिवाओऽविय 2 एगयरो एगसमएणं ॥ 3 ॥ दवाओं असंखिजे संखेजे आवि पज्जवे लहै । दो पज्जवे दुगुणिए लहै य एगाउ दबाउ ॥ 4aa सागारमणागारा ओहिविभंगा जहण्णगा tuaadd'aa। उवरिमगे. प्र वेजेसु उ परेण ओही असंखिजो ॥5॥न्नेरिय्देव्तित्थ्ण्क्रा य ohissa'vAhirA हुंति । पासंति सबओ खलु सेसा देसेण पासंति ॥ 6 ॥ संखिजमसंखिज्जो पुरिसमचाहाइ खित्तओ ओही। संबदमसंबद्धो लोगमलोगे य संवदो ॥ 7 ॥ गइ नेरइयाईया हिट्ठा जह बपिणया तहेव इह्ण्। इड्ढी एसा वणिजइत्ति तो सेसियाओऽपि ॥ 8 ॥ आमोसहि विप्पोसहि खेलोसहि जाइमोसही चेव । संभिन्नसौज्जुमई सवोसहि चेव बोद्धवो ॥ 9 ॥ चारण आसीविस केवली य मणनाणिणो य पुत्रधरा । अरहंत चक्वट्टी बलदेवा वासुदेवा य ॥ 70 ॥ सोलस रायसहस्सा सवबलेणं तु संकलनिवद्धं । अंउंति वासुदेवं अगडतडंमी ठियं संतं ॥ 1 ॥ चित्तूण संकलं सो वामगहत्येण अंछमाणाणं । a~jija विलिपिंज व महुमहणं ते न चायति ॥ 2 ॥ दोन सोला बत्तीसा सबबलेणं तु संकलनिवदं । अंछंति चकवहि अगडतडंमी ठियं संत ॥ 3 ॥ चित्तूण संकलं सो वामगहत्येण अंछमाणाणं । जिज विलिंपिज व चकहरं ते न चायति ॥ 4 ॥ जं केसवस्स उ बलं तं दुगुणं होइ च्क्व्हिस्स्। तत्तो बला बलवगा अपरिमियवला जिणवरिंदा ॥ 5 ॥ मणपजवनाणं पुण गणमणपरिचिन्तियत्थपायडणं । माणुसखित्तनिवद्धं गुणपचइयं च्रित्त्वो॥6॥ अह सबदवपरिणामभावविषणत्तिकारणमणतं । सासयमप्पडिवाइ एगविहं केवलं नाणं ॥ 7 ॥ kevalaNANeNa'tthe जाउं जे तस्थ पण्णवणजोगे । ते भासह तित्थयरो वयजोग सुयं हवै सेसं ॥ 8 ॥ इत्थं पुण अहिगारो सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविअ अणुओग पईवदिट्ठन्तो ॥ 9 ॥ पेढिया समत्ता । तित्थयरे भगवंते अणुत्तरपरक्कमे अमिय्नान्नी। तिण्णे सुगैगैगए सिद्धिपहपदेसए बंदे ॥ 80 ॥ वदामि महाभाग महामुणिं महायसं महावीरं । अमरनररायमहिनं तित्थयरमिमस्स तित्थस्स ॥ 1 ॥ इक्कारसवि गणहरे पवायए पवयणस्स बंदामि । सर्व गणहरवंसं वायगवंसं पवयर्ण च ॥ 2 ॥ ते वंदिऊण सिरसा अस्थपुरत्तस्स तेहिं कहियस्स । सुयनाणस्स भगवओ निजुति कित्तहस्सामि । ॥ 3 ॥ आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निजुत्ति वुच्छामि तहा दसाणं च ॥ 4 ॥ कप्पस्स य निजुर्ति ववहारस्सेव परमणिउणस्स । सूरिअपण्णत्तीए बुच्छ्ण्। इसिभासिआणं च ॥ 5 ॥ एतेसिं निजुर्ति वुच्छामि अहं जिणोवएसेणं । आहरणहेउकारणपयनिवहामिण समासेणं ॥ 6 ॥ सामाइयनिजुत्तिं वुच्छ उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आन्नुपुत्रीए॥7॥न्निजुत्ता ते अत्था जं बदा तेण होइ निजुत्ती (अहवा सुयपरिवाडी सुओबयेसोऽयं vishessaa0)| तहवि य इच्छावेद विभासिउ~ सुत्त्प्रिवाद्दी॥8॥ तवनियमनाणरुक्खं आरुढो केवली अमिय्नान्नी। तो मुयै नाणवुहि~ भवियजणविबोहणट्ठाए ॥ 9 ॥ तं बुद्धिमएण पडेण गणहरा गिव्हिडं निर्व्सेस्ण्। तित्ययरभासियाई गंयंति नओपवयणट्ठा ॥ 90 ॥ पितुं च सुहं सुहगुण(गह)णधारणा दाउ पुच्छिउ~ चेव । एएहिं कारणेहिं जीयंति कयं गणहरेहिं ॥1॥अत्य्ण् भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियटाए तओ मुत्तं (तित्थं) पवत्तै ॥ 2 ॥ सामाइयमाईयं सुयनाणं जाव बिन्दुसाराओ। तस्सवि सारो चरणं सारो चरणस्स निवाणं ॥ 3 ॥ सुअनाणमिवि जीवी वटुंतो सोन पाउणै मोक्खं । जो तवसंजममइए जोए न चएइ वोढुं जे ॥ 4 ॥ जह छेयलद्धनिजामओवि वाणियगैच्छियं भूमि । वाएण विणा पोओ न चएइ महण्णवं तरिउं ॥ 5 ॥ तह नाणलवनिजा मओऽवि सिद्धिवसहिं न पाउन्नि। निउणोवि जीवपोओ त्व्स्ण्ज्म्मारुअविहून्नो॥6॥ संसारसागराओ उन्बुड्डो मा पुणो निबुद्द्द्दिज्जा। चरणगुणविष्पहीणो बुड्डङ सुबहुंपि जाणतो -1177 आवश्यक सनियु- मूक्तिक मूलमूत्र - मिटित मुनि दीपरत्नसागर * 4. Page #5 -------------------------------------------------------------------------- ________________ // 7 // subahu~pi मुयमहीयं किं काही चरणविष्पहीण(मुक)स्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ 8 ॥ अप्पंपि सुषमहीयं पयासयं होइ चरणजुत्तस्सा इकोवि जह पईवो सचक्सुअस्स प्पयासेइ ॥9॥झा खरो चंदणभारवाही, भारस्स भागी nahu cNdnnss। एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोग्गीए॥100॥ हयं नाणं कियाहीणं, हया अन्नाणओ किया। पांसतो पंगुलो दड्ढो, धावमाणो अ अण्धो॥1॥ संजोगसिद्धीइ फलं वयंति, न हुएगचक्केण रहो प्याइ। अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं । / / पविट्ठा ॥2॥न्नान्न्ण् पयासगं सोहओ तवो संजमो य गुत्तिक्रो। तिण्हंपि समाजोगे मोक्खो जिणसासणे मणिओ ॥ 3 ॥ भावे खओक्समिए दुवालसंगपि hoi suynaannN। केवलियनाणलंभो na'natya खए कसायाणं ॥ 4 ॥ अट्ठण्डं पयडीणं उक्कोसठिईइ वट्टमाणो u। जीवो न लहै सामाइयं पौण्डंपि एगयरं ॥ 5 ॥ सत्तण्हं पयडीणं अभितरओ उ कोद्दिकोद्दीए। काऊण सागराणं जै लहै चउण्हमण्णयरं ॥ 6 ॥ पल्लय गिरिसरिउवला पिवीलिया पुरिस पह ज्र्ग्घिया। कुद्दव जल वत्थाणि य सामाइयलाभदिट्ठन्ता ॥ 7 ॥ पदमियाण उदए नियमा संजोयणा कसायाणं । सम्मैंसणलंभं भवसिद्धीयाविन लहंति ॥ 8 ॥ बीयकसायाणुदए अप्च्क्खान्न्नाम्धेजान्न्ण्। सम्मईसणलंमं विरयाचिरई न उ लहति ॥ 9 ॥ तैयकसायाणुदए पचक्खाणावरणनामधिजाणं । देसिकदेसविरई चरित्तलंभं न उ लहति ॥ 110 ॥ मूलगुणाणं लंभं न लहै मूलगुणघाइणं उदे। संजलणाणं उदए न लहै चरणं अहक्खायं ॥ 1 ॥ सत्वेऽविअ ऐयारा संजलणाणं तु उदयओ hu~ti । मूलच्छिज पुण होइ बारसण्हं कसायाणं ॥ 2 ॥ वारसविहे कसाए खइए उवसामिए व जोगेहिं । लम्भै चरित्तलंभो तस्स विसेसा इमे पंच ॥ 3 ॥ सामाइयं च पदम छेओवट्ठावणं भवे वीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं c॥4॥ तत्तो य अहक्खायं खायं सबंमि जीव्लोमि। जं चरिऊण सुविहिआ vacaMta'yarAmaraM ठाणं ॥ 5 ॥ अण दंस नपुंसित्थी वेयच्छकं च पुरुसवेयं c। दो दो एगन्तरिए सरिस सरिस उवसमेह ॥ 6 ॥ लोभाणु वेअंतो जो खलु उवसामओ व खवगो वा। सो सुहमसंपराओ अहखाया ऊपओ किंची ॥ 7 ॥ उवसामं उवणीआ गुणमहया jinncrittsrisNpi| पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥ 8 ॥ जै उवसंतकसाओ लहै अणंतं पुणोऽवि पडिवायं । ण हु मे वीससियवं थेवे य(वि) कसायसेसंमि ॥ 9 ॥ अण यो वण थोवं अम्गीथोवं कसाय योवं चाण हु मे वीससियावं येपि हुतं पहुं होई ॥ 120 ॥ अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थी वेयछकं c। पुंवेयं च खचेर्3a कोहाईए य संजलणे ॥ 1 ॥ गइ आणुपुधि दो दो जाईनामं च जाव चाउरिण्दी। आयावं उजोयं थावरनामं च सुहुमंच ॥ 2 ॥ साहारणमपजत्तं निहानिहं च पयलपयलं c। थीणं खवेइ ताहे अवसेस जं च अट्टण्हं ॥ 3 ॥ वीसमिऊण नियंठो दोहि उ समएहिं केवले सेसे । पढमे निहं पयलं नामस्स इमाउ पयडीओ ॥ 4 ॥ देवगइआणुपुची बिउवि संघयण प्द्ध्म्व्जाई। अन्नयरं संठाणं तित्थयसहारनामं च ॥ 5 ॥ चरमे नाणावरणं पंचविहं ईसणं चुविय्प्प्ण्। पंचविहमंतराय खबैत्ता केवली होइ॥6॥ संभिण्णं पासंतो लोगमलोगं च सवओ सत्रं । तं नस्थि जंन पासइ भूयं भवं भविसं च ॥ 7 ॥ जिणपवयणउप्पत्ती पवयणएगट्ठिया विभागो y। दारविही य नयविही वक्वाणविही य अणुओगो ॥ 8 ॥ एगट्ठियाणि तिष्णि उ पवयण मुत्तं तहेव अत्यो । इकिकस्स य इत्तो नामा एगडिआ पंच ॥ 9 ॥ सुयधम्म तित्य मग्गो पावयणं पक्यणं च एग्त्त्त्था। सुत्तं तंतं गंथो पाढो सत्यं च एगट्ठा ॥ 130 ॥ अणुओगो य नियोगो भास विभासा य बत्तिय चेव्। अणुओगस्स उएए नामा एमट्ठिआ प्ण्च्॥1॥न्नाम्ण् ठवणा दविए खित्ते नकाले य वयण भावे । एसो अणुओगस्स उणिक्खेवो होइ सत्तविहो ॥ 27 वच्छग गोणी सुज्जा सझाए चेव भिरुल्लायो। गामिडए यषयणे सत्तेव य hu~ti भावमि ॥ 3 ॥ साव गभजा सत्तवइए अकुंकणगदारए नुले। कमलामेला संबस्स साहसं सेणिए कोवो॥4॥ कढे पुत्थे चित्ते सिरिघरिए पुंड देसिए चेव्। भासग विभासए या बत्तीकरणे अ आहरणाष् ॥ 5 ॥ गोणी चंदणकंथा चेडीओ सावए बहिर गोहे। टंकणओ ववहारो पडिवक्खो आयरियसीसे ॥ 6 ॥ कस्स न होही वेसो अणम्भुवमओ अ निरुवगारी अ । अप्पच्छंदमईओ पट्ठि. अओ गंतुकामो a॥7॥ विणओणएहिं कयपंजली(पंजलिउडे)हिं उण्द्म्न्नुअत्त्मान्नेहि। आराहिओ गुरुजणो सुर्य बहुविहं लहुं देह ॥ 8 ॥ सेलघण कुडग चालिणि परिपूणग हंस महिस मेसे a। मसग जलूग बिराली जाहग गो भेरि आभीरी ॥ 9 ॥ उद्देसे निदेसे निग्गमे खित्त काल पुरिसे आकारण पश्य लक्षण नए समोआरणाऽणुमए ॥ 140 ॥ किं कैविह कस्स कहि केसु कहं केचिरं हवा kaalN। kai संतरमविरहि भवागरिस कोसण निरुत्ती ॥ 1 ॥ नाम ठवणा दविए खेते काले समास उदेसे । उद्देसुरेसंमि अभावमि अहोइ अट्ठमओ ॥ 2 ॥ एमेव य निदेसो अट्ठविहो सोऽवि होह्न्नाय्चो। अविसेसिअमुद्देसो बिसेसिओ होइ निसो॥3॥ विपि णेगमणओ णिरेसं (दिङ)संगहो य व्व्हारो। निदेसगमजसो u. मयसरित्यं च shss॥नाम् ठवणा दविए खित्ते काले तहेव भावे। एसो उ निग्गमस्सा णिक्खेवो उचिहो होइ॥5॥ पंथं किर देसित्ता साइणं अद्द्विविप्प्न्न्वान्न्ण्। सम्मत्तप ढमलंभो बोदो बदमाणस्स ॥ 6 ॥ अवरविदेहे गामस्स चिंतओ रायदावणगमणं । साहू भिक्खनिमित्तं सत्या हीणे तहिं पासे ॥ 1 ॥ भाष्यं । dANa'na पंचनः गं अणुकंप गुरूक1178 आवश्यक सनिर्यु- सूक्तिकं मूलसूत्र -निर्धान मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ haNa smmttN| sohamme उववण्णो पलियाउ मुसुरो महिड्ढीओ ॥ 2 ॥ भास्स्य्। लघृण य सम्मत्तं अणुकंपाए उसो सुविहियाणं । भासुरवरवोंदिधरो देवो वेमाणिओ जाओ॥7॥ चइऊण देवलोगा इह चेव य भारहमि वास्ण्मि। इक्खागकुले जाओ उसमसुअसुओ मरीइत्ति ॥ 8 ॥ इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेऽईए भरहस्स सुओ म्रीइनि॥9॥ ओसप्पिणी इमीसे तैयाएं समाए पच्छिमे भागे। पलिओवमट्ठभाए सेसंमि उ कुलगरुप्पत्ती ॥ 150 ॥ अद्धभरहमज्झिले तियभागे गङ्गसिंधुमामि । इत्थ बहुमज्झदेसे उप्पण्णा कुल्लगरा सत्त ॥ 1 ॥ पुषभवजम्मनामं पमाण संघयणमेव संठाणं । वषिणत्थियाउ भागा भवणोचाओ य NII य ॥ 2 ॥ अवरविदेहे दो वणिय वयंसा माइ उज्जए चेव । काल. गया इह मरहे हत्थी मणुओ अ आयाया ॥ 3 ॥ बटुं सिणेहकरणं गयमाहणं च नाम्न्निप्फ्त्ती। परिहाणि गेहि कलहो सामत्थण विनवण हत्ति ॥ 4 ॥ पढमित्य विमलवाहण चक्युम जसमं चउत्थमभिचन्दे । तत्तो अ पसेणइए मरुदेवे चेव नाभी y॥5॥न्न्व् धणुसया य पढमो अट्ठ य satta'vasattamAI c| उबेव अदछट्ठा पंच सया पण्णवीसं तु॥6॥ बजरिसहसंघयणा समचौरंसा य hu~ti स्ण्त्थान्ने। वर्णपि य वुच्छामि पत्तेयं जस्स जो आसी ॥ 7 ॥ चक्सुम जसमं च पसेणै एए पिअण्गुव्न्न्न्नाभा। अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा ॥ 8 ॥ चंदजस चंदकंता सुरूव पडिरूव चक्खुकंता y। सिरिकता मरुदेवी कुलगरपत्तीण नामाई ॥ 9 ॥ संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं । वण्णेण एगवपणा सघाउ piyNguvnnnnaao॥160|| पलिओवमदसभागो पढमस्साउं तओ अस्ण्खिजा। ते आणुपुधि हीणा पुवा नाभिस्स संखेजा ॥ 1 ॥ जं चेव आउयं कुलगराण तं चेव होइ तासिपि। जं पढमगस्स आउं तावैयं चेव हस्थिस्स ॥ 2 ॥ जं जस्स आउयं खलु तं दस भागे समं विभिऊन्न्ण्। majijhAla'DhavibhAge कुलगरकालं वियाणाहि ॥ 3 ॥ पढमो य कुमारत्ते भागो चरमो य युइद्ध्भाव्ण्मि। ते पयणुपिजदोसा sance devesu उववण्णा ॥ 4 ॥ दो चेव सुवण्णेसुं उदहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववण्णो ॥ 5 ॥ हत्थी छ. चित्धीओ नागकुमारेसु hu~ti उव्व्न्न्न्ना। एगा सिद्धि पत्ता मरुदेवी नाभिणो प्त्ती॥6॥ हकारे मकारे धिकारे चेव द्ण्द्द्नीईओ। वुच्छं तासिं विसेसं जहकर्म आणुपुषीए ॥ 7 ॥ पढमबियाणं पढमा तइयचउत्थाण अभिनवा बीया। पंचम छहस्स य सत्तमस्स तैया अभिनवा u॥8॥ सेसा उ दंडनीई माणवगनिहीउ hoti bhrhss। usabhassa गिहावासे असकओ आसि आहारो॥9॥ परिभासणा उ पढमा मंडलिवंधमि होइ बीया u। चारग छविछेआई भरहस्स चउचिहा नीई॥3॥ भाष्यं । नाभी विणीयभूमी मरुदेवी उत्तरा य साढा y। राया य वैरणाहो विमान्न्स्व्त्त्त्थ्सिद्धाओ॥17॥ध्न्न्स्त्थ्वाः घोसण जैगमण अडवि वासठाणं c। बहु बोलीणे वासे चिंता घयदाणमासि तया ॥ 1 ॥ उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया। ईसाणे ललियंगो महाविदेहे विर्ज्ण्घो॥1॥(प्क्स्सिप्ता) उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्व सुओ। rAyasuyaseTTi'macAsasthAhasuyA वयंसासे ॥ 2 ॥ विजसुअस्स य गेहे किमिकुट्ठोवदुअं जई द्त्तुण्। विति य ते विजसुयं करेहि एअस्स तेगिच्छं ॥ 3 ॥ तिल तेगिच्छसुओ कंबलगं चंदणं च वान्नियो। दाउं अभिणिक्खतो तेणेव भवेण अण्त्ग्द्दो॥4॥ साहुं तिगिच्छिऊणं सामण्णं देवलोगगमणं c। पुंडरगिणिए उ चुया तओ सुया बहरसेणस्स ॥ 5 ॥ पढमित्य वैरणाभो बाहु सुबाहू य पीढ म्ह्पीद्धे। तेसिं पिआ तित्थारो णिक्खंता तेऽवि तत्थेव ॥ 6 ॥ पढमो चौदसपुत्री सेसा इकारसंगविउ चुरो। बीओ वेयावचं कीकम्मं तइअओ कासी ॥ 7 ॥ भोगफलं बाहुबलं पसंसणा जिट्ठ इयर अचिय्त्त्ण्। पढमो तित्थयरत्तं वीसहि ठाणेहि कासीय ॥ 8 ॥ अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए त्व्स्सीसुण्। वच्छलया एएसिं अभिक्खनाणोवओगे y॥9॥द्स्न्न् विणए आवस्सए य सीलबए निरिआरो। खणलव तव चियाए वेयावच्चे समाही य ॥180॥अप्पुव्नान्न्घ्न्ने सुयभत्ती पवयणे प्भाव्न्न्या। एएहिं कारणेहिं तित्थयरत्तं लहै जीवो॥1॥ पुरिमेण पच्छिमेण य एए सवेऽवि फासिया त्थान्ना। मज्झिमएहिं जिणेहिं एक दो तिण्णि सवे वा ॥ 2 ॥ तं च कहं बेइजइ? अगिलाए ध्म्म्देस्न्नाईहिण्। बज्झइ तं तु भगवओ तैयभवोसकैत्तार्ण ॥ 3 ॥ नियमा मणुयगईए इत्थी पुरिसेयरो य मुह्लेसो। आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥ 4 ॥ उववाओ सबढे सवेसि पढमओ चुओ उस्भो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥ 5 ॥ जम्मणे नाम वुड्ढी a, जाईए सरणे इअ। वीवाहे अ अवचे अभिसेए रजसंगहे ॥ 6 ॥ चित्तबहुलट्ठमीए जाओ उसभो असाद्ध्न्न्क्व्त्ते। जम्मणमहो असो यचो जाव घोसणयं ॥ 7 ॥ संवह मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करेंति एयं कुमारीओ ॥ 8 ॥ देसूणगं च वरिसं सक्कागमणं च वंसठवणा y। आहारमंगुलीए ठवंति देवा मणुण्णं तु ॥9॥स्को वंसट्ठवणे इक्सु अगू तेण हुंति इक्खागा । जं च जहा जंमि वए जोगं कासीय तं सव्यं ॥ 190 ॥ अह वड्ढइ सो भयवं दियलोयचुओ अन्नोव्म्सिरीओ। देवगणसंपरिखुडो नंदाइ sumNglaashio॥1||असिअसिरो सुनयणो biMbuTTo dhvldNtpNtiio| varapaumagabhagoro फुचुप्पलगंधनीसासो ॥ 2 ॥ जाइस्सरो अ भयवं अप्परिवडिएहिं । तिहि उ नाणेहिं । कंतीहि य बुद्धीहि य अम्भहिओ तेहि मणुएहिं ॥ 3 ॥ पढमो अकालमच्चू तहिं तालफलेण दारओ फो। कण्णा य कुलगरेणं सिढे गहिआ उसहपत्ती ॥ 4 ॥ भो. 1179 आवश्यक सनियु-सूक्तिक मूलसूत्र, नियुई मुनि दीपरत्नसागर श्री 27- 44 1 -- Page #7 -------------------------------------------------------------------------- ________________ A] गसमत्यं नाउं वरकर्म तस्स कासि देविण्दो। दुहं वरमहिलाणं बहुकम्मं कासि देवीओ॥5॥chppusssyshssaa पुषि जायस्स jinnvrivss। to भरहवंभिसुंदरिखाहुबली चेव जायाई । ॥ 6 ॥ देवीसुमंगलाए भरहो बंभी य मिहुणयं जाय्ण्। देवीइ सुनंदाए बाहुबली सुंदरी चेव ॥ 4 ॥ मूल भाष्यं । औणापण्णं जुअले पुत्ताण सुमंगला पुणो पसवे । नीईणमैक्कमणे । निवेअणं उसमसामिस्स ॥7॥राया करेइ दंड सिढे ते चिंति अम्हवि स हौ। मम्गह य कुलगरं सो अबेइ उसभो य मे राया ॥ 8 ॥ आभोएउं सको उवागओ तस्स कुणै अभिसेज्। मौडाइअलंकारं नरिंदजोगं च से कुणै ॥ 9 ॥ भिसिणीपत्तेहिअरे उदयं पित्तुं छुहंति पाएसु। साहु विणीआ पुरिसा विणीअनपरी अह निविट्ठा ॥ 200 ॥ आसा हत्थी गावो गहियाई rjsNghnimittN। चित्तूण एवमाई चउविहं संगहं कुणै ॥ 1 ॥ उग्गा भोगा रायण्ण खत्तिआ संगहो भवे चुहा। आरक्खि गुरु वयंसा सेसा जे खत्तिआ ते u॥2॥ आहारे सिप्प कम्मे a, मामणा अविभूस्न्ना। लेहे गणिए अरुवे a, लक्खणे माण पोअए ॥ 3 ॥ ववहारे नीइ जुद्धे a, ईसत्ये औवास्न्ना। तिगिच्छा अस्थसत्ये a, बंधे पाए अमारणा ॥ 4 ॥ जण्णसब समवाए, मंगले कउगे इअ। वत्थे गंधे अ मळे a, अलंकारे तहेव y॥5॥ चोलोवणय विवाहे a, दत्तिया म्द्द्य्पूय्न्ना। झावणा थूम सद्दे य, छेलावणय पुच्छणा ॥ 6 ॥ आसी अ कंदहारा मूलाहारा य पत्तहारा y। पुष्फफलभोइणोऽविअ जइआ किर कुलगरो उस्भो॥5॥ मू। आसी अ इक्खुभोई इक्खागा तेण खत्तिआ हुंति । सणसत्तरसं धणं आमं ओमं च भुण्जीआ॥6॥ mU0 ओमंडपाहारंता अजीरमाणमि ते जिणमुर्विति । हत्थेहिं घंसिऊणं आहारेहत्ति ते भणिआ ॥ 7 ॥ muu0| आसी अ पाणिघंसी तिम्मिअत्ण्दुल्प्वाल्पुद्द्भोई। हत्यतलपुडाहारा जइआ किर कुलकरो उसहो ॥8॥मूघ्सेऊन्न्ण् तिम्मण घंसणतिम्मणपवालपुडभोई । घंसणतिम्मपवाले हत्थउडे कक्खसेए य ॥9॥मू। अगणिस्स य उहाणं दुमघंसा बठ्ठ भीअ परिकहणं । पासेसुं परिछिंदह गिण्हह पागं च तो कुणह ॥ 10 ॥ मू। पक्खेव डहणमोसहि कहणं निग्गमण ह्स्थिसीस्ण्मि। पयणारंभपचित्ती ताहे कासी अ ते मणुआ ॥11॥मून् पंचेव य सिप्पाई घड लोहे चित्त गंत कास्वे। इकिकस्स य इत्तो वीसं वीसं भवे भेया ॥ 7 ॥ कम्मं किसिवाणिजाइ मामणा जा परिम्गहे ममया । पुष्विं देवेहि कया विभूसणा मंडणा गुरुणो ॥ 12 ॥ भाष्यं । लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेणं । गणिओं संखाणं सुंदरीइ वामेण उवै8 ॥ 3 ॥ भरहस्स रूवकम्म नराइलक्सणमहोइयं ब्लिन्नो। mANummANa'vamANappamANagaNimAi वत्थूर्ण ॥ 4 ॥ मणिआई दोराइसु पोआ तह सागरंमि व्ह्न्नाई। ववहारो लेहवर्ण कजपरिच्छेदणत्थं वा ॥5॥न्नीई हकाराई सत्तविहा अहव साम्भेआई। जुदाई बाहुजुधाइआई वट्टाइआणं वा ॥ 6 ॥ ईसत्यं धणुवेओ उवासणा म्ण्सुक्म्म्माईआ। गुरुरायाईणं वा उवासणा पजुवासणया ॥ 7 ॥ रोगहरणं ति. गिच्छा atyaagmstymtthstyNti| निअलाइजमो बंधो घाओ दंडाइताडणया ॥ 8 ॥ मारणया जीववहो जण्णा नागाइआण पूआओ। इंदाइ महा पायं पैनिअया ऊसवा हुंति ॥ 9 ॥ समवाओ गोट्ठीणं गामाईणं च संपसारो वा। तह मंगलाई सत्थियसुवण्णसिद्धत्थयाईणि ॥ 20 ॥ पुष्विं कयाई पहुणा सुरेहिं रक्खाई कौगाई c। तह वत्थगन्धमाछालंकारा केसभूसाई (y)॥1॥ तं दठूण पवत्तोऽलंकारेउं जणोऽवि सेसोऽवि । विहिणा चूलाकम्मं चालाणं चोलयं नाम ॥ 2 ॥ उवणयणं तु कलाणं गुरुमूले साहुणो तओ धम्मं । पितुं हवंति सड्ढा केई दिक्खं पवजति ॥ 3 ॥ द? कयं विवाहं जिणस्स लोगोऽवि काउमार्दो। गुरुदत्तिआ य कण्णा परिणिते तओ पायं ॥ 4 ॥ दत्ती व दाणमुसभं दितं वटुंजणमिवि pvtt। जिणभिक्खादाणंपिय द? भिक्खा प्व्त्ताओ॥5॥ मडयं मयस्स देहो तं मरुदेवीह प्द्ध्म्सिद्ध्त्ति। देवेहिं पुरा महिअं झावणया अग्गिस्कारो॥6॥ सो जिणदेहाईणं देवेहिं कओ चिआसु थूभाई। सहो अरुण्णसदो लोगोऽवितओ तहा प्गो॥7॥छेलाव्न्न्मुक्कित्त्त्थाइ बालकीलावर्ण च सेण्त्ताई। इंखिणिआ(मा)i स्यं चा पुच्छा पुण किं कह कर्ज? ॥ 8 ॥ अहव निमित्ताईणं सुहसइआइ सुह(इसु)दुक्खपुच्छा वा। इचेवमाइ पाएणु(पुष्विं u)प्पचं उसमकालंमि ॥ 9 ॥ किंचिच्च(त्थ) भरहकाले कुलगरकालेऽवि किंचि uppttN। पहुणा य देसिआई सपकला. सिप्पकम्माई ॥30॥(भास्स्य्) उसमचरिआहिगारे सधेसि जिणवराण सामण्णं । संवोहणाइ बुत्तुं बुच्छं पत्तेअमुसमस्स ॥ 8 ॥ संबोहण परिचाए, पत्तेयं उबहिमि y। अनलिंगे कुलिंगे य, गामायार परीसहे ॥ 9 ॥ जीवोवलंभ सुयलंभे, पचक्खाणे य स्ण्ज्मे। छउमत्थ तवोकर्म, उप्पाया नाण संगहे ॥ 21 ॥ तित्थं गणो गणहरा, धम्मोवायस्स देस्गा। परिआअ अंतकिरिया, कस्स केण तवेण वा ॥ 1 ॥ सवेऽवि सयंबुद्धा लोगन्तिअमोहिआ य जीएन्न्(न्ति)| सन्वेसिं परिचाओ संवच्छरियं महादाणं ॥ 2 ॥ रज्जाइचाओऽविय पत्तेअं को व क्त्तिस्म्ग्गो। को कस्सुवही? को वाऽणुण्णाओ केण सीसाणं? ॥ 3 ॥ सारस्सयमाइचा बण्ही वरुणा य गहतोया y। तुसिआ अव्याबाहा अम्गिचा चेव रिट्ठा य ॥ 4 ॥ एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सव्वजगजीवहिअं भयवं ! तित्थं पवत्तेहि ॥ 5 ॥ संवच्छरेण होही अभिणिक्खमणं तु जिन्न्व्रिण्दान्न्ण्। तो अस्थसंपयाणं पबत्तए पुष्वसूरंमि ॥6॥एगा हिरण्णकोडी अद्वैव अणूणगा syshssaa। सूरोदयमाईअं दिजद्द जा पायरासीओ ॥ 7 ॥ सिंघाडगतिगचउकचचरचउमुहमहापहपहेसुं । दारेसु पुरवराणं रत्थामुहमज्झयारेसु ॥ 8 ॥ वरवरिआ घोसिज्जइ किमिच्छिओं दिजए भुविही। सुरासुरदेवदाणवनरिंदमहिआण निक्खमणे ॥ 9 ॥ तिष्णेव य कोडिसया अट्ठासीई च हुंति कोद्दीओ। असिई च (295) 1180 आवश्यक सनियु- सूक्तिक मूलसूत्रे ट्रिअन् मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ सयसहस्सा एवं संवच्छरे दिष्णं ॥ 220 ॥ वरवरिया समत्ता वीरं अरिट्ठनेमिं पास महिं च वासुपूजं c। एए मुत्तूण जिणे अवसेसा आसि रायाणो ॥ 1 ॥ rAyakulesu'vi जाया visuddhava'se खतिजकुले न य इच्छिआभिसेआ कुमारवासंमि पद्मइआ ॥ 2 ॥ संती कुंथू अ अरो अरिहंता चेव चकवट्टी अ अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ 3 ॥ एगो भगवं वीरो पासो मही अ तिहिं तिहिं सएहिं । भयवं च (पि) वासुपुजो छहि पुरिससएहि निक्खतो ॥ 4 ॥ उग्गाणं भोगाणं राइण्णाणं च वत्तिआणं च । चौहिं सहस्सेहिं उसहो सेसा उ सहस्सपरिवारा ॥ 5 ॥ बीरो अरिनेमी पासो मही अ वासुपुजो a। पढमवए पवइआ सेसा पुण पच्छिमवयंमि ॥ 6 ॥ सवेऽवि एगदूसेण निम्गया जिणवरा चौडीसं । न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा ॥ 7 ॥ sumaI'tya निबभत्तेण निग्गओ वासुपुज चउत्येणं । पासो महीविज अट्टमेण सेसा उ छद्वेणं ॥ 8 | उसमो अ विणीआए बारवईए अरित्त्त्थ्व्र्नेमी। अवसेसा तित्ययरा निक्खता जम्मभूमीसुं ॥ 9 ॥ उस भो सिद्धत्यवर्णमि वासुपूज्यो विहारगेहमि धम्मो अ बप्पगाए नीलगुहाए अ मुणिनामा ॥ 230 ॥ आसमपयंमि पासो वीरजिनिंदो अनाय्स्ण्द्द्ण्मि। अवसेसा निक्ता सहसंबवणंमि उज्जाणे ॥ 1 ॥ पासो अरिनेमी सिजंसो सुमै महिनामो a। पुण्हे निक्खता सेसा पुण पच्छिमहंमि ॥ 2 ॥ गामायारा विसया निसेविज ते कुमार्व्ज्जेहिण्। गामागराइएस व केसु विहारो भवे कस्स ? ॥ 3 ॥ मगहारायगिहाइसु मुणओ खित्तारिएस विहरिंसु । उसभो नेमी पासो वीरो य अणारिएपि ॥ 4 ॥ उदिआ परीसहा सिं पराइआ ते य जिणवरिंदेहिं नव जीवाइपयत्थे उवलभिऊणं च निक्खता ॥ 5 ॥ पढमस्स बारसंग सेसाणिकारसंग सुय्ल्ण्भो। पंच जमा पढमंति जिणाण सेसाण चत्तारि ॥ 6 ॥ पञ्चक्खाणमिणं संजमो य पढमंतिमाण दुबिगप्पो सेसाणं सामइओ सत्तरसंगो ज सबेसिं ॥ 7 ॥ वाससहस्सं वारस चौदस अट्ठार वीस व्रिसाई। मासा छनव तिष्णिय चौ तिग दुगमिक्कग दुगं च ॥ 8 ॥ तिग दुगमिकग सोलस वासा तिष्णि य taheva'horataM मासिकारस नवगं चौपण्ण दिणाई चुलसीई ॥ 9 ॥ तह बारस वासाई जिणाण छउमत्थकालपरिमाणं । उग्गं च तवोकम्मं विसेसओ बद्धमाणस्स ॥ 240 ॥ फग्गुणबहुलिकारसि उत्तरसाढाहि नाणमुसभस्स पोसिक्कारसि सुद्धे रोहिणिजोएण अजिजस्स ॥ 1 ॥ कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिणस्स पोसे सुद्धचउद्दसि अभीइ अभिनंदणजिणस्स ॥ 2 ॥ चित्ते सुद्धिकारसि महाहिं सुमैस्स नाणमुप्पण्णं चित्तस्स पुण्णिमाए पउमाभजिणस्स चित्ताहिं ॥ 3 ॥ फग्गुणबहुले छुट्टी विसाहजोगे सुपासनामस्स फम्गुणबहुले सत्तमि अणुराह ससिप्पहजिणस्स ॥ 4 ॥ कत्तिअसुदे तैया मूले सुविहिस्स पुप्फ दंतस्स । पोसे बहुलचौदसि पुडासाढाहिं सीअल (जिण) स्स ॥ 5 ॥ पण्णरसि माहबहुले सिर्जसजिणस्स स्व्न्न्जोएन्न्। सयभिसय वासुपुजे बीयाए माहसुद्धस्स ॥ 6 ॥ पोसस्स सुद्धछट्टी उत्तरभद्दवय विमलनामस्स वैसाहबहुलचौदसि रेवैजोएणडणं तस्स ॥ 7 ॥ पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएण पोसस्स सुदनवमी भरणीजोगेण संतिस्स ॥ 8 ॥ चित्तस्स सुद्धतैआ कित्तिअजोगेण नाण कुण्युस्स्। कत्तिअसुदे बारसि अरस्स नाणं तु रेवैहिं ॥ 9 ॥ मग्गसिरसुद्धैकारसीह महिस्स अस्सिन्नीजोगे। फग्गुणबहुले बारसि सवणेणं सुच्चयजिणस्स ॥ 250 ॥ मगसिरसुद्धिकारसि अस्सिणिजोगेण न्मिजिनिण्द्स्स्। आसोअमावसाए नेमिजिनिंदस्स चित्ताहिं ॥ 1 ॥ चित्ते बहुलवउत्थी विसाहजोएण पासनामस्स । वैसाइसुद्धवसमी हत्थुत्तरजोगि वीरस्स ॥ 2 ॥ तेवीसाए नाणं उप्पण्णं जिणवराण पुच्न्न्हे। वीरस्स पच्छिमण्हे पमाणपत्ताए चरिमाए ॥ 3 ॥ उसभस्स पुरिमताले वीरस्सुजुवालिआनईतीरे । साण केवलाई जेसुजाणे पद्मइआ ॥ 4 ॥ अद्रुमभतंतंमी पासोसहमहिरिनेमीणं । वसुपुज्जस्स चउत्थेण छट्टभत्तेण सेसाणं ॥ 5 ॥ चुलसीइं च सहस्सा एगं च दुवे य तिष्णि ल्क्खाई। तिष्णि य वीसहिआई तीसहिआई च तिष्णेव ॥ 6 ॥ तिष्णि य अड्ढाइजा दुवे य एगं च सयसहस्साई चुलसीइं च सहस्सा बिसत्तरि अट्ठसद्धिं च ॥ 7 ॥ छावहिं चउसहिं बावडिं सद्विमेव पण्णासं । चत्ता तीसा वीसा अट्ठारस सोलस सहस्सा ॥ 8 ॥ चौदस य सहस्साइं जिणाण जैसीससंगहपमाणं अज्जासंगहमाणं उसभाईणं अओ वुच्छं ॥ 9 ॥ तिष्णेव य लक्खा तिणिय तीसा य तिन्नि छ्त्तीसा। तीसा य छच्च पंच य तीसा चौरो य वीसा य ॥ 260 ॥ चत्तारि अ तीसाई तिण्णि य असिआई तिन्हमेत्तो य वीमुत्तरं छ अहिअं तिसैस्सहियं च लक्खं च ॥ 1 ॥ लक्खं अट्ठसयाणि य बावद्विसहस्स चउसयसमग्गा एगट्टी उच्च सया सद्विसहस्सा सया छच्च ॥ 2 ॥ सहि पणपण्ण पण्णेगचत्त चत्ता taha'TTatIsaM c| छत्तीसं च सहस्सा अजाणं संगहो एसो ॥ 3 ॥ पढमाणुओगसिद्धो पत्तेअं साव्याइआन्न्ण्पि। नेओ सङ्घजिणाणं सीसाण परिग्गहो (संगहो) कमसो ॥ 4 ॥ तित्यं चाउवष्णो संघो सो पढमए समोसरणे । उप्पण्णी अ जिणाणं वीरजिविंदस्स बीयंमि ॥ 5 ॥ चुलसीई पंचनउई विउत्तरं सोलसुत्तर सयं च सत्तहियं पणनउई तेणउई असीई य ॥ 6 ॥ इक्कासीई छावत्तरी य छावट्ठि सत्तवण्णा य पण्णा तेयालीसा छत्तीसा चेव पणतीसा ॥ 7 ॥ तित्तीस अट्ठवीसा अट्ठारस चैव तहय सत्तरस इकारस दस नवर्ग गणाण माणं जिनिंदाणं ॥ 8 ॥ एकारस उ गहरा जिणस्स वीरस्स सेसयाणं तु जावैया जस्स गणा तावैया गणहरा तस्स ॥ 9 ॥ धम्मोवाओ पवयणमहवा पुवाई देसगा तस्स सङ्घजिणाण गणहरा चौदसपुत्री व जे जस्स 1981 आवश्यकं सनिर्यु- सूचिकं मूलसूत्रं नियुदित! मुनि दीपरत्नसागर Sandal De Page #9 -------------------------------------------------------------------------- ________________ // 270 // सामाइयाइया वा वयजीवणिकायभावणा प्द्ध्म्। एसो धम्मोवाओ जिणेहिं सरेहिं उबैवो ॥ 1 ॥ उसमस्स पुवलक्ख पुर्षगूणमजियस्स तं चेव । चौरंगूर्ण लक्ख पुणो पुणो जाव सुविहित्ति ॥ 2 ॥ पणवीसं तु सहस्सा पुषाण सीयलस्स प्रियाओ। लक्खाई इकबीर्स सिर्जसजिणस्स वासाणं ॥ 3 ॥ चौपर्ण पण्णारस तत्तो अट्ठमाई ल्क्खाई। अड्ढाइजाई तओ वाससहस्साई पणवीसं ॥ 4 ॥ तेवीसं च सहस्सा सयाणि अद्वमाणि य ह्व्ण्ति। इगवीसं च सहस्सा वाससऊणा यपणपण्णा ॥ 5 ॥ अट्ठमा सहस्सा अड्ढाइजाय सत्त य स्याई। सयरी विचत्तवासा दिक्खाकालो जिणिंदाणं ॥ 6 ॥ उसमस्स कुमार पुत्राणं वीसई syshssaa। तेवट्ठी रजमी अणुपालेऊण न्निक्स्ण्तो॥7॥ अजियस्स कुमारर्स अट्ठारस pusssyshssaaii। तेवण्णं रजमी पुर्वर्ग चेव बोदव्यं ॥ 8 ॥ पण्णरस सयसहस्सा कुमारवासो ya sNbhvjinnss। चोयालीसं रजे चौरंग व बोदव्यं ॥ 9 ॥ अद्धत्तेरस लक्खा puvANa'miNaMdaNe kumaartN| छत्तीसा अदं चिय अटुंगा चेव रजमि ॥ 280 ॥ सुमैस कुमारतं हवंति दस puvsyshssaaii। औणातीस रजे वारस अंगा य बोव्वा ॥ 1 ॥ पउमस्स कुमार पुत्राण. 'दट्ठमा सयसहस्सा । अदं च एगवीसा सोलस अंगा य रजमि ॥ 2 ॥ पुच्चसयसहस्साई पंच सुपासे कुमारचासो u। चौदस पुण रमी वीसं अंगा य बोद्धब्बा ॥ 3 ॥ अड्ढाइजा लक्खा कुमारवासो ससिप्पहे होइ। अदं छ चिय रजे चउवीसंगा य बोदव्या ॥ 4 ॥ पण्णं पुव्वसहस्सा कुमारवासो उ पुस्स्प्द्ण्त्स्स्। तावैयं रजमी अट्ठावीसं च पुव्व्ण्गा॥5॥ पणवीससहस्साई पुव्वाणं सीयले कुमार्त्त्ण्। ताबैयं परियाओ पण्णासं चेवरजमि ॥ 6 ॥ वासाण कुमारत्तं इगवीसं लक्ख हुंति सिज्से। तावैयं परिआओ चायालीसं च रजंमि ॥ 7 ॥ गिहवासे अट्ठारस बासाणं सयसहस्स निज्मेन्न्ण्। चौपण्ण सयसहस्सा परियाओ होइ वासुपुजे ॥ 8 ॥ पण्णरस सयसहस्सा कुमारवासो य तीसई र्ज्जे। पग्णरस सयसहस्सा परियाओ होइ विमलस्स ॥ 9 ॥ अट्ठमलक्खाइं वासाणमणंतई कुमार्ते। तावैयं परियाओ रजमी हुंति पण्णरस ॥ 290 ॥ धम्मस्स कुमारत्तं vAsANa'DDhAiAI ल्क्खाई। तावैयं परियाओ रज्जे पुण 9ति पंचेव ॥ 1 ॥ संतिस्स कुमार मंडलिअचकिपरिआअ चुसुण्पि। पत्तेयं पत्तेयं वाससहस्साई पणवीसं ॥ 2 ॥ एमेव य कुंथुस्सवि चाउसुवि ठाणेसु hu~ti पत्तेयं । तेवीससहस्साई बरिसाण. 'ट्ठमसया य ॥ 3 ॥ एमेव अरजिणिदस्स चउसुवि ठाणेसु hu~ti पत्तेयं । इगवीससहस्साई बासाणं हुति णायचा ॥ 4 ॥ मजिस्सवि वाससयं गिहवासे सेसयं तु परियाओ । चौपण्ण सहस्साई नव चेव सयाई पुन्न्न्नाई॥5॥ अट्ठमा सहस्सा कुमारवासो उ सुध्य्जिन्न्स्स्। तावैयं परियाओ पणरससहस्स रजमि ॥ 6 ॥ नमिणो कुमारवासो वाससहस्साई दुण्णि अर्द c। तावैयं परियाओ पंच सहस्साई रज्जमि ॥ 7 ॥ तिण्णेव य वाससया कुमारवासो अरित्त्त्त्नेमिस्स्। सत्त य वाससयाई सामण्णे होइ परियाओ ॥ 8 ॥ पासस्स कुमारत्तं तीसं परियाओ सत्तरी होइ। तीसा य बद्धमाणे बायालीसा उ प्रिआओ॥9॥ उसमस्स पुबलवं पुर्वगुणमजिअस्स तं चेव । चौरंगूणं लक्खं पुणो पुणो जाच सुविहित्ति ॥ 300 ॥ सेसाणं परियाओं कुमारवासेण सहियओ भ्न्निओ। पत्तेयंपि य पुचं सीसाणमणुग्गहवाए ॥1॥छुम्स्थ्काल्मित्तो सोहेउं सेसओ उ जिन्न्कालो। सच्चाउअंपि इत्तो उसमाईणं निसामेह ॥ 2 ॥ चौरासीइ विसत्तरि सट्ठी पण्णासमेव लक्खाई चत्ता तीसा वीसा दस दो एगं च पुधाणं ॥ 3 ॥ चौरासीइ पावत्तरी य सट्ठी य होइ वासान्न्ण्। तीसा य दस य एगं च एवमेए सयसहस्सा ॥ 4 ॥ षीपंचाणउह सहस्सा चौरासीई य पंचवण्णा या तीसा य दस य एर्ग सयं च वायत्तरी चेव ॥ 5 ॥ निव्वाणर्मतकिरिआ सा चौदसमेण प्द्म्नाह्स्स्। उद्वेणं ॥ 6 ॥ अत्त्त्थाव्य्च्ण्पुजित्पावास्म्मेअसेल्सिह्रेसुण्। उसम वासुपूज नेमी वीरो सेसा य सिद्धिगया ॥ 7 ॥ एगो भयवं! वीरो तित्तीसाए~ सह निशुओ पासो। छत्तीसहिएहिं पंचहिंसएहिं नेमी उ सिद्धिगो॥8॥ पंचहिं समणसएहिं माली संती उ नवसएहिं तु। अट्ठसएणं धम्मो सएहिं छहि वासुपूज्जिन्नो॥9॥ सत्तसहस्साणंतैजिणस्स विमलस्स छस्सह. स्साई। पंचसयाई सुपासे पउमाभे तिष्णि अट्ठसया ॥ 310 ॥ दसहिं सहस्सेहिं उप्सभो सेसा उ सहस्सपरिखुडा सिदा। कालाइ जं न भणियं पढमणुओगाउ तं गेयं ॥1॥इवेव्माइ सव्वं जिणाण पढमाणुओगओ णेयं । ठाणासुण्णत्वं पुण भणियं पगयं अओ वुच्छ ॥ 2 ॥ उसमजिणसमुट्ठाण उद्यवाणं जं तओ म्रीइस्स्। सामाइअस्स एसो जं पुवं निग्गमोऽहिगओ ॥ 3 ॥ चित्तबहुलट्ठमीए चाउहिं सहस्सेहिं सो उ अव्रोहे। सीआसुदसणाए सिद्धत्ववर्णमि छट्टेणं ॥ 4 ॥ चौरो साहस्सीओ लोअं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेऽपि काहामो ॥ 5 ॥ उसभो वरवसभगई चित्तृणमभिग्गह परमघोरं । बोसट्टचत्तदेहो विहरै गामाणुगामं तु ॥6॥न्न्वि ताव जणो जाणइ का भिक्खा ? केरिसा व भिक्ख्य्रा। ते भिक्खमलभमाणा वणमझे तावसा जाया ॥ 31 ॥ muu0॥ नमिविनमीणं जायण नागिंदो विजदाण वेअड्ढे । उत्तरदाहिणसेढी सट्ठी पण्णास न्ग्राई॥7॥ भगवं अदीणमणसो संवच्छरमणसिओ विहरमाणो । कण्णाहिं निमंतिजइ वत्याभरणासणेहिं च ॥ 8 ॥ संवच्छरेण भिक्खा लद्धा उसमेण लोगनाहेण । सेसेहिं बीयदिवसे लदाउ पढमभिक्खाओ ॥ 9 ॥ उसमस्स उ पारणए इक्सुरसो आसि लोगनाहस्स । सेसाणं परमणं अमयरसरसोवमं आसी ॥ 320 ॥ पुढेच अहोदाणं दिवाणि य आहयाणि तुरान्नि। देवा य संनिवइआ वसुहारा 1182आवश्यक सनियु- सूक्तिक मूलसूत्र, नियुक्ति मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ चेव बुट्टा य ॥ 1 ॥ गयौर सिर्जसिक्सुरसदाण वसुहार पीढ गुरुपूआ । तक्लसिलायलगमणे पाहुबलिनिवेअणं चेव ॥ 2 ॥ हत्विणौरं असोजमा सावत्थी तहय चेव साके। विजयपुर बंभवलयं पाडलिसंड पउमसंडं ॥ 3 ॥ सेयपुरं रिद्वपुरं सिद्धत्थपुरं महापुरं चेव्। धण्णकड बद्धमाणं सोमणसं मंदिरं चेव ॥ 4 ॥ चकपुरं रायपुर मिहिला रायगिहमेव बोदी। वीरपुरं बारबई कोअगडं कोल्य्म्गामो॥5॥ एएमु पढमभिक्खा लदाओ जिणवरेहिं सोहिण्। दिण्णाउ जेहिं पढम तेसिं नामाणि वोच्छामि ॥ 6 ॥ सिजंस बभदत्ते सुरेंददत्ते य इंददत्ते य । पउमे य सोमदेवे महिंद वह सोमदत्ते य ॥ 7 ॥ पुस्से पुणवसू पुणनंद सुनंदे जए य विजए या तत्तो य धम्मसीहे सुमित्त तह बग्घसीहे य ॥ 8 ॥ अपराजिय विस्ससेणे वीसैमे होइ बंभदत्ते y। दिपणे वरदिपणे पुण धण्णे bahule ya bodle||9|| ee कयंजलिउडा भ्त्तीछुमान्न्सुक्क्लेसागा। तकालपहट्ठमणा पडिला सुं जिणवरिंदे ॥ 330 ॥ सोहिंपि जिणेहिं जहिअं लदाउ प्द्ध्म्भिक्खाओ। तहिअं वसुहाराओ बुट्टाओ पुष्फबुट्टीओ ॥ 1 ॥ अदत्तेरसकोडी उक्कोसा तत्य होइ व्सुहारा। अद्धत्तेरसलक्खा जहण्णिआ होइ बसुहारा ॥ 2 ॥ सवेसिपि जि. णाणं जेहिं दिण्णाउ प्द्ध्म्भिक्खाओ। ते पयणुपिजदोसा दिववरपरकमा जाया ॥ 3 ॥ केई तेणेव भवेण निघुया स्ब्क्म्मुम्मुका। अग्ने (केई) तैयभवणं सिजिझस्संती जिणसगासे ॥ 4 ॥ कहई सब्विड्ढीए पूएऽहमदछइ धम्मचकं तु। विहरै सहस्समेगं छउमत्थो भारहे वासे ॥5॥छ्लीअद्द्ण्बिद्दा जोणगविसओ सुवण्णभूमी या आहिंडिया भगवया उसमेण तवं चरतेण ॥ 6 ॥ बहली य जोणगा पल्ह्गा य जे भगवया स्म्न्नुसित्त्त्था|अन्ना य मिच्छजाई ते तैया भदया जाया ॥7॥तित्थ्य्रान्न्ण् पढमो उसभरिसी(सिरी)विहरिओ निरुव्स्म्मो। अ रो अग्गयभूमी जिणवरस्स ॥ 8 ॥ छउमत्यो परियाओ वाससहस्सं तओ प्रिम्ताले। णग्गोहस्स य हेडा उप्पणं केवलं नाणं ॥ 9 ॥ फग्गणबहले एकारसीइ अह अट्टमेण - भ्त्तेन्न्ण्। उप्पण्णंमि अणंते महव्वया पंच पण्णवए ॥ 340 ॥ उप्पण्णमि अणते नाणे ज्र्म्र्न्न्विप्प्मुक्क्स्स्। तो देवदाणविंदा करिति महिमं जिणिंदस्त ॥ 1 ॥ उजाणपुरिमताले पुरीइ विणियाइ तत्य नाणवरं । चकुप्पायो य भरहे निवेयणं चेव दोह्ण्पि॥2॥ताय्मि पूइए चक पूइयं पूयणारिहो ताओ। इहलोइयं तु चकं परलोयसुहाचहो ताओ ॥ 3 ॥ सह मरुदेवाइ निगओ कहर्ण pavvaja usbhsennss| बंभीमरीइदिक्खा सुंदरी ओरोह सुअदिक्खा ॥ 4 ॥ पंच य पुत्तसयाई भरहस्स य सत्त न्नुअस्याई। सयराह पव्वैया तंमि कुमारा समोसरणे ॥ 5 ॥ भवणवैवाणमंतरजोइसवासी विमाणवासी y। सबिड्ढीइ सपरिसा कासी नाणुप्पयामहिमं ॥ 6 ॥ दतॄण कीरमाणिं महिमं देवेहि खत्तिओ म्रीइ। सम्मत्तलबबुद्धी धम्म सो. ऊण पाइओ॥7॥ मागहमाई विजयो सुंदरि पत्रज baars'bhiseo। आणवण भाउगाणं समुसरणे पुच्छ दिटुंतो ॥ 8 ॥ बाहुबलिकोवकरणं निवेयणं चकि देवया कहण । नाहम्मेणं जुज्को दिक्खा पडिमा पइण्णा य ॥ 9 ॥ पढमं दिट्टीजुद्ध वायाजुदं तहेव वाहाहिण्। मुट्ठीहि य दंडेहि यसबत्यवि जिप्पए भ्र्हो॥32॥ bhA0आसो एव जिप्पमाणो बिहुरो अह नरवई विचिं. तेइ। किं ममि एस चक्की? जह दाणिं दुबलो अयं ॥ 33 ॥ संवच्छरेण धूर्य अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओवरत्ति य वुत्ते चिंता पए नाणं ॥ 34 ॥ उप्पण्णनाणरयणो तिष्णपइण्णो जिणस्स पामूले। गंतुं तिथं नमिउं केवलिपरिसाइ आसीणो ॥ 35 ॥ काऊण एगछत्तं भरहोऽविअ भुंजए विउल्भोए। मरिईवि सामिपासे बिहरै नवसंजमसमग्गो ॥ 36 ॥ सामाइअमाईअं इक्कारसमाउ जाव अंगाउ । उजुत्तो भत्तिगतो अहिजिओ सो गुरुस्गासे॥3॥ अह अण्णया कयाई (मरीई) गिम्हे उण्हेण प्रिग्य्स्रीरो। अण्हाणएण चइओ इमं कुलिंगं विचिंतेइ ॥ 350 ॥ मेरुगिरीसमभारे न समत्योऽहं मुहुत्तमवि वोढुं । सामण्णए गुणे गुणरहिओ संसारमणुकखी ॥ 1 ॥ एवमणुचितंतस्स तस्स निअगा मई स्मुप्प्न्न्न्ना। लदो मए उवाओ जाया मे सासया बुद्धी ॥ 2 ॥ समणा तिदंडविरया भगवंतो निहुअस्ण्कुइजण्गा। अजिईदियदंडस्स उ हौ तिदंडं महं पिंधं ॥ 3 ॥ लोइंदिअमुंडा संजया उ अहयं सुरेण ससिहो y। थूलगपाणिवहाओ वेरमणं मे सया हौ॥4॥ निकिंचणा य समणा अकिंचणा मज्झ किंचणं हौ। सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ॥ 5 ॥ ववगयमोहा समणा मोहच्छण्णस्स छत्तय हौ। अणुवाहणा य समणा मा तु उचाहणा होन्तु ॥ 6 ॥ मुकंबरा यसमणा निरंवरा म्झ्धाउर्त्ताई। इंतुय मे पत्याई अरिहो मि कसायकलसमई ॥ 7 ॥ vajaMti'vajabhIrU बहुजीवसमाउलं jlaarNbh। hou mama परिमिएणं जलेण व्हार्ण च पिवणं च ॥ 8 ॥ एवं सो रुदामई निअगमहविगप्पियं इमं liNg। तद्धितहेउसुजुत्तं पारिखजं पयतेइ ॥ 9 ॥ अह तं पागडरूवं वळू पुच्छेइ बहुजणो धम्म । कहा जईणं तो सो विआलणे तस्स परिकहणा ॥ 360 ॥ धम्मकहाअक्सित्ते उपविए देइ भगवओ सीसे। गामनगराइयाई विहरर सो सामिणा सद्धिं ॥ 1 ॥ समुसरण भत्त उग्गह अंगुलि झय सक साक्या अहिया। जेआ बड्ढइ कागिणि लंछण अणुसजणा अत्त्त्थ्॥2॥राया आइयजसो महाजसे ऐबले य बलभदे । बलविरिए कत्तविरिए जलविरिए दंडपिरिए y॥3॥ एएहिं अद्धभरहं सवलं भुत्तं सिरेण धरिओ या पवरो जिणिंदमौडो सेसेहिं न चाइओ बोढुं ॥ 4 ॥ अस्सावगपडिसेहो । छट्टे छढे य मासि अन्नुओगो। कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ ॥ 5 ॥ दाणं च माहणाणं वेए कासी अपुच्छ निवाणं । कुंडा थूम जिणहरे कविलो भरहस्स दिक्खा y॥6॥ 1183आवश्यक सनियु- सूक्तिकं मूलसूत्र, forgiri मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ (मूलदारगाहा) पुणरवि य समोसरणे पुच्छीय जिणं तु चक्किणो भ्र्हे। अप्पुट्ठो य दसारे तित्थयरो को इहं भरहे ? ॥ 7 ॥ जिणचकिदसाराणं वण्ण पमाणाई नाम्गोताई। AU पुर माइपियरो परियाय गहं च साहीय ॥ 8 ॥ जारिसया लोयगुरू भरहे वासंमि केवली तुभे। एरिसया कै अने ताया हो हिंति नित्थयरा ? ॥ 38 ॥ bhA0 अह भगइ जिणवरिंदो भरहे वास मि जारिसो अह एसिया तेवीसं अण्णे होहिंनि तित्थयरा ॥ 9 ॥ होही अजिओ संभव अभिनंदण सुमै सुप्पभ सुपासो। सति पुष्पदंन सीअल सिजो बापूजी य ॥ 376 ॥ विमलमनै धम्मो संती कुंथू अरो य माडी य मुनिसुइय नमि नेमी पासो तह वहमाणो य ॥ 1 ॥ अह भणइ नरवरिंदो भरहे वासंमि जारिसी उ अहं नारिसया कै अण्णे ताया! होहिंति रायाणो ? ॥ 2 ॥ अह भणइ जिनवरिंदो जारिसओ नं नरिदसलो एरिसया एकारस अण्णे होहिनि रायाणो ॥ 3 ॥ होही सगरो मघवं सर्णकुमारो य रायसल संती कुंथू य अरो होइ भूभो य कोरो ॥ 4 ॥ णवमो य महापउमो हरिसेणो चेव राय्स्द्द्द्लो। जयनामो य नरवई वारसमो भदत्तो य ॥ 5 ॥ होहिति वासुदेवा नव अण्णे नीलपी अकोसिजा । हलमुसलच कजोही सतालगरुडज्झया दो दो ॥ 39 ॥ bhA0 तिविट्ट् य दिवि सयंभु पुरिमुत्तमे पुरिस्सीहै। तह पुरिसपुंडरीए दने नारायणे कण्हे ॥ 40 ॥ अयले विजए भद्दे. सुप्पभे य सुदंसणे आणंदे णंदणे पउमे रामे आवि अपच्छिमे ॥ 1 ॥ आसग्गीवे तारय मेरय महुकेढवे निशुंभे य बलि पहराए तह रावणे य नवमे जरासिंधू ॥ 2 ॥ एए खलु पडिसन् कित्तीपुरिसाण वासुदेवाणं स य चक्कजोही सवे य ह्या सचकेहिं ॥ 43 ॥ bhA0 / पउमाभवासुपूजा रत्ता ससिपुष्पदंत ससिगोरा सुइयनेमी काला पासो मही पियंगाभा ॥ 6 ॥ वरकणगतचित्रगोरा सोलस नित्यंकरा मुन्नेय्वा। एसो बण्णविभागो चडवीसाए जिणवराणं ॥ 7 ॥ पंचे अद्धपंचम banAra'duGa तह निगं चैव । अढाइला दृष्णि य दिवढमेगं धणुसयं च ॥ 8 ॥ नउई असीइ सत्तरि सट्ठी पण्णास होइ नायवा पणयाल चत्त पणतीस तीसा पणवीस वीसा य ॥ 95 ॥ पण्णरस दस घणूणि य नव पासो सत्तरयणिओ वीरो नामा पुवृत्ता खलु निन्थ यराणं मुणेया ॥ 380 ॥ मुणिसुखओ य अरिहा अरिनेमी य गोअम्स्गुत्ता। सेसा तित्थयरा खलु कासवगुत्ता मुणेया ॥ 1 ॥ इक्स्वागभूमि उज्झा सावत्थी विणिअ कोसलपुरं च । कोसंबी वाणारसि चंद्राणण तहय काकं (I) दी ॥ 2 ॥ भद्दिलपुर सीहपुरं चंपा कंपिल उज्झ रयणपुरं तिष्णेव गयपुरंमी मिहिला तह चेव रायगिहं ॥ 3 ॥ मिहिला सोरिअनयरं वाणारसि नह य होइ कुंडपुरं । उसभाईण जिणाणं जम्मणभूमी जहासंखं ॥ 4 ॥ मरुदेवि विजय सेणा सिद्धस्था मंगला मुसीमा य पुहवी लक्खण सामा नंदा विण्डु जया रामा ॥ 5 ॥ सुजसा मुश्य ऐरा, सिरी देवी पभावई पउमावई य बप्पा य, सिव बम्मा तिसला इअ ॥ 6 ॥ नाभी जिअसत्तू या. जियारी संवरे इअ मेहे घरे पड्डे य, महसेणे य खत्तिए ॥ 7 ॥ सुग्गी दढरहे विह. वपूजे य खनिए कयवम्मा सीहसेणे य, भाणू विससेणे इअ ॥ 8 ॥ सूरे सुदंसणे कुंभे सुमित विजए समुदविजए य राया य अम्ससेणे सिद्धत्थेऽविय खनिए ॥ 9 ॥ सोऽचि गया मुक्खं जाइजरामरणबंधणविमुक्का । तित्थयरा भगवंतो सासयसुक्खं निराबाहं ॥ 390 ॥ सवेऽवि एगवण्णा निम्मलकणगप्पभा मुणेयवा । छक्खंडभरहसामी तेसि पमाणं अओ बुच्छं ॥ 1 ॥ पंचसय अपंचम बायालीसा य अणुअं च इगयाल धणुस्सदं च चउत्थे पंचमे चत्ता ॥ 2 ॥ पणतीसा तीसा पुण अट्ठावीसा य बीस घणूणि । पण्णरस बारसेव य अपच्छिमो सत्त य घणूणि ॥ 3 ॥ कासवगुत्ता सत्रे चौदसरयणाहिया स्म्क्खाया। देविंदबंदिएहिं जिणेहिं जिअरागदोसेहिं ॥ 4 ॥ चौरासीई बावतरी अ पुत्राण सयसहस्साई पंच य तिष्णि अ एगं च सयसहस्सा उ वासाणं ॥ 5 ॥ पंचाणउड सहस्सा चौरासीई अ अद्धतेसट्टी तीसा व दस य निष्णि अ अपच्छिमे सन वाससया ॥ 6 ॥ जम्मण विणीअ उज्झा सावत्थी पंच हत्थिणपुरंमि वाणारसि कंपिल्ले रायगिहे व कंपि ॥ 7 ॥ सुमंगला जसवई मदा सहदेवि अडर सिरि देवी तारा जाला मेरा य वप्पमा तह य चुलणी a॥ 8 ॥ उसमे सुमित्तविज समुद्रविजए अ अस्ससेणे अ तह बीससेण सूरे सुदंसणे कन्नविरिए अ ॥ 9 ॥ पउमुत्तरे महाहरि विजए राया तब बंभे y। ओसप्पिणी इमीसे पियनामा चक्कवट्टीणं ॥ 400 ॥ अहेब गया मोक्खं सुभुमो वंभो य सत्तमि पुढविं । मघवं सर्णकुमारो सर्णकुमारं गया कप्पं ॥ 1 ॥ दण्णेण वासुदेवा सबै नीला बलाय मुक्लिया एएसिं देहमाणं वृच्छामि अहाणुपुच्चीए ॥ 2 ॥ पढमो ghaNUNa'sII सत्तरि सही अ पण्ण पणयाला औणत्तीसं च धणू छब्बीसा सोलस दसेव ॥3॥ बलदेववासुदेवा अद्वेव हवंति गोय्म्स्गुत्ता। नारायणपमा पुर्ण कासवगुत्ता मुणेयता ॥ 4 ॥ चौरासीइ बिसन्तरि सट्ठी तीसा य दस य ल्क्खाई। पण्णट्टि सहस्साई छप्पण्णा बारलेगं च ॥ 5 ॥ पंचासीई पण्णत्तरीय पण्णडि पंचवाय सत्तरस सयसहस्सा पंचमए आउयं होइ ॥ 6 ॥ पंचासीइ सहस्सा पण्णर्3I तह य चैव पण्णरस वारस सयाई आउं बलदेवाणं जहासंखं ॥ 7 ॥ पोयण बारवद्दत्तिग अस्सपुरं तह य होइ चकपुरं । वाणारसि रायगिहं अपच्छिमो जाउ महुराए ॥ 8 ॥ मिगावई उमा चेव पुहवी सीआय अम्मया लच्छीवई सेसमई गई देवई इय ॥ 9 ॥ मंद सुभदा सुप्पभ सुदंसणा विजय वैजयंती य तह य जयंती अपराजिया य तह रोहिणी चेव ॥ 410 ॥ हवै पयावर बंभो रुदो सोमो सिवो महसिवो य अग्मिसिहे य दसरहे नवमे भणिएव वसुदेवे ॥ 1 ॥ परियाओ पहजाऽभावाओ नत्थि वासुदेवाणं होइ बलाणं सो पुण paDhama'NuogAu गायत्री ॥ 2 ॥ एगो य सत्तमीए पंच य छट्टीए पंचमी एगो एगो य चउत्थीए (296) 1984 आवश्यक सनिर्यु- मूक्तिकं मूलसूत्र, नि 1 1 मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ कहो पुन तपपुटपीए ॥ 3 ॥ अईतगडा रामा एगो पुन ब्मोग्क्प्प्मि। उववतु तो चहौ~ सिज्मिस्सइ भारहे वासे ॥ 4 ॥ अणिप्राणकडा रामा सोऽविय केसवा निआन्न्क्द्दा। हा उदंगामी रामा केसब सो अहोगामी 5 ॥ उसमो बरक्समगई ततिअसमापच्छिमंमि काल्ण्मि। उप्पणो पढमजिणो भरहपिया भारहे वासे p02॥ पण्णासालक्खेहि कोडीणं साग राण उस्माओ। उप्पामो अजिअजिणो ततिओ तीसाएं लक्लेहिं ॥ 3 ॥ जिणवसहसंभवाओ दसहि उ लक्खेहि अयस्कोडीणं । अभिनंदणो उ भगवं एमकालेण उप्पणो ॥4॥a. मिजंदणाउ मुमती नवहिं उ लक्सहिं अयरकोडीणं । उप्पण्णो मुहपणो सुप्पभनामस्स वोच्छामि ॥5॥न्नुईय् सहस्सेहिं कोडीणं सागराण पुण्णाण । सुमैजिणाओ पाउमो एवनिकालेण उप्पणो ॥ 6 ॥ पउमप्पहनामाओ नवहिं सहस्सेहिं अय्र्कोद्दीन्न्ण्। कालेणेवइएणं सुपासनामो समुप्पण्णो ॥ 7 ॥ कोडीसएहिं नवहिं उसुपासनामा जिणो स्मुप्प्न्न्न्नो। चं. दप्पमो पमाए पभासयंतो उ तेलोकं ॥8॥न्नुईए कोडीहिं ससीउ सुविही जिणो स्मुप्प्न्न्न्नो। सुविहिजिणाओ नवहि उ कोडीहिं सीयलो जाओ ॥ 9 ॥ सीयलजिणाउ भगवं! | सिजसो सागराण कोद्दीए। सागरसयऊणाए चरिसेहिं तहा इमेहिं च ॥ 10 ॥ छत्रीसाए~ सहस्सेहिं चेव छासट्ठीसयसहस्सेहिं । एतेहिं ऊणिया खलु कोडी मम्मिलिआ होइ ॥ 1 ॥ चौ पण्णा अयराणं सिजंसाओ जिणो उवासुपूजोबासुपूजाओ विमलो तीसहिं अयरेहिं उप्पण्णो ॥ 2 ॥ विमलजिणा उप्पण्णो नवहिं उ aprehi'rnntijinno'vi| चउसागरनामे(माणे) हिम अर्णतईतो जिणो धम्मो ॥ 3 ॥ धम्मजिणाओ संती तीहि उ तिचउभागपलियऊणेहिं । अपरेहि समुप्पण्णो पलियबेणं तु कुण्थुजिन्नो॥4॥ पलियचउम्भाएणं कोडिसहस्सूणएण वासार्न्न्। कुंथओ अरणामो कोडिसहस्सेण मलिजिणो ॥ 5 ॥ मल्लिजिणाओ मुणिसुधओ य चौपण्णवासलक्खेहिं । सुण्यनामाउ नमी लक्खेहि छहिं उ उप्पण्णो ॥ 6 ॥ पंचहिं लक्खेहि तओ अरिहनेमी जिणो स्मुप्प्न्नी। तेसीइसहस्सेहिं सएहिं अदट्ठमेहिं च ॥ 7 ॥ नेमीओ पासजिणो पासजिणाओ य होइ वीर्जिन्नो। अढाइजसएहिं गएहिं चरमो समुप्पण्णो ॥ 8 ॥ उसमे भरहो अजिए सगरो मघवं सणकुमारो य । धम्मस्स य संतिस्स य जिणंतरे चक्कवहिदुर्ग ॥ 6 ॥ संती कुंथू अ अरो अरहंता चेव चकवट्ठी य । अरमाहीअंतरे ऊ हवा मुभूमो य कोखो ॥ 7 ॥ मुणिसुपए नर्मिमि अति दुवे पुम्नाम्ह्रिसेन्ना। नमिनेमिसु जयनामो अरिट्ठपासंतरे बंभो ॥ 8 ॥ paMca'rahate वंदति केसवा पंच आन्नुपुछीए। सिर्जस तिविट्ठाईधम्मपुरिससीहपेरंता ॥ 9 ॥ अरमतिअंतरे दुण्णि केसवा पुरिस्पुण्द्द्रिअद्त्ता। मुणिसुबयनमिअंतरि नारायण कण्हु नेमिमि ॥ 420 ॥ चकिदुग हरिपणगं पणगं चकीण केसवो चक्की । केसव चकी केसब तुचकि केसी अचकी a॥1॥अः भणइ नरवरिंदो ताय ! इमीसित्तिआइ प्रिसाए। अण्णोऽवि कोऽवि होही भरहे वासंमि तित्थयरो ?॥44॥मान्न्ध् मरी. ईनामा आइपरिवायगो उसमनत्ता । समायझाणजुत्तो एगते झायै महप्पा ॥ 2 ॥ तं दाएद जिणिंदो एवं नरिंदेण pucchio sNto। धम्मवरचकवही अपच्छिमो वीरनामुत्ति ॥ 3 ॥ आइगरु दसाराणं तिविठ्ठ नामेण पोअणाहिबई । पिअमित्तचकवट्टी मूआइ विदेहवासंमि ॥ 4 ॥ तं वयणं सोऊणं राया अण्चिय्त्न्नूह्स्रीरो। अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ॥5॥ सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो। वंदह अभित्थुणतो इमाहिं महुराहिं बम्गृहि ॥ 6 ॥ लाहा हु ते सुलद्धा जं सि तुमं धम्मचकवट्टीणं । होहिसि दसच. उदसमो अपच्छिमो वीरनामुत्ति ॥ आणवि ते पारिव्यजं वंदामि अहं इमं व ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥ 8 ॥ एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुनो। आपुच्छिऊण पिअरं विणीअणगरि अह प्वित्त्त्थो॥9॥ तवयणं सोऊणं तिवई अप्फोडिऊण तिक्खुत्तो। अन्भहिअजायहरिसो तत्थ मरीई इमं भणइ ॥ 430 ॥ जै वासुदेव पढमो मूआइ विदेहि चकवहितं (ही y)| चरमो तित्थयरार्ण हौ अलं इत्तिकं मम ॥ 1 ॥ अहयं च दसाराणं पिआ य मे चक्कवहिवंसस्स । अजो तित्थयराणं अहो कुलं उत्तम मजा ॥ 2 ॥ अह भगवं भवमहणो पुथाणमणूणगं सयसहस्सं । अणुपुधिचिहरिऊर्ण पत्तो अट्ठावयं सेलं ॥ 3 ॥ अट्ठावयंमि सेले चौदसभत्तेण सो महरिसीणं । दसहि सहस्सेहि समं निशाणमणुत्तरं पत्नो ॥ 4 ॥ निशाणं चिहगागिई जिणस्स इक्वाग सेसयाणं c। सकहा थूम जिणहरे जायग तेणाऽऽहिअग्गित्ति ॥ 5 ॥ थूभसय भाउगाणं चउवीसं चेच जिणहरे कासी। सजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥ 45 ॥ maa0| आयंसघरपवेसो भरहे पडणं च अंगुलीयस्स । सेसाणं उम्मुअणं संवेगो नाण दिक्खा y॥6॥ पुच्छंताण कहेइ उवहिए देइ साहुणो सीसे। गेलनि अपडिअरणं कविला ! इत्यपि इहयपि ॥आ दुभासिएण इक्केण मरीई दुक्खसायरं प्त्तो। भमित्रो कोडाकोडिं सागरसरिनामधेजाणं ॥ 8 ॥ तम्मूलं संसारो नीआगोतं च कासि तिवइंमि । अपटिकतो बभे कविलो अंतदिओ खे॥9॥ इक्खागेसु मरीई चौरासीई य ब्ण्भ्लोग्मि। कोसिउ कुल्लागंमी असीइमाउं च संसारो ॥ 440 ॥ थूणाइ पूसमित्तो आउं बावत्तरिं च सोह्म्मे। चैय अग्गिजोओ चोचट्ठीसाणकप्पमि ॥ 1 ॥ मंदरे(दिरए) अग्गिभूई छप्पण्णा उ स्न्न्कुमार्ण्मि। सेयवि भारदाओ चोयालीसं च माहिदे ॥ 2 ॥ संसरिय थावरो रायगिहे चौतीस अम्लोग्म्|i उस्मुवि पारिख ममिओ तत्तो य संसारे ॥ 3 ॥ रायगिहि विस्सनंदी विसाहभूई व तस्स जुक्राया। जुबरणो विस्सभूई विसाहनंदी य इयरस्स ॥ 4 ॥ 1185आवश्यकं सनियु- मूक्तिक मूलसूत्र, निग्लोर् मुनि दीपरनसागर Page #13 -------------------------------------------------------------------------- ________________ E रायगिह विस्मभूई विसाहभूइसुअ खत्तिए कोद्दी। वाससहस्सं दिक्खा संभूयजैस्स पासंमि ॥ 5 ॥ गोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं । महसुके उववण्णो तओ चुओ पोयणपुरंमि ॥ 6 ॥ पुनो पयावैस्सा mishraaviidevikRcchisNbhuuo| नामेण tiktRittI AI आसी द्सारान्न्ण्॥7॥ चुलसीइमप्पइट्टे सीहो naraema tiriymnnuem| piyamitta चकवट्टी मूयाइ विदेहि चुल्सीई॥8॥ पुत्तो धर्णजयस्सा पुहिल परियाउ कोडि स्ब्द्धे। णंदण छत्तग्गाए पणवीसाउं सयसहस्सा ॥ 9 ॥ पत्रज पुहिले सयसहस्स सम्वत्थ मासभत्तेणं । पुष्फुत्तरि उववण्णो तओ चुओ माहणकुलंमि ॥ 45 ॥ अरिहंतसिद्धपवयण ॥ 1 ॥ स्न्न्॥2॥ अप्पुव्0॥ 3 ॥ पुरिमेण ॥ 4 ॥त्ण् च कह ॥ 5 ॥ नियमा0 ॥6॥माह्न्न्कुण्द्द्ग्गामे कोडालसगुनमाहणो अस्थि। तस्स घरे उववष्णो देवाणंदाइ कुच्छिंसि ॥ 7 ॥ sumiNamavahAra'bhiggaha जम्मणमभिसेय बुद्दिढ सरणं c। मेसण vivAha'yace दाणं संबोह निक्षमणे ॥ 458 ॥ गय वसह सीह अभिसेय दाम ससि दिणयरं झये कुम्भं । पउमसर सागर विमाणभवण स्यणुबय सिहिं च ॥ 46 ॥ एए चौदस सुमिणे पासइ सा माहणी सुहपसुत्ना । जं स्यणि उववण्णो कुच्छिंसि महायसो वीरो ॥ 7 ॥ अह दिवसे बासीई वसइ तहिं माहणीइ कुञ्छिसि । चिंता सोहम्मवई साहरिउं जे जिणं कालो ॥ 8 ॥ अरहंत चकवडी बलदेवा चेव वासुदेवा या एए उत्तमपुरिसा न हु तुच्छकुलेसु जायंति ॥ 9 ॥ उम्गकुलभोगखत्तिअकुलेसु इक्खागनायकोरवे । हरिवंसे य विसाले आयंति तहिं पुरिससीहा ॥ 60 ॥ अह भणइ णेगमेसि देविंदो एस इत्य तित्थ्य्रो। लोगुत्तमो महप्पा उबवण्णो माहणकुलंमि ॥ 1 ॥ खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अस्थि। सिद्धत्थभा. रिआए साहर तिसलाइ कुच्छिसि ॥ 2 ॥ बादंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरै पुञ्चरते हत्थुत्तर तेरसीदिवसे ॥ 3 ॥ गयगाहा ॥ 4 ॥ एए चोइस सुमिणे पासइ सा माहणी pddiniatte। जं रयणी अवहरिओ कुच्छी महायसो वीरो॥5॥ गय0 ॥ 6 ॥ एए चोइस सुमिणे पासइ सा तिसलया सुह्प्मुत्ता। जं स्यणि साहरिओ कुच्छिसि महायसो वीरो ॥ 7 ॥ तिहिं नाणेहिं समग्गो देवीतिसलाइ सो य कुच्छिसि । अह वसइ सण्णिगन्भो छम्मासे अद्धमासं च ॥ 8 ॥ अह सत्तमंमि मासे गम्भत्यो ceva'bhiggahaM गिण्हे । नाहं समणो होहं अम्मापिअरंमि जीवंते ॥9॥दोह्ण् वरमहिलाणं गब्भे वसिऊण ग्म्भ्सुकुमालो। नवमासे पडिपुण्णे सत्त य दिवसे समैरेगे ॥ 60 ॥ अह चित्तसुद्धपक्खस्स तेर्सीपुव्व्र्न्काल्ण्मि। हत्युत्तराहिं जाओ कुण्डम्गामे महावीरो ॥ 1 ॥ आभरणरयणवासं वुटुं तित्थंकरमि जायंमि । सको अ देवराया उवागओ आगया निहो॥2॥ तुट्टाओ देवीओ देवा आणंदिआ स्प्रिसागा। भयवंमि वद्धमाणे तेलुकसुहावहे जाए ॥ 3 ॥ भवणवैवाणमंतरजोइसवासी विमाणवासी a। सव्विड्डीए सपरिसा चाउम्विहा आगया देवा ॥ 4 ॥ देवेहि संपरिखुडो देविंदो गिहिऊण तित्ययरं । नेऊणं मंदरगिरि अभिसेअंतस्थ कासी॥5॥ काऊण य अभिसेअं देविंदो देवदाणवेहिं smN। jaNaNIi समप्पित्ता जम्मणमहिमं च कासीअ ॥ 6 ॥ खोमं कुंडलजुअलं सिरिदामं चेव देइ सको से। मणिकणगरयणवासं उवच्छभे जंभगा देवा ॥ 7 ॥ वेसमणवयणसंचोइआ उ ते तिरिअजंभगा देवा। कोडिग्गसो हिरण्णं रयणाणि अतत्य उवणिति ॥ 8 ॥ अह बढइ सो भयवं dialoacuo annovmsiriio| दासीदासपरिखुडो परिकिण्णो पीढमद्देहिं ॥ 9 ॥ असिअसिरओ सुनयणो ॥ 70 ॥ जाईसरो य्म्य्व्ण्॥1॥ अह ऊणाट्ठवासस्स भगवओ सुखराण म्ज्झ्मि। संतगृणुकित्तणयं करेइ सको सुहम्माए ॥ 2 ॥ वालो अबालभावो अबालपरकमो म्हावीरो। न हु सकै मेसेउं अमरेहिं सईदएहिपि ॥ 3 ॥ तं वयणं सोऊणं अह एगु सुरो असहहंतो u। एइ जिणसण्णिगासं तुरियं सो भेस्न्न्हाए॥4॥ सप्पं च तरुवरंमी काउं तिंदूसएण डिंभं c। पिट्ठी मुट्ठीइ हो बंदिय वीरं पडिनियत्तो ॥ 5 ॥ अह तं अम्मापियरो जाणित्ता अहियाट्ठवासं तु । कयकौअलंकारं लेहायरियस्स उवणिंति ॥ 6 ॥ सक्को य तस्समक्खं भगवंतं आसणे निवेसित्ता। सहस्स लक्वर्ण पुच्छ वागरणं अवयवा इंदं ॥ 7 ॥ उम्मुकबालभावो कमेण अह जोधणं अन्नुप्प्त्तो। भोगसमस्थं जाउं अम्मापियरो उ वीरस्स ॥ 8 ॥ तिहिरिक्खंमि पसत्ये महन्तसामन्त. कुल्प्सूयाए। कारंति पाणिगहणं जसोअवररायकण्णाए ॥ 9 ॥ पंचविहे माणुस्से भोगे मुंजितु सह ज्सोआए। तेयसिरिंच सुरुवं जणेइ पिअदसणं धूयं ॥ 8 ॥ भाका हत्युत्तरजोएणं मि खत्तिओ ज्चो। कजारिसहसंघयणो भविअजणविबोहओ वीरो ॥ 9 ॥ सो देवपरिग्गहिओ तीसं वासाई वसई गिह्वासे। अम्मापीहिं भयवं देवत्तगएहिं प्पिओ॥46॥ संवच्छरेण ॥ 81 ॥ भा0| एगा हिरण्ण ॥ 2 ॥ सिंघाडय0 ॥ 3 ॥ वस्वरिआ0 ॥ 4 ॥ तिष्णेच ya0 ॥ 5 ॥ सारस्सयमाइचा ॥ 6 ॥ एए देव्निकाया0॥ 7 ॥ एवं अभियुर्वतो बुद्धो बुद्धार्विण्द्स्रिस्मुहो। लोगंतिगदेवेहि कुंडग्गामे महावीरो ॥ 8 ॥ मणपरिणामो य कओ अभिनिक्खमणमि जिन्न्व्रिण्देन्न्। देवेहि य देवीहि य समंतओ उच्छयं गयणं ॥ 9 ॥ भवणवैवाणमंतरजोइसवासी विमाणवासी या धरणियले गयणयले विजुजोओ को खिप्पं ॥ 90 ॥ जाव य कुंडग्गामो जाव य देवाण भ्व्न्नावासा। देवेहिं देवीहि य अविरहियं संचरंतेहिं ॥1॥च्न्द्प्भा य सीया उवणीया जम्ममरणमुक्कस्स । आसत्तमाजदामा जलयथलयदिशकुसुमेहि ॥ 2 ॥ पंचासइ आयामा धणूणि विच्छिण्ण पण्णवीसं तु । छत्तीसैम. 1186 आवश्यक सनियु- मूक्तिक मूलसूत्र, farasini मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ B/विद्धा सीया चंदप्पभा भणिया ॥3॥सीयाइ मज्मयारे दिवं mnniknngrynnciNciyN| सीहासणं महरिहं सपायवीढं जिणवरस्स ॥ 4 ॥ आलैयमालमौडो भासुरचोदी पलंबवण मायो। सेययवत्यनियत्यो जस्स य मोठं सयसहस्सं ॥5॥छ्त्त्त्तेन्न्ण् भत्तेणं अज्झवसाणेण सोहणेण जिन्नो। लेसाहिं विसुज्मंतो आरुहई उत्तमं सीयं ॥ 6 ॥ सीहासणे निसण्णो स्की। साणा य दोहि पासेहिं । वीयंति चामरेहिं मणिकणग(स्यण) विचित्तदंडेहिं ॥ 7 ॥ पुष्विं उक्खित्ता माणुसेहिं साहट्ठरोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥ 8 ॥ चल. चवलभूसणधरा स्च्छ्ण्द्विउविआभ्र्न्न्धारी। देविंददाणविंदा वहति सी जिणिंदस्स ॥ 9 ॥ कुसुमाणि पंचवण्णाणि मुशता दुंदुही य ताद्द्ता। देवगणा य पहट्ठा समंतओ उच्छयं गयणं ॥ 10 ॥ वणसंडोत्र कुसुमिओ पउमसरोवा जहा सरयकाले । सोहै कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ 1 ॥ सिद्धत्यवणंव जहा असणवर्ण सणवणं असोगवर्ण । चूअवर्णव कुसुमियं इय गयणयलं सुरगणेहिं ॥ 2 ॥ अयसिवणं व कुसुमियं कणिआरवणं व चंपयवर्ण वा । तिलयवणं व कुसुमियं इय गयणतलं सुरगणेहिं ॥ 3 ॥ वरपडहभेरिझहरिदुदुहिसंखसहिएहिं तुरेहि। धरणियले गयणयले तूरनिनाओ प्र्म्र्म्मो॥4॥ एवं सदेवमणुआसुराए~ परिसाए परिबुडो भ्य्व्ण्। अमिथुवंतों गिराहिं संपत्तो नायसंडवणं ॥ 5 ॥ उजाणं संपत्तो ओमभई उत्तमाउ सीयाओ। सयमेव कुणै लोयं सक्को सि पडिच्छए केसे ॥ 6 ॥ जिणवरमणुण्णवित्ता aNjnnghnnruygvimlsNkaasaa| केसा खणेण नीआ खीरसरिसनामय उदहिं ॥ 7 ॥ दिवो य मणुसघोसो तूरनिनाओ य सक्कवयणेणं । खिप्पामेव निलुको जाहे पडिवज्जइ चरितं ॥ 8 ॥ काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे । सर्व मेऽकरणिज पार्वति च्रित्मारूदो॥9॥ तिहिं नाणेहि समग्गा तित्थयरा जाव hu~ti गिह्वासे। पडिवण्णंमि चरित्ते च उनाणी जाव छउमत्था ॥ 110 ॥ बहिआ य णायसंडे आपुच्छित्ताण नायए स्व्वे। दिवसे मुहुत्तसेसे कुमा(कम्मा0)रगामं स्म्न्नुप्त्तो॥11॥भाप्य्ण् । गोवनिमित्तं सकस्स आगमो वागरेइ देविण्दो। कोला(जग)बहुले छट्ठस्स पारणे पयस व्सुहारा॥461॥ बीया व्र्व्रिया। दुइजंतग पिउणो वयंस तिवा अभिग्गहा प्ण्च्। अचियत्तुग्गहिन वसण णिचं वोस? मोणेणं ॥ 2 ॥ पाणीपत्तं गिहिवंदणं च तओं वद्धमाण वेग्वी|ध्न्न्देव् सूलपाणिदसम्म vAsa'TThiaggAme // 3 // रोहा य सत्त वेयण थुइ दस mumiNuppala'damAse y| मोराए सकारं सको अच्छंदए कुविओ॥4॥ bhIma'hAsa हत्थी पिसाय नागे य वेदणा स्त्त्। सिरकण्णनासदन्ते नह'. च्छि पिट्ठीय सत्तमिआ ॥ 112 ॥ bhaassyN| तालपिसायं दो कोइला य दामदुगमेव गोवग्गं । सर सागर सूरते मन्दर मुविणुप्पले चेव ॥ 113 ॥ मोहे य झाण पवयण धम्मे संघे य देवलोए ॥ मोरागसण्णिवेसे वाहिं सिद्धत्थ तीतमाईणि । साहै जणस्स अच्छंद पओसो छेअणे sko॥1019 ॥tnncheyNguli kammAra : | vIraghose mahisiMdu dspliaN| बीइंदसम्म ऊरण बयरीए दाहिणकरुडे ॥ 465 ॥ तइअमवच्चं भज्जा कहिही नाहं तओ पिउवयंसोदाहिणवायालसुवष्णवालगा कंटए व्त्थ्ण्॥6॥ उत्तर- वाचालंतरवणसंडे चंडकोसिओ स्प्पो। न डहे चिंता सरणं जोइस कोवा उ जाओऽहं ॥ 7 ॥ उत्तरवायाला नागसेण खीरेण भोयर्ण दिवा । सेयवियाय पएसी पंचरहे निज(यय)रायाणो ॥ 8 ॥ सुरहिपुर सिद्धजत्तो गंगा कोसिअ विऊ य खेमिलो। नाग सुदाढे सीहे कंबलसंबला य जिणमहिमा ॥ 9 ॥ महुराए जिणदासो आहीर विवाह गोण उव्वासो। भंडीर मित्त अबच्चे भत्ते णागोहि आगमणं ॥ 470 ॥ वीरवरस्स भगवओ नावारूढस्स कासि उव्स्ग्ण्। मिच्छादिट्ठिपरद्धं कंबलसंवला समुत्तारे ॥1॥थून्नाइ बहिं पूसो लक्षणमभंतरं च देविण्दो। राय. गिहि तंतुसाला मासक्खमणं च गोसालो ॥ 2 ॥ मंखलि मंख सुभद्दा सरवण गोबहुलमेव गोसालो। विजयाणंदसुणंदे भोअण खजे य कामगुणे ॥ 3 ॥ कुहाग बहुल पायस दिवा गोसाल दट्ट प्क्व्जा। बाहिं सुवण्णखलए पायसथाली नियैगणं ॥ 4 ॥ बंभणगामे नंदोषनंद उवणंद तेय पचढे । चंपा दुमासखमणे वासावासं मुणी खमै ॥ 5 ॥ कालाए सुण्णगारे सीहो विज्जुमै गोहिदासी y। खंदो दन्तिलियाए पत्तालग सुण्णगारंमि ॥ 6 ॥ मुणिचंद कुमाराए कूवणय चंपरमणिजौजाणे । चोराय चारि अगडे सोमजयंती उवसमेन्ति ॥ 7 ॥ पिट्ठीचंपा वासं तत्थ चउम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिदयेरा य गोसालो ॥ 8 ॥ सावत्थी सिरिभद्दा निदू पिउदत्त पयस सिव्द्त्ते। dAra'gaNI नखवाला हलिह पडिमाऽगणीपहिया ॥ 9 ॥ तत्तो य गंगलाए डिंभ मुणी अच्छिकड्ढणं चेव्। आवत्ते मुहतासे मुणिओत्ति अ बाहि बलदेवो ॥ 480 ॥ चोरा मंडव भोज गोसालो बण तेय झाम्न्न्या। मेहो य कालहत्थी कलंबुयाए उ उवसग्गा ॥ 1 ॥ लादेसु य उवसग्गा घोरा पुण्णकलसा य दो तेन्ना। वजहया सक्केणं भहिय वासासु चउमासं ॥ 2 ॥ कयलिसमागम भोयण मंखलि दहिकर भगवओ प्द्दिमा। जंबूसंडे गोट्ठीय भोयणं भगवओ पडिमा ॥ 3 ॥ तंबाए~ नंदिसेणा पडिमा आरक्खि बहण भय द्ध्न्न्ण्। कूविय चारिय मोक्खे विजय पगम्भा य पत्तेयं ॥ 4 ॥ तेणेहिं पहे गहिओ गोसालो माउलोत्ति वाहणया । भगवं वेसालीए कम्मार घणेण देविंदो ॥ 5 ॥ गामाग बिहेलगजक्ख तावसी उक्समावसाण थुई। छद्रुण सालिसीसे विसझमाणस्स लोगोही॥6॥ पुणरवि भदिअनगरे तवं विचित्तं च छ्त्त्त्थ्वास्ण्मि। मगहाए~ निरुवसम्मं मुणि ऊबद्धमि विह्रित्था॥7॥ आलभिआए वासं कुडगे तह देउले पराहु। 1187आवश्यक सनियु- सूक्तिकै मूलसूत्रं, नियुनि मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ सो। मरण देउल सारिय मुहमूले दोसुवि मुणित्ति ॥ 8 ॥ बहुसालगसालवणे कडपूअण पडिम विग्स्स्न्नोक्स्मे। लोहग्गलमि चारिय जिअसत्तू उप्पले मोक्खो ॥ 9 ॥ तत्तो य पुरिमताले वग्गुर ईसाण अपए प्द्दिमा। मलीजिणायण पडिमा उग्णाए वसि बहुगोट्ठी ॥ 490 ॥ गोभूमि वजलाढे गोवकोवे य पंसि जिन्नुव्स्मे। rAyagiha'hamavAsA (स तु) बजभूमी बहुवसम्गा ॥ 1 ॥ अनिअयवासं सिदत्यपुर तिलयंच पुच्छ निष्फत्ती । उपाडेड अणजो गोसालो वास बहुलाए ॥ 2 ॥ मगहा गोचरगामो गोसंखी वेसियाण पाणामा । कम्मग्गामाया. वण गोसाले गोषण पुद्वे॥3॥ सालीए पडिम डिंभमुणिउत्ति तत्थ ग्न्न्राया। पूएइ संखनामो (संखो गणराय पिउपयंसो उ । गंडैया तरपण) चित्तो नावाएं भगिणिसुत्रो ॥ 4 ॥ वाणियगामायावण आनंदो ओहि priishshitti। सावत्थीए वासं चित्ततको साणुलढि पहिं ॥ 5 ॥ पडिमा भह महामह सबओभह पदमिआ चुरो। अट्ठ य वीसाऽऽणंदे बहूलिय तह उज्झिए विधा ॥ 6 ॥ बढभूमीए पहिला पेढालं नाम होइ उजाणं (दढभूमी बहुमेच्छा पेढालग्गाममागओ भगर्व cuu0)| पोलासचेइयम्मी ठिएगराई महापडिम ॥ 7 ॥ सको य देवराया सभागओ भणइ हरिसिजओ क्यणं । तिषिणवि लोग समत्या जिणवीरमर्ण न चालेडं ॥ 8 ॥ सोहम्मकप्पवासी देवो सकस्स सो अम्रिसेन्न्ण्। सामाणि संगमओ बेइ सुरिंदै पडिनिविद्वो ॥ 9 ॥ तेलोकं असमत्यंति पेह एतस्स चालणं काउं । अजेच पासह इमं मम वसगं भट्ठजोगतवं ॥ 50 ॥ अह आगओ तुरंतो देखो सकस्स सो अम्रिसेन्न्ण्। कासी य हौवसर्ग मिच्छदिछी प्द्दिनिवित्त्त्थो॥1॥ धूली पिवीलिआओ उहंसा चेव तह व उल्होला। विच्छ्य नउल्ला सप्पा य मूसगा चेव अट्ठमगा ॥2॥ह्त्थी हस्थिणिआओ पिसायए घोररूव बग्यो यारो घेरीइ मुत्रो आगच्छइ पक्षणोय तहा ॥ 3 ॥ खरवाय कलंकलिया, कालचकं तहेव या पाभाइय उक्सग्गे, वीसैमो हो। अन्नुलोमो॥4॥ सामाणियदेविहिंद देवो दावेइ सो विमान्न्गो। भणइ य बरेह महरिसि! निष्फत्ती सरगमोक्खाणं ॥ 5 ॥ उवयमैविण्णाणो ताहे वीरं बहुं प्साहे। ओहीए नि: जमाइ सायद उजीवहियमेव ॥ 6 ॥ वालुयपंथे तेणा माउलपारणग तत्थ कान्न्च्छी। ततो सुभोम अंजलि सुच्छित्ताए य विडरूव ॥ 7 ॥ मलए पिसाबरूवं सिवरूर्व हत्थिसीसए चेव्। ओहसणं पडिमाए मसाण सको जवणपुच्छा ॥ 8 ॥ तोसलि कुसीसरुवं संघिच्छेओ इमोति बझो y। मोएड इंदजालिउ तत्थ महाभूइलो नामं ॥ 9 ॥ मोसलि संधि सुमागह मोएई रडिओ piuvyNso। tosali ya sattaraz2अवाबत्ती तोसली मोक्खो ॥ 510 ॥ सिद्धत्यपुरे तेणेत्ति कोसिओ आसवाणिओ मोक्खो। वयगाम हिंडणेसण वीयदिणे bei upsNto॥1॥ vaha हिंडह न करेमि किंचि इच्छा न किंचि व्त्त्यो। तत्येव वच्छवाली थेरी परमच वसुहारा ॥ 2 ॥ छम्मासे अणुबद्धं देवो कासीय सो उ उवसम्गं । दठूण वयम्गामे बंदिय वीर पडिनियत्तो ॥ 3 ॥ देवो ठिओ महिड्ढी वरमंदरचूलियाइ सिहरंमि । परिवारिउ सुरवहहिं आउंमी सागरे सेसे ॥ 4 ॥ आलभियाए~ हरि बिजु जिणस्स भत्तीइ बंदओ एइ। भगवं पियपुच्छा जियौवसरिगति येवमवसेसं ॥ 5 ॥ हरिसह सेयवियाए सावत्थी संदपडिम सको y। ओयरिङ पडिमाए लोगो आउदिओ वंदे ॥ 6 ॥ कोसंबी चंदसुरोयरणं वाणारसीयसको u। रायगिहे ईसाणो महिला जणओ य धरणो y॥7॥ वेसालि भूयणंदो चमरुप्पाओ य सुण्सुमार्पुरे। भोगपुरि सिंदकंदग माहिंदो खत्तिओ कणति ॥ 8 ॥ वारण सणंकमारे नंदीगामे पिउसहा vNde। मंढियगामे गोवो वित्तासणयं च देविंदो ॥ 9 ॥ कोसंबीए~ सयाणि अभिग्गहो पोस्भुल्पाद्दिबी। चाउम्मास मिगावै विजयसुगुत्तो य नंदा य ॥ 520 ॥ तचावाई चंपा दहिवाहण वसुमई विज्य्नामा। घणवह मूला लोयण संपुल दाणे य पवजा ॥ 1 ॥ तत्तो सुमंगलाए सर्णकुमार सुछेत्त एइ माहिण्दो। पालग बाइलवणिए अमंगलं अप्पणो असिणा ॥ 2 ॥ चंपा वासावासं जक्खिंदे साइदत्तपुच्छा य । वागरण दुहपएसण पचक्खाणे य दुविहे u॥3॥ जंभियगामे नाणस्स उप्पया वागरेइ देविण्दो। मिडियगामे चमरो वंदण पियपुच्छणं कुणै ॥ 4 ॥ छम्माणि गोव कडसलपवेसणं मज्झिमाएं पावाए । खरो विजो सिद्धत्व वाणियओ नीहराबेइ ॥ 5 ॥ जंभिय बहि उजुवालिय तीर वियावत्त सामसाल. अहे । छद्रेणुक्कुडुयस्स उ उप्पणं केवलं नाणं ॥ 6 ॥ उवसरमा स्म्त्ता। जो य तपो अणुचिण्णो वीरवरेणं महाणुभावेणं । छउमत्यकालियाए अहम कित्तैस्सामि ॥7॥न्व् किर चाउम्मासे छफिर दोमासिया उवासीय । बारस य मासियाई बावत्तरि अदमासाई ॥ 8 ॥ एग किर छम्मासं दो किर तेमासिए उवासीय्। अड्ढाइजाइ दुवे दो चेव दिवढमासाई ॥ 9 ॥ भई च महाभई पडिमं तत्तो य सवओभई । दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं ॥ 530 ॥ गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय्। पंचदिवसेहि ऊर्ण अब. हिओ व्च्छ्न्य्रीए॥1॥ दस दोय किर महप्पा ठाइ मुणी एगराइए प्द्दिमे। अट्ठमभत्तेण जई एकेकं चरमराईयं ॥ 2 ॥ दो चेव य उद्सए औणातीसे उवासिया भ्ग्व्ण्। न कयाइ निचभत्तं चउत्यभत्तं च से आसि ॥3॥पार्स् वासे अहिए छहु~ भत्तं जहण्णर्य आसि। सर्च च तवोकम्मं अपाणयं असि वीरस्स ॥ 4 ॥ तिणि सए दिवसाणं औणावणं तु पार्न्नाकालो। उकडयनिसेजाणं ठियपडिमाणं सए फे॥5॥ पाजाए पढर्म दिवसं एत्थं तु प्क्खिवित्तान्न्ण्। संकलियमि उ संते जं लवं तं निसामेह ॥ 6 ॥ बारस चेव य बासा मासा छच्चेव अक्षमासो या वीरवरस्स भगवओ एसो छुम्त्य्प्रियाओ॥7॥ एवं तवोगुणरओ अणुपुत्वेणं मुणी विह्र्मान्नो। घोरं परीसहच, अहियासित्ता महावीरो ॥ 8 ॥ (297) 1 1188आवश्यक सनियु- मूक्तिक मूलसूत्र आर्गिन् गुनि दीपरनसागर Page #16 -------------------------------------------------------------------------- ________________ 1 उप्पण्णंम अनंते नमि य छाउमत्थिए नाणे राईए संपत्तो महसेणवर्णमि उज्जाणे ॥ 9 ॥ अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टित्तं बीयंपि समोसरणं पावाए मज्झिमाए उ ॥ 540 ॥ तत्थ किल सोमिलजत्ति माहणो तस्स दिक्लकालंमि पौरा जणजाणवया समागया जन्नवाडंमि ॥ 1 ॥ एगंते य विवित्ते उत्तरपासंमि जनवाडस्स तो देवदाणविंदा करेंति महिमं जिविस्स ॥ 2 ॥ भवणवैवाणमंतर जोइसवासी विमाणवासी y। सञ्चिड्डीए सपरिसा कासी नाणुप्पयामहिमं ॥ 115 ॥ bhA0 / समुसरणे केवैय रूप पुच्छ वागरण सोयपरिणामे । दाणं च देवमाले मलाणयणे उवरि तित्थं ॥ 3 ॥ जत्य अपुडोसरणं जन्य व देवो महिदिओ एइ वाउदयपुप्फबद्दलपागारतियं च अभिओओगो ॥ 4 ॥ मणिकणगरयणचित्तं भूमीभागं समंतओ सुरभिं । आजोअणंतरेणं करेंति देवा विचित्तं तु ॥ 5 ॥ वेंटद्वाई सुरभिं जलथलयं दिवकुसुमणीहारिं पैरंति समंतेणं दसवणं कुसुमवासं ॥ 6 ॥ मणिकणगरयणचिते चौ. दिसिं तोरणे विउति सच्छत्तसालभंजियमयस्यचिघठाणे ॥ 7 ॥ तिचि य पागारवरे रयणविश्चित्ते तहिं सुरगणिंदा मणिकंचणकविसीसगविभूसिए ते बिउवेंति ॥ 8 ॥ अनंतर मज्झ बहि विमाणजोइसभवणाहिवकया । पागारा तिष्णि भवे रयणे कणगे य रथए । 9 ॥ मणिरयणमयाविय कविसीसा सहरयणिया दारा सवरयणामयश्चिय पडागधयतोरणविचित्ता ॥ 550 ॥ ततो य समंतेणं कालागरुकुंदुरुकमी सेन्न्ण्। गंधेण मणहरेणं धृवघडीओ विउर्धेति ॥ 1 ॥ उक्कुद्विसीहणायं कलयलसद्देण सइओ सो तित्थगरपायमूले करेंति देवा णिवयमाणा ॥ 2 ॥ चेइदुम पेढ छंदय आसण छत्तं च चामराओ य जं ca'NNaM करणिजं करेंति तं वाणमंतरिया ॥ 3 ॥ साहारणओसरणे एवं जस्थिद्धिमं तु ओसरह एक्कु चिय तं सर्व करेइ भयणा उ इयरेसिं ॥ 4 ॥ सूरोदय पच्छिमाए ओगाहन्तीए~ पुइज एई दोहिं पउमेहिं पाया मग्गेण य होन्ति सतने ॥ 5 ॥ आयाहिण पुत्रमहो तिदिसि पडिरूवगा उ देव्क्या। जगणी अण्णो वा दाहिणपुढे अदूरंमि ॥ 6 ॥ जे ते देवेहिं कथा तिदिसिं पडिरूवगा जिणवरस्स । तेसिंपि तप्पभावा तयाणुरूवं हवै रुवं ॥ 7 ॥ तित्थाइसेससंजय देवी वैमाणियाण स्म्न्नीओ। भवणवैवाणमंतरजोइसियाणं च देवीओ ॥ 8 ॥ केवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स मणमादीवि णमंता वयंति सद्वाणसद्वाणं ॥ 9 ॥ भवणवई जोइ सिया बोद्धवा वाणमंतरसुरा य वैमाणिया य मणुया पयाहिणं जं च निस्साए ॥ 560 ॥ संजयवेमाणित्यी संजइ पुत्रेण पविसिउं वीरं काउं पयाहिणं पुचदक्खिणे ठंति दिसिभागे ॥ 116 ॥ bhA0 / जोइसियभवणवंत रदेवीओ दक्खिणेण पविसंति । चिद्वंति दक्खिणावरदिसिंमि तिगुणं जिणं काउं ॥ 7 ॥ अवरेण भवणवासीवंतरजोइससुरा य ऐगंतुं । अवरुत्तरदिसिभागे ठंति जिणं तो नमसित्ता ॥ 8 ॥ समहिंदा कप्पसुरा राया णरणारिओ उदीर्णणं पविसित्ता पुव्युत्तरदिसीए~ चिडंति पंजलिआ ॥ 119 ॥ bhA0 // एकेकीय दिसाए तिगं तिगं होइ समिवि तु । आदिचरमे विमिस्सा थी पुरिसा सेस पत्तेयं ॥ 1 ॥ एतं महिड्डियं पणिक्यंति ठियमवि वयंति प्न्न्म्ण्ता। णवि जंतणा ण विकहा ण परोप्पर मच्छरो ण भयं ॥ 2 ॥ वीयंमि होंति तिरिया तइए पागारमन्तरे जाणा । पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा ॥ 3 ॥ सर्व्वं च देखविरतिं सम्मं घेच्छति व होंति कहणाउ इहरा अमूढलक्खो न कहेइ भविस्सइ ण तं च ॥ 4 ॥ मणुए चउण्हण्णयरं तिरिए तिष्णि व दुवे व प्द्दिव्जे। जै नत्थि नियमसोचिय सुरेसु सम्मत्तपडिवत्ती ॥5॥ तित्थपणामं काउं कहेइ साहारणेण सदेणं सचेसिं सण्णीणं जोयणणीहारिणा भगवं ॥ 6 ॥ तप्पुचिया अरया पूइयपूता य विणयकम्मं च कयकिञ्चोऽवि जह कह कहए णमए तहा तित्थं ॥ 7 ॥ जन्य अपुडोसरणं न दिद्वपुषं व जेण स्म्न्नेन्न्ण्। बारसहिं जोयहि सो एइ अणागमे लहुया ॥ 8 ॥ सङ्घसुरा जै रूवं अंगुट्ठपमाणयं विउब्वेजा। जिणपायगुहं पर ण सोहए तं जहिंगालो ॥ 9 ॥ गणहर आहार अणुत्तरा य जाव वण चकि वासु ब्ला। मण्डलिया ता हीणा छट्टाणगया भवे सेसा ॥ 570 ॥ स्ण्घ्य्न्न्रूव्स्ण्त्थान्न्व्न्न्न्न्गिस्त्त्सारुस्सासा। emAi'NuttarAI हवंति नामोदया तस्स ॥ 1 ॥ पगडीणं अण्णासिवि पसौदया अणुत्तरा होति । खयौवसमेऽविय तहा खयम्मि अविगप्पमाहंसु ॥ 2 ॥ अस्सायमाइयाओ जाविय असुद्धा हवंति प्ग्द्दीओ। बिरसलबोब्ब पए ण होंति ता असुहया तस्स ॥ 3 ॥ धम्मोदएण रूवं करैति रूवस्तिणोऽवि जै धम्मं । गिज्झवओ य सुरूवो पसंसिमो तेण रूवं तु ॥ 4 ॥ कालेण असंखेणवि संखातीताण संसईणं तु । मा संसयवोच्छित्ती न होज कमषागरणदोसा ॥ 5 ॥ सव्वत्य अविसमत्तं रिद्धिविसेसो अकालहरणं च सव्वष्णुपञ्चओऽविय अर्थितगुणभूतिओ जुगवं ॥ 6 ॥ वासोदयस्स व जहा वण्णादी होंति भायणविसेसा । सव्वेसिंपि समासा जिणभासा परिणमे एवं ॥ 7 ॥ साहारणासवसे तदुवओगो उ गाह्ग्गिराए। न य निब्विजइ सोया किढिवाणियदासिआहरणा ॥ 8 ॥ सव्वाउयंपि सोया खवेज जै दु सययं जिणो खे। सीउन्हखुप्पिवासापरिस्समभए अविगणेंतो ॥ 9 ॥ वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साइं । तावैयं चिय कोडी पीतीदाणं तु चक्कीणं ॥ 580 ॥ एयं चैव पमाणं णवरं रययं तु केसवा दिंति मंडलियाण सहस्सा पीईदाणं सयसहस्सा ॥ 1 ॥ मत्तिविहवाणुरूवं अण्णेऽविय देति इम्भमाईया सोऊण जिणागमणं निउत्तमणिओइए वा ॥ 2 ॥ देवाणुयत्ति भत्ती पूया थिरकरण सत्ताणुकंपा । साओदय दाणगुणा पभावणा चैव तित्यस्स ॥ 3 ॥ राया व rAya'maco tassa'saI देइ पुरजणो वाऽवि । दुब्बलिखंडियबलिछ - 1989 आवश्यक सनिर्यु- सूक्तिकं मूलसूत्रं नियुक्ति मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ डियतंदुलाणाढगं कलमा ॥ 4 ॥ भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरै चली सुराविय तत्थेव छुहति गंधाई ॥ 5 ॥ बलिपविसणसमकालं पुषहारण ठाति परिकह - गा। निगुणं पुरओ पाडण tassa'daM अवडिय देवा ॥ 6 ॥ addha'ddhaM अहिवइणो aksesa habai paagyjnnss| सवामयप्पसमणी कुप्पइ Na'SNo य छम्मासे ॥ 7 ॥ खेयविणोओ सीसगण - दीवणा पचओ उभ्योऽवि। सीसायरियकमोऽपिय गणहरकणे गुणा होति ॥8॥राओव्न्नीय्सीहास्न्ने निविट्ठो व पाय्वीद्ण्मि। जिट्ठो अनयरो वा गणहारी खिबीआए॥9॥ संखाईएऽवि भवे साइज वा परो उ पुच्छिजा। ण यणं अणाइसेसी वियाणई एस छउमत्यो ॥ 59 ॥ तं दिव देवघोसं सोऊणं माणुसा तहिं तुत्त्त्था। अहा~ जण्णिएण जटुं देवा किर आगया इहई ॥1॥एकार्स्वि गणहरा सबै उन्न्न्न्य्विसाल्कुल्व्ण्सा। पावाएं मज्झिमाए समोसढा जनवाडम्मि ॥ 2 ॥ पढमित्य इंदभूई बिदओ उण होइ अग्गिभूइनि। तइए य बाउमई तओ वियते सुहम्मे य ॥ 3 ॥ मंडियमोरियपुत्ते अकंपिए चेव अयलभाया y। मेयजे य पभासे गणहरा होति वीरस्स ॥ 4 ॥ जंकारण णिक्समणं योच्छं एएसि आन्नुपुत्रीए। तित्थं च सुहम्माओ णिवचा गणहरा सेसा ॥ 5 ॥ जीवे कम्मे तज्जीव भूय तारिसय बंधमोक्खे y। देवा णेरहए या पुण्णे परलोय णेवाणे ॥ 6 ॥ पंचण्हं पंच सया अबुट्ठ सया य होति दुण्ह ग्न्ना। दोण्हं तु जुयलयाणं तिसओ तिसओ भवे गच्छो ॥ 7 ॥ सोऊण कीरमाणी महिमं देवेहिं जिणवरिंदस्स । अह एइ अहम्माणी अमरिसिओ इंदभूइति ॥ 8 ॥ आभट्ठोय जिणेणं जाइजरामरणविष्पमुक्केणं । णामेण य गोतेण य सबसवदरिसीणं ॥ 9 ॥ कि मनि अस्थि जीवो उआहु नस्थित्ति संसओ तुझ्ण्। वेयगयाण य अत्थं न याणसी तेसिमो अत्थो आ ॥ 600 ॥ छिपणमि संसयंमी जिणेण जरमरणविष्पमुक्केणं सो समणो पाइओ पंचहिं सह ख्ण्द्दिय्सेहिण्॥1॥ तं पब्वैयं सौं वितिओ आगच्छई अमरिसेणं । वचामि णमाणेमी पराजिणित्ताण तं समणं ॥ 2 ॥ आभट्ठो ॥ 3 ॥ किं मण्णि अस्थि कम्मं उदाहु णस्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं ण जाणसी तेसिमो अत्थो॥4॥ त्थिन्न्ण्मि0॥5॥ ते पाइए सौं तइओ आगच्छई जिन्न्स्गास्ण्। वचामि ण बंदामी वंदित्ता पज्जुवासामि ॥ 6 ॥ आभट्ठो ॥ 7 ॥ तजीवतस्सरीरंति संसओ णवि य पुच्छसे किण्चि। वेयपयाण य अर्थ ण जाणसी तेसिमो अत्यो॥8॥ छिन्न्न्न्ण्मि0॥9॥ ते पञ्चइए सौं वियत्तों आगच्छई जिणसगासं । वचामि ण बंदामी वंदित्ता पज्जुवासामि ॥ 610 ॥ आभट्ठो0 ॥ 1 ॥ किं मण्णि पंच भूया अस्थि नस्थित्ति संसओ तुझ्ण्। वेयपयाण य अत्यं ण जाणसी तेसिमो अत्यो ॥ 2 ॥ छिण्णंमि0 ॥ 3 ॥ ते पञ्चइए सौं सुहमो0 ॥ 4 ॥ आभट्ठो ॥ 5 ॥ किं मण्णि जारिसो V इह भवंमि सो तारिसो परभवेऽवि ? / वेयपयाण य अत्यं ण जाणसी तेसिमो अत्यो ॥ 6 ॥ छिप्क्मि0॥7॥ ते पवइए सौं मंडिओं ॥ 8 ॥ आभट्टो ॥ 9 ॥ किं मन्त्रि बंधमोक्खा अस्थि ण अस्थिति संसओ तुज्झ । वेयपयाण य अर्थ ण याणसी तेसिमो अत्थो ॥ 620 ॥ छिण्णमी0 ॥ 1 ॥ ने पव्वइए सौं मोरिओं ॥ 2 ॥ आभट्ठो ॥ 3 ॥ किं मन्नसि संति देवा उयाहु नस्थित्ति संसओ तुज्झ्। वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ 4 ॥ छिन्नमि0 अदुहहिं सह खंडियसएहिं ॥ 5 ॥ ते पव्वइए सौं अक्ण्पिओ0॥6॥ आभट्ठो0 ॥आकि मन्ने नेरइया0 ॥ 8 ॥ छिण्णंमि0 तीहि उ सह खंडियसएहिं ॥ 9 ॥ ते पव्वइए सौं अयलभाया ॥ 630 ॥ आभ्त्त्त्थो॥1॥ किं मनि पुष्णपावं0 ॥ 2 ॥ छिग्णमि तीहि उसह खंडियसएहिं ॥ 3 ॥ ते पव्वइए सौं मेयजो ॥ 4 ॥ आभ्त्त्त्थो0॥5॥ किं मण्णे प्र्लोगो॥6॥ छिण्णमितीहि उ सह खंडियसएहिं ॥ 7 ॥ ते पच्वइए सौं पभासों आगच्छर्ड जिन्न्स्गास्ण्। वच्चामि ण वंदामी बंदित्ता पज्जुवासामि ॥ 8 ॥ आभट्ठो य जिणेण जाइजरामरणविप्पमुकेणं । नामेण य गोत्तेण य सघण्णूसबदरिसीण ॥ 9 ॥ किं मण्णे निशाणं ॥ 640 ॥ छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पदइओ तीहि उ सह खंडियसएहिं ॥ 1 ॥ समोसरणं समत्तं ॥ खेले काले जम्मे गोत्त्म्गार्छुम्त्य्प्रियाए। | मगहा गोबरगामे जाया तिपणेच गोय्म्स्गोत्ता। कोत्तागसचिवेसे जाओ विअत्तो सहम्मो y॥3॥ मोरीयसनिवेसे दो भायर मं. डिमोरिया जाया। अयलो य कोसलाए मिहिलाएं अकपिओ जाओ॥4॥ तुंगीयसनिवेसे मेयजो वच्छभूमिए जाओ। भगवंपिय प्पभासो रायगिहे गणहरो जाओ ॥ 5 ॥ जेट्ठा कत्तिय साई सवणो हत्युत्तरा महाओ y। रोहिणि उत्तरसादा मिगसिर तह अस्सिणी पृसो॥6॥ वसुभूई धणमित्ते धम्मिल धणदेव morie cey। deve vas ya datte bale ya piyaro गणहराणं । ॥ 7 ॥ पुहवि य वारणि महिल, विजयदेवा तहा जयंती या गंदा य वरुणदेवा, ऐभद्दा य मायरो ॥ 8 ॥ तिण्णि य गोयमगोत्ता भारदाअग्गिवेसवासिट्ठा । कासवगोयमहारिय कोडिण्णदुर्ग च गोत्ताई ॥ 9 ॥ पण्णा छायालीसा बायाला होइ पण्ण पण्णा a। तेवण्ण पंचसट्ठी अडयालीसा य छायाला ॥ 650 ॥ छत्तीसा सोलसर्ग अगावासो भवे गणहराणं । छउमत्ययपरियागं अहम कित्तैस्सामि ॥ 1 ॥ तीसा बारस दसगं बारस बायाल चौदस दुर्ग चा नवर्ग वारस दस अट्टगं च छुम्त्थ्प्रियाओ॥2॥ छउमत्थप्परियार्ग अगारवासं च वोगसित्ताणं । समाउयस्स सेसं जिणपरियागं वियाणाहि ॥ 3 ॥ वारस सोलस अट्ठारसेव2 अद्वेव्। सोलस सोले तह एकवीस चोइस य सोल सोले y॥4॥पान्नुई पउहत्तरि सत्तरि 1190 आवश्यक सनियु- मूक्तिक मूलसूत्र, forgiart मुनि दीपरत्नसागर Page #18 -------------------------------------------------------------------------- ________________ तत्तो भवे असीई y। एवं च सयं तत्तो तेसीई पंचणउई य ॥ 5 ॥ अट्टत्तरिं च वासा तत्तो बावन्तरिं च वासाई बावट्ठी चत्ता खलु सवगणहराउयं एयं ॥ 6 ॥ स य माहणा जच्चा, स अज्झावया विऊ। सङ्खे दुवालसंगी य, सवे चोदसपुत्रिणो ॥ 7 ॥ परिणिडया गणहरा जीवंते णायए णव जणा उ इंदभूई सुहम्मो य रायगिहे निहुए वीरे ॥ 8 ॥ मासं पाओवगया स. वेऽविय सवलद्धिसंपण्णा । क्लरिसहसंघयणा समचौरंसा य संठाणा ॥ 9 ॥ दवे अद्ध अहाउय उनकमे देस कालकाले y। तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ 660 ॥ चेयणमचेयणस्स व दवस ठिई उ जा चउवियप्पा सा होइ दशकालो अड्वा दवियं तु तं चैव ॥ 1 ॥ गइ सिद्धा भवियाया अभविय पोग्गल अणागयदा य तीयद तिमि काया जीवाजीवट्टिई चौहा ॥ 2 ॥ समयाऽऽवलिय मुहुत्ता दिवसमहोरत पक्ख मासा y। संवच्छर युग पलिया सागर ओसप्पि परियट्टा ॥ 3 ॥ नेरइयतिरियमणुयादेवाण अहाउयं तु जं जेण । निश्वनियमण्णभवे पार्लेति अहाउकालो सो ॥ 4 ॥ दुविहोबकमकालो सामायारी अहाउयं चैव सामायारी तिविहा आहे दसहा पयविभागे ॥ 5 ॥ ओहनिजुत्ती एत्थ पएसे भाणियथा । इच्छा मिच्छा तहाकारो, आवसिया य निसीहिया। आपुच्छणा य पढिपुच्छा, छंदणा ये नियंतणा ॥ 6 ॥ उवसंपया य काले सामायारी भवे दसविहा u। एएसिं तु पयाणं पत्तेय परूवणं वोच्छं ॥ 7 ॥ जै अग्भत्वेज परं कारणजाए करेज से कोई तत्यवि इच्छाकारो न कप्पइ बलाभिओगो उ ॥ 8 ॥ अन्भत्यिजइ (अच्भुवगयंमि) नजइ अब्भत्थे ण वट्टै परो उ । अणिगृहियबलविरिएण साहुणा ताव होय ॥ 9 ॥ जै हुज तस्स अणलो कज्जस्स वियाणती ण वा वार्न्न्। गिलाणा (गेलना) इहि व हुज्जा वियावडो कारणेहिं सो ॥ 670 ॥ राइणियं वज्जेत्ता इच्छाकारं करेइ सेसाणं एवं मज्जनं कर्ज तुम्भे उ करेह इच्छाए ॥ 1 ॥ अहवाऽवि विणार्सेतं अन्मत्यंतं च अण्ण द्द्रून्न्ण्। अण्णो कोइ भणेजा तं साहुं णिज्जरट्टीओ ॥ 2 ॥ अहह्यं तुब्भं एवं करेमि कर्ज तु इच्छकारेण । tatya'vi सो इच्छं से करेइ मज्जायमूलियं ॥ 3 ॥ अहवा सयं करेन्तं किंची अण्णस्स वावि दद्रूणं तस्सवि करेज इच्छं मज्झपि इमं करेहित्ति ॥ 4 ॥ तत्थवि सो इच्छं से करेइ दीवेइ कारणं वाऽवि । इहरा अणुग्गहत्यं काय साहुणो किचं ॥ 5 ॥ अहवा णाणाईर्ण अट्ठाए जै करेज किञ्चाणं । वेयावचं किंची तत्थवि तेसिं भवे इच्छा ॥ 6 ॥ आणायलाभिओगो णिग्गंयाणं ण कप्पई काउं इच्छा पौंजिया सेहे राईणिए (य) तहा ॥ 7 ॥ जह जबबाहलाणं आसाणं जणवएस जायाणं सयमेव खलिणगहणं अह वावि बलाभिओगेणं ॥ 8 ॥ पुरिसज्जाएऽवि तहा विणीयविजयंमि नत्थि अभिओगो सेसंमि उ अभिओगो जणवयजाए जहा आसे ॥ 9 ॥ अन्मत्थणाए~ मरुओ वानरओ चेव होइ दितो गुरुकरणे सयमेव उ वाणियगा दुष्णि दिता ॥ 680 ॥ संजमजोए अम्भुट्टियस्स सदाएं काउकामस्स । लाभो चैव तवस्सिस्स होइ अदीणमणसस्स ॥ 1 ॥ संजमजोए अच्भुद्वियस्स जंकिंचि वितमायरियं मिच्छा एवंति वियाणिऊण मिच्छत्ति काययं ॥ 2 ॥ जै य पडिकमियां अवस्स काऊण पावयं कम्मं तं चैव न कायव्वं तो होइ पए पडिकंतो ॥ 3 ॥ जं दुक्कडंति मिच्छा तं भुजो कारण अपूरेण्तो। तिबिहेण पडितो तस्स खलु दुकडं मिच्छा ॥ 4 ॥ जं दुकडंति मिच्छा तं चैव निसेवाए पुणो पावं पञ्चक्खमुसाबाई मायानियडीपसंगो य ॥ 5 ॥ मित्ति मिउमदवत्ते छत्ति य दोसाण छायणे होइ। मित्ति य मेराएं ठिओ दुत्ति दुर्गुछामि अप्पाणं ॥ 6 ॥ कति कडं मे पावं इति य डेवेमि तं उव्स्मेन्न्ण्। एसो मिच्छावुकडपयक्खरत्यो समासेणं ॥ 7 ॥ कप्पाकप्पे परिणिट्टियस्स ठाणेसु पंचसु ठियस्स संजमतवड्ढगस्स उ अविकप्पेणं तहाकारो ॥ 8 ॥ वायणपडिसुणणाए उबएसे मुत्तत्थ्ख्लाए। अवितहमेयंति तहा पडिसुणणाए तहक्कारो ॥ 9 ॥ जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि । तइओ य तहक्कारो न दुइभा सोग्गई तस्स ॥ 690 ॥ आवस्सियं च णितो जं च अतो निसीहियं कुणै एवं इच्छं नाउं गणिवर! तुब्भंतिए णिउणं ॥ 1 ॥ आवस्सियं च णिंतो जं च अहंतो णिसीहियं कुणै वंजणमेयं तु दुहा अत्थो पुण होइ सो चैव ॥ 2 ॥ एगम्गस्स पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्सं कारणमि आवस्सिया होइ ॥ 3 ॥ आवस्सिया उ आवस्सएहिं सव्वेहिं जुत्तजोगिस्स । मणत्रयकायगुतिदियस्स आवस्सिया होइ ॥ 4 ॥ सेजं ठाणं च जहिं चेएइ तहिं निसीहिया होइ। जम्हा तत्य निसिद्धो तेणं तु निसीहिया होइ ॥ 5 ॥ सेज्जं ठाणं च जदा चेतेति तया निसीहिया हो। जम्हा तदा निसेहो निसेहमैया य सा जेणं ॥ 6 ॥ आवस्सियं च णितो जं च अहंतो निसीहियं कुणै सेज्जाणिसीहियाए णिसीहियाअभिमुहो होइ ॥ 120 ॥ भाष्यं । जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ। अणिसिद्धस्स निसीहिय केवलमेतं हवै सदो ॥ 1 ॥ आवस्सयंमि जुत्तो नियमणिसिद्धोत्ति होइ नायव्वो । अहवाऽवि णिसिद्धप्पा नियमा वस्सए जुत्तो ॥ 122 ॥ भाव्यं । आपुच्छणा उ कज्ञे पुण्वनिसिद्धेण होइ प्द्दिपुच्छा। पुव्वगहिएण छंदण णिमंतणा hoya'gahieNaM ॥ 7 // उवसंपया य तिविहा णाणे तह दंसणे चरित्ते y। दंसणणाणे तिविहा दुविहा य चरिताट्ठाए ॥ 8 ॥ वत्तणा संघणा चैव, गहणे सुत्त्त्थ्त्दुभे। वैयावचे य स्वमणे, काले आवकहाइ य ॥ 9 ॥ संदिट्ठो संदिहस्स चेव संपज्जई उ एमाई। चउभंगो एयं पुण पढमो भंगो हवै सुद्धो ॥ 700 ॥ अधिरस्स पुण्बगहियस्स वत्तणा जं इहं थिरीकरणं तस्सेव paesaMtaraNaTThassa'NusaMghaNA घडणा ॥ 1 ॥ णं पढ 1191 आवश्यक सनिर्यु- सूक्तिकं मूलसूत्रं नियुक्ति 1 मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ सुत्ते अत्ये ततुमए पेप्। अत्यग्गहणमि पाय एस विही होइ णायव्वो ॥2॥म्ज्ञ्न् णिसेज अक्खा कितिकम्मुस्सग वंदर्ण जेत्ते। भासंतो होइ जेट्ठो नो परियाएण तो वंदे ॥ 3 ॥ ठार्य (ण) पमजिऊणं दोण्णि निसिजाउ होंति काय्व्या। एगा गुरुणो मणिया चितिया पुण होति अक्खाणं ॥ 4 ॥ दो घेच मत्तगाई खेले तह काइयाए~ पीयं तु। जावैया य सुणेती सोऽपि य ते तु वंदति ॥ 5 ॥ सो काउस्सगं करेंति सो पुणोऽपि व्द्ति। णासण्णे णाइदूरे गुरुवयणपडिच्छगा होति ॥ 6 ॥ णिहाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहु. माणपुर उपउत्तेहिं सुणेय ॥ 7 ॥ अभिकखतेहिं सुहासियाई वयणाई अस्थ्साराई। विम्हियमुहेहिं हरिसागएहिं हरिसं जर्णतेहिं ॥ 8 ॥ गुरुपरिओसगएणं गुरुभत्तीए तहेव विन्नेन्न्। इच्छियमुत्तत्थाणं खिप्पं पारं समुवयंति ॥ 9 ॥ वक्खाणसमत्तीए जोगं काऊण काइयाईणं । वदति तओ जेहू~ अण्णे पुर्व चिय भणति ॥ 710 ॥ चोएति जै हु जिट्टो कहिंचि सुत्त्त्य्धार्न्नाविग्लो। वक्खाणलदिहीणो निरत्ययं वंदणं तमि ॥ 1 ॥ अह वयपरिआएहिं लहुगोऽबिहुभासओ इहं जेहो। रायणियवंदणे पुण तस्सवि आसायणा भंते ! ॥ 2 ॥ जैवि वयमाइएहिं लहुओ सुत्त्त्य्धार्न्नाप्द्दुओ। वक्खाणलदिमंतो (जो) सो चिय इह घेप्पई जेद्दो॥3॥ आसायणावि णेवं पडुब जिणवयणभासयं (ण) ज्म्हा। बंदणयं राइणिए तेण गुणेगंपि सो चेव ॥4॥n वो एत्य पमाणं न य परियाओऽवि nnicchymennN। ववहारओ उ जु(नि)जै उभयनयमयं पुण पमाणं ॥ 5 ॥ निच्छयओ दुग्नेयं को भावे कम्मि वहई । समणो ? / ववहारओ उ की जो पुरठिओ चरितमि ॥6॥व्व्हारोऽवि हु बलवं जं ऊमत्यपि वंदई अर्हा। जा होइ अणाभिण्णो जाणतो धम्मयं एव्ण्॥123॥ एत्थ उ जिणवय-M णाओ सुत्तासाय्न्न्भुत्त्दोसाओ। भासंतजेट्ठगस्स उ कायचं होइ कीकम्मं ॥ 7 ॥ दुविहा य चरितंमी वेयावच्चे तहेव खमणे y। णियगच्छा अण्णमि य सीयणदोसाइणा होति । ॥8॥इत्त्रियाइविभासा वेयावच्चे तहेव खमणे y। अविगिट्ठ विगिटुंमि अगणिणो गच्छस्स पुच्छाए ॥ 9 ॥ उवसंपनो जं कारणं तु तं कारणं अप्रेण्तो। अहवा समाणियम्मी सारणया वा विसग्गो वा ॥ 720 ॥ इत्तरियंपिन कप्पइ अविदिषं खलु प्रोग्घाईसुण्। चिडित्तु निसीइत्तु व तैयवयरक्खणडाए ॥ 1 ॥ एवं सामायारी कहिया दसहा समासओ एसा। संजमतवड्ढयाणं निर्णयाणं महरिसीणं ॥ 2 ॥ एवं सामायारि जुजंता च्र्न्न्क्र्न्न्माउत्ता। साहू खर्वति कम अणेगभवसंचियमणतं ॥ 3 ॥ अजाव र्न्न्क्र्न्न्माउत्ता। साह खर्वति कम्म अणेगभवसंचियमणतं ॥ 3 ॥ अजझवसाण निमित्ते आहारे वेयणा प्रापाए। फासे आणापाणू सत्तविहं झिजए आउण्॥4॥ दंडकससत्थरज्जू अम्गी उदगपडणं विसं वाला। सीउण्हं अरह भयं सुहा पिवासा य वाही य ॥ 5 ॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे भुसो। घंसणघोलणपीलण आउस्स उवकमा एए॥6॥ निघूमर्ग च गामं महिलायूमं च सुग्णय ब्त्तुण्। णीयं च कागा ओलेन्ति जाया भिक्सुस्स हरहरा ॥ 7 ॥ निम्म-5 च्छियं महुं पायडो खजगावणो सुण्णो । जायंगणे पसुत्ता पौत्थवैया य मत्ता y॥8॥ कालेण कओ कालो अम्हं sjjhaaydeskaalNmi| to तेण हओ कालो अकालि कालं करेंतेणं ॥ 9 ॥ दुविहो पमाणकालो दिवसपमाणं च होइ राई a। चउपोरिसिओ दिवसो राती चउपोरिसी चेव । / 730 ॥ पंचण्हं वण्णार्ण जो खलु वण्णेण कालओ वष्णो । सो होइ वण्णकालो । वणिजह जो व जं कालं ॥1॥saadiispjjvsio चउभंगविभागभावणा एत्थ्ण्। ओदइयादीयाणं तं जाणसु भावकालं तु ॥ 2 ॥ एत्थं पुण अहिगारो पमाणकालेण होइ नायो। खेत्तंमि कंमि काले विभासियं जिणवरिंदेणं ? ॥ 3 ॥ वैसाहमुखएकारसीए~ पुस्स्न्न्ह्देस्काल्ण्मि। महसेणवणुज्जाणे अणंतर परंपर सेसं ॥ 4 ॥ खइयंमि वट्टमाणस्स निग्गयं भयवओ जिन्निण्द्स्स्। भावे खओवसमियंमि वट्टमाणेहिं तं गहियं ॥ 5 ॥ दशामिलावचिंधे वेए धम्मत्यभोगभावे y। भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ 6 ॥ णिक्खेवों कारणंमी चौशिहो दुविहु होइ द्र्स्स्मि। तवमण्णदब्वे अहवावि णिमित्तनेमित्ती ॥ 7 ॥ समवाइअसमवाई छब्विह कत्ता य कम्म करणं c। तत्तो य संपयाणापयाण तह संनिहाणे य ॥ 8 ॥ दुविहं च होइ भावे अपसत्य पसत्यर्ग च अपसत्यं । संसारस्सेगविहं दुविहं तिविहं च नायब्वं ॥ 9 ॥ अस्संजमो य एको अण्णाणं अविरई य दुविहं तु। अण्णाणं मिच्छत्तं च अविरती चेव तिविहं तु ॥ 740 ॥ होइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा। तं चेव य विवरीय अहिगार पसत्थएणेत्यं ॥ 1 ॥ तित्थयरो किं कारण मासइ सामाइयं तु अज्झयणं । / तित्थयरणामगोतं कम्मं मे (से) वेइयव्वति ॥2॥त्ण्च् कहं वेइजह? अगिलाए ध्म्म्देस्न्नाईहिण्। वज्झइ तं तु भगवओ तैयभवोसकैत्ताणं ॥3॥न्निय्मा मणुयगतीए इत्थी पुरिसेयरोन सुह्लेसो। आसेवियाहुलेहिं वीसाए अन्न्न्न्य्रेहिण्॥4॥ गोयममाई सामाइयं तु किं कारणं निसामिन्ति । णाणस्स तं तु सुंदरमंगुलभावाण उपलद्धी ॥ 5 ॥ होइ पवित्ति मतव पावकम्मागहणं । कम्मविवेगो यतहा कारणमसरीस्या चेव ॥ 6 ॥ कम्मविवेगा असरीरया य असरीरया अन्नाचाहा। होअणबाहनिमित्तं अवेयणमणाउलो nira(ka)o HLIGIniruyattAe ayalo अयलत्ताए य सासओ होहा सासयभावमुक्गा अवाबाह सुह ल्ह्र्॥8॥ बाह सुह लहै ॥ 8 ॥ पचयणिक्खेवो खल दमी त्त्त्मास्गाईओ। भावंमि ओहिमाई तिविहो पगयं तु भावेणं ॥ 9 ॥ केवलणाणित्ति अहं अरहा सामाइयं प्रिखेः। तेसिपि पचओ खलु सव्वण्णू तो निसामिति ॥ 750॥नाम् ठवणा दपिए सरिसे साम्न्न्न्न्ल्क्ख्न्नाऽऽगारे|घ्राघ् णाणती निमित्त उपाय विगमे y॥1॥ पीरिय भावे य तहा लक्षणमेयं समासओ भ्न्निय्ण्। अहवावि भावलक्षण चढविहं सरहणमाई ॥2॥स्ध्न्न् जाणणा खलु विरती (298) 1192आवश्यकं सनियु- सूक्तिक मूलसूत्रं , ट्रिअन् मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ मीसा य लक्खणं खे। तेऽपि णिसामिनि नहा पाउलक्खणसंजुयं चेव ॥3॥न्नेग्म्स्ण्घ्व्व्हारुज्जुमुए चेव होइ बोद्वे। सद य समभिरूर्3हे एवंभूए य मूलणया ॥4॥न्नेगेहिण् माणेहिं मिणइनी णेगमस्स क्त्ती। सेसाणपि णयाणं लक्खणमिणमो सुणह वोच्छं ॥ 5 ॥ संगहियपिडियत्यं संगहवयणं समासओ ति। वह पिणिपिछयत्वं ववहारो सबवेमुं ॥ 6 ॥ पचुप्पण्णग्गाही उज्जुमुओ नयविही मुन्नेय्चो। इच्छद विसेसियतरं पचुप्पण्णं णओ स्दो॥7॥ वत्यूओ संकमणं होइ अवत्यू णए स्म्भिरुद्दे। बंजणमत्यतदुभयं एवंभूओ विसेसेइ ॥ 8 ॥ एकेको य सयविहो सत्त णयसया हवंति एमेव । अण्णोऽवि य आएसो पंचेव सया नयाणं तु ॥ 9 ॥ एएहिं दिट्ठिवाए परूवणा सुत्तात्थकहणा या इह पुण अणम्भुवगमो अहिगारो तिहि उ ओस ॥760॥न्न्स्थि णएहिं बिहूर्ण सुतं अत्यो व जिणमए किंचि । आसज उ सोयारं गए णविसारओ या ॥ 1 ॥ मूढनैयं सुयं कालियं तु ण णया समोयरंति इह्ण्। अपुहुने समोयारो नत्षि पुरते स्मोयारो॥2॥ जावंति अजवारा अपुडुत्तं कालियान्नुओग्स्स्। तेणारेण पुरतं कालियमुन दिद्विवाए y॥3॥ तुंबवणसंनिवेसाउ निग्गयं पिउसगासमालीणं । छम्मासियं छसु जयं माऊय समशियं वंदे ॥ 4 ॥ जो गुज्मएहिं वालो णिमंतिजो भोयणेण वास्ण्ते। गेच्छा विणीयविणओ तं वैररिसिं णमंसामि ॥ 5 ॥ उजेणीए जो जंभगेहि आणक्खिऊण युय्म्हिओ। अक्खीणमहाणसियं सीहगिरिपसंसिर्य वंदे ॥ 6 ॥ जस्स अणुनाए वायगत्तणे दसपुरंमि न्य्र्ण्मि। देवेहिं कया महिमा पयाणुसार नमंसामि ॥ 7 ॥ जो कमाइ धणेण य निमंतिओ जुरणमि गिहवाणा । नयरम्मि कुसुमनामे तं वैररिसिं नमसामि ॥ 8 ॥ जेणुदरिया विजा आगासगमा म्हाप्रिवाओ। वंदामि 7 अजवर अपच्छिमो जो सुबहार्ण ॥ 9 ॥ भणइ अ आहिंडिजा जंबुद्दीर्व इमाइ विजाए। गंतुंच माणुसनर्ग विजाए मए विजा। अप्पिढिया उ मणुआ होहिंति अओ परं अग्ने ॥ 1 ॥ माहेसरीउ सेसा पुरिअं नीआ हुआस्न्न्गिहाओ। गयणयलमैवैत्ता वैरेण महाणुभागेण ॥ 2 ॥ अपुहुने अणुओगो चत्तारि दुवार भासई एगो। पुहयाणुओगकरणे ते अत्य तओ उ खुच्छिन्ना ॥ 3 ॥ देविंदवंदिएहिं महाणुभागेहिं रक्खिअजेहिं । जुगमासज विभत्तो अणुओगो तो कओ चौहा ॥ 4 ॥ माया य कहसोमा पिआ य नामेण सोम्देवृत्ति। भाया य फग्गुरक्खिय तोसलिपुत्ता य आय्रिया॥5॥ निजवण भहगुत्ते वीसुं पढणं च तस्स पुव्व्ग्र्य्। पव्याविओ य भाया रक्खिअखवणेहिं जणओ य ॥ 6 ॥ कालियसुर्य च इसिभासियाई तइओ य सूर्प्न्न्न्न्त्ती। सब्बो य दिहिवाओ चउत्थओ होइ अन्नुओगो॥124॥भा0aa जं च महाकप्पमुयं जाणि य सेसाणि त्थेय्सुत्नान्नि। चरणकरणाणुओगोत्ति कालियत्ये उवगयाई ॥ 7 ॥ बहुरय पएस अव्वत्त समुच्छ दुग तिग अबद्धिया चेव । सत्तेए णिहगा खल तित्थंमि उ बदमाणस्स ॥ 8 ॥ बहुस्य जमालिपभवा जीवपएसा य तीस्गुत्ताओ। अब्वत्ताऽऽसाढाओ सामुच्छेयाऽऽस्मित्ताओ॥9॥ गंगाओ दोकिरिया छलुगा तेरासियाण उत्प्त्ती। थेरा य गोट्ठमाहिल पुट्ठमबद्धं परू. विति ॥ 780 ॥ सावत्थी उसमपुर सेयविया मिहिल उगातीर्ण्। पुरिमंतरंजि दसपुर रहवीरपुरं च नगराई ॥ 1 ॥ चोहस सोलस वासा चोइस वीसुत्तरा य दोण्णि स्या। अट्ठावीसा य दुवे पंचेव सया उ चोयाला ॥ 2 ॥ पंचसया चुलसीया छच्चेव सया णवोत्तरा होति। णाणुप्पत्तीय दुवे उप्पण्णा णित्रुए सेसा ॥ 3 ॥ चोइस वासाणि तया जिणेण उप्पाडियस्स nnaannss। to बहुरयाण दिट्ठी सावत्थीए समुप्पण्णा ॥ 125 ॥ bhaassyN| जेट्ठा सुदंसण jamAli'Noja सावस्थि तेण्दुगुजान्ने। पंचसया य सहस्सं ढंकेण जमालि मोचूणं ॥ 6 ॥ सोलस वासाणि तया जिणेण उप्पाडियस्स न्नान्न्स्स्। जीवपएसियदिट्ठी उसमपुरमी समुप्पण्णा ॥ 7 ॥ रायगिहे गुणसिलए वसु चोद्स्पुधितीस्गुत्ताओ। आमलकप्पा णयरी मित्तसिरी कूरपिउडाइ ॥ 8 ॥ चोदा दोवाससया तैया सिदि गयस्स वीर्स्स्। अत्तयाण दिट्ठी सेयवियाए समुप्पन्ना ॥ 9 ॥ सेयवि पोलासाढे जोगे तदिवसहिययसूले y। सोहंमि णलिणिगुम्मे रायगिहे मुरियचलभहे ॥ 130 ॥ वीसा दोवाससया तैया सिद्धिं गयस्स वीर्स्स्। सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पण्णा ॥ 1 ॥ मिहिलाए लच्छिघरे महगिरि कोडिण्ण आसमिते y। उणियाणुप्पवाए रायगिहे खंडरक्खा य ॥ 2 ॥ अट्ठावीसा दो वाससया तैया सिद्धिं गयस्स वीर्स्स्। दोकिरियाणं दिट्टी उड्गतीरे समुप्पण्णा ॥ 3 ॥ णइखेडजणवाग महगिरि धणगुत्त अजगंगे ला तैया सिदि गयस्स वीर्स्स्। पुरिमंतरंजियाए तेरासियदिट्ठी उववण्णा ॥ 5 ॥ पुरिमंतरंजि भूयगृह चलसिरि सिरिगुत्त रोहगुत्ते या परिवाय पोट्टसाले घोसण पडिसेहणा वाए॥6॥ विच्छ्य सप्पे मसग मिई वराही य कागि पोआई। एयाहिं विजाहिं सो उ परिवायओ कुसलो ॥ 7 ॥ मोरी नौलि बिराली सीही वग्धी य उलुगि ओवाई। एयाओ विजाओ गेण्ह परिवायमहणीओ ॥ 8 ॥ sirigutteNa'vi छलुगो छम्मास विकढिऊण वाय्जिओ। आहरण कुनियावण चोयालसएण पुच्छाणं ॥9॥वाए पराजिओ सो निविसओ कारिओ nriNdennN। घोसावियं च णगरे जयै जिणो बदमाणोनि ॥ 140 ॥ पंचसया चुलसीया तैया सिदि गयस्स वीर्स्स्। अन्वद्धियाण दिट्ठी दसपुरनयरे समुप्पण्णा ॥ 1 ॥ दसपुरनगरुच्छुघरे अजरक्खिय पूसमित्ततियगं c। गोट्ठामाहिल नवमट्ठमेमु पुच्छा य विसस्स ॥ 2 ॥ पुट्ठो जहा अबदो कंचुइणं 1193 आवश्यकं सनियु- सूक्तिक मूलसूत्रं, afgarn मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ कंचुओ स्मोइ। एवं पुहमपर्व जीवं कम्मं समजेइ ॥ 3 ॥ पचक्रवाण सेयं अपरिमाणेण होइ काया। जेसिं तु परीमाण तंदुई आससा होइ ॥ 4 ॥ छवाससयाई नयुसराई तैया सिविं gayassa viirss। to बोडियाण विट्ठी रहवीरपरे समुप्पण्णा ॥ 5 ॥ रहवीरपुरै नयरं दीवगमुजाणमजकण्हे y। सिवभास्वहिम्मि य पुच्छा थेराण कहणा y॥6॥ ऊहाए पण्णतं बोडियसिवभहउत्तराहिं जमा मिच्छादसणमिणमो रहवीरपुरे समुप्पण्णं ॥7॥boddiysivbhiioboddiyliNgss hoi uppttii|koddinnnnkohviiraa prNpraaphaasmuppnnaa||18||bhaassyN / एवं एए कहिया ओसप्पिणीए उ निण्हया स्त्त्। वीरवरस्स परयणे सेसाणं पवयणे न्न्स्थि॥784आमोत्तून्न्मेसिमिक्ण् सेसाणं जावजीविया दित्त्त्थी। एकेकस्स य एत्तो दो दो दोसा मुणेयवा ॥ 5 ॥ सत्तेया दिट्ठीओ jaaijraamrnngmbhvshiinnN| मूलं संसारस्स उ भवंति निग्गंथरूवेणं ॥ 6 ॥ पवयणनीहूयाणं जं तेसिं कारियं जहिं ज्त्थ्। भज परिहरणाए मूले तह उत्तरगुणे य ॥ 7 ॥ मिच्छादिट्ठीआणं जं तेसिं कारियं जहिं ज्त्थ्। सपि तयं सुर्द मूले तह उत्तरगुणे य ॥ 8 ॥ तवसंजमो अणुमओ निग्गंध पवयणं च व्व्हारो। सदुजुसुयाणं पुण निशाणं संजमी चेत्र ॥ 9 ॥ आया खलु सामइयं पच्चक्खायंतओ हवै आया। तं खलु पच्चक्खार्ण आवाए सबदवाणं ॥ 790 ॥ सावजजोगविरओ, तिगुत्तो छ स्ण्जो। उवउत्तो जयमाणो, आया सामाइयं hoi॥149॥ bhaassyN| पढमम्मि सजीवा वीए चरिमेय स्व्द्वाई। सेसा महव्वया खलु तदेकदेसेण दव्वाणं ॥ 1 ॥ जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामिय्। सो चेव पजवणयट्ठियस्स जीवस्स एस गुन्नो॥2॥ उप्पजति वयंति अ परिणम्मति अगुणा ण द्वाई। दवप्पभवा य गुणा ण गुणप्पभवाई दवाई ॥ 3 ॥ जं जं जे जे भावे परिणमै पओगवीससा दई । तं तह जाणेइ जिणो अपजवे जाणणा णत्यि ॥ 4.5 ॥ सामाइयं च विविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरितं अगारमणगारियं चेव ॥ 6 ॥ अजायणपि य तिविहं मुत्ते अत्ये य तदुभए चेव । सेसेसुवि अजायणेसु होइ एसेव निजुत्ती ॥ 150 ॥ भाष्यं । जस्स सामाणिओ अप्पा, संजमे नियमे त्वे। तस्स सामाइयं होईइ केवलिभासियं ॥ 7 ॥ जो समो सबभूएम, तसेसु थावरेसु । तस्स सामाइयं होइ, ई केवलिभासियं ॥ 8॥साव्ज्जोग्प्प्रिव्ज्ञ्न्त्त्त्था, सामाइयं केवलियं psty। गिहत्यधम्मा परमंति णचा, कुज्जा बुहो आयहियं परत्थं ॥ 9 ॥ सर्वति भाणिऊणं विरई खलु जस्स सधिया न्न्त्थि। सो सञ्चविरैवाई चुकद देसं च सर्व च ॥ 800 ॥ सामाइयमि उ कए समणो इव सावओ हवै ज्म्हा। एएण कारणेणं पहुसो सामाइयं कुजा ॥ 1 ॥ जीवो पमायपहुलो बहुसोवि अ बहुविहेसु अत्थेसुण्। एएण कारणेणं पहुसो सामाइयं कुज्जा ॥ 2 ॥ जो णवि वहद रागे णवि दोसे दोण्ह मज्झयारंमि । सो होइ उ मज्झत्थो सेसा सवे अमजमत्था ॥ 3 ॥ खित्त्दिसाकाल्गिभ्विय्स्पिन्नूसास्दित्त्त्थिमाहारे। पज्जत्तसुत्तजम्मठितिवेयसण्णाकसायाऊ ॥4॥nnaanne joguvaoge sriirsNtthaannsNghynnmaanne| लेसा परिणामे वेयणा समुग्धायकम्मे a॥5॥ णिचिट्ठणमुघडे आसवकरणे तहा अल्ण्कारे। सयणासणठाणत्थे चकम्मंते अकिं कहियं ? ॥ 6 ॥ सम्मसुआणं लंभो उड्ढं च अहे अतिरिअलोए a। विरई मणुस्सलोए विरयाविरई अ tirieK ॥ 7 ॥ पुवपडिवनगा पुण तीसुवि लोएसु निअमओ तिण्हं । चरणस्स दोसु निअमा भयणिज्जा उड्ढलोगंमि ॥ 8 ॥ नाम ठवणा दबिए खेत्त दिसा तावखेत्त पनवए । सत्तमिया भावदिसा परूवणा तस्स कायब्वा (सा होयट्ठारसविहा u)॥ 9 ॥ पुब्वाईआसु महादिसासु पडि. बजमाणओ होइ। पुवपडिवाओ पुण अन्नयरीए दिसाए उ ॥ 810 ॥ सम्मत्तस्स सुयस्स य पडिवत्ती छबिहमि काल्ण्मि। विरई विरयाविरई पडिवनै दोसु तिसु वाचि ॥ 1 ॥ चउमुवि गतीमु णियमा सम्मत्तमयस्स होइ प्द्दिव्त्ती। मणुएसु होइ विरती विरयाविरईय tirieK ॥ 2 ॥ भवसिद्धिओ उ जीवो पडिवजइ सो चउण्हमण्णयरं । पडिसेहो पुण अस्साणि मीसए सण्णि पडिबजे ॥ 3 ॥ ऊसासगणीसासगमीसग पडिसेह दुविह प्द्दिव्न्न्न्नो। दिट्ठीइ दो णया खलु ववहारो निच्छओ चेव ॥4॥आहारो उ जीवो पडिवजह सो चउण्हम ब्णयर । एमेव य पजत्तो सम्मत्तसुए सिया इय्रो॥5॥न्निदाएं भावोऽपि य जागरमाणो cunnhmnnnnyrN। अंडयपोयजराउय तिग तिग चौरो भवे कमसो ॥ 6 ॥ उक्कोसयद्वितीए पडिवजंते य णस्थि प्द्दिव्न्न्न्नो। अजहण्णमणुकोसे पडिवजते य पडिवण्णे ॥ 7 ॥ चौरोऽवि तिविहवेदे चउसुवि सण्णासु होइ प्द्दिव्त्ती। हेटा जहा कसाएसु वण्णिआयं तह य इहयपि ॥ 8 ॥ संखिजाऊ चौरो भयणा smmsuy'skhvaasaannN| ओहेण विभागेण य नाणी पडिवजई चौरो ॥ 9 ॥ चौरोऽवि तिविहजोगे उवओगदुगंमि चौर प्द्दिब्जे। ओरालिए चाउक सम्मसुय विउव्विए भयणा ॥ 820 ॥ सबेसुवि संठाणेसु lahai emeva strsNghynne| उक्कोसजहणं वजिऊण माणं लहे मणुओ ॥ 1 ॥ सम्मत्तसुर्य सञ्चासु लहै सुद्धासु तिसु य चारित्र्त्। पुष्पडिवण्णगो पुण अण्णयरीए उ लेसाए ॥2॥बीते परिणामे पडिवजइ सो चुन्न्ह्म्न्न्न्न्य्र्। emeva'vadviyaMmici हायति न किंचि पडिवजे ॥ 3 ॥ दुविहाए~ वेयणाए पढिवजइ सो चुन्न्ह्म्न्न्न्न्य्र्। असमोहओऽवि एमेव पुत्रपडिवणए भयणा ॥ 4 ॥ दोण य भावेण य निविड्दतो चुन्न्ह्म्न्न्न्न्य्र्। नरएसु अणुबडे durga caurpha सिया उ उबहे ॥ 5 ॥ तिरिएसु अणबहे तिगं caurpha सिया उ उन्हे। मणएम अणुब चौरो ति दुर्ग तु उबहे ॥ 6 ॥ देवेसु अणुबडे दुर्ग चौकं सिया उ उफे। उपहमाणओ पुण सोऽपि न किंचि पडिवजे ॥ 7 ॥ 1194 आवश्यक सनिर्यु- सूक्तिकं मूलसूत्र, र्ग्लरि मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ णीसवमाणो जीवो पडिवजइ so cunnhmnnnnyrN| पुवपटिवण्णओ पुण सिय आसवओ व न्नीस्वो॥8॥ उम्मुकमणुम्मुके उम्मचंते य kes'lNkaare। paDivajeja'nayara सयणाईसुपि एमेव ॥ 9 ॥ सव्वगयं सम्मन्नं सुए चरिते ण पज्जवा स्के। देसविरई par3अचा दोण्हवि पडिसेहर्ण कुजा ॥ 830 ॥ माणुस्स खेत जाई कुल रूवारोग्गमाउयं बुद्धी। सवणोग्गह सदा संजमो य लोगंमि दुलहाई ॥ 1 ॥ चोङग पासग धण्णे जूए रयणे य सुमिण चक्के या चम्म जुगे परमाणू दस दिट्ठन्ता मणुयलंभे ॥ 2 ॥ पुवंते होज जुर्ग अवरंते तस्स होज समिला u। जुग. छिड्डेमि पवेसो इय संसइओ मणुयलंभो ॥ 3 ॥ जह समिला पन्भट्ठा सागरसलिले अन्नोर्पार्ण्मि। पविसेज जुग्गछिड्ड कहवि भमंती भमंतमि ॥ 4 ॥ सा चंडवायवीचीपणुलिया अवि लभेज युग्छिद्द्द्द्। ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहै ॥ 5 ॥ इय दुल्लहलंभ माणुसत्तणं पाविऊण जो जीवो । ण कुणै पारत्तहियं सो सोयै संकमणकाले ॥ 6 ॥ जह वारिमझाडूढो गयवरो मच्छउब्ब ग्ल्घिओ। वग्गुरपडिउब्व मओ संवट्टइओ जह व पक्खी ॥ 7 ॥ सो सोयै मच्चुजरासमोच्छुओ तुरिय्न्निह्प्क्खित्तो|तायार्म्विद्ण्तो कम्मभरपणो. लिओ जीवो ॥ 8 ॥ काऊणमणेगाई ज्म्म्म्र्न्न्प्रिय्त्त्त्त्न्न्स्याई। दुक्खेण माणुसत्तं जै लहै जहिच्छियं जीवो ॥ 9 ॥ तह दुल्लहलंभं विजुलयाचंचलं च मान्नुस्त्त्ण्। लट्टण जो पमायह सो कापुरिसो न सप्पुरिसो ॥ 840 ॥ आलस्स moha'vaNNA थंभा कोहा पमाय किव्न्न्ता। भय सोगा अण्णाणा वक्वेव कुतूहला रमणा ॥ 1 ॥ एतेहिं कारणेहिं लघृण सुदुलहंपि मान्नुस्स्। ण लहै सुई हियकरि संसारुत्तारणिं जीवो ॥ 2 ॥ जाणाऽऽवरणपहरणे jur3e कुसलत्तणं च णीती y। दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥ 3 ॥ दिढे सुएऽणुभूए कम्माण खए कए उवसमे y। मणवयणकायजोगे य पसत्थे लब्भए वोही ॥ 4 ॥ aNukaMpa'kAmaNijjaravAlatave दाणविणयविभंगे । संयोगविप्पओगे वसणूसवैढिसक्कारे ॥ 5 ॥ वेज्जे मेंठे तह इंदणाग कयउण्ण पुस्स्फ्साल्सुए। सिव दुमहुवणिभाउयाहीरदसण्णिलापुत्ते ॥ 6 ॥ सो वाणरजूहवती कंतारे सुविहियान्नुक्ण्पाए। भासुखरबोंदिधरो देवो बेमाणिओ जाओ॥7॥ अग्भुट्ठाणे विणए परकमे साहुसेवणाए y। सम्मईसणलंभो विरयाविरईइ विरीए॥8॥ सम्मत्तस्स सुयस्सय छावट्टी सागरोवमाई त्थीइ। सेसाण पुत्रकोडी देसृणा होइ उकोसा ॥ 9 ॥ सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता u। सेढीअसंखभागो सुए सहस्सम्गसो विरई ॥ 850 ॥ सम्मत्तदेसविरया पडिवन्ना संपई अस्ण्खेजा। संखेना य चरिते तीसुवि पडिया अणंतगुणा ॥ 1 ॥ सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता u। सेसा संसारत्था सुयपरिवडिया हु ते सवे ॥ 2 ॥ कालमणंतं च सुए अदापरियट्टओ उ देसून्नो। आसायणबहुलाणं उकोस अंतरं होइ ॥ 3 ॥ सम्मसुयागारीणं आवलियासंखभागमेत्ता u। अट्ठ समया चरिते सब्बेसु जहन्न दो समया ॥ 4 ॥ सुयसम्म सत्तयं खलु विरयाविरईय होइ वार्स्ग्ण्। विरईए पन्नरसगं विरहियकालो अहोरत्ता ॥ 5 ॥ सम्मत्तदेसविरया पलियस्स अस्ण्ख्भाग्मेत्ताओ। अट्ठ भवा उ चरित्ते अणंतकालं च सुयसमए ॥ 6 ॥ तिण्ह सहस्सपुहुत्तं सयपुहुतं च होह बिरीए। एगभवे आगरिसा एवतिया होति नायव्वा ॥ 7 ॥ तिण्ड सहस्समसंखा shsp। | हिया सब लोग फुसे णिरवसेस । सत्त य चोहसभागे पंच य सुय्देस्विरीए॥9॥ सम्बन्जीवहिं सूर्य सम्मचरित्ताई sbsidettiN। भागेहिं असंखेजेहिं फासिया देस्विरीओ॥ सम्मादिट्टि अमोहो सोही सम्भाव देसणं चोही। अविवजओ सुदिहित्ति एवमाई निरुत्ताई ॥ 1 ॥ अक्खर सन्नी संमं सादीयं खल सपजवसियं c। गमियं अंगपबिई सत्तवि एए सपडिवक्खा ॥ 2 ॥ विरयाविरई संवुडमसंखुडे बालपंडिए चेव्। देसेकदेसविरई अणुधम्मोऽगारधम्मो य ॥ 3 ॥ सामाइयं समैयं सम्मावाओ समास स्ण्खेवो। अणवजं च परिण्णा पच्च क्खाणे य ते अत्त्त्थ्॥4॥ दमदंते मेयजे कालयपुच्छा चिलाय अत्तेया धम्मरुइ इला तेयलि सामइए अठ्ठदाहरणा ॥ 5 ॥ निक्खंतो हस्थिसीसा दमदंतो काम्भोग्म्व्हाय्। णवि रजइ श्रीरत्तेसुंदुद्वेसुण दोसमावजे ॥ 151 ॥ bhA0A वंदिजमाणान समुक्कसंति, हीलिजमाणान स्मुज्ल्ण्ति। दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइयरागदोसा ॥ 6 ॥ तो समणो जै सुमणो भावेण य जै ण होइ पाव्म्न्नो। सयणे य जणे य समो समोय मान्नाव्मान्नेसुण्॥7॥न्न्स्थि य सि कोइ वेसो पिओ व सवेसु चेव जीवेसु । एएण होइ समणो एसो अण्णोवि पजाओ ॥8॥जो kA~cagAvarAhe पाणिदया कोंचगं तु न्नाइक्खे। जीवियमणपेहतं मेयजरिसिंणमंसामि ॥9॥न्निप्फेद्दियान्नि दोण्णिवि सीसावेढेण जस्स अच्छीन्नि। ण य संजमाउ चलिओ मेयजो मंदरगिरिव ॥ 870 ॥ दत्तेण पुच्छिओ जो जण्णफलं कालओ तुरुमिन्नीए। समयाए~ आहिएणं संमं बुइयं भदंतेणं ॥ 1 ॥ जो तिहि पएहि सम्मं समभिगओ संजमं स्मारूदो। fe उवसमविवेयसंवर चिलायपुत्तं णमंसामि ॥ 2 ॥ अहिसरिया पाएहिं सोणियगंधेण जस्स कीद्दीओ। खायंति उत्तमंगं तं दुकरकारयं बंदे ॥ 3 ॥ धीरो चिलायपुत्तो मूयइंगलियाहि चा लिणिव को। सो तहवि खजमाणो पडिवण्णो उत्तमं अटुं ॥ 4 ॥ अड्ढाइजेहिं राइदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ 5 ॥ सयसाहस्सा गंथा सहस्स पंच य दिवड्डमेगं c। ठविया एगसिलोए संखेचो एस णायवो ॥ 6 ॥ सोऊण अणाउदि अणभीओ वजिऊण अणगं तु। अणवजय उवगओ धम्मरुई णाम अन्न्गारो॥7॥ परिजा1195 आवश्यकं सनियु-मूक्तिक मूलसूत्र, रज्कुर मुनि दीपरत्नसागर Page #23 -------------------------------------------------------------------------- ________________ णिऊण जीवे अजीवे जान्न्न्नाप्रिन्नाए। सावजजोगकरणं परिजाणइ सो इलापुत्तो ॥ 8 ॥ पञ्चक्खे इव दठूण जीवाजीवे य पुण्णपावं c। पचक्खाया जोगा सावजा तेतलिसुएण ॥ 9 ॥ उपोद्घातनियुक्तिः । अप्पग्गंथमहत्थं बत्तीसादीसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्टहि य गुणेहि उपवेयं । / 880 ॥ अलियमुबघायजणयं निरस्थयमवस्थयं उलं दुहिलं । निम्सारमधियमूर्ण पुणरुत्तं वाहयमजुत्तं ॥ 1 ॥ कमभिण्णवयणभिणं विभत्तिभिन्नं च लिंगभिन्नं च । अणभिहियमपयमेव य सभावहीणं दबहियं च ॥ 2 ॥ कालजतिच्छवि. दोसा समयविरुदं च वयणमित्तं c। अस्थावत्तीदोसो य होइ असमासदोसो य ॥ 3 ॥ uvamArUvagadoso'nidesa'padatya'saMdhidoso y| एए उ सुत्तदोसा बत्तीसं होति न्नाय्वा॥4॥ WM निहोस सावन्तं च, हेउजत्तमलंकियं । उवणीयं सोचयारं च, मियं महरमेव य ॥ 5 ॥ अप्पक्खरमसंदिवं. सारवं पिस्सोम्ह्ण्। अत्थोभमणवर्ज च. मनं साणभासियं ॥ 6 ॥ | उप्पत्ती निक्सेको पयं पयत्यो परूवणा वत्थं । अक्खेव पसिद्धि कमो पओयण फलं नमोकारो ॥ 7 ॥ उप्पनाऽणुप्पन्नो इत्थ नयाऽऽइनि( या ने )gmss'nnuppnno। उप्पन्नो जै कत्तो ? तिविहसामित्ता ॥ 8 ॥ सामुट्ठाणा बायण लदिओं पढमे नयत्तिए तिविहं । उजुसुय पढमवज सेसनया लदिमिच्छन्ति ॥ 9 ॥ निनाइ दश भावोष उत्त जं कुज सम्मदिट्ठी u। नेवाइयं पयं दवभावसंकोअण पयत्यो ॥ 890 ॥ दुविहा परूवणा छप्पया अ नवहा अ उप्पया इन्न्मो। किं कस्स केण व कहिं कियचिरं कैविहो व भवे ॥ 1 ॥ किं? जीवो तप्परिणओ पुवपडियन्नओ उ जीवाणं । जीवस्स व जीवाण व पहुंच पडिवजमाणं तु ॥ 2 ॥ नाणावरणिजस्स य दंसणमोहस्स तह खोव्स्मे। जीवमजीचे अट्ठसु भंगेसु अ होइ सवत्थ ॥ 3 ॥ उवओग पच्चंतोमुहुत्त लबीइ होइ उ झ्नो। उक्कोसटी छावट्ठि सागर अरिहाई पंचविहो ॥ 4 ॥ संतपयपरूवणया दवपमाणं च खित्त फुसणा या कालो य अंतरं भाग भाव अप्पाचहुंचेव ॥ 5 ॥ संतपयं पडियने पडिवते य मम्गणं गइसु । इंदिअ काए वेए जोए य कसाय लेसासु ॥ 6 ॥ सम्मत्त नाण सण संजय उवओ. OM गओ अ आहारे। भासग परित्त पजत मुहमे सनी अभय चरमे ॥ 7 ॥ पलिआसंखिजैमे पडिवनो हुज खित्तलोगस्सा सत्तसु चौदसभागेसु हुज्ज फुसणावि एमेव ॥ 8 ॥ एग पहुंच हिट्ठा तहेव नाणाजिआण स्म्ब्द्धा। अंतर पडुच एगं जहन्नमंतोमुहुत्तं तु ॥ 9 ॥ उक्कोसेणं चेयं अद्धापरियडओ उ देसूणो । णाणाजीवे णस्थि उ भवे य भावे खओवसमे ॥ 900 ॥ जी. vANa'NaMtabhAgo पडिवण्णो सेसगा अन्न्ण्त्गुन्ना। वत्थु ta'rihaMtAI पश भवे तेसिमो हेऊ ॥ 1 ॥ आरोवणा अ भयणा पुच्छा तह दायणा अ निज्व्न्ना। namukAra'namukAre नोआइजुए व नवहा वा ॥ 2 ॥ मग्गे अविप्पणासो आयारे विणयया सहायत्तं । पंचविहनमुकारं करेमि एएहिं हेऊहिं ॥ 3 ॥ अडवीड देसिअत्तं तहेच निजामया स्मुह्म्मि। छकायरक्खणट्ठा महगो । वा तेण बुधति ॥ 4 ॥ अडवि सपचवायं वोलित्ता देसिओवएसेणं । पावंति जहिट्ठपुरं भवाडविपी तहा जीवा ॥ 5 ॥ पार्वति निबुइपुरं जिणोवइट्टेण चेव मग्गेणं । अडवीइ देसिअल एवं । नेअं जिणिंदाणं ॥ 6 ॥ जह तमिह सत्यवाहं नमै जणो तं पुरं तु ग्ण्तुम्न्नो। परमुवगारित्तणओ निष्विग्यस्थं च भत्तीए ॥ 7 ॥ अरिहो उ नमुक्कारस्स भावओ खीन्न्राग्म्य्मोहो। 7 मुक्खत्थीर्णपि जिणो तहेब जम्हा अओ अरिहा ॥ 8 ॥ संसाराअडवीए micchtt'nmaannmohiaphaae| जेहिं कय देसिअत्तं ते अरिहंते पणिवयामि ॥ 9 ॥ सम्मदसणदिट्ठो नाणेण य मुठ्ठ तेहिं उव्ल्द्धो। चरणकरणेण(हि) पहओ निवाणपहो जिणिदेहिं ॥ 910 ॥ सिद्धिं वसहिमुबगया निवाणसुहं च ते अन्नुप्प्त्ता|सास्म्वाबाह्ण् पत्ता अयरामरं ठाणं ॥ 1 ॥ पाविति जहा पारं सम्मं निजामया smuhss। bhavajalahissa जिणिंदा तहेव जम्हा अओ अरिहा ॥ 2 ॥ मिच्छत्तकालियावायविरहिए सम्मत्तगजभपवाए । एगसमएण पत्ता सिदिवसहिपट्टणं पोया ॥ 3 ॥ निजामगरयणाणं अमूद्द्नान्न्भिक्न्न्न्न्धारान्न्ण्। वदामि विणयपणओ तिविहेण निदंडविरयाणं ॥ 4 ॥ पालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पौरतणपाणिआणि अवणाणि पार्वति तह चेव ॥ 5 ॥ जीवनिकाया गावो ते पालंति ते म्हागोवा। मरणाइभयाउ(हि) जिणा निशाणवणं च पार्वति ॥ 6 ॥ तो उवगारितणओं नमोऽरिहा भ्विअजीव्लोग्स्स्। सबस्सेह जिणिंदा लोगुत्तमभावओ तह य ॥ 7 ॥ रागदोसकसाए, इंदिआणि अ प्ण्च्वि। परीसहे उपसम्गे, नामयंता नमोऽरिहा ॥ 8 ॥ इंदियविसयकसाए परी. सहे वेयणा उक्स्स्ग्गे। एए अरिणो हंता अरिहंता तेण चंति ॥ 9 ॥ अढविहंपिय कम्मं अरिभूअं होइ सबजीवाणं । तं कम्ममरि हंता अरिहंता तेण वुचन्ति ॥ 920 ॥ अरिहंति वंदणनमंसणाई अरिहंति पूअस्कार्ण्। सिदिगमणं च अरिहा अरहंता तेण बुचन्ति ॥ 1 ॥ देवासुरमणुएसुं अरिहापूआ सुरुत्तमा जम्हा । अरिणो हंता स्यं हंता अरिहंता तेण बुचन्ति ॥ 2 ॥ अरहंतनमुकारो जीवं मोएइ bhvshssaao। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ 3 ॥ अरिहंतनमुकारो धनाण भवक्खयं कुर्न्न्तान्न्ण्। हिअयं अणुम्मुअंतो विसुनियावारओ होइ॥4॥ अरहंतनमुकारो एवं खलु वण्णिओ म्ह्त्थुत्ति। जो मरणम्मि उवग्गे अभिक्खणं कीरए बहुसो ॥ 5 ॥ अरिहंतनमुकारो, स्ब्पाव्स्स्प्न्नास्न्नो। मंगलाणं च सवेसिं, पढम हव(वह)द मंगलं ॥ 6 ॥ कम्मे सिप्पे अ बिजाय, मते जोगे अ आगमे । अस्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥ 7 ॥ कम्म जमणायरिओवएसयं सिप्प्म्न्हाऽभिहि। किसि. वाणिजाईयं घडलोहाराइभेनं च ॥8॥जो सबकम्मकुसलो जो चा जत्थ सुपरिनिडिओ होइ|स्ज्झ्गिरिसिद्धोविय् कम्मसिद्धत्ति विन्नेओ ॥ 9 ॥ जो सबसिप्पकुसलो जो वा जत्थ (299) * 1196 आवश्यकं सनियु- सूक्तिक मूलसूत्र, forgiary मुनि दीपरत्नसागर ॥ Page #24 -------------------------------------------------------------------------- ________________ सुपरिनिट्टिओ होइ। कोकासवढईविव साइसओ सिप्पसिद्धो सो॥930॥ इत्थी विजाऽभिहिया पुरिसो मंतुत्ति तब्विसेसोऽयं । विजा ससाहणा वा साहणरहिओ अ मंतुति ॥ 1 ॥ विजाण चक्कवट्टी विजासिद्धो स जस्स वेगापि। सिज्झिज महाविजा विजासिदजखौडुन ॥ 2 ॥ साहीणसवमंतो बहुमंतो वा पहाणमंतो वा । नेओ स मंतसिद्धो यभागरिसुव । साइसओ ॥ 3 ॥ सवेवि दवजोगा परमच्छेयरफलाऽहवेगोऽपि । जस्सह हुज सिद्धो स जोगसिद्धो जहा स्मिओ॥4॥ आगमसिद्धो सवंगपारओ गोमुख गुन्न्रासी। पौरस्थो अस्थ. परो व मम्मणो अत्यसिद्धति ॥ 5 ॥ जो निचसिद्धजत्तो लद्धवरो जो व तुण्द्दियाइन्। सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपजाओ ॥ 6 ॥ विउला विमला मुहमा जम्स मई जो चरविहाए वा। बुद्धीए संपन्नो स बुद्धिसिद्धो इमा सा य ॥ 7 ॥ उत्पत्तिआ वेणइआ, कम्मिया पारिन्नामिआ। बुद्धी चउब्विहा बुत्ता, पंचमा नोब्ल्भे॥8॥ पुवमदिटुं अस्मुअमवे - इअ तक्खणविसुद्धगहि अत्था। अब्बाहयफलजोगिणि (गा) बुद्धी उप्पत्तिआ नाम ॥9॥भ्र्ह्सिल् पणिज रुक्खे खुइङग पड सरड काग उचारे। गय घयण गोल खंभे खुइटग मग्गित्यि पर पुत्ते ॥ 940 ॥ भरहसिल मिंढ कुकुड तिल वालुअ हस्थि अगड वणसंडे । पायस ऐआ पत्ते खाडहिला पंच पिअरो a॥1॥ महुसिथ मुदि अंके अ नाणए भिक्खु चेडग निहान्ने। सिक्खा य अत्थसत्थे इच्छा य महं सयसहस्से ॥ 2 ॥ भरनित्थरणसमत्था सिव्ग्ग्सुत्त्त्थ्घिअपेआला। उभओलोगफलबई विणयसमुत्था हबै बुद्धी॥3॥ निमित्ने अत्थसत्थे अलेहे गणिए अ कूब अस्से a। गदह लक्खण गंठी अगए गणिआ य रहि ओ a॥4॥सी साडी दीहं च तर्ण अवसव्वयं ca kuNcss। nivvodae a गोणे घोडग पडणं च रुक्खाओ ॥ 5 ॥ उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवै बुद्धी ॥ 6 ॥ हरचिए करिसए कोलिअ डोवे य मुत्ति घय प्वे। तुभाग वढद पूडए अघड चित्तकारे a॥7॥ अणुमाणहेउदिटुंतसाहिया व्य्विवाग्प्रिन्नामा। हिअनिस्सेअसफलवई बुद्धी परिणामिआ नाम ॥ 8 ॥ अभए सिढि कुमारे देवी उदिओदए हवै राया। साहू अनंदिसेणे धणदत्ते सावग अमचे ॥ 9 ॥ खवगे अमञ्चपुत्ते चाणक्के चेव थूलभद्दे a। नासिकसुंदरि नंदे वहरे परिणामिआ बुद्धी ॥ 950 ॥ चलणाह्य आमंडे मणी अ सप्पे अ खम्गि थूभिदे । परिणामिअबुद्धीए एवमाई उदाह्र्न्ना॥1॥ न किलम्मै जो तवसा so tavasiddho dddhpphaariv| so kammakkhayasiddho jo sbkkhiinnkmmNso||2|| दीहकालरयं जंतुकम्मं से सिअम्त्त्त्था। सिअंधंतंति सिद्धस्स, सिद्धत्तमुवजायै ॥ 3 ॥ नाऊण वेअणिजं ऐबहुअं आउयं च थोवाग्ण्। गंतूण समुग्घायं खर्वति कम्मं निरवसेसं ॥ 4 ॥ दंड कवाडे मंथंतरे असाहरणया स्रीर्त्थे। भासाजोगनिरोहे सेलेसी सिज्झणा चेव ॥5॥jh उल्ला साडीया आसु मुक्कद विरलिया स्ण्ती। तह कम्मलहुअसमए वचंति जिणा समुग्घायं ॥ 6 ॥ लाउय एरंडफले अग्गी धूमे उसू धणुविमुक्के । गैपुत्रपओगेणं एवं सिद्धाणवि गईओ ॥ 7 ॥ कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया । कहिं बोंदि चैत्ताणं, कत्थ गंतृण सिज्झई ? ॥ 8 ॥ अलोए पडिहया सिद्धा, लोगयो य पित्त्त्तिया। इहं बओण्र्दि चैत्ताणं, तत्थ गंतृण सिज्झई ॥ 9 ॥ ईसीपब्भाराए सीयाए जोयणमि लोग्ण्तो। वारसहि जोयणेहि सिद्धी सबट्टसि. दाओ ॥ 960 ॥ निम्मलदगरयवण्णा तुसार्गोखीर्हार्स्रिव्ना। उत्ताणयछत्तयसंठिया य भणिया जिणवरेहिं ॥1॥एगा जोयणकोडी वायालीसं च syshssaaii। तीसं चेव सहस्सा दो चेव सया औणवन्नाः ॥ 2 ॥ बहुमज्मदेसभागे अट्टेव य जोअणाणि बाह्र्छ्। चरमंतेसु अ तणुई aMgula'saMkhijaIbhAgaM // 3 // गंतूण जोअणं जोयणं तु परिहाइ aNgulpRhuttN। तीसेविअ पेरंता मच्छिअपत्ताउ तणुयारा ॥ 4 ॥ ईसीपब्भाराए उवार खलु जोअणमि जो कोसो। कोसस्स य छम्भाए सिद्धाणोगाहणा भणिआ ॥ 5 ॥ तिमि सया तित्तीसा धणुत्ति ॥j परमागाहाऽय तात कासरस छ्म्भाए॥6॥ उत्ताणउब पासिलउच्च अहवा निसन्नओं चंव । जो जह करेड काल सा तह उववजए सिद्धा॥ 7 ॥ इहभवभिनागारो कम्मवसाओ भवंतरे hoi|nytN siddhassa jao tammivi to so tyaagaaro||8|| tassa // 9 // दीहं वा हस्सं वाजं चरमभवे हविज स्ण्त्थान्न्ण्। तत्तो तिभागहीणा सिद्धाणोगाणा भणिया ॥ 970 ॥ तिनि सया तित्तीसा घणुत्तिभागो य होइ बोद्ध्वो। एसा खलु सिद्धाणं उकोसोगाहणा भणिया ॥ 1 ॥ चत्तारि य रयणीओ रयणितिभागूणिया य बोद्या। एसा खल सिद्धाणं मज्झिमओगाहणा भणिया ॥ 2 ॥ एगा य होइ रयणी अट्टेव य अंगुलाई साहीआ। एसा खलु सिद्धार्ण जहन्नओगाहणा भणिया ॥ 3 ॥ ओगाहणाइ सिद्धा भवत्तिभागेण हुंति प्रिहीन्ना। संठाणमणित्यत्वं जरामरणविप्पमुकाणं ॥ 4 ॥ जत्थ य एगो सिद्धो तत्थ अणंता भ्व्क्ख्य्विमुक्का। अन्नुभसमोगाढा पुट्ठा सो य लोगते ॥ 5 ॥ फुसइ अणंते सिद्धे सवपएसेहिं नियमसो सिद्धो। तेऽवि असंखिजगुणा देसपएसेहिं जे पुट्ठा ॥ 6 ॥ असरीरा जी. वघणा उवउत्ता सणे अ नाणे y। सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ 7 ॥ केवलनाणुवउत्ता जाणंती स्व्भाव्गुन्न्भावे। पासंति सबओ खलु केवलदिट्ठीहिणताहि ॥ 8 ॥ नाणमि दंसणमि य इत्तो एगयरयमि उवुत्ता। सब्वस्स केवलिस्सा जुगवं दो नस्थि उवओगा ॥ 9 ॥ नवि अस्थि माणुसाणं तं सुक्खं नेव (नविय) सव्वदेवाणं । जं सिद्धार्ण सुक्खं । 1197 आवश्यक सनियु- मुक्तिकं मूलसूत्र निचिरे मुनि दीपरत्नसागर Page #25 -------------------------------------------------------------------------- ________________ 1 अववाहं उवगयाणं ॥ 980 ॥ सुरगणसुहं समत्तं सव्वद्वापिंडियं अनंतगुणं न य पावै मुत्तिमुहं णंताहित्रि वग्गवम्गूहिं ॥ 1 ॥ सिद्धस्स सुहो रासी सङ्घदापिंडिओ जै हविना सो नवग्गभइओ सव्यागासे न माइजा ॥ 2 ॥ जह नाम कोइ मिच्छो नगरगुणे बहुविहे विआणतो न चएइ परिकहेउं उवमाइ नहिं असंतीए ॥ 3 ॥ इअ सिद्धाणं सुक्खं अणोवमं नन्थि तस्स ओवम्मं किंचि विसेसेणिनो सारिक्खमिणं सुणह वृच्छं ॥ 4 ॥ जह सव्वकामगुणिअं पुरिसो मोनून भोअणं कोई तव्हाछुहाविमुको अच्छिन जहा अभिजननो ॥ 5 ॥ इअ सव्वकालतित्ता अडलं निव्वाणमुवगया सिद्धा । सासयमव्याबाहं चिति सुही सुहं पत्ता ॥ 6 ॥ सिद्धति अ बुद्धत्ति अ पारगयत्ति य परंपरगयत्ति । उम्मुककम्मकवया अजरा अमरा असंगाय ॥ 7 ॥ निच्छिन्नसय्यदुक्खा जाइजरामरणबंधणविमुक्का अव्वाबाहं सुक्खं अणुती सासयं सिद्धा ॥ 8 ॥ सिद्धाण नमुकारो जीव मोएइ भवसहम्सा भावेण कीरमाणो होई पुण बोहिलाभाए ॥ 9 ॥ सिद्धाण नमक्कारो धन्नाण भवक्खयं कुणंताणं हिअयं अणुम्मुतो विमुनिआवारओ होइ ॥ 990 ॥ सिद्धाण नमक्कारी एवं खलु वण्णिओ महन्थुति । जो मरणमि उगे अभिक्खणं कीरए बहुसो ॥ 1 ॥ सिद्धाण नमकारो, सङ्घपावप्पणासणी मंगलाणं च सचेसिं. वीअं हवद मंगलं ॥ 2 ॥ नामं लवणा दविए भावमि चौडिहो उ आय्रिओ। दर्शमि एगभविआइ लोइए सिप्पसत्थाई ॥ 3 ॥ पंचविहं आयारं आयरमाणा तहा पभासंता आयारं दसता आयरिया तेण वञ्चति ॥ 4 ॥ आयारो नाणाई तम्सायरणा भासणाओ वा जे ने भावायरिया भावायारोवउत्ता य ॥ 5 ॥ आयरियनमोकारो जीवं मोएइ bhvshssaao। भावेण कीरमाणो होई पुण बोहिलाभाए ॥ 6 ॥ आयरियनमोकारो धन्ना भवक्यं कुर्णताणं । हिअयं अणुम्मुतो विद्युत्तिआवारओ होइ ॥ 7 ॥ आयरियनमोकारो एवं खलु बचिओ महत्योत्ति जो मरणम्मि उवग्गे अभिक्खणं कीरई बहुसो ॥ 8 ॥ आयरिनमोकारो, सवपावप्पणासणी मंगलाणं च सव्वेसिं, तैयं हवै मंगलं ॥ 9 ॥ नामं ठवणा दविए भावंमि चउब्विहो उवज्झाओ दबे लोइअ सिप्पाइ निण्हगा वा इमे भावे ॥ 1000 ॥ बारसंगो जिणक्खाओ सज्झाओ देसि (कहि) ओ बुहेहिं तं उवहसंति जम्हा उज्झाया तेण बुचति ॥ 1 ॥ उत्ति उवओगकरणे ज्झत्ति अ झाणस्स होइ निदेसे। एएण हुनि उज्झा एसो अनोवि पजाओ ॥ 2 ॥ उनि उवओगकरणे वत्ति अ पावपरिवजणे होइ झति अ झाणस्स कए उत्ति अ ओसकणा कम्मे ॥ 3 ॥ उ ( ब ) ज्झायनमोकारो जीवं मोएड भव. shssaao। भावेण कीरमाणो होई पुण बोहिलाभाए ॥ 4 ॥ उ ( ब ) ज्झायनमोकारो घण्णाण भवक्खयं कुणं ( करं) ताणं हिअयं अणुम्मुअतो विसुत्तिआवारओ होइ ॥ 5 ॥ उवज्झायनमोकारो एवं खलु पनिओ महत्थोत्ति जो मरणम्मि उवग्गे अभिक्खणं कीरई बहुसो ॥ 6 ॥ उवज्झायनमोकारो, सव्वपावप्पणासणो मंगलाणं च सचेसिं चडत्यं हवै मंगलं ॥ 7 ॥ नामंठवणासाह] दशसाहू य भावसाह य दवमि लोइआई भावंमि य संजओ साहू ॥ 8 ॥ घटपटरहमाईणि उ साहंता हुति दवसाहुति अवावि भूते ती (नायत्रा) दव साहति ॥ 9 ॥ निवाणसाहए जोए. जम्हा साहंति साहुणो समाय सङ्घभूएसुं तम्हा ते भावसागुणो ॥ 1010 ॥ किं पिच्छसि साहूणं तवं व नियमं व संजमगुणं वा तो बंदसि साहूणं? एवं मे पुच्छिओ साह ॥ 1 ॥ विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं तमगुणसाह्याणं सदायकिचुजयाण नमो ॥ 2 ॥ असहाइ सहायनं करंति मे संजम करितस्स । एएण कारणेणं namAmi'haM सङ्घसाहूणं ॥ 3 ॥ साहूण नमोकारो जीवं मोएइ bhvshssaao। भावेण कीरमाणो होई पुण बोहिला भाए ॥ 4 ॥ साहूण नमोकारो चचाण भवक्त्रयं कुर्णताणं । हिययं अणुम्मुतो विमुत्तिआवारओ होइ ॥ 5 ॥ साहूण नमोकारो एवं खलु वचिओ महत्थोति । जो मरणम्मि उवग्गे अभिक्खणं कीरई बहुसो ॥ 6 ॥ साहूण नमोकारो, सहपावप्पणासणो । मंगलाणं च सवेसिं, पंचमं हवै मंगलं ॥ 7 ॥ नवि संखेवो न बित्थरों संखेवो दुविह सिद्धसाहूणं visthAoM'Negaviho पंचविहो न जुजई तम्हा ॥ 8 ॥ अरहंताई नियमा साहू साहू व तेसु भैया । तम्हा पंचविहो खलु हेउनिमित्तं हवै सिद्धो ॥ 9 ॥ पुत्राणुपुब्वि न कमो नेव य पच्छाणुपुच्वि एस भवे सिद्धाईओ पढमो बीआए सादृणी AI ॥ 1020 ॥ अरहंतुवएसेणं सिद्धा नजति तेण अरिहाई न य कोइवि परिसाए पणमित्ता पणमई रण्णो ॥ 1 ॥ इत्थ य पओअणमिणं कम्मखओ मंगलागमो चैव । इहलोअपारलोइअ दुहि फलं तत्थ दिता ॥ 2 ॥ इहलोइ अत्थकामा आरुगं अभिरई य निष्फक्त्ती सिद्धी य सग्गसुकुलप्पचायाई य परलोए ॥ 3 ॥ इहलोगंमि निदंडी सादिव्वं माउलिंगवणमेव । परलोग चंडपिंगल इंडिअजक्खो य दिहंता ॥ 4 ॥ नमुकारनिज्जुत्ती समत्ता नंदिअणुओगदारं विविदुवग्याइयं च नाऊणं काऊण पंचमंगल आरंभो होइ सुनस्स ॥ 5 ॥ कयपंचनमुकारो करेइ सामाइयंति सोऽभिहिओ सामाइअंगमेव य जं सो सेसं तओ वुच्छं ॥ 6 ॥ सुतं करेमिं भंते! सामाइयं, सवं सावळं जोगं पथक्खामि जावजीवाए तिविहंतिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भन्ते! पटिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि sU0 1 / 'अक्खलिजसंहिआई वक्खाणचौकए दरिसिअंमि सुत्तफासिजनिजुत्तिवित्यरत्थो इमो होइ ॥ 7 ॥ करणे भए य अंते सामाइय सङ्घए अवजे य जोगे पञ्चक्खाणे जावजीवाइ तिविहेणं 1198 आवश्यकं सनिर्यु- सूक्तिकं मूलसूत्र, निधिन्ग् अन्याय- 1 1 1 मुनि दीपरत्नसागर PERSPERIMPORDIKARPESADESTAND Page #26 -------------------------------------------------------------------------- ________________ ||8नाम्ण् ठवणा दविए खिने कान्ले तहेव भावे याएसो खलु करणम्स उ निक्लेवो उनिहो होइ॥152॥ भाप्यं । जाणगभविभैरितं समानोसमओ भवे क्र्न्न्ण्। सभा कडकरणाई नोसन्ना वीससपओगे ॥ 3 ॥ वीससकरणमणाई धम्माईण परपचया जोगा। साई चक्सुण्फासिअमम्भाइमचक्सुमणुमाई ॥ 4 ॥ संघायभेजतदुभयकरणं इंदाउहाइ पचक्वं । दुआणुमाईणं पुण uumatthAINa'pacakkhaM // 5 // जीवमजीवे पाओगिअंच चरमं कुसुण्भ्रागाई। जीवप्पओगकरणं मूले नह उत्तरगुणे y॥6॥ जं जं निजीवाणं कीरै जीवप्पओगओनं न्ण्। वनाइ. रूवकम्माह वावि अजीवकरणं तु ॥ 7 ॥ जीवप्पओगकरणं दविहं मलप्पओगकरणं c। उत्तरपओगकरणं पंच सरीराड पदमंसि ॥ 8 ॥ ओरालियाइआई ओहेणि अरं पओगओ ज्मिह्ण्। निष्फण्णा निष्फजर आडाडाणं च तं तिण्हं ॥ 9 ॥ सीस मुरोअरपिट्ठी दो वाहू ऊमा य अद्धुण्गा। अंगुलिमाड उवंगा अंगोचंगाणि सेसाणि ॥ 160 ॥ केसाई उवरयणं ओरालविउवि उत्तर करणं । ओरालिए विसेसो कमाइविणदुसंठवणं ॥ 1 ॥ आइहाणं निहं संघाओ साणं नभयं च । नेआकम्मे संघायसाडणं साडणं वावि ॥ 2 ॥ संघायमेगसमयं नहेब परिसारण उराल्ण्मि। संघायणपरिसाडण सुड्डागभवं तिसमऊणं ॥ 3 ॥ एवं जहन्नमुकोसयं तु पलिअनितु (ति)समऊणं । विरहो अंतरकालो ओराले नस्सिमो होइ॥4॥ निसमयहीणं सुइर्ड होद भवं स्व्ब्ण्ध्साहान्न्ण्। उक्कोस पुचकोडी समओ उअही य निनीसं ॥ 5 ॥ अंतरमेगं समयं जहनमोरालगहणसाइम्स । सतिसमया उक्कोसं तिनीसं सागरा हुंनि ॥ 6 ॥ वेउशिअसं. पात्रो जहनु समओ उ दुस्मुकोसो। साडो पुण समयं चित्र विउच्चणाए विणिडिट्टो ॥ 7 ॥ संघायणपरिसाडो जहन्नओ एगसमइओ होद्द्। उकोसं नित्तीसं सायरणामाई समऊणा ॥ 8 ॥ सबग्गहोभयाणं साडस्स य अंतरं विउविस्स्। समओ अंनमुहुनं उक्कोसं मक्खकालीअं ॥ 9 ॥ आहारे संघाओ परिसाडो य समयं समं होइ। उभयं जहन्नमुक्कोसयं च अंतोमुडुत्तं तु ॥ 17 ॥ बंधणसाढुभयाणं जहन्नमंनोमुहनमंतरणं । उक्कोसेण अवैदं पुग्गलपरिप्रदेमूणं ॥ 1 ॥ नेत्राकम्माणं पुण संनाणाऽणाइओन स्ण्घाओ|भ्व्वान्न् हुज साडो सेले. सीचरमसमयंमि ॥ 2 ॥ उभयं अणाइनिहणं संनं भवाण हुन केसिण्चि। अंतरमणाइभावा ana'viogao नेसि ॥ 3 ॥ अहवा संघाओ साडणं च उभयं न्होभ्य्निसेहो। par3असखसगडधूणा जीवपओगे जहासंखं ॥17॥भाखिन्म्स् नन्धि करणं आगासं जं अकिनिमो भावो। वंजणपरिआवलं नहावि पुण उपकरणाई ॥ 9 ॥ कालेवि नत्यि करणं नहावि पुण व्ण्ज्ञ्न्प्प्मान्नेन्न्ण्। बवचालवाइकरणेहि गहा होइ व्व्हारो॥1030॥ जीवमजीवे भावे अजीवकरणं नु नन्य वन्नाई । जीवकरणं तु दुविहं सुअकरणं नो य मुअकरणं ॥ 1 ॥ पदमपद तु सुअं bar3e दुवालसंग निहित्तुण्। तत्रिवरीअमषद निसीहमनिसीह बदं तु॥2॥ भूए परिणयविगए सहकरणं नहेव न्निसीः। पच्छन्नं तु निसीहं निसीहनामं jaha'jnayarNa ॥ 3 // अग्गेणीअमि जहा दीवायणु जन्य एग तन्ध सयं । जन्ध सयं तन्थेगो हम्मड वा भुंजए वावि ॥ 4 ॥ एवं बदमबदं आएसाणं हवंनि पंच स्या। जह एगा मरुदेवी अपचनं थावरा सिद्धा ॥ 5 ॥ नोमुअकरणं दुविहं गुणकरणं नह य जुजणाकरणं । गुणकरणं पुण दुविहं नवकरणे संजमे य नहा ॥ 6 ॥ जुजणकरणं निविहं मण वय काए य मणसि सच्चाई । सट्टाणि नेसि भेओ चौ चौहा सनहा चेव ॥आ भावमुअसरकरणे अहिगारो इत्थ होड नाय्चो|नोसुअक्र्न्ने गुणझुंजणे य जहसंभव होड ॥ 8 ॥ कयाकयं केण कयं केमु य दवेस की वादि। जी नयआ करण कडविह (च) ख्ः॥1039॥ उप्पन्नाणुप्पन्न कयाकय इत्य जहनमुकारशकणनि अन्धानाज्ञ्नाह्मुन्ग्न्न्ह्रोः॥175॥भाभ्त् कसुकारह तत्थ नेगमो भणइ इट्टदत्रेसु । सेसाण सबदव्वेसु पजवेसुं न सब्वे ॥ 6 ॥ काह? उरिट्टे नेगम उचट्ठिए संगहो य व्व्हारो। उनुमुओं अकर्मने सददुसमनंमि उपउनो ॥ 7 ॥ आनोत्रणा य कविणए सिन दिसाऽभिग्गहे य काले, y। रिक्स गुणसंपयाऽविय अभिवाहारे य अमए ॥ 8 ॥ पबजाए जा ॥ 9 ॥ आलोइए विणीअम्स दिजए तं प्स्त्य्खिन्मि। अभिगिन दो दिसाओ चरनि अंवा जहाकमसो ॥ 180 ॥ पडिकुदिणे बजिय रिक्खेसु य मिसिराइ भ्न्निएमुण्। पियधम्माई गुणसंपयासुतं होइ दायव्वं ॥ 1 ॥ अभिवाहारो कालि असुअंमि सुन्न्ध्त्भेन्न्नि। दवगुणपजबेहि य दिट्टीवायंमि बोद्वो॥2॥ उस समुरेसे वायणमणुजाणणं च आय्रिए। सीस. म्मि उदिसिजंतमाइएअंतुज कैहा ॥ 183 ॥ भागकह सामाइअलंभो ? न्म्स्ब्व्विघाइदेस्वाघाई। देसविपाईफैगणनदीविमुदम्स ॥ 1040 ॥ एवं ककारलंभो सेसाणवि एवमेव क्म्ल्ण्भो। एयं तु भारकरणं करणे य भए यजं भणिय ॥ 1 ॥ होड भयंतो भयनगो य स्यणा भयम्स एम्भेया। सर्वमि बनिएऽणकमेण अंतेवि umbheshraa॥184आभालाएव्ण् sami'pi बनियंमि इत्यं तु होइ अहिगारो। सनभयविप्पमुक नहा भवंते भयंने य ॥ 5 ॥ भासामं समं च sammaM'Dagamini सामाइयम्स एग्त्त्त्था। नाम ठवणा दविए भावंमि य नम्स (तेसि) निकखेको ॥ 2 ॥ महुरपरिणामि सामं समं तुला सम्म खीर्ख्ण्द्द्जुई। दोर हारम्स चिईडगमेयाई तु दशमि ॥ 3 ॥ आयोचमाएं परदुस्वमकरण रागदोसमन्मत्यं । नाणाइनिगं नम्मा पोयणं । भाव्सामाई॥4॥ समया सम्मत्त पसत्य संनि सिव हिय सुहं अनिदं च । अदुगुछियमगरहियं अणवत्रमिमेऽपि एगट्टा ॥5॥को कारो? करतो कि कम्म? जंतु कीगई तेण । कि .1199आवश्यक सनियु- सूक्तिक मूलसूत्र forgisA मुनि दीपरत्नसागर Page #27 -------------------------------------------------------------------------- ________________ कारयकरणाण य अन्नमणन्नंच अक्लेवो ॥ 6 ॥ आया हु कारओ मे सामाइय कम्म करणमाया y। परिणामे सइ आया सामाइयमेव उ पसिद्धी ॥ 7 ॥ एगत्ते जह मुर्व्हि करेइ अत्यंतरे प्द्दाईन्नि। दव्यत्यतरभावे गुणस्स कि केण संबद्ध ? ॥ 8 ॥ नाम ठपणा दविए आएसे निरवसेसए वा तह सवयत्तसम्यं च भावसव्वं च सत्तमयं ॥ 9 ॥ दविए चौरी भंगा सवमसब्वे य दव्वदेसे याआएससव्वगामीनीसेसे सबर्ग दुविद ॥ 186 ॥ भाग अणिमिसिणो सव्वसुरा सव्वापरिसेससवर्ग एकातदेसापरिसेसं सन्ने काला जहा असुरा ॥ 7 ॥ सा हवाह सव्वधना दुपडोआरा जिआ य अजिआ य । दव्वे सव्वघडाई सव्वधत्ता पुणो कसिणं ॥ 8 ॥ भावे सबोदइओदयलक्खणओ जहेव तह सेसा। इत्थ उ खओवसमिए अहिगारोऽसेससव्वे y॥189॥ भागकम्ममवज जंगरहि ति कोहाइणो व च्त्तारि|sh तेण जो उ जोगो पञ्चक्खाणं हवै तस्स ॥ 1050 ॥ दब्वे मणवैकाए जोगा दव्या दुहा उ भाव्ण्मि|जोगो सम्मत्ताई पसस्थ इअरो उ विवरीओ ॥ 1 ॥ दव्बंमि निहगाई निम्चिसयाई य होइ सितंमि । भिक्खाईणमदाणे ऐच्छ भावे पुणो दुविहं ॥ 2 ॥ सुअणोसुअ सुअ दुविहं पुवमपुत्र तु होई नायव्वं । नोसुअपचक्खाणं मूले तह उत्तरगुणे y॥3॥ जावदवधारणमि जीवणमवि पाणधारणे भणियं । आ पाणधारणाओ पावनिवित्ती रहं अत्थो ॥ 4 ॥ नाम ठवणा दविए ओहेल भव नम्भवे य भोगे y। संजम जस कित्तीजीवियं च तं भण्णई दसहा ॥ 5 ॥ दव्ये सचित्ताई आउअसहब्बया भवे ओहे । नेरहयाईण भवे तम्भव तत्थेव उप्पत्ती ॥ 190 ॥ भाय्। भो. गंमि पकिमाई संजमजीयं तु संजयजणस्स । जसकिनी य भगवओ स्ण्ज्म्न्र्जीवहिगारो॥1॥ भास्स्य्। सीआलं भंगसयं तिविहं तिविहेण स्मीगुत्तीहिण्। मुत्तफासिअनिजुनिवित्थरत्यो गओ एवं ॥ 6 ॥ सामाइअं करेमी पञ्चक्खामी प्द्दिक्मामित्ति। पच्चुप्पन्नमणागयाईअकालाण गहणं तु ॥ 7 ॥ तिविहेणंति न जुनं पडिवयविहिणा समाहि जेण । अत्थविगप्पणयाए गुणभावणयत्ति को दोसो ? ॥ 8 ॥ दवम्मि niShagAI कुलालमिच्छंति त्त्थुदाह्र्न्न्। भावंमि तदुवउत्तो मिआवई तत्थुदाहरणं ॥ 9 ॥ सचरित्तपच्छयावो निंदा तीए चौकनिक्खेवो । दवे चित्तयरसुआ भावेसुबहू उदाह्र्न्ना॥1060॥ गरहावि तहाजाइअमेव नवरं प्र्प्प्गास्न्न्या। दामि मरुअनायं भावेसु बहू उदाहरणा ॥1॥द्व्विउस्स्ग्गे खलु पसमचंदो भवे उदाहरणं । पडिआगयसंवेगो भावंमिविहोइ सो चेव ॥ 2 ॥ सावजजोगविरजो तिविहंतिविहेण बोसिरिय पावै । सामाइअमाईए एसोऽणुगमो परिसमत्तो ॥ 3 ॥ विजा. चरणनएस सेससमोआरणं तु काय । सामाइअनिजुत्ती सुभासिअत्था परिसमत्ता ॥ 4 ॥ नायंमि गिहियो अगिहिम्मि चेव अस्थ्ण्मि। जइअवमेव इय जो उवएसो सो नओ नाम ॥ 5 ॥ सव्वेसिपि नयाणं बहुविहवत्तब्वयं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणहिओ साहू॥6॥ सामाइयनिजुत्ती समत्ता । चउवीसगत्ययस्स उ णिक्खेबो होइ णामणिप्फ. पणो । चउवीसगस्स छको थयस्स उ चौधिहो होइ ॥ 7 ॥ नाम ठवणा दविए खित्ते काले तहेव भावे य । चउवीसगस्स एसो निक्खेवो छब्विहो होइ । / 192 ॥ भाप्यं । नाम ठवणा दविए भावे य थयस्स होइ निक्खेवो। दव्वथओ पुष्फाई संतगुणुक्त्तिणा भावे॥3॥ दव्वथओ भावथओ दवयओ बहुगुणत्ति बुद्धि सिआ। अनिउणमैवयणमिणं छज्जीवहिलं जिणा चिंति ॥ 4 ॥ छजीवकायसंजमु दब्बयए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुष्फाईज न इच्छंति ॥ 5 ॥ अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो दव्वथए कृव्दित्तुण्तो॥196॥ भाप्यं । लोगस्सुजोयगरे, धम्मतित्ययरे जिन्ने। अरिहंते कित्तैस्सं, चाउचीसपि केवली । / सूत्रगाथा 1॥न्नाम्ण् ठवणा दविए खिने काले 2 भवे य भावे y। पजवलोगे य तहा अट्ठविहो लोगणिक्खेवो ॥ 1068 ॥ जीवमजीवे रूवमरूवी सपएसमप्पएसे y। जाणाहि दव्वलोगं णिच्चमणिचं च जं दव्वं ॥ 7 ॥ भाप्यं । गइ सिद्धा भविआया अभविज पुग्गल अणागयडा य । तीजद्ध तिथि काया जीवाजीवडिई चौहा ॥ 8 ॥ आगासस्स पएसा उड्दं च अहे य तिरियलोए य । जाणाहि खित्तलोग अणंतजिणदेसि सम्मं ॥ 9 ॥ समयाऽऽचलिअमुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छरजुगपलिआ सागरओसप्पिपरिअट्टा ॥ 200 ॥ रहादेवमणुआ तिरिक्वजोणीगया य जे स्त्ता। तमि भवे वटुंता भवलोगं तं विआणाहि ॥ 1 ॥ odaie upasamie khaie ya तहा खओवसमिए y। परिणामि सन्निवाए य छबिहो भावलोगो उ ॥ 2 ॥ तिको रागो य दोसो य, उइन्ना जस्स ज्ण्तुन्नो। जाणाहि भावलोयं तं, अणंतजिणदेसियं सम्मं ॥ 3 ॥ दव्वगुणखित्तपजवभवाणुभावे य भाव्प्रिन्नामे। जाण चाउविहमेयं पजवलोगं समासेणं ॥ 4 ॥ वन्नरसगंधसंठाणफासठाणगैवन्नभेए या परिणामे यबहुविहे पजवलोग विआन्नाहि॥205shaamaa0|आलुक्क्द्द् य पलक्कड लुकाइस्ण्लुकीयेग्त्त्त्था। लोगो अट्ठविहोखलु तेणेसो वुबई लोगो ॥ 9 ॥ दुविहो खलु उजोओ नायब्बो द्व्भाव्स्ण्जुत्तो। अग्गी दजुजोओ चंदो सूरो मणी विजू ॥ 1070 ॥ नाणं भावुजोओ जह भणियं स्ब्भाव्द्सीहिण्। तस्स उवओगकरणे भावुजोयं वियाणाहि ॥ 1 ॥ लोगस्सुजोयगरा दाजोएण न हु जिणा हुण्ति। भावुज्जोअगरा पुण hu~ti जिणवरा चउवीसं ॥ 2 ॥ दखुजौज्जोओ पगासई परिमियम्मि खित्त्ण्मि। भावुजौजोओ लोगालोग पगासेइ ॥ 3 ॥ दुह दवभावधम्मो दवे दश्वस्स dvymev'hvaa। तित्ताइसभावो वा गम्माइत्थी कुलिंगो वा ॥ 4 ॥ दुह होइ भावधम्मो सुय चरणे वा सुयंमि स्ज्झाओ। चरणमि समणधम्मो खेतीमाई भये दसहा ॥ 5 ॥ नाम ठवणातित्थं दव्वतित्थं च भावतित्यं c। एकेकंपिय इत्तोऽणेगविहं होइ णायव्वं ॥ 6 ॥ दाहोवसमं तण्हा- (300) 1200 आवश्यकं सनियु- सूक्तिक मूलसूत्रं निनि +ञ्हत्रनि-t. नदीपरवसागर Page #28 -------------------------------------------------------------------------- ________________ इच्छेयणं मलपवाहणं घेव्। तिहिं अत्येहि निउत्तं नम्हा तं दव्यो तित्यं ॥ 7 ॥ कोहंमि उ निग्गहिए दाहस्सोवसमणं हवह तित्थं । लोहंमि उ निग्गहिए तण्हावुच्छेअणं होइ॥8॥ अट्ठविहं कम्मरयं बहुएहिं भवेहिं संचि जम्हा । नवसंजमेण धुबह तम्हा तं भावओ तित्थं ॥9॥द्स्न्न्नान्न्च्रितेसु निउत्तं जिणवरेहि सोहिं । एएण होइ तित्वं एसो अन्नोऽवि । प्जाओ॥1080 ॥न्नाम्क्रो ठवणकरो दब्यकरी खित्तकाल भाव्क्रो। एसो खलु करगस्स उणिक्खेवो छव्यिहो होइ॥1॥ गोमहिसुदिपसूर्ण छगलीणंपिय करा मुणेयव्वा । तत्तो य नणपन्लाले मुसकटुंगारपलले य (क्र्मेव्)॥2॥ सीउंचरजंघाए बलिवहकरे घए य चम्मे य । चुल्लुगकरे य मणिए अट्ठारसमा(स्स्)करुप्पत्ती ॥ 3 ॥ खितमि जंमि खित्ते काले जो जंमि होइ काल्ण्मि। दुविहो य होइ भावे पसत्थु नह अप्पसत्यो y॥4॥ कलहकरो डमरकरो असमाहिकरो अनि इकरो y। एसो उ अप्पसत्यो एवमाई मुणेयव्यो ॥ 5 ॥ अस्थकरोय । हिअकरो किनिकरो गुणकरो जसकरो या अभयंकर निव्वुदकरो कुलगर titthaMkaraM'takaro // 6 // जियकोहमाणमाया जियलोहा तेण ते जिणा हुण्ति। अरिणो हंता स्यं हंता अरिहंता नेण वुचंति ॥ 7 ॥ कित्तेमि किनणिजे सदेवमणुआमुरस्स लोगस्स । दसणनाणचरिते तबविणओ दंसिओ जेहिं ॥ 8 ॥ चउवासंति य संखा उसभाईआ उ भण्णमाणा u। अविसहमाहणा पुण एरवयमहाविदेहेसु ॥ 9 ॥ कसिणं केवलकप्पं लोगं जाणंति तहय पास्ण्ति। केवलचरित्तनाणी तम्हा ते केवली हुंति ॥ 1090 ॥ उसममजिअं च वंदे संभवमभिणंदणं च सुमई c। पउमप्पहं सुपासं जिणं च चंदप्पहं vNde। सूत्रगाथा 2 ॥ मुविहिं च पुष्पदंतं सीअल सिजंस वासुपूजं c। विमलमणतं च जिणं धम्म संति च वंदामि ॥ 3 ॥ सूत्रगाथा 3 ॥ कुंथु अरं च मल्लिं वंदे मुणिमुवयं नमिजिणं च । वदामि रिट्टनेमि पासं तह बदमाणं च ॥ 4 ॥ सूत्रगाथा 4 ॥ उरूसु उसमलंकण उसमं सुमिणमि तेण उसमजिणो । अक्सेसु जेण अजिआ जणणी अजिओ जिणो तम्हा ॥ 1 ॥ अभिसंभूआ सासत्ति संभवो तेण वुच्चई भयवं । अभिणंदई अभिक्खं सको अभिणंदणो तेण ॥ 2 ॥ जगणी सवत्थ विणिच्छएसु मुमैति तेण । सुमिजिन्नो। पउमसयणमि जणणीइ डोहलो तेण पउमाभो ॥ 3 ॥ गम्भगए जंजणणी जाय सुपासा तओ सुपास्जिन्नो। जणणीएं चंदपियणमि डोहलो तेण चंदाभो ॥ 4 ॥ सवविहीस य कुसला गम्भगए तेण होइ सुविहिजिन्नो। पिउणो दाहोवसमो गम्भगए सीयलो तेणं ॥ 5 ॥ महरिहसिजारहणमि डोहलो नेण होइ सिज्ण्सो। पूएइ वासवो जं अभिक्खणं तेण वासुपूजो ॥ 6 ॥ विमलतणुबुद्धि जणणी गभगए तेण होइ विम्ल्जिन्नो। रयणविचित्तमणतं दामं सुमिणे तओऽणतो ॥ 7 ॥ गम्भगए जं जणणी जाय सुधम्मत्ति नेण ध्म्म्जिन्नो। जाओ असियोक्समो गम्भगए तेण संतिजिणो ॥ 8 ॥ थूह रयणविचित्तं कुंथु सुमिणमि तेण कुण्थुजिन्नो। सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा ॥ 9 ॥ परमरहिमातसयणमि डोहलो तेण होइ म्लिजिन्नो। जाया जणणी जं मुब्वयनि मुणिमुखओ तम्हा ॥ 1100 ॥ पणया पचंतनिवा दंसियमिते जिणंमि तेण न्मी। रिदुरयणं च नेमि उप्णयमाणं तओ नेमी॥1॥ सप्पं सपणे जणणी जं पासइ तमसि तेण पास्जिन्नो। बढइ नायकुलंतिय तेण जिणो बदमाणुनि ॥ 2 ॥ एवंमए अभिथुआ विद्यस्यमला फीन्न्ज्र्म्र्न्ना। चउवीसंपि जिणवरा तित्थयरा मे पसीयंतु ॥ 5 ॥ सूत्रगाथा 5 ॥ कित्तिय वंदिय महिआ जेए लोगस्स उत्तमा सिद्धा। आरुग्गबोहिल्लभं समाहिवरमुत्तमं दितु॥6॥ सूत्रगाथा 6 ॥ थुनिथुणणवंदणनमं. सणाणि एमद्विआणि एवाणि कित्तण पसंसणाविय विणय पणामे य एगट्ठा ॥3॥मिच्छ्त्त्मोह्न्निजा नाणावरणा च्रित्न्मोहाओ|तिविह्त्मा उम्मुका नम्हा ने उनमा 9नि॥ आरोगबोहिला समाहिवरमुत्तमं च मे दितु। किन हुनिआणमेअंति? विभासा इत्य कायवा ॥ 5 ॥ भासा असचमोसा नवरं भत्तीहभासिआएसा नहसीणपि च बोहिं च ॥ 6 ॥ ज तेहिं दायर तं दिनं जिणवरेहिं सवेहिं । दसणनाणचरित्तस्स एस तिविहस्प उवेसो॥7॥ भत्तीइ जिणवराणं खिजनी पुत्रसंचिआ क्म्मा। आयरिअनमुक्कारेण विजा मंता य सिज्ञति ॥ 8 ॥ भत्तीइ जिणवराणं परमाए खीणपिजदोसाणं । आरुम्गचोहिलाभं समाहिमरणं च पाचंति ॥ 9 ॥ लडिडिअंच चोहिं अकरितोऽणागयं च प्त्थ्ण्नो। द. च्छिसि जह तं विम्भल ! इमं च अन्नं च चुकिहिसि ॥ 1110 ॥ लद्धितिअंच बोहिं अकरितोऽणागयं च प्त्थ्ण्तो। अन्नं दाई बोहिं लम्भिसि कयरेण मुडेणं? ॥ 1 ॥ चेइयकुलगणसंघे आयरिआणं च पश्यण सुए यासमुवि तेण कयं तवसंजममुजमंतेणं ॥ 2 ॥ चंदेसु निम्मलयरा आइन्चेसु अहियं प्यास्य्रा। सागरवरगंभीरा सिद्धा सिदि मम दिसंतु मूत्र्गाथा॥ चंदाइचगहाणं पहा पयासेइ परिमिअं खितं । केबलिअनाणलंभो लोगालोग पगासेइ ॥ 3 ॥ चतुर्विशत्यध्ययनं 2 ॥ वंदण ची कीकम्मं पूयाकम्मं च विणयकम्मं चा कायचं कस्स व केण वापि काहे पकैसुत्तो? ॥ 4 ॥ कइओणयं कैसिरं कहि य आवस्सएहिं prisuddhN। कहदोसविष्पमुकं किडकम्मं कीस कीरै वा ? ॥ 5 ॥ सीयले खुइडए कण्हे, सेवए पालए था। पंचेते दिईता, कीकम्मे होंति णायवा ॥ 6 ॥ असंजयं न वंदिजा, मायरं पियरं गुरुण्। सेणावई पसस्थारं, रायाणं देवयाणि y॥7॥ समणं बंदिज मेहावी, संजयं सुस्माहिय्ण्। पंचसमियं तिगुतं, असंजमछर्ग ॥ 8 ॥ पंचण्हं किहकर्म मालामरूएण होइ दिव्तो। वेरुलिय नाणदसण णीयाचासे य जे दोसा ॥ 9 ॥ पासत्यो ओसनो होड कसीलो तहेव स्ण्स्त्तो। 1201 आवश्यक सनिर्यु- सूक्तिकै मूलसूत्र niylon+aaravi muni दीपरत्नसागर Page #29 -------------------------------------------------------------------------- ________________ अहछंदोऽविय एए अवदणिजा jinnmyNmi॥20॥paastthaaii वंदमाणस्स नेव कित्ती न निजरा होइ। कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥1120॥जे बंभचेरभट्ठा पाए उड्डंति ब्ण्भ्यारीन्न्। ने हओण्नि कु(द)टमुंटा बोही य सुदुल्लहा तेसिण्॥1॥ सुटुतरं नासंती अप्पाणं जे चरित्तपम्भट्ठा । गुरुजण वदाविति सुसमण जहुत्तकारिं च ॥ 2 ॥ असुइट्टाणे पडिया चंपग. माला न कीरई सीसे। पासस्थाईठाणेसु वहमाणा तह अपुजा ॥ 3 ॥ पकणकुले वसंतो सौणीपारोऽवि गरहिओ होइ । इय गरहिया सुविहिया मज्झि वसंता कुसीलाणं ॥ 4 ॥ सुचिरंपि अच्छमाणो वेलिओ कायमणीय उम्मीसो। नोवेइ कायभावं पाहण्णगुणेण नियएणं ॥ 5 ॥ भावुगाभावुगाणि य लोए दुविहाणि हओण्ति द्वान्नि। वेरुलिओ तत्थ मणी अभावुगो अन्नदोहि ॥ 6 ॥ जीवो अणाइनिहणो तम्भावणभाविओ य स्ण्सारे। खिप्पं सो भाविजइ मेलणदोसाणुभावेणं ॥ 7 ॥ अंबस्स य निंबस्स य duShapi समागयाई मूलाई । संसग्गी वि. णट्ठो अंबो निबत्तर्ण प्त्तो॥8॥ सुचिरंपि अच्छमाणो नलथंभो उच्छ्वाद्द्म्म्ण्मि। कीस न जायै महुरो जै संसम्गी पमाणं ते? ॥ 9 ॥ ऊणगसयभागेणं किंवाई परिणमंति त्ब्भाव्ण्। लवणागराइसु जहा वजह कुसीलसंसम्गि ॥ 1130 ॥ जह नाम महुरसलिलं सायरसलिलं कमेण sNpttN। पावेइ गणपरिहाणि मेलणदोसाणभावेणं ॥2॥ख्न्न्म्विन् खमं काउं अणाययणसेवणं सुविहियाणं । हंदि समद्दमैगयं उदयं ल्व्न्न्त्न्न्म्वेद्द्॥3॥ सबिहियद-17. विहियं वा नाहं जाणामि हं खु छुम्त्थो। लिंगं तु पूययामी तिगरणसुद्धेण भावेणं ॥ 4 ॥ जै ते लिंग पमाणं वंदाही निण्हवे तुमे स्के। एए अवंदमाणस्स लिंगमवि अप्पमाणं ते ॥ 5 ॥ जै लिंगमप्पमाणं न नजई निच्छएण को भावो ? / दठूण समणलिंग किं काय तु समणेणं ? ॥ 6 ॥ अप्पुष्ठं वळूणं अम्भुट्ठाणं तु होइ कायनं । साहुम्मि दिट्टपुधे जहारिहं जस्स जं जोरगं ॥ 7 ॥ मुकधुरासंपागडसेवी चरणकरणपभडे । लिंगावसेस मित्ते जं कीरै तं पुणो वोच्छं ॥ 8 ॥ वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं c। संपुच्छणं छोभवंदणं चावि॥9॥ परियाय परिस पुरिसे खितं कालं च आगमं न्च्चा। कारणजाए जाए जहारिहं जस्स जं जुग ॥ 1140 ॥ परियाय बंभचेरं परिस विणीया सि पुरिस णचा वा। कुलकजादायत्ता आघवओं गुणागमसुयं वा॥206॥भास्स्य्। एताई अकुवंतो जहारिहं अरिहदेसिए म्ग्गे|n भवै पवयणभत्ती अभत्तिमंतादओ दोसा ॥1॥तित्थ्य्र्गुन्ना पडिमासु नत्थि निस्संसर्य बियान्न्ण्तो। तित्थयरेति नमंतो सो पावै निजरं विउलं ॥2॥लिज् जिणपण्णत्तं एव नर्मतस्स निजरा विउला। जैवि गुणविप्पहीणं बंद अज्झ्प्प्सोहीए॥3॥ संता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । न य सावजा किरिया इयरेसु धुवा समणुण्णा ॥ 4 ॥ जह सावजा किरिया नत्थि य पडिमासु एव्मिय्रावि। तयभावे नस्थि फलं अह होइ अहेउगं होइ ॥ 5 ॥ कामं उभयाभावो तहवि फलं अस्थि म्न्न्विसुद्धीए। तीए पुण विसुद्धीइ कारण होति पडिमाउ ॥ 6 ॥ जैविय पडिमाउ जहा मुणिगुणसंकप्पकारणं liNg। ubhayamavi asthi लिंगे । न य पडिमासूभयं अस्थि ॥ 7 ॥ नियमा जिणेसु उ गुणा पडिमाओ दिस्स जे मणे कुन्नि। अगुणे उ वियाणंतो के नमौ मणे गुणं काउं? ॥8॥jh वेलिंबगलिंगं जाणंतस्सनमओ । हवै दोसो। निबंधसमिय नाऊण वंदमाणे धुवो दोसो ॥ 9 ॥ रुप्पं टंक विसमाहयक्खरं नविय रूवओ छेओ। दोण्हपि समाओगे रूबो छेयत्नणमुवेइ ॥ 1150 ॥ कप्पं पत्तेयबुद्धा टंक जे लिंगधारिणो स्म्न्ना। दव्वस्स य भावस्स य छेओ समणो समाओगे ॥ 1 ॥ कामं चरणं भावो तं पुण णाणसहिओ समाणेई । न य नाणं तु न भावो नेण र णाणिं पणिवयामो ॥ 2 ॥ तम्हा ण बझकरण मज्झ पमाण न याविचारित्त्। नाण मज्झ पमाण नाण य ठिअंजओ तित्थं ॥ 3 ॥ नाऊण यसब्भावं अहिंगमसंमंपि होइ जीवस्सा जाईसरणनिसग्गग्गयावि न निरागमा दिट्ठी ॥ 4 ॥ नाणं सविसयनिययं न नाणमित्तेण क्ज्ञिस्स्फ्त्ती। मगण्णू दिलुतो होइ सचिट्ठो अचिट्ठो य ॥ 5 ॥ आउज्जनकुसलावि नटिया तं जणं न तोसेइ । जोग अजुंजमाणी निदं खिंसं च सा लहै ॥ 6 ॥ इय लिंगनाणसहिओ काइयजोगं न जुंजई जो उ । न लहै स मुक्खसुक्खं लहै य निंदं स्प्क्खाओ॥7॥ जाणतोऽविय तरिउं काइ. यजोगं न जुंजइ नीए। सो बुज्झइ सोएणं एवं नाणी चरणहीणो ॥ 8 ॥ गुणाहिएवंदणयं छउमस्थ गुणागुणे अयान्न्ण्तो। बंदिजा गुणहीणं गुणाहियं वावि वंदावे ॥ 9 ॥ आलएणं विहारेणं, ठाणाचंकमणेण y। सको सुविहिओ नाउं, भासावेणइएण y॥1160॥ आलएणं विहारेणं ठाणाचंकमणेण या न सको सुविहिओ नाउं भासावेणइएण y॥1॥ भरहो पसन्नचंदो सम्भितरवाहिरं उदाहरणं । दोसुप्पत्तिगणकरं न तेसि बज्ज्ञ भये करणं ॥ 2 ॥ पत्तेयबद्धकरणे चरणं नासंति जिन्न्व्रिण्दान्न्। आहबभावकहणे पंचहिं ठाणेहिं पासत्या ॥ 3 ॥ उम्मम्गदेसणाए चरणं नासिति जिणवरिंदाणं । वावण्णदसणा खलु न हुलम्मा तारिसा दट्टुं ॥ 4 ॥ जह णाणेणं न विणा चरणं नादसणिस्स इय नान्न्ण्। न य दंसणं न भावो तेन र दिढि पणिवयामो ॥5॥जुग्र्व्पि समुप्पन सम्मत्तं अहिगम विसोहेइ । जह कयगमंजणाई जलदिट्ठीओ विसोहति ॥6॥jh 2 सुज्झइ सलिलं तह 2 रुवाई पासई दित्त्त्थी। इय जह जह तत्तसई तह तह तत्तागमो होइ ॥ 7 ॥ कारणकजविभागो dIvapagAsANa jugvjmmevi| jugavuppannapi तहा हेऊ नाणस्स सम्मत्तं ॥ 8 ॥ नाणस्स जैवि हेऊ सविसयनिययं तहावि 1202 आवश्यक सनियु- सूक्तिक मूलसूत्र, निचिरि मुनि दीपरत्नसागर Page #30 -------------------------------------------------------------------------- ________________ सम्मन्न । नम्हा फलसंपत्ती न जुई naannpkleviss021||jh तिक्साईविनरो गंतु देसतरं न्य्विहून्नो। पायेइ न त देसं नयजुत्तो चेव पाउणै ॥ 1022 ॥ इय नाणचरणहीणो सम्महि. ट्ठीवि मुक्खदेसं तु। पाउणै नेय नाणाइसंजुओ चेव पाउणै ॥1023shaadhmmniyttmiiyaa परलोगपरम्मुहा visygidaa|crnnkrnne असत्ता सेणियरायं ब्वाइस्ण्ति॥9॥न्न् सेणिओ आसि नया परम्मत्रो. न यावि पात्तिधरो न पाय्गो। सो आगमिस्साइ जिणो भविस्सई, समिक्ख पनाह वर सदसणं ॥ 1170 ॥ भट्टेण परित्ताओ सटठयरं दसणं घेया। सिजति चरणरहिया सणरहिया न सिम्ण्ति॥1॥ दसारसीहस्सय सेणियस्सा, पेढालपुत्तस्स य स्न्य्चिस्स्। अणुत्तरा दसणसंपया तया, विणा चरितेणहरं गई गया ॥ 2 ॥ समाओवि गईओ अविरहिया नान्न्द्स्न्न्ध्रेहि। ता मा कासि पमार्य नाणेण चरित्तरहिएणं ॥ 3 ॥ सम्मतं अचरित्तस्स हुज भयणाइ नियमसो न्त्थि। जो पुण चरितजुत्तो तस्स उ नियमेण सम्मत्तं ॥ 4 ॥ जिणवयणबाहिरा भावणाहिं उग्रहणं अयान्न्ण्ता। नेहयतिरियएगिदिएहिं जह(नहु)सिज्झाई जीवो॥5॥ सुविसम्मदिट्ठीन सिजाई च्र्न्न्क्र्न्न्प्रिहीन्नो। जंचेव सिद्धिमूलं मूढो तं चेव नासेइ ॥6॥द्स्न्न्प्क्खो सावय चरितभडे य मंदधम्मे या दंसणचरित्तपक्खो समणे परलोगकंखिम्मि ॥ 7 ॥ पारंपरप्पसिद्धी दसणनाणेहि hoi crnnss। पारंपरप्पसिद्धी जह होइ naha'SapANANaM // 8 // जम्हा सणनाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उ चिसिस्सए तेण चारितं ॥ 9 ॥ उजममाणस्स गुणा जह हुंति ससत्तिओ नवसुएसुं । एमेव जहासत्ती संजममाणे कहं न गुणा 1 ॥ 1180 ॥ अणिगृहंतो विरियं न विराहेह चरणं त्व्सुएसुण्। जै संजमेऽपि विरियं न निगूहिजा न हाविजा ॥ 1 ॥ संजमजोएसु सया जे पुण संतविरियावि siiyNti। kaha ne विसुदचरणा बाहिरकरणालसा hu~ti ? ॥ 2 ॥ आलंबणेण केणै जे मन्ने संजमं प्माय्ण्ति। न हुतं होइ पमाणं भूयस्थगवेसणं कुजा ॥ 3 ॥ सालंबणो पडतो अप्पाणं दुग्गमेऽवि धारेइ । इय सालंबणसेवा धारेइ जई असदभावं ॥ 4 ॥ आलंबणहीणो पुण निवडै खलिओ अहे दुरुत्तारे। इय निकारणसेवी पडै भबोहे अगाहमि ॥5॥जे जत्य जया भग्गा ओगासं ते परं aviNdNtaa। गंतुं tatya'caryatA इमं पहाणंति घोसति ॥ 6 ॥ नीयावासविहारं चेइयभत्ति च अजियालाभ्ण्। विगईसु य पडिबंध निदोसं चोइया विति ॥ 7 ॥ जाहेविय परितंता gaamaagrngrpttttnnmdd'taa| to कहनीयवासी मंगमधेरं बवासंति ॥ 8 ॥ संगमधेरायरिओ सठ तबस्सी तहेच गीय्स्थो। पेहिता गुणदोसं नीयावासं पवनो u॥9॥ओमे सीसपवासं अप्पडिबंध अजंगमत्तं चान गर्णति एखित गणंति वासं निययवासी ॥ 1190 ॥ चेदयकुलगणसंघे अन्न वा किंचि काउ निस्साणं । अहवावि अजवयर तो सेवंती अकरणिज ॥ 1 ॥ चेइयपूया किं वयरसामिणा मुणियपुखसारेणं । न कया पुरियाइ ? तओ मुक्संग सावि साहूर्ण ॥ 2 ॥ ओहावणं परेसिं सतित्वउम्भावणं च वच्छल । न गणति गणेमाणा पुबुश्चियपुष्फमहिमं च ॥ 3 ॥ अजियलाभे गिद्धा सएण लाभेण जे अस्ण्तुत्त्त्था। भिक्खायरियाभग्गा अन्नियपुत्तं ववैसंति ॥ 4 ॥ अन्नियपुत्तायरिओ भत्तं पाणं च पुस्स्फ्लाए। उवणीयं भुंजतो तेणेव भवेण अण्त्ग्द्दो॥5॥ गयसीसगण, ओमे भिक्खायरियाअपचलं yerN। na गणति सहावि सढा अजियलाहं ग्वेस्ण्ता॥6॥ भत्तं वा पाणं वा भुतृणं लाव्ल्विय्म्विमुई। तो वजपडिच्छन्ना उदायणरिसिं ववैसति ॥ 7 ॥ सीयललक्खाणुचियं वएस विगईगयेण जावितं । हट्टावि भणति सदा किं आसि उदायणो न मुणी? ॥ 8 ॥ सुत्तत्ववालवुड्ढे य असहू दवाइआवईओ y। निस्साणपर्य काउं संघरमाणावि सीयंति ॥ 9 ॥ आलंबणाण लोगो भरिओ जीवस्स अजौकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणै ॥ 1200 ॥ जे जत्थ जया जइया बहुस्सुया च्र्न्न्क्र्न्न्प्भ्त्त्त्था। जं ने समायरंती आलंवण मंदसड्ढाणं ॥ 1 ॥ जे जत्थ जया जइया बहुस्सुया crnnkrnnsNpnaa। जं ते समा. यरंती आलंपण तिवसड्ढाणं ॥ 2 ॥ दंसणनाणचरित्ते तवविणये निच्च्काल्पास्त्था। एए अवदणिजा जे जसघाई पवयणस्स ॥ 3 ॥ कीकम्मं च पसंसा सुहसीलजणम्मि kmmbNdhaay। je je पमायठाणा ते ते उववृहिया हुंति ॥ 4 ॥ दसणनाणचरिते तवविणये निच्काल्मुजुत्ता। एए उ वंदणिज्जा जे जसकारी पक्यणस्स ॥ 5 ॥ कीकम्मं च पसंसा संविग्गजणमि निजरवाए । जे जे विरईठाणा ते ते उपवूहिया हुंति ॥ 6 ॥ आयरिय उवज्झाए पवत्ति थेरे तहेव राय्न्निए। एएसिं कीकम्मं कायनं निजरवाए ॥ 7 ॥ मायरं पियरं वावि, जिट्ठगं वावि भाय्र्। किनकम्मं न कारिजा, सधे राइणिए तहा ॥ 8 ॥ पंचमहन्वयजुत्तो अणलस मान्न्प्रिव्ज्जिय्मीओ। संविग्गनिजरट्ठी कीकम्मकरो हबै साहू॥9॥ वक्खित्तपराहुते य पमत्ते मा कयाइ ब्ण्दिज्जा। आहारं च करिते नीहारं वा जै करेइ ॥ 1210 ॥ पसंते आसणत्थे य, उवसंते उव्हिए। अणुनवित्तु मेहावी, किईकम्मं पौंजए ॥ 1 ॥ पडिकमणे सझाए काउस्स्ग्गाव्राह्पाहुन्ने। आलोयणसंचरणे उत्तमढे य बंदणयं ॥ 2 ॥ चत्तारि पडिकमणे कीकम्मा तिमि इंति स्ज्झाए। पत्रण्हे अपरण्हे किडकम्मा पाउदस हवंति ॥ 3 ॥ ओणयं अहाजायं, कीकम्म बारसावयं । चउस्सिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ 4 ॥ अवणामा दुलहाजायं, आवत्ता बारसेव u। सीसा चत्तारि गुत्तीओ, तिनि दो य पवेसणा ॥ 5 ॥ एगनिक्समणं चेव, पणवीस वियाहिया। आवस्सगेहिं परिसुद्धं, कीकम्मं जेहिं कीरई ॥ 6 ॥ कीकम्मपि करितो न होइ कीक्म्म्निज्राभागी। पणवीसामनयरं साह ठाणं विराहतो 1203 आवश्यकं सनियु- सूक्तिकं मूलसूत्र, forjilert मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ // 7 // पणवीसा परिसुद्ध किनकम्मं जो पउंजइ गुरुणं । सो पावै निवाणं अचिरेण विमाणवासं वा ॥ 8 ॥ अणाढियं च थदं च, पविद्धं परिपिडियं । टोलगई अंकुसं चेव, तहा कच्छ-18 भरिंगियं ॥ 9 ॥ मच्छुननं मणसा pau8 नह य वेइयाब्द्। भयसा चेव भयंतं, मित्ती गारवकारणा ॥ 1220 ॥ तेणियं पडिणियं चेव, रुटुं तजियमेव y। सदं च हीलियं चेव, तहा विपलिउंचियं ॥ 1 ॥ दिट्ठमदिटुं च नहा, र्सिगं च करमोअणं । आलिट्ठमणालिटुं. ऊणं उत्तरचूलियं ॥ 2 ॥ मूयं च ढढ्ढरं चेब, चूडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, कीकम्मं पौंजई ॥ 3 ॥ कितिकम्मपि करितो न होइ कीक्म्म्निज्राभागी। चत्नीसामनयरंसाहू ठाणं विराहिण्तो॥sh बत्तीसदोसपरिसुदं कीकम्मं जो पउंजइ ग्रुन्न्ण्|सो पावह निव्वाणं अचिरेण विमाणवास वा ॥ 5 ॥ आवस्सएसु जह जह कुणै पयत्तं अहीणमहरितं । तिविहकरणोवउत्तो तह तह से निजरा होइ ॥ 6 ॥ विणओक्यार माणस्स भंजणा पूयणा गुरुज्ञ्न्स्स्। तित्थयराण य ANA सुअधम्माराहणाऽकिरिया ॥ 7 ॥ विणओ सासणे मूलं, विणीओ संजओ भ्वे। विणयाओ विप्पमुक्कस्स, कओ धम्मो कम्मो नवो ? ॥ 8 ॥ जम्हा विणयै कम्मं अट्ठविहं चाउर्ण्त्मुक्खाए। तम्हा उ वयंति विऊ विणउत्ति विलीणसंसारा ॥ 1 ॥ इच्छामि खमासमणो ! वंदिउंजावणिजाए निसीहियाए अणुजाणह मे मिउम्गहं निसीहि, अहो.कायं. काय.संफासं खमणिजो भे किलामो अप्पकिलंताणंबहुसुभेण भे दिवसो वडकतो? जत्ता भे? जवणिज्जं च भे.? खामेमि खमासमणो ! देवसियं वैक्कम, आवस्सियाए पडिकमामि खमासमणाणं देवसि. आए आसायणाए tittIsa'NNayarAe जंकिंचिमिच्छाए मणदुक्कडाए वयदुकर्3आए कायदुकडाए कोहाएमाणाए मायाए लोभाए सबकालियाए सबमिच्छोवयाराए सबधम्माइक्कमणाए कओ तस्स खमासमणो ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि सूत्रम् । इच्छा य अणुनवणा अबाबाहं च जत्त जवणा या अवराहखामणावि य छट्ठाणा इंति वंदणए ॥ 1230 ॥ नाम ठवणा दविए खित्ते काले तहेव भावे y। एसो खल इच्छाए णिक्खेवो छविहो होइ॥1॥ नाम ठवणा दचिए खित्ते काले तहेव भावे y। एसो उ अणुण्णाए णिक्खेवो छविहो होइ ॥2॥न्नाम् ठवणा दविए खित्ते काले नहेव भावे y। एसो उ उग्गहस्सा णिक्खेवो छविहो होइ ॥ 3 ॥ बाहिरखि मि ठिओ अणुन्नवित्ता मिउग्गहं फासे। उम्गहखेत्तं पविसे जाव सिरेणं फुसइ पाए॥4॥ अबाचाहं दुविहं दवे भावे य जत्त जवणा y। अवराहखामणाविय सविस्थरस्थं विभासिजा ॥ 5 ॥ छंदे. Na'NujANAmi तहत्ति तुझपि बहई एव्ण्। अहमवि खामेमि तुमे वयणाई वंदणरिहस्स ॥ 6 ॥ तेणवि पडिच्छियवं गारवरहिएण सुधियेन्न्। कीकम्मकारगस्सा संवेग संजणतेणं 10 आवत्ताइसु जुगर्व इह भणिओ काय्वाय्वावारो। दुहेगया व(न) किरिया जओ निसिद्धो औ अजुतो ॥ 8 ॥ भिन्नविसयं निसिद्ध किरियाद्गमेगया ण एगंमि । जोगनिगस्सवि भंगियसुत्ते किरिया जओ भणिया ॥ 9 ॥ सीसो पढमपवेसे वंदिउमावस्सिआए पडिकमिउं । बितियपवेसंमि पुणो वंदद किं? चालणा अहवा ॥ 1240 ॥ जह दूओ रायाणं णमिउं कजं निवेइउं पच्छा । यीसजिओवि वंदिय गच्छइ साहुवि एमेव ॥ 1 ॥ एवं कीकम्मविहिं जुंजंता च्र्न्न्क्र्न्न्मुव्(मा)उत्ता। साह खवंनि कम्म अणेगभवसंचियमणतं ॥ 2 ॥ व्ण्दान्न्निजुत्ती। पडिकमर्ण पडिकमओ पडिकमिययं च आन्नुप्वीए|तीए पचप्पन्ने अणागए चेव कालंमि ॥ 3 ॥ जीवो उ पडिकमओ असहाणं पावकम्मजोगाणं । जे ते ण पडिकमे साहू ॥ 4 ॥ पढिकमणं पडियरणा परिहरणा वारणा नियत्ती y। निंदा गरिहा सोही पडिकमणं अट्ठा होइ ॥5॥न्नाम्ण् ठपणा दविए खिने काले तहेव भावे y। एसो पडिकमणस्सा णिक्खेवो छविहो होइ ॥ 6 ॥ णामं ठवणा दविए खित्ते काले तहेव भावे y। एसो पडियरणाए णिक्खेवो छविहो होइ॥7॥न्नाम्ण् ठवणा दविए परिरय परिहार वजणाए y। अणुगह भावे य तहा अट्ठविहा होइ परिहरणा ॥8॥न्नाम्ण् ठवणा दविए खिने काले तहेव भावे y। एसो उ वारणाए णिक्खेवो छविहो होइ ॥ 9॥न्नाम्ण् ठवणा दविए खित्ते काले तहेव भावे y। एसो उ नियत्तीए णिक्खेवो छविहो होइ ॥1250॥न्नाम्ण् ठवणा दविए खित्ते काले नहेव भावे y। एसो खल निंदाए णिक्खेयो छविहो होइ॥1॥नाम्ण् ठवणा दविए खित्ते काले तहेव भावे y। एसो खलु गरिहाए णिक्खेवो छत्रिहो होइ ॥ 2 ॥ नामं ठवणा दविए खिने काले नहेब भावे y। एसो खल मुदीए निक्खेयो छविहो होइ ॥ 3 ॥ अदाणे पासाए दुद्धकाय विसभोयण त्लाए। दो कमाओ पैमारिया य वत्थे य अगए y॥4॥ जै फुडा कणियारया चूयय ! अहिमासयंमि पुटुंमि । तुह न खमं फुले जै पचंता करिति हमराई ॥ 5 ॥ तरियवा य पइण्णा मरियत्वं वा समरि स्म्त्थेन्न्ण्। असरिसजण उडावा नहु सहियचा कुलप्पसएणं ॥ 6 ॥ आलोयणमालंचण वियडीकरणं च भाव. सोही या आलोइयंमि आराहणा अणालोइए भयणा ॥ 7 ॥ सपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिन्न्स्स्। मज्झिमयाण जिणाणं कारणजाए पडिकमणं ॥ 8 ॥ जो जाहे आवन्नी (जै) साहू अन्नयरयमि ठाणमि । सो ताहे पडिकमई मज्झिमयाणं जिणवराणं ॥ 9 ॥ बावीसं तित्थयरा सामाइयसंजमं उवैसंति । छेउवठावणयं पुण वयन्ति उसभो य वीरो y॥1260 ॥ पडिकमणं देसिय राइयं च इत्तरियमावकहियं c। पक्खिय चाउम्मासिय संवच्छर उत्तिमढे y॥1॥ पंच य महत्वयाई राईछट्ठाई चाउजामो y। भत्तपरिण्णा य तहा दुण्डंपिय आवकहियाई ॥ 2 ॥ उच्चारे पासवणे खेले सिंघाणए पडिकमणं । आभोगमणाभोगे सहसकारे पडिकमणं ॥ 3 ॥ मिच्छत्नपडिक्कमणं तहेव अस्संजमे य पडिकमणं । (301) 1204 आवश्यक सनियु-सूक्तिकं मूलसूत्र, niyuti+ rtreer- 3 .......... muni दीपरनसागर Page #32 -------------------------------------------------------------------------- ________________ कसायाण पडिकमणं जोगाण व अप्पसन्धाणं ॥ 4 ॥ संसारपडिक्कमणं चउविहं होड आणुपुत्रीए । भावपडिकमणं पुण तिविहंतिविहेण नेयत्रं ॥ 5 ॥ गन्धवनागदत्नो इच्छइ सप्पेहिं खिडिउं दहयं । सो जै कहिंचिखजइ इत्य ह दोसो न दायो॥6॥ नरुणदिवायरणयणो विजुल्याच्ण्च्ल्ग्ग्जीहालो। घोरमहाविसदाढो उक्का इव पजलिय रोसो ॥ 7 ॥ डक्को जेण मणूसो कयमकयं न याणई मुभ्य्पि। अरिम्समाणमछु कह पिच्छसि नं महानागं? ॥ 8 ॥ मेरुगिरितुंगसरिसो अट्टफणो ज्म्ल्जुग्ल्जीहालो। दाहिणपासंमि ठिओ माणेण विवहई नागो ॥9॥द्द्क्को जेण मणूसो पदोन गणेइ देव्राय्म्वि|न्ण् मेकपञ्चयनिभं कह घिच्छसि नै महानागं? ॥ 1270 ॥ सललियवितहलगई स्थिअल्ण्ग्न्न्फ्न्न्ण्किअप्द्दागा। मायामइआ नागी नियडिकवडवंचणाकुसला ॥ 1 ॥ नंच सि वालग्गाही अणोसहिवलो य अपरिहत्थो y। सा य चिरसंचियविसा गहणंमि पणे वसइ नागी ॥ 2 ॥ होही ने विणिवाओ नीसे दादन उवगयम्स । अप्पासहिमतवालो न अप्पाणं चिमिच्छिहिसि ॥ 3 ॥ उत्थरमाणो सर्व महालयो पुत्रमेहनिग्घोसो । उत्तरपासंमि ठिओ लोहेण विवट्टई नागो॥4॥द्द्को । जेण मणुसो होइ महासागरुन दुस्स्प्रो। साविससमुदयं कह पिछसित महानागं? ॥ 5 ॥ एएते पावाही चत्तारिवि कोह्मान्न्म्य्लोभा। जेहि सया संतनं जरियमिव जयं कल 10 कलेह ॥ 6 ॥ एएहिं जो खज्जइ चाउहिवि आसीविसेहिं पावेहि। अवसम्स नस्यपडणं णस्थि सि आलंवणं किंचि ॥ एएहिं अहं सदओ चौहिवि आसीबिसेहिं पाये(घोरे)हिं । विसनिग्घायणहेउं चरामि विविहं नबोकम्मं ॥ 8 ॥ सेवामि सेल्कान्न्न्न्मुसान्न्मुन्न्घ्र्म्क्ख्मूलाई। पावाहीणं नेसि खणमवि न उवेमि वीसंभं ॥ 9 ॥ अचाहारो न सहै ऐनिदेण विसया उइन्ण्ति। जायामायाहारो नंपि पकामं न इच्छामि ॥ 1280 ॥ osanna'kayAhAro अह्वा विगई विव्जियाहारो। जंकिंचिकयाहारो अवुझिय्थोव्माहारो॥1॥ धोवाहारो थोवभणिओ य जो होइ थोवनिहो या थोवोवहिउवगरणो नम्स हु देवावि पणमंनि ॥ 2 ॥ सिदे नमंसिऊणं संसारन्था य जे महाविजा । वोच्छामि दंडकिरियं सवचिसनिवारिणि विजं ॥ 3 ॥ सव्वं पाणवायं पचवाई मि अलियवयणं c। सव्वमदनादाणं अचंभ परिग्गहं स्वाहा ॥128shaanmaa अरिहंताण नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सबसाहूणं, एसो पंचनमुक्कारो, स्ब्पाव्प्प्न्नास्न्नो। मंगलाणं च सब्वेसिं, पदम हवै मंगधाकरेमि भंते 0. चनारि मंगलं-अरिहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपण्णनो आ धम्मो मंगलं । suu03| चनारि लोगुनमा-अरिहंता लोगुनमा सिदा लोगुनमा साहू लोगुत्तमा केवलिपण्णनो धम्मो लोगुत्तमो । सूक्षचत्तारि सरणं पवजामि-अरिहंने सरणं पवजामि सिद्धे सरणं पवजामि साहू सरणं पवजामि केवलिपण्णनं धम्म सरणं पवजामि । muu05| इच्छामि पडिकमिउं जो मे देवसिओ ऐयारो कओ, काइओ वाइओ माणसिओ, उस्सुनो उम्मग्गो अकप्पो अकरणिनो दुज्झाओ विचितिओ अणायारो अणिच्छियो असमणपाउम्गो नाणे दंसणे चरिते मुए सामाइए तिण्हं गुत्तीर्ण चउण्हं कसायाणं पंचण्हं महबयाणं छहं जीवणिकायाणं सत्तण्हं पिडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं वंभचेरगुत्तीर्ण दसबिहे समणधम्मे समणाणं जोगाणं जं खंडिअंजं विराहियं नम्स मिच्छामि दुकडं सूत्र 6) 'पडिसिद्धार्ण करणे किच्चाणमकरणे य प्द्दिक्म्न्न्ण्। असदहणे यतहा विवरीयपरूवणाए y॥1285॥ इच्छामि पडिकमिउंईरियावहियाए चिराहणाए गमणागमणे पाणकमणे बीयक्रमणे हरियकमणे ओसाउत्तिंगपणगदगमहिमकडासंताणासंकमणे जे मे जीवा विराहिया, एगिदिया बेइंदिया तेइंदिया चाउरिदिया पंचिंदिया, अभिहया वत्तिआ लेसिया ॥ ठाणाओ ठाणं संकामिआ जीविआओ ववरोविया तस्स मिच्छामि दुकहुं । सूत्रं |इच्छामि पडिकमिउं पगामसिजाए निगामसिजाए संधाराउबट्टणाए परियट्टणाए आउंटणपसारणाए छप्पइसंघट्टणाए कुइए ककराइए छीए जंभाइए आमोसे ससरक्खामोसे आउलमाउल्लाए सोअणवत्तिआए इत्थीविप्परिआसियाए दिट्टीविप्परिआसिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ ऐयारोकओतस्स मिच्छामि दुक्द्द्ण्|suu08आप्द्दिक्मामि गोयरचरियाए भिक्खायरियाए उग्घाडकवाडउग्घाडणाए साणावच्छादारासंघट्टणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणभोयणाए बीयभीयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अदिट्टहडाए दगसंसधडाए स्यसंसट्टहडाए पारिसाडणियाए पारिठावणियाए ओहासणभिक्खाए जं उम्गमेणं उष्पायणेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिद्ववियं तस्स मिच्छामि दुकर्ड । suu09| पडिकमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहणयाए अपमजणाए दुप्पमजणाए ऐक्कमे वैक्कमे ऐयारे अणायारे जो मे देवसिओ ऐयारो कओ तस्स मिच्छामि दुक्क्द्द्ण्। muu010| पडिक्कमामि एगविहे असं. जमे. पडिक्कमामि दोहि बन्धणेहि-रागबन्धणेणं दोसबंधणेणं. पडि तिहिं दण्डहिं-मणदण्डेणं वयदण्डेणं कायदण्टेणं पडि तिहिं गुत्तीहि-मणगुत्तीए बयगुत्तीए कायगुत्तीए सूब 11 पडिकमामि तिहिं सडेहि-मायासाहेणं नियाणसानेणं मिच्छादसणसाडेणं पडि तिहिं गारवेहि-ईडीगारवेणं रसगारवेणं सायागारवेणं पडितिहिं विराहणाहि-णाणविराहणाए 1205आवश्यक सनियु- मूक्तिक मूलसूत्र, अरिअ अन्सम- मुनि दीपरनसागर Page #33 -------------------------------------------------------------------------- ________________ KAI दसणविराहणाए चरित्तविराहणाए, पडि0 चौहिं कसाएहि-कोहकसाएणं माणकसाएणं मायाकसाएणं लोहकसाएणं, पडि0 चौहिं सपणाहिं-आहारसण्णाए भयसष्णाए मेहुणस प्रणाए परिग्गहसण्णाए, पडि0 चौहिं विकहाहि-इत्थीकहाए भत्तकहाए देसकहाए रायकहाए, पडि0 चौहिं झाणेहिं अट्टेणं झाणेणं कदेणं झाणेणं धम्मेणं झाणेणं सुकेणं झाणेणं (sU012 पडिकमामि पंचहि किरियाहि-काइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवायकिरियाए |suu013| पडिकमामि पंचहि काममुणेहि-सद्देणं रूवेणं रसेणं गंधेणं फासेणं, पडिकमामि पंचहिं महबएहि-पाणाइवायाओ बेरमणं मुसावायाओ वेरमणं अदिण्णादाणाओ वेरमण मेहुणाओ बेरमणं परिग्गहाओ वेरमणं, पडिकमामि पंचहिं समिईहिं-ईरियासमिईए भासासमिईए एसणासमिईए आयाणभंडमत्तनिक्खेवणासमिईए उच्चार्पास्व्न्न्खेल्ज्ल्सिण्घान्न्पारिद्वाव्न्नियास्मीइएम्014| पारिद्वावणियविहिं बो. च्छामि धीर्पुरिस्प्न्न्न्न्त्त्ण्। जं णाऊण सुविहिया पवयणसारं उवलहंति ॥ 6 ॥ एगिदियनोएगिदियपारिट्ठावणिआ समासओ दुविहा। एएसिं तु पयाणं पत्तेय परुवणं वोच्छ्ण्॥7॥ पढवी आउकाए तेऊ वाऊ वणस्सई चेव्। एगिदिय पंचविहा तजाया तह य अतजाया ॥ 8 ॥ दुविहं तु होइ गर्ण आयसमुत्थं च परसमुत्थं च । एकेकपिय दुविहं आभोगे तह अन्नाभागे॥9॥ तजायपरिट्ठवणा आगरमाईसु होई बोडबा । अतजायपरिट्ठवणा कप्परमाईसु बोद्धब्बा ॥ 207 ॥ भाष्यं । णोएगिदिएहिं जा सा सा दुविहा होइ आन्नुपुवीए। तसपाणेहिं सुविहिया ! नायवा नोतसेहिं च ॥ 1290 ॥ तसपाणेहिं जा सा सा दुविहा होइ आन्नुपुवीए। विगलिंदियतसेहिं जाणे पंचिदिएहिं ca ॥1॥vigliNdiehiN jA sA sA तिविहा होइ आन्नुपुवीए। वियतियचौरो यावि य तज्जाया तहा अतजाया ॥ 2 ॥ पंचिंदिएहिं जा सा सा दुविहा होइ आन्नुपुबीए। मणुएहिं च सुविहिया ! नायचा नोयमणुएहिं ॥ 3 ॥ मणुएहिं खलु e। संजयमणएहिं तहा नायबाऽसंजएहिं च ॥ 4 ॥ संजयमणुएहि जा सा सा दुविहा होइ आन्नुपुत्रीए। सांचीह सुविहिया! चित्ताहच नायरा l ॥5॥अन्न्भोग् कारणेण व नपुंसमाईसु होइ स्चित्ता। वोसिरणं तु नपुंसे सेसे कालं पडिक्खिज्जा ॥ 6 ॥ असिवे ओमोयरिए रायढुढे भए व आगाद्धे। गेलन्न उत्तिमढे नाणे तवर्दसणचरिते ॥ 7 ॥ कडिपट्टए य छिहली कत्तरिया भंड लोय पाढे य । धम्मकह सन्नि राउल ववहार विकिंचर्ण कुजा ॥ 8 ॥ अज्झाविओ मि एतेहिं चेव पडिसेहो किंचहीतं ते? छ. लियकहादी कड्दति कत्थ जती कत्थ छलिताई? ॥ 9 ॥ पुत्वावरसंजुत्तं वेरग्गकरं सततमविरुदं । पोराणमहमागहमासाणियतं हवै सुत्तं ॥ 1300 ॥ जे सुत्तगुणाभिहिता तचिवरीयाई गाहिओ पुस्स्त्तिण्। निच्छि(त्थि)ण्णकारणाणं सा चेव विगिंचणे जयणा ॥ 1 ॥ कावालिए सरक्खे tvnniyvshliNgruuvennN| वेडंबगपञ्चइए कायव्य विहीए वोसिरणं ॥ 2 ॥ निववल्लभवहुपक्संमि बावि तरुणवसहा मिणं बेति। भिन्नकहाओ भट्ठा! ण घडै इह वच्च परतित्थी ॥ 3 ॥ तुमए समर्ग आमंति निग्गओ भिक्ख्माइल्क्खेन्न्ण्। नासइ भिक्खुगमाइसु छोटूण तओवि य पलाइ ॥4॥तिविहो य होइ जड्डो भासा सरीरे य करणजड्डो y। भासाजड्डो तिविहो जल मम्मण एलमूओ y॥5॥द्स्न्न्न्नान्न्च्रिते तवे य समिईसु करणजोए y। उवैदपि न गेण्हइ जलमूओ एलमूओ y॥6॥न्नान्नाय्त्त्त्था दिक्खा भासाजड्डो अपचलो त्स्स्। सो य बहिरो य नियमा गाहण u bhikkhe ya hoi vNdnne| एएहिं कारणेहिं जड्डस्स न कप्पई दिक्खा ॥ 8 ॥ अद्धाणे पलिमंथो भिक्खायरियाए अपरिहत्यो य । दोसा सरीरजैडे गच्छे पुण सो अन्न्न्न्न्नाओ॥9॥ उड्ढस्सासो अपरक्कमो य गेल्नग्गिअहिउद्ये। जड्डस्स य आगाढे गेलण्ण असमाहिमरणं च ॥ 1310 ॥ सेएण कक्खमाई कुत्था धुवणुप्पिलावणे पान्ना। नत्थि गलओ य चोरो निदियमुंडाइ (4) वाए y॥1॥इरियास्मीइ भासेसणाय आयाणसमीगुत्तीसु । नवि ठाइ चरणकरणे कम्मुदएणं क्र्न्न्ज्द्द्द्दो॥2॥ एसोचिन दिक्खिज्जइ उस्सग्गेणमह दिक्खिओ हाजा। कारणगएण कणइ तत्य विहि उवार वाच्छामि ॥ 3 ॥ मात्तु गिलाणकज दुम्मह पडियरइजाव छ्म्मासा। एकक छम्मासा jssbdhrbigicnnyaa||4||jo पण करणे सिं तस्स hA~ti छ्म्मासा। कुलगणसंघनिवयण एवं तु विहिताह कुजा ॥ 5 ॥ आसुक्कारगिलाणे पचक्खाए व आन्न्प्त्रीए। अचित्तसंजयाणं वोच्छामि विहीडयोसिरणं ॥ 6 ॥ एव य कालगयंमी मुणिणा सुत्तत्थगहियसारेणं । नहु काय विसाओ काय विहीइ वोसिरणं ॥ 7 ॥ पडिलेहणा दिसा णतए य काले दिया य राओ या कुसपडिमा पाणग नियत्तणे य तण सीस उवगरणे ॥ 8 ॥ उट्ठाण णामगहणे पयाहिणे काउसग्गकरणे याखमणे अ असज्झाए तत्तो अवलोयणे चेव ॥ 9 ॥ जहियं तु मासकप्पं वासावासं च संवसे साहू। गीयत्था पढम चिय तत्थ महायंडिलं पेहे ॥p024॥ अवरदक्खिणा दक्खिणा य अवरा य दक्षिणापुजा । अवरुत्तरा अ पुवा उत्तरपुबुत्तरा चेव ॥ 1320 ॥ पौरमपाण पढमा बीयाए भत्तपाण ण ल्ह्ण्ति। तस्याएं उपहिमाई नत्यि चउत्थीए~ स्माओ॥1॥ पंचमियाए~ असंखडि छट्ठीए गणविभेवणं जान्न्। सत्तमिए मेलमं मरणं पण अहमी चिति ॥ 2 ॥ पुर्व दशालोयण पुषिं गहणं च न्न्ण्त्क्त्त्त्थ्स्स्। गच्छमि एस कप्पो अनिमित्ते हौवक्कमणं ॥ 3 ॥ सहसा कालगयंमी मुणिणा सुत्त्स्थ्घिय्सारेन्न्ण्। न विसाओ कायचो काया विहीइ वोसिरणं 1206 आवश्यकं सनियु- सूक्तिक मूलसूत्र, नीन्त् of-4 मुनि दीपरत्नसागर Page #34 -------------------------------------------------------------------------- ________________ पाक ॥ 4 ॥ वेलं कालगओ निक्कारण कारणे मवि निरोहो । छेयण बंधण जग्गण काइयमत्ते य हत्यौडे ॥ 5 ॥ अनाविट्ट सरीरे पंता वा देवया उ उद्वेजा । काइयं हब्बहत्येण मा उहे तुज्या गुज्ञया ! ॥ 6 ॥ विनासेज हसेज व मीम वा अट्टहास मुण्चेजा। अभीएणं तत्थ उ काय विहीह वोसिरणं ॥7॥दोलि य दिवैदखेले दम्भमया पुत्तला उ काया|स्म्सेरामि उ एक्को avaDDha'bhIe ण कायो॥8॥ तिष्णेव उत्तराई पुणासू रोहिणी विसाहा या एए छन्त्रक्खत्ता पणयालमुहुत्तसंजोगा ॥ 9 ॥ अस्सिणि कत्तिय मियसिर पुस्सो मह फग्गु इत्य चिता या अणुराह मूल साढा सवण धणिट्ठा य भैवया ॥ 1330 ॥ तह रेवैत्ति एए पारस हवंति तीसिमुहुत्ता। नक्खत्ता नायबा परिट्टवणविहीय कुस्लेन्न्ण्॥1॥ सयभिसया भरणीओ । अरा अम्सेस साइ जेट्टा y। एए उसक्खत्ता पनरसमुहत्तसंजोगा ॥ 2 ॥ सत्तस्थतदभयविऊ परओ घेत्तण पान्न्य्। 2 ॥ सुत्तत्थतदुभयविऊ पुरओ घेत्तण पाणय कसे या गच्छड य जड उडडाहो (सागरियं) परिवेऊण आयमण ॥ 3 ॥ पंडिलवाघाएणं अहवावि अणिच्छिए अन्नाभोगा। भमिऊण उवागच्छे तेणेव पहेण न नियत्ते ॥ 4 ॥ कुसमुट्टी एगाए अशोच्छिण्णाइ एत्य धाराए । संथारं संथरेजा सत्य समो उ कायठो ॥ 5 ॥ विसमा जै होज तणा उवरि मझे व हेट्टओ वावि। मरणं गेलण्णं वा तिण्हंपि उ निहिसे तत्थ ॥ 6 ॥ उवरि आयरियाणं मझे वसहाण हेट्टि भिक्खूणं । तिण्हंपि रक्खणट्ठा सबत्य समा उ काया ॥ 7 ॥ जत्य वनस्थि तणाई चुण्णेहिं तत्थ केसरहिं वा। कायद्योऽत्य ककारी हेड तकारं च बंधेजा ॥ 8 ॥ जाए दिसाए~ गामो तत्तो सीसं तु होइ काययं । उर्दुतरखणत्या एस विही से समासेणं ॥ 9 ॥ चिण्हट्ठा उवगरणं दोसा उ भवे अचिण्ध्क्र्न्न्मि। मिच्छत्त सो व राया व कुणह गामाण वहकरणं ॥ 1340 ॥ चसहि निवेसण साही गाममज्झे य गामदारे y। अंतर उजाणंतर निसीहिया उहिए वोच्छ ॥ 1 ॥ वसहि निवेसण साही गामद्धं चेय गाम मोत्त्व्यो। मंडलकंडसे निसीहिया चेव रज तु ॥ 2 ॥ वचंते जो उ कमो कलेवर पवेसणंमि वोच्त्यो। णवरं पुण णाणत्तं गामदारंमि बोद्धर्व ॥ 208 ॥ भाष्यं । असिवाइकारणेहिं तत्थ वसंताण जस्स जो उ त्वो। अभिगहियाणभिगहिओ सा तम्स उजोगपरिखुड्ढी ॥ 3 ॥ गिण्हइ णामं एगस्स दोण्हमहवावि hoja svvsi। खिप्पं तु लोयकरणं परिषणगणभेयचारसगं ॥ 4॥जो जहियं सो तत्तो नियत्तै पयाहिणं न कायश्वं । उट्टाणाई दोसा विराहणा वालबुदाणं ॥ 5 ॥ उढाणाई दोसा उ hA~ti तत्थेव काउसगंमि । आगम्मुवस्सयं गुरुसगासे विहीए य उस्सम्गो ॥ 6 ॥ खमणे य असज्झाए राइणिय महाणिणाय नियगा वा। सेसेसु नस्थि खमण नेव असज्झाइयं होई ॥ 7 ॥ अवरजयस्स तत्तो मुत्तत्थविसारएहिं थिरएहिं । अवलोयण कायध्या सुहासुहगहनिमित्तट्ठा ॥8॥jN disi विकड्ढियं खल सरीरयं अक्सुयं तु स्ण्चिक्खे। तं दिसि सिर्व वयंती सुत्तत्थविसारया धीरा ॥ 9 ॥ एत्थ य-थलकरणे वेमाणिओं जोइसिओ वाणमंतर स्म्ण्मि। ग(ख)ड्डाएं भवणवासी एस गई से समासेणं ॥ 1350 ॥ एसो उ विही सब्यो कायब्बों सिमि जो जहि वसइ । असिवे खमण विवढ्ढी काउस्सरगं च वज्जेज्जा ॥ 1 ॥ एसो दिसाविभागो नायब्बो दुविहदब्वहरणं c। बो सिरणं अवलोयण सुहासुहगईविसेसोय ॥ 2 ॥ अस्संजयमणएहिं जा सा दुविहा य आन्न्प्ब्वीए। सचित्तेहिं सविडिय! अचित्तेहिं च नायव्वा ॥ 3 ॥ कप्पगरुवस्स उ बोसिरणं संजयाण वसहीए । उदयपह बहुसमागम विपज्जहाऽऽलोयणं कुज्जा ॥ 4 ॥ पडिणीयसरीरहणे वणीमगाईसु होइ अचित्तो। तो येक्स घोलकरणं विष्पजह विगिंधणं कुजा ॥ 5 ॥ गोमणुएहिं जा सा तिरिएहिं सा य होइ दुविहा उ । सचित्तेहिं सुविहिया ! अञ्चित्तेहिं च नायचा ॥ 6 ॥ चाउलोयगमाइंहिं जलचरमाईण होइ स्चित्ता। जलथलखह कालगए अञ्चित्त विर्गिचणं कुजा ॥ 7 ॥ नोतसपाणेहिं जा सा सा दुविहा होइ आन्नुपुत्रीए। आहारंमि सुविहिया! नायचा नोयआहारे ॥ 8 ॥ आहारंमि उजा सा सा दुविहा होइ आन्नुपुत्रीए। जाया चेव सुविहिया ! नायचा तह अजाया a॥9॥ आहाकम्मे अ तहा लोहविसे आभिओगिए घिए। एएण होइ जाया वोच्छ से विहीए~ कोसिरपा ॥ 1360 ॥ एतमणांचाए अञ्चिते यंडिले गुरुवित्ते। छारेण अकमित्ता तिढाणं सावणं कुज्जा ॥ 1 ॥ आयरिए य गिलाणे पाहुणए दुलहे shslaahe। एसा खलु अज्जाया वोच्छ से बिहीएं वोसिरणं ॥ 2 ॥ एगंतमणावाए अचित्ते पंडिले गुरुबित्थे। आलोएं तिन्नि पुंजा तिट्ठाणं सावणं कुज्जा ॥ 3 ॥ नोआहारंमी जा सा सा दुविहा होइ आणुपुत्रीए । उपकरणमि सुविहिया! नायव्वा नोयौवगरणे ॥ 4 ॥ उबगरणंमि उ जा सा सा दुविहा होइ आन्नुपुस्सीए। जाया चेव सुविहिया! नायबा तह अजाया y॥5॥ जाया य वत्थपाए यंका पाए य चीवरं कुज्जा । अजायबत्यपाए वोच्चन्थे तुच्छपाए y॥025॥ दुविहा जायमजाया अभिओग विसे य suddha'suddhA या एगं च दोण्णि तिणि य मुलुत्तरसुद्धजाणट्ठा (न्नाहि)॥6॥ नौवगरणे जा सा चउबिहा होड आन्नुपुचीए। उच्चारे पासवणे खेले सिंघाणए चेव । / 7 ॥ उच्चारं कुब्वंतो छार्य त्स्पान्न्र्क्ख्न्न्वाए|काय्द्य्दिसाभिग्घे य दो cec'bhiginnhe॥8|| पुढवितसपाणसमुट्ठिएहिं एत्थं तु होइ चुभ्ण्गो। पढम पयं पसत्यं सेसाणि उ अप्पसत्याणि ॥ 9 ॥ गुरुमूलेवि वसंता अणुकूला जे न होंति उ गुरुन्न्ण्। एएसिं तु पयाणं दूरंदरेण ते होण्ति॥1370॥ पारित्त्त्थाव्न्निया। पडिक्कमामि छहिं जीवनिकाएहिं-पुढवीकारणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सैकाएणं तसकाएणं, पडि0 छहि लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हले1207 आवश्यक सनियु- मूक्तिक मूलमूत्र आर्यिर्द् मुनि दीपरत्नसागर Page #35 -------------------------------------------------------------------------- ________________ साए मुक्लेसाए। पडिकमामि सत्तहिं भयठाणेहिं । अहहिं मयठाणेहिं । नवहिं ब्ण्भ्चेर्गुत्तीहिण्। दसविहे स्म्न्न्ध्म्मे। एकारसहिं उवासगपडिमाहि । वारसहि भिक्खुपडिमाहि । तेरसहि किरिया ठाणेहि sU015 इहपरलोयाऽऽदाणं अकम्ह आजीव म्र्न्न्म्सिलोए। जाई कुल बल रूवे तव ईसरिए सुए लाहे ॥1॥(स्ण्घ्न्नी) वसहि कह निसिजिदिय कुडतर पुष्वकीलिए प्न्नीए। आइमायाहार विभूसणा य नव ब्ण्भ्गुत्तीओ॥2॥ खंती य महवनय मुत्ती तव संजमे य बोद्ध । सच्चं सोयं आकिंचणं च बभं च जैधम्मो ॥ 3 ॥ दसण वय सामाइय पोसह पडिमा अबम स्चित्ते। आरंभपेसौहिट्ठबचए समणभूए y॥4॥ मासाई सर्तता पढमावियतैय स्त्त्राइदिन्ना। अहराई एगराई भिक्खुपडिमाण बारसगं ॥ 5 ॥ अट्ठाणट्ठा हिंसाऽकम्हा विट्ठीय mosa'dipaNe या अम्भस्थ माण मेतेमाया लोहे रियावहिया ॥6॥(sNg0) चौदसहिं भूयगामेहिं पचरसहिं परमाहम्मिएहिं सोलसहिं गाहासोलसएहि सत्तरसविहे असंजमे अट्ठारसविहे अचंभे एगणवीसाए णायजनयणेहि वीसाए असमाहिठाणेहिं (sU016) एगिदियसुहुमियरा सणियर पणिंदिया य सवीतिचौ । पजत्तापजत्ताभेएणं चोइस ग्गामा ॥ 7 ॥ (संग0) मिच्छरिट्ठी सासायणे य तह सम्ममिच्छदिट्ठी या अचिरतसम्मबिट्ठी विरयाविरए पमत्तेय ॥ 8 ॥ तत्तो य अप्पमत्तो नियहिअनियट्टिबायरे सुह्मे। उवसंत खीणमोहे होइ सजोगी अजोगी y॥9॥ अंबे अंबरिसी चेच, सामे अ सबले इय्। रहोबरुद काले य, महाकालेति आवरे ॥ 10 ॥ असिपले धणु कुंभे, वालू वेयरणी इय्। खरस्सरे महाघोसे, एए पारसाहिया ॥ 11 ॥ समयो वेयालीयं उबसम्मपरिण्ण थीपरिण्णा या निरयविभत्ती वीरत्यओ य कुसीलाण परिहासा ॥ 2 ॥ वीरिय धम्म समाही मग्ग समोसरण अह्तहं ग्ण्थो। जमईयं तह गाहा सोलसमं होइ अजमायणं ॥ 3 ॥ पुढविद्गागणिमारुयवणस्सइबितिचउपणिंदिअज्जीवा । पेहुप्पेह्प्म्ज्ञ्न्प्रित्त्त्थ्व्न्न्म्न्नोवीकाए॥4॥औरालिय्ण् च दिव्वं मणवहकाएण करणजोएणं । अणुमोयणकारवणे करणे अट्ठारसायंभं ॥ 5 ॥ उक्खित्तणाए संघाडे, अंडे कुम्मे य सेले। तुंचे य रोहिणी मल्ली, मागंदी चंदिमा इय ॥ 6 ॥ दावहवे उदगणाए, मंडुक्के तेयली इयानदिफले अवरकका, माया सुसु पुडरिया ॥ 7 ॥ davadavacAra'pamajjiya dupamajjiya'hArattAsajjaAsANa bhikkh'mikkhmohaarii| अहिकरणकरोईरण अकालसझायकारी य ॥ 9 ॥ ससरक्खपाणिपाए सहकरो कलहझंझकारी y। सूरप्पमाणमोती वीसैमे एसणाऽसमिए ॥ 20 ॥ (संग0) एगवीसाए सबलेहि बावीसाए परीसहेहिं तेवीसाए सूयगढज्झयणेहिं चौबीसाए देवेहिं पंच(पण)वीसाए भावणाहिं छब्बीसाए दसाकप्पववहाराण उडेसणकालेहिं सत्तवीसविहे अणगारगुणे अट्ठावीसैविहे आयारप्पकप्पे एगूणतीसाए पावसुयपसंगेहिं तीसाए मोहणियठाणेहिं एगतींसाए सिद्धाइगुणेहिं वत्तीसाए जोगसंगहेहिं । suu017॥ तं जह उ हत्यकम्म कुआते मेहुणं ca sevNte। राई च मुंजमाणे आहाकम्मं च मुंजते ॥21॥(sNg0) तत्तो य रायपिंडं कीर्य पामिच्च abhiharDa'chejja / मुंजतं सबले ऊ paccakkhiya'bhikkha भुंजइ य्न्तेइ)॥2॥ छम्मासमंतरओ गणा गर्ण संकर्म करते y। mAsa'bhaMtara तिणि य दगलेवा ऊ करेमाणो ॥ 3 ॥ mAsa'bhaMtarao वा माईठाणाई तिनि कुणमाणो । पाणाइवाय उहि कुत मुर्स वर्यते y॥4॥ गिण्हते य अदिषणं आउहि तह अन्न्ण्त्र्हियाए। पुढवीय ठाणसेज निसीहियं वावि चेतेइ ॥ 5 ॥ एवं ससिणिहाए ससरक्खा चित्तमंतसिलले पैहा कोलघुणा तेसि आवासो॥6॥ संडसपाणसचीए जाव उ संताणए भवे तहियं । ठाणाइ चेयमाणो सबले आउहिआए y॥7॥ आउट्टि मूल कंदे पुप्फे य फले य बीय हरिए y। भुजंते savalee taheva sNvcchrssNto||8|| dasa dagaleve कुवं तह माइट्ठाण दस य प्रिस्न्तो। आउट्टिय सीओदग बग्घारिय हत्थमत्ते y॥9॥ दवीए भायणेण व दिर्जतं भत्तपाण घे. तुणं । भुंजइ सबलो एसो इगवीसो होइ नाय्बो॥30॥(व्याख्यान्त्र्) वरिसंतो दसमासस्स तिनि दगलेव माइत्थान्नाई। आउट्टिया करतो वहालियादिण्णमेहुण्णे कीयमाई abhikssNbrie। कंदाई भुंजते दौआलहत्याइगहणं च ॥ 2 ॥ सचित्तसिलाकोले ऐरावणिठाई ससिणिद्ध स्स्र्क्ले|छ्म्मास्ण्तो गणसंकर्म च करकम्ममी सबले ॥ 3 ॥ बुहा पिवासा सीउण्हं द्ण्साचेलारिथिओ। चरिया निसीहिया सेज्जा अकोस वह जायणा ॥ 4 ॥ अलाभ रोग तणफासा मल skaarpriishaa। पण्णा अण्णाण सम्मन ईबाचीस परीसहा ॥ 5 ॥ hArapariNa'pacakhANakiriyA y| अणगार अदनालंद सोलसाई च तेवीसं ॥ 6 ॥ भवणवणजोइवेमाणिया य दसाट्ठपंचएगविहा । इह(i) चउवीसं देवा केई पण ति अरिहंता ॥7॥इरियास्मिए सया जए. उवेह भंजेज व पान्न्भोय्न्ने। आयाणनिक्खेवद् हलोहे भयमेव क्जे। स दीहरायं समुपहिया सिया. मुणी हु मोसं परिवजए सया ॥ 9 ॥ सयमेव उ उग्गहजायणे घडे, मैमं निसम्म सइ भिक्खु उग्गहं । अणुण्णविय भुंजिय पाणभोयणं, जाइत्ता साहम्मियाण उम्गहं ॥ 40 ॥ आहारगुत्ते अविभूसियापा, न इस्थि निज्झाइ न स्ण्थ्केजा। बुद्धो मुणी खुड्डकह न कुजा, धम्माणुपेही संधए बंभचेरं ॥ 1 ॥ जे सहरूवरसगंधमागए, फासे य संपप्प म्न्नुन्न्न्न्पावे। गिही पदोसं न करेज पंडिए, स होइ दंते विरए अकिण्च्न्ने॥2॥ दस उद्देसणकाला दसाण कप्पस्स होति छच्चेच । दस चेव य वव. हारस्स hA~ti सधेवि छवीस ॥ 3 ॥ वयछक्कामदियाणं च निम्गहो भावकरणसर्च c। खमया विरागयाविय मणमाईणं निरोहो a॥4॥ कायाण छक्क जोगाण(गंमि) जुत्तया (302) 1208 आवश्यक सनियु- सूक्तिकं मूलसूत्र ifguri+Hireci- .. muni दीपरत्नसागर Page #36 -------------------------------------------------------------------------- ________________ 4%A4 E0 वेय्न्नाऽहियास्न्न्या। तह mAraNatiya'hiyAsaNA य एएऽणगारगुणा ॥ 5 ॥ सत्यपरिण्णा लोगो विजओ अ सीओसणिज स्म्म्त्त्ण्। आवंति व विमोहो उवहाणसुयं महपरिण्णा ॥ 6 ॥ |पिंडेसण सिनिरिया भासजाया अप्त्य्पाएसा। उग्गहपडिमासत्तेकसत्तयं भावण विमुत्ती ॥ 7 ॥ उग्यायमणुग्घायं आस्वणा तिविहमो णिसीह तुइय अट्ठावीसविहो आयारपकप्पणामोऽयं (u) 10 अट्ठनिमित्तंगाई दिनुपायंतलिक्स भोमं c। अंग सर लक्खण बंजणं च तिविहं पुणोके ॥ 9 ॥ सुत्तं चित्ती वह पत्तियं च पाचसुय औणतीसविहं । गंधवनवत्थु Au~dhaNuSeyarsajutaM // 50 // वारिमोऽवगाहित्ता, तसे पाणे विहिंसई । छाएउ मुहं हत्येवं, अंतोनायं गलेश्वं ॥ 1 ॥ सीसावेदेण बेद्वित्ता, संकिलेसेण मारे। सीसंमि जे य आहेतु, दुहमारेण हिंसा ॥2॥भुज्ञ्न्स्स् नेयारं, दीयं ताणं च पाणिणं । साहारणे गिलाणमि, पहू किचन कुबई ॥ 3 ॥ साहू अक्षम्म धम्माओ जे भंसेइ उवहिए । णेयाउयस्स मम्गस्स, अवगारंमि बट्टा ॥ 4 ॥ जिणाणं णतणाणीणं, अपणं जो उ भासइ । आयरियौवझाए, खिसई मंदबुद्धीए ॥ 5 ॥ तेसिमेव य णाणीण, सम्मं नो पडितप्पा । पुणो पुणो अहिगरणं, उपाए तिस्थभेयए ॥ 6 ॥ जाणं आहम्मिए जोए, पउंजइ पुणो पुणो । कामे वमित्ता पत्येइ, iha'samavie इय ॥ 7 ॥ भिक्खूर्ण बहुसुएऽहंति, जो bhaasi'bhussue। तहा य जो tavassitti'haM बे॥8॥ जायतेएण बहुजणं, अंतोषमेण हिण्सि। अकिबमप्पणा काउं, कयमेएण भासह ॥ 9 ॥ नियहिपणिहीए पलिउंचे साइजोगजुत्ते या बेई । सव्वं मुसं पयसि, अक्खीणझंझए सया ॥ 60 ॥ अदाणमि पवेसित्ता, जो वर्ण हरै पान्निन्न्ण्। बीसभित्ता उवाएणं, दारे तस्सेव लुम्भई ॥ 1 ॥ अभिक्खमकुमारे u. कुमारेऽइंति भासि। एवं अबंभयारीवि, bhayAritti'haM वए ॥ 2 ॥ जेणेविस्सरियं णीए, वित्ते तस्सेव लुम्भी। वप्पभावुट्ठिए वापि, अंतरार्य करेइ से ॥ 3 ॥ सेणावई पसत्यारं, भत्तारं वावि हिंसइ । रहस्स वावि निगमस्स, नायर्ग सेट्टिमेव वा ॥4॥अप्स्स्मान्नो पस्सामि, अहं देवेत्ति वा वए । अवण्णेणं च देवाणं, महामोहं पकुब्बइ ॥ 5 ॥ पडिसेहण संठाणे वण गंध रस फास वेए a। पणपणदुपणट्ठतिहाइगतीसमकायसंगरहा ॥ 6 ॥ अहवा कम्मे नव दरिसणमि चत्तारि आउए पंच । आइमंते सेसे दो दो खीणभिलावेण इगतीसं ॥ 67 ॥ (संग0) आलोयणा निरवलावे, PA आवइसु य ददधम्मया । अणिस्सिओबहाणे a, सिक्खा णिप्पडिकम्मया ॥ 1371 ॥ अण्णायया अलोहे a, तितिक्खा अज्जवे सुई । सम्मदिट्ठी समाही a, आयारे विणओवए ॥2॥धीइ मई असंवेगे, पणिही सुविही स्ण्व्रे। अत्तदोसोवसंहारो, सबकामविरत्तया ॥3॥प्च्क्खान्ना विउस्सम्गे, अप्पमाए ल्वाल्वे। झाण संवर जोगे a, उदए मार्न्न्ण्तिए।4॥स्ण्गान्न्ण् च परिण्णाए, पचिछत्तकरणे इय्। आराहणा य मरणंते, बत्तीस जोगसंगहा ॥ 5 ॥ उजेणि अट्टणे खलु साहगिरि सोपारए अ पुहिबी। मच्छियमहडे दुराडकूविए फलिहमले a॥6॥ दंतपुर दन्तचके । सञ्चवदी दोहले अव्न्न्य्रे। धणमित्त धणसिरी अपउमसिरी चेव दढमित्ते ॥ 7 ॥ उजेणीए धणवसु अणगारे धम्मघोस च्ण्पाए। अडपीए सत्य विभम बोसिरणं सिझणा चेव ॥ 8 ॥ महुराए~ जउणराया जउणावंके य द्ण्द्द्म्न्न्गारे। वहणं च कालकरणं सकागमणं च पव्वजा ॥ 9 ॥ पाटलिपुत्त महागिरि अजसुहत्थी य सेहि व्सुभूती। बैदिसि उज्जेणीए जियपडिमा -एलकच्छं च ॥ 1380 ॥ खिति चण उसभ कुसगं रायगिहं चंप पाद्द्लीपुत्त्। नंदे सगडाले थूलभद सिरिए वररई y॥1॥ पैठाणे नागवसू नागसिरी नागदत्त प्न्य्च्ज्जा। एगविहारट्ठाणे 16 देवय साहू य मिडगिरे ॥ 2 ॥ कोसंवि अजियसेणे धम्मवसू धम्मघोस ध्म्म्ज्से। विगयभया विणयबई इड्ढि विभूसा य परिकम्मे ॥ 3 ॥ ujeNi'vaMtivaddhaNa पालगसुय रहवदणे येव्। स धारि(णि) अवंतिसेणे मणिप्पभो बच्छगातीरे ॥ 4 ॥ साएए पुंडरिए कंडरीए ceva devi jsbhdaa| सावत्थि अजियसेणे कित्तिमई सुइडगकुमारो ॥ 5 ॥ जसभद्दे सिरिकता जयसंधी चेव कण्णपाले y। नट्टविही परिओसे दाणं पुच्छा य पवजा ॥ 6 ॥ सुठ्ठ वाइयं सुदलु गाइयं सुठु नश्चियं साम सुण्द्रि!| अणुपालिय दीहराइओ सुमिणते मा पमायए ॥ 7 ॥ इंदपुर इंददत्ते बावीस सुया सुरिंददत्ते y। महुराए जियसत्तू सयंवरो निव्वुईए उ ॥ 8 ॥ अग्गियए पव्वयए बहुली तह सागरे य बोद्ध्व्वे। एगदिवसेण जाया तत्व सुरिददत्ते य ॥ 9 ॥ चंपाए~ कोसियजो अंगरिसी रूहए य आन्न्ते। पंथग जोइजसाविय जम्भकरटाणे य(ण) संबोही ॥ 1390 ॥ सोरिअ सुरंपरेऽविय सिट्ठीय धणंजए सुभदा या वीरे य धम्मघोसे धम्मजसेऽसो. गपुच्छा y॥1॥ सोरिय समुहविजए जसजसे व जनदत्ते y। सोमित्ता सोमजसा उंछविही नारदुष्पत्ती ॥ 2 ॥ अणुकम्पा वेयड्ढे मणिकंचण वासुदेव पुच्छा या सीमंधर जुगवाहू जुगंधरे चेव महबाहू ॥ 3 ॥ साएयम्मि महाबल विमलपहे चेव चित्तकम्मे य (प्रिक्म्मे)| निष्फत्ति छद्रुमासे भूमीकम्मस्स करणं c॥4॥ जयरं सुदसणपुरं सुमणाए मुजस सुपए वेव्। परज सिक्खमादी एगविहारे य फासणया ॥ 5 ॥ पाइलिपुत्त हुयासण जलणसिहा चेव जलणडहणे या सोहम्म पलियपणए आमलकप्पाइ णविही ॥ 6 ॥ उजेणी अंपरिसी मालग तह निबए य प्व्जा। संक्रमणं च परगणे अविणय विणए य पडिवत्ती ॥ 7 ॥ नगरी य पंडुमहुरा पंडववंसे मई य सुमई या वारीवसभाहणे उप्पाइय सुद्वियविभासा ॥ 8 ॥ चंपाए मित्तपम धणमित्ते धणसिरी सुजाते य । पियंगुय धम्मघोसे अरक्सुरे चेव च्ण्द्से॥9॥ चंदजसा रायगिहे वारत्तपुरे अभयसेण वार्ते। सुसुमार धुंधुमारे अंगारवई य पजोए 7 1209 आवश्यक सनियु- मूक्तिक मूलसूत्र, Forgiar मुनि दीपरनसागर %Akshay Page #37 -------------------------------------------------------------------------- ________________ // / 1400 // maruyacche जिणदेवो मयंतमित्ते कुणालमिक्स् य पठाण सालवाहण गुग्गुलभगवं च जहवा (वाह) णो ॥ 1 ॥ वारवई बेयरणी धन्वंतरि भविय अभविए विजे। कहणा य पुच्छि यमिय गैनिडेसे व संबोही ॥ 2 ॥ सो वानरजूहवई कंतारे सुविहियान्नुक्ण्पाए। भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ॥ 3 ॥ वाराणसीय कोट्ठे पासे गोवाल भदसेणे व नंदसिरी पउमसिरी रायगिहे सेणिए वीरो ॥ 4 ॥ बारवह अरहमित्ते अणुदरी चैव तहय जिणदेवो रोगस्स य उप्पत्ती पडिसेहो अत्तसंहारो ॥ 5 ॥ उज्जेणि देवलासुय अणुरता लोयणा य पुम्र्हो। संगय ओम 'णुमैया असियगिरी अद्धसंकासा ॥ 6 ॥ कोडीवरिस चिलाए जिणदेवो रयणपुच्छ कहणा य साएए सनुंजे वीरकहणा य संगोही ॥ 7 ॥ वाणारसी य जयरी अणगारे धम्मघोस धम्मजसे । मासस्स व पारणए गौल गंगा व अणुकंपा ॥ / 1408 ॥ करकंडु कलिंगेसुं. पंचालेसु य दुम्मुहो। नमी राया विदेहेसु. गंधारेसु य णगती ॥ 209 ॥ bhA0 / वसभे य इंदकेऊ बलए अंबे य पुष्फिए बोही। करकंडु दुम्मुहस्सा नमिस्स गंधाररो य ॥ 210 ॥ bhA0 / सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोद्दुम्ज्झे। रिद्धि अरिद्धिं समुपेहियाणं, कलिंगरायाचि समिक्ख धम्मं ॥ 1 ॥ गोगणस्स मज्झे टेक्कियसद्देण जस्स भ्ज्ण्ति। दित्तावि दरियवसहा सुतिक्ख सिंगा समत्यादि ॥ 2 ॥ पोराणय गयदप्पो गलंतनयणो चलंत बस (ककु) भोद्दो। सो चेव इमो वसो पढ्यपरिघट्टणं सहै ॥ 3 ॥ जो इंदकेउं समलंकियं तु दद्धं पडतं पविलुप्पमाणं रिद्धिं अरिद्धिं समुपेहियाणं, पंचालरायावि समिक्ख धम्मं ॥ 4 ॥ बहुवाणं सदयं सोचा, एगस्स य असद्दयं वलयाणं नमी राया, निक्खतो मिहिलाहिवो ॥ 5 ॥ जो व्यरुक्खं तु मणाहिरामं समंजरि पल्लवपुष्फचित्तं रिद्धि अरिद्धिं समुपेहियाणं, गंधाररायावि समिक्ख धम्मं ॥ 216 ॥ bhA0 / जहा जलंबाई कट्ठाई, उवेहाइ चिरं ज्ले। घट्टिया घट्टिया झत्ति, तम्हा सहसु घट्टणं ॥ 1409 ॥ सुचिरंपि कुडाई होहित अणुपमजमाणाई करमहिदारुयाई गयंकुसागारमेंटाई ॥ 1410 ॥ रायगिः मगहसुंदरि मगसिरी पुम्स्त्थ्प्क्खेवो। परिहरिय अप्पमत्ता नहं गीयं नविय चुका ॥ 1 ॥ पत्ते वसंतमासे आमोअ पमोअए पचत्तंमि । मुत्तूण कण्णिआरए भमरा सेवंति चूअकुसुमाई ॥ 2 ॥ मरुयच्छंमि य विजए नडपिडए वासवास नागघरे ठवणा आयरियस्सा सामायारीपौंजणया ॥ 3 ॥ नगरं च सिंगवण मुंडि (a) त्रय अजपूसभूई y। आयावण पूसमित्ते सुद्दमे झाणे विवादो य ॥ 4 ॥ रोहीडगं च नयरं ललियागुडी य रोहिणी गणिया धम्मरुइ कटुअदुद्धियदाणाइयणे य कम्मुदए ॥5॥ नगरी य चंपनामा जिणदेवो सत्यवाह अहिछत्ता अडवी य तेण अगणी सावय संगाण वोसिरणा ॥ 6 ॥ पायच्छित्तपरूवण आहरणं तत्थ होइ घणगुप्ता आराहणाएं मरुदेवा ओसप्पिणीए पढमसिद्धो ॥ 141 ॥ / जोग्स्ण्घा। तेत्तीसाए आसायणाहिं sU018) पुरओ पक्खाऽऽसने गंता चिटुण निसीयणाऽऽयमणे । आलोयण पडिसुणणा पुआलवणे य आलोए ॥ 68 ॥ ( संग0) तह उपदंस निमंतण खढाइयणे तह य अपडिमुणणे । खद्धति य तत्थ गए कि तुम तजाइ जो सुमणे ॥ 9 ॥ णो सरसि कहं छेत्ता परिसं भित्ता अणुट्टियाइ खे। संथारपायघट्टण चिट्ठे उच्चासणाईस (च्चसमासणे यावि) ॥ 70 ॥ अहवा अरिहंताणं आसायणादि सज्झाए~ किंचि नाहीये जा कंठसमुद्दिद्वा तेत्तीस सायणाए या (hA~ti ) ॥ 71 // (संग0) पडिकमणसंग्रहणी ॥ अरिहंताणं आसायणाए सि वाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहुजीणं आसायणाए साबयाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्स आसायणाए परलोगस्स आसायणाए केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुयासुरस्त लोगस्स आसायणाए सवपाणभूयजीवसत्ताणं आसायगाए कालस्स आसायणाए सुबस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए [sU0 19 / जं वाइदं वच्चामेलियं हीणक्खरं अचक्खरं पयहीणं (चिणयहीणं घोसहीणं जोगीणं) सुरु दिनं दुद पडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाइए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुकडं [sU0 20 | देवादीयं लोयं विवरीयं भणइ सत्त दीवुदही तह कै पयावईणं पयईपुरिसाण जोगो वा ॥ 217 ॥ भाष्यं उत्तरं सत्तसु परिमिय सत्ता मोक्खो सुण्णत्तणं पयावै य केण कौत्तगवत्था पयडीए कहूं पवित्तित्ति ? ॥ 8 ॥ जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्तत्ती सा य तीसे चिय अपविती परोति स चिय विरुद्धं ॥ 219 ॥ bhA0 / असज्झाइयनिज्जुत्ति वृच्छामी धीरपुरिसपण्णत्तं । जं नाऊण सुविहिया पवयणसारं उवलहंति ॥ 1418 ॥ अस्सज्झायं तु दुविहं आयसमुत्थं च परसमुत्वं च जं तत्य परसमुत्यं तं पंचविहं तु नायहं ॥ 9 ॥ संजमघाउप्पा(वधा) ए सादिशे वुग्गहे य सारीरे घोसणय मिच्छरण्णो कोई छलिओ पमाएणं ॥ 1420 ॥ मिच्छभय घोसण निवे हियसेसा ले उ दंडिया रण्णा एवं दुहओ दंडो सुर पच्छित्ते इह परे अ ॥ 1 ॥ राया इह तित्थयरो जाणवया साहु घोसणं सुत्तं । मेच्छो अ असज्झाओ रयणधणाई व नाणाई ॥ 2 ॥ थोवावसेसपोरिसिमज्झयणं वावि जो कुणै सो उ णाणाइसारसहियस्स तस्स छलणाउ संसारो ॥ 3 ॥ महिया अभिनवाले सच्चित्तरए अ संजमे तिविह्ण्। दवे खित्ते काले जहियं वा जचिरं सवं ॥ 4 ॥ दुग्गाइतोसियनिवो पंचन्हं देइ इच्छियपयारं । गहिए अ देइ मुर्ख जणस्स आहारवत्थाई ॥ 5 ॥ इक्केण तोसियतरो गिमगिहे तस्स सहहिं विय्रे। रत्थाईसु चउन्हं एवं पढमं तु सवत्थ ॥ 6 ॥ महिया उ गन्धमासे सच्चितरओ अ 1210 आवश्यक सनिर्यु- सूक्तिकं मूलसूत्रं न, अन्ययो-4 मुनि दीपरत्नसागर क Page #38 -------------------------------------------------------------------------- ________________ - सिआर्य्चो। वासे तिचि पयारा बमजतबज फसिए a॥220॥द्स्त्ण् पिय व खिसे जहियं त जचिरं काले। ठाणा भास भावे मन उस्सास उम्मेसे ॥ 1 ॥ भाष्यं । वासत्ताणाबरिया निकारण ठंति कणि ज्य्न्नाए। हत्थत्यंगुलिसमा पुत्तावरिया व भासंति ॥ 7 ॥ पंसू य मंसरुहिरे केससिलावुट्टि तह रुग्घाए। मंसरहिरे अहोरत्त अबसेसे जचिरं मुत्तं ॥ 8 ॥ पंसू अचित्तरओ स्सस्ससओ दिसा रुग्धाओ। तस्य सवाए निधायए य मुक्तं परिहरंति ॥ 9 ॥ साभाविय तिचि दिणा सुगिम्हए निक्खिवंनि जड जोगं । तो तंमि पडतंमी करति संबच्छरझायं ॥ 1430 ॥ ग्ण्ध्प्दिसापिनुक्ग्जिएजूअज्क्खालिने। इफिक पोरिसी गजियं तु दो पोरिसी ह्न्नि॥1॥ दिसिदाह छिपमूलो उक सरेहा पगासजुना वा। संझाछेयावरणो उ जुवओ सुकि दिण तिमि ॥2॥केसिण्चि hu~ti'mohA उ जुनओ ता य इति आइन्ना। जेसिं तु अणाइमा तेसि किर पोरिसी तिनि॥3॥ चंदिमसमवरागे निग्घाए गुजिए चौ पाडिवया जं जहिं सुमिम्हए निय्मा॥4॥ आसाढी रंदमहो कत्तिय सुगिम्हए य बोद्के। एए महामहा खल एएसिं चेव पाडिवया ॥ 5 ॥ काम सुओवओगो नवोवहाणं अणुनरं भणियं । पडिसेहियंमि काले तहावि खलु कम्मबंधाय ॥ 6 ॥ छलया व सेसएणं पाडिवएसु छ्न्नाऽन्नुस्ज्ण्ति। महयाउलनणेणं असारिआणं च सम्माणो ॥ 7 ॥ अन्नयरपमायजुर्य उलिज अप्पिढिओ न उण जुत्त्। अद्धोदहिट्टिई पुण छलिज ज्य्न्नोवुत्त्ण्पि॥8॥ उक्कोसेण दुवालस चंदु ज ण पोरिसी अत्त्त्थ्। सूरो जहन बारस पोरिसी उकोस दो अत्त्त्थ्॥9॥ सरगह निबुइड एवं सूराई जेण हुतिहार्त्ता। आइषं दिणमुके सुञ्चिय दिवसो अराई y॥1440॥ बुग्गह दंडियमादी सखोह दंडिए य काल्गे। अणरायए य सभए जचिर nidoSa'horataM // 1 // सणाहिबईभोइयमयहरपुंसिस्थिमजुद्धे या लोट्टाइभंडणे वा गुज्झग उड्डाहमचियत्तं ॥shaatdivsbhoiaaii अंतो सतह जाय स्माओ। अणहस्स य हत्यसयं दिदि विवित्तमि मुदं तु ॥ 3 ॥ मयहर पगए बहुपक्खिए य सत्तघरजंतरमए वा (य्मि)| निदुक्खनि य गरिहा न par3हति सणीयगं बावि ॥ 4 ॥ सागारियाइकहणं अणिच्छ रति वसहा vigicNti। vikkhitte va समंता जं दिट्ठ सयरे सुदा ॥ 5 ॥ सारीरपि य दुविहं माणुस तेरिच्छियं समासेण । तेरिच्छे तत्थ तिहा जलथलखहजं चौदा u॥6॥ पंचिदियाण दरे खेत्ते सट्ठिहस्थ पुग्गलाइ । ति कुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥ 7 ॥ काले tiporasi'TTa व भावे सुत्तं तु न्ण्दिमाईय्। सोणिय मंस चम्मं अट्ठीविय hu~ti चत्तारि ॥ 8 ॥ अंतो पहिच धो सहित्थाउ पोरिसी तिमि । महकाएं अहोरत्तं रखे बूढे असुदं तु ॥ 9 ॥ बहियोयरद्वपके अंतो धोए उ अवयवा हुण्ति। महकाय बिरालाई अविभिन्न केइ इच्छंति ॥ 1450 ॥ मूसाइ महाकायं मजाराईहयाघयण केई। अविभिन्ने गिण्हेउं par3hati ege jai'paloo (iplaai)||222shaamaa| अंतो बहिं च भिन्नं अंडगबिंदू तहा विआया आरायपह बूट र मुद्दे परवयणे साणमादीणं ॥1॥अण्द्द्ग्मुजिम्य् कप्पेनय भूमि खणंवीहरहा तिन्नि असज्झायपमाण मच्छियपाओ जहिं (न) ब्र्द्दे॥223भाका अजराउ तिनि पोरिसि जराउआणं जरे पडे तिनि । रायपह बिंदु पडिए कप्पइ बूढे puNa'natya ॥ 4 // जै फुसइ तहिं तुंई अहबा लिच्छारिएण स्ण्चिस्खे। इहरा न होइ चोयग! वन वा परिणय जम्हा ॥ 225 / / माणुसर्य चौदा अढि मुत्तूण सयमहोरत्तं । परिआवन्नविवन्ने सेसे तिय सत्त अट्टेव ॥ 1452 ॥ स्तुकडा उ इत्थी अट्ठ दिणा तेण सत्त सुखिए। तिन्नि दिणाण परणं aNougaMtamma'horattaM // 3 // दंते दिहि बिगिचण सेसट्ठी बारसेव वासाई। झामिय बूढे सीआण पाणरूदे य माइहरे ॥4॥सीयान्ने जं दिट्ट(दैड) तं तं muttUNa'nAhaniyANi / आडंबरे य रूहे माइसु हिट्टिया चार ॥ 5 ॥ आवासियं च बूढं सेसे दिट्ठमि मग्गण विवेगो। सारीर गाम वाडग साहीइ न नीणियं जाव ॥ 6 ॥ असिवोमाघायणेसुं बारस अविसोहियमि न क्र्ण्ति। झामिय बूढे कीरै आवासिय सोहिए चेव ॥226।भा0आद्ध्र्ग्वाम्मे वा न करेंती जा णनीणिय होइ|पुर् गामेव महंते वाडगसाही प्रिह्ती।227॥ bhA0A निजतं मुसूर्ण परवयणे पुस्स्फ्माइप्द्दिसेहो। जम्हा चउप्पगारं सारीरमओ न वजंति ॥ 7 ॥ एसो उ असज्झाओ ताजिउज्झाउ तन्थिमा मेरा । कालपडिलेहणाए गंडगमएहिं दिटुंतो ॥ 8 ॥ पंचविहासज्झायस्स जाणणट्ठाय pehae kaalN। चरिमा चउभागवसेसिसाइ भूमि तओ पेहे ॥ 9 ॥ अहियासियाई अंतो आसन्ने चेव मज्झि दूरे या तिमेव अणहियासी अंतो उच्छच्च वाहिरो॥1460॥ एमेव य पासवणे वारस चउवीसति तु पेहेत्ता। कालस्स य तिन्नि भवे अह सूरो अत्यमुवयाई ॥ 1 ॥ अह (जै) पुण निघाघाओ आवासं तो करंति स्वेऽवि। सड्ढाइकहणवाघाययाइ पच्छा गुरू त्थ्ण्ति॥2॥ सेसा उ जहासतिं आपुच्छित्ताण ठति shaanne। सुत्तत्वहरणहेउं आयरिए~ ठियंमि देवसियं ॥3॥जो हुज उ असमत्यो बालो बुड्ढो गिलाण परितं(सं)नो । सो विकहाइविरहिओ अच्छिजा निज्रापेही॥4॥ आवासगं तु काउंजिणोबइई गुरूवएसेणं । तिणि थुई पडिलेहा कालस्स इमो विही तत्थ ॥ 5 ॥ दुविहो उहोइ कालो वाघाइम एतरो य नाय्त्रो। वाघातो घंघसा। लाए~ घट्टणं सड्ढकहणं वा ॥ 6 ॥ वाघाए तहओ सिं दिजइ तस्सेव ते निवेएण्ति। इयरा पुच्छति दुवे जोगं कालस्स घेच्छामो ॥ 7 ॥ आपुच्छण किहकम्मे आवासिय पडियरिय (ललिय पडिय) वाघाते। इंदिय दिसा अ तारा वासमसज्झाइयं चेच ॥ 8 ॥ जै पुण गच्छंतार्ण छीयं जोई न(च)तो निय्त्तेति। निशाधाए दोषिण उ अच्छंति दिसा निरिक्खंता ॥ 9 ॥ 1211आवश्यकं सनियु- सूक्तिक मूलसूत्रं, निति , मुनि दीपरत्नसागर 18 Page #39 -------------------------------------------------------------------------- ________________ सज्झायमचिंतता कणगं बट्टण pddiniyttNti। pale a दंडधारी मा बोलं गंडए उवमा ॥ 1470 ॥ आघोसिए बहहिं सुयंमि सेसेसु निवडए द्ण्द्दो। अह तं बहुहिं न सुयं दंडिज्जइ । गंडओ ताहे ॥ 1 ॥ पियधम्मो ददधम्मो संविग्गो चेव बजभीरू a। खेयण्णो अ अभीरू कालं पडिलेहए साह ॥ 2 ॥ कालो संझा य नहा दोवि समापंति जह समं चेवा नहतं तुलेति कालं चरिमं च दिसं असम्झाए ॥ 3 ॥ आउत्तपुब्वभणियं अणपुच्छा ख्लिय्प्द्दिय्वाघाओ। भासत मूढ संकिय इंदियविसए तु अमणुण्णे ॥ 4 ॥ निसीहिया नमुकारे kAussagge a pNcmNgle| कीकम्मं च करिन्ती बीओ कालं तु पडियरै ॥ 5 ॥ योवावसेसियाए संझाए ठानि उत्त्राहुनो। चउदीसगदुमपुफियपुश्वगमेकेकिय दिसाए॥6॥ बिंदू छीए परिणय सगणे वा संकिए भवे निन्न्ह्ण्। भासंत मूढ संकिय इंदियविसए अ अमणुपणे ॥ 7 ॥ मूढो व disi'jjhayaNe भासतो यावि गिण्हनि न सुज्झे । अन्नं च disa'jjhayaNe संकेतोऽनिविसए वा ॥ 8 ॥ जो गच्छतंमि विहीं आगच्छंतमि होइ सो चेवाजं एत्थं णाणत्तं नमहं बोच्छं समासेणं ॥ 5 ॥ निसीहिआय आसज अकरणे खलिय पडिय वाघाए। अपमजिय भीए वा छीए छिमेव कालवहो ॥26॥प्र्सिद्ध्सेना गोणाइ कालभूमीइ हुन संसप्पगा व उद्विजा । कविहसिय विज्जयंमी गजिय उक्काइ कालवहो ॥ 27 ॥ इरियावहिया हत्यंतरेऽवि मंगल निवेयणा दारे|सोहिवि पट्टविए पच्छा करणं अकरणं वा॥1480॥ सनिहियाण वडारो पट्टविय पमादि No dae kaalN। बाहि ठिए पडियरए पविसइ ताएऽवि द्ण्द्द्ध्रो॥1shaa पट्टविय बंदिए वा (य)तहिं पुच्छति केण किं सुर्य? भने । नेवि य कहेंनि सवं जं जेण मुयं व दिटुं वा ॥ 2 ॥ इक्कम्स व दोण्ह व संकियंमि कीरै न कीरती तिण्हं । सगणमि संकिए परगणं तु गंतुं न पुच्छति ॥ 3 ॥ कालच उक्के णाणत्तगं तु पाओसियंमि सबेवि । समयं पट्टवयंती सेसेसु समं व विसमं वा ॥ 4 ॥ इंदियमाउत्ताणं हणंनि कणगा उ तिन्नि उकोसं । बासासु य निनि दिसा ऊबदे नास्गा निधि ॥ 5 ॥ कणगा हर्णति कालं ति पंच सत्तेव गिम्हि सिसिर वासे। उक्का उ सरेहागा रेहारहितो भवे क्न्न्गो॥6॥ वासासु य तिनि दिसा हवंनि पाभाइयंमि काल्ण्मि। सेसेसुतीसु चौरो उडुमि चौरो चउदिसिपि ॥ 7 ॥ तिसु तिनि तारगाओ उडुमि पाभातिए अदित्त्त्तेऽवि। वासामु तारगाओ चौरो छन्ने निविट्ठोऽवि ॥8॥त्थान्ना(गा)सि बिंदुसु अगिण्हे बिट्टोवि पच्छिमं kaalN। पडियरै बहिं एक्को एक्को अंतडिओ गिण्हे ॥ 9 ॥ पाओसिअड्ढरले uttaradisi putra pehae kaalN| वेरत्तियंमि भयणा पुत्रदिसा पच्छिमे काले ॥ 1490 ॥ कालचौकं उक्कोसएण जहन्न तियं तु बोद्धी। बीयपएणं तु दुगं मायामयविप्पमुक्काणं ॥ 1 ॥ फिडियंमि अड्ढरने काले चिनुं सुवंति जाग्रिया। ताहे गुरू गुणंती चउस्थि सो गुरू सुबै ॥ 2 ॥ गहियंमि अड्ढरते वेरनिय अगहिए भवै तिनि। बेरलियाड्ढरते ऐउवओगा भवे दुषिण ॥ 3 ॥ पडिजग्गियंमि पढमे बीयविवजा हवंति निन्नेव । पाओसिय वेरनिय ऐउवओगा उ प्र्न्नेव्)॥4॥ पाभाइयकालंमि उसंचिक्खे तिनि छीय्रुन्नान्नि। परवयणे खरमाई पाचासुय एवमाईणि ॥ 5 ॥ नवकालवेल सेसे उवग्गहिय अट्ठ या पडिकमैन पडिकमै बेगो नववारहए धुवमसज्झाओ ॥ 228 ॥ bhA0आइकिक तिन्नि वारे छीयाइहयंमि गिण्हए kaalN। coei खरोबारस अणिट्ठविसए अकालवहो ॥ 9 ॥ चोअग! mANusa'NiTTe कालवहो,सेस. गाण उ फारो। पावासुआइ पुर्वि पनवणमणिच्छि उग्घाडे ॥ 230 ॥ वीसरसह अंते अबत्तगडिभगंमि मा गिण्हे । गोसे दरपट्टविए छीए छीए तियं पेहे ॥ 231 ॥ bhA0 आइन्न पिसिय महिया पेहिता तिन्नि तिन्नि त्थान्नाई। नववारहए काले हउत्ति पढमाइ न par3हति ॥ 6 ॥ पटुचियमि सिलोगे छीए पडिलेह तिन्नि अन्न्त्य्। सोणियमुनपुरीसे घाणालोअं परिहरिजा ॥ 7 ॥ आलोअंमि चिलमिणी गंधे अन्नस्थ गंतु प्क्र्ण्ति। वाघाइयकालमी गंडगमरुआ नवरि नस्थि ॥ 8 ॥ एएसामन्नवरेऽसज्झाए जो करेइ स्ज्झाय्ण्। सो ANA अणवत्थं मिच्छन विराहणं पावे ॥ 9 ॥ आयसमुत्थमसज्झाइयं तु एगविध होइ दुविह वा। एगविहं समणाणं दुविहं पुण होइ समणीणं ॥ 1500 ॥ धोयंमि उ निप्पगले बंधा तिन्नेय 9ति उक्कोस । परिगलमाणे जयणा दुविहमि य होइ कायना ॥1॥स्म्न्नो उ वणिव (णीव) भगंदरिव (रीव) बंध करिनु वाएइ। तहवि गलंते छारं दाउं दो तिन्नि बंधा u॥2॥ एमेव य समणीर्ण वर्णमि इयरंमि सत्त बंधा u। वहविय अठायमाणे धोएउं अहब अन्नस्थ ॥ 3 ॥ एएसामन्नयरेऽसज्झाए अप्पणो उ स्ज्झाय्। जो कुणै अजयणाए सो पाया आणमाईणि ॥ 4 ॥ मुअनाथमि अ लोअविरुद पमत्तछलणा y। विजासाहणवैगुन्नधम्मया एच मा कुणसु ॥ 5 ॥ काम देहावयवा देताई अवजुआ तहवि ब्जा। अणवज्जुआ न वजालोए तह उनरे चेव bh॥6॥ अमितरमललित्तोवि कुणै देवाण अञ्चणं लोए। बाहिरमललित्तो पुण न कुणै अवणेइ य तओ णं ॥ 7 ॥ आउट्टियाऽवराहं संनिहिया न खमए जहा प्द्दिमा। इह परलोए दंडो पमत्तछलणा इह सिया u॥8॥ रागेण व दोसेण va'sajjhAe जो करेड स्ज्झाय्ण्। आसायणा व का से? को बा भणिओ अणायारो? ॥ 9 ॥ गणिसहमाइमहिओ रागे दोसंमिन सहए (दहे)सई । सबमसज्झायमर्य एमाई hu~ti मोहाओ॥1510॥ उम्मायं वलभेजा रोगायक व पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ॥ 1 ॥ इहलोए फलमेयं । परलोएं फलं न दिति विजाओ। आसायणा सुयस्स उ कुबै दीहं च संसारं ॥ 2 ॥ असज्झाइयनिजुत्ती कहिया भे धीर्पुरिस्प्न्न्त्ना। संजमतवड्ढगाणं निग्गंथाणं महरिसीणं ॥ 3 ॥ असझाइयनिजुति जुजता च्र्न्न्क्र्न्न्माउत्ता। साहू खवेंति कम्म अणेगभवसंचियमणतं ॥ 4 ॥ अस्ज्झाय्निजुत्ती॥ नमो चउवीसाए तित्थगराणं उस्मादिम्हावीर्प्ज्ज्व्सान्नान्न्ण्। 8 1212 आवश्यक सनियु- सूक्तिक मूलसूत्र, Torg/lem + kta muni दीपरनसागर Page #40 -------------------------------------------------------------------------- ________________ sU021 इणमेव निग्गंर्थ पावयणं सचं अणुत्तरं केवलियं पडिपुण्णं नेआउयं संसुदं सलगत्तणं सिद्धिमग मुत्तिमग्गं निजाणमग्गं निशाणमगं अवितहमविसंधि सञ्चदुक्खप्पहीणमम्गं इत्थं ठिया जीवा सिझति बुज्झति मुचंति परिनिवायति सजदुक्खाणमंत करेंति sU02रात धम्म सहहामि पत्तियामि रोएमि फासेमि (पालेमि)अणुपालेमि तं धम्म सदहतो पत्तिअंतो रोयंनो फासंनो (पात्रो) अणुपान्तो नस्स धम्मस्स (केवलिपन्नत्तस्स) अन्भुडिओ मि आराहणाए विरओ मि विराहणाए असंजमं परिआणामि संजमं उपसंपज्जामि अचंभ परिक्षा. णामि बर्भ उवसंपजामि अकप्पं परियाणामि कप्यं उवसंपजामि अण्णाणं परिआणामि नाणं उवसंपजामि अकिरियं परियाणामि किरियं उपसंपज्जामि मिच्छत्तं परियाणामि सम्मत्तं उपसंपजामि अबोहि परिआणामि बोहिं उपसंपजामि अमग परियाणामि मग उवसंपज्जामि । 0231 ज संभरामि जं च न संभरामि जं पटिकमामि जंचन पडिकमामि तस्स सबस्स देवसियस्स ऐयारस्स पडिकमामि समणोऽहं संजयविरयपडिहयपञ्चक्खायपावकम्मे अनियाणो दिद्विसंपण्णो मायामोसविवजिओ । मु.24) अढाइजेसु दीवसमुहेसु पारसमु कम्मभूमीसु जावंत केई साहु स्यहरणगुच्छपडिग्गहधारा पंचमहत्वयधारा अट्ठारससहस्ससीलंगधारा अक्खयायारचरित्ता ते सो सिरसा मणसा मत्थएण बंदामि । sU0 25 ॥ 'खामेमि सबजीवे, सोजीचा खमंतु मे|मेती मे सबभूएसु, वरं ममं न केणै ॥ 8 ॥ सूत्रगा|एवमहं आलोइय निन्दिय गरहिय दगंछियं सम्मतिविहेण पडिकतो वदामि जिणे चउवीस । suutrgaa09॥pddikkmnnjhynnN 4||aaloynn पडिकमणे मीस विवेगे तहा विउस्सग्गे । तब छेय मूल अणवट्ठया य पारंचिए cess॥1515॥ दुविहोकायंमि वणो तदुम्भवागंतुओ य्न्नायो। आगंतुकस्स कीरै साइबरणं न इयरस्स ॥ 6 ॥ तणुओ अतिक्खतुंडो असोणिओ केवलं ते(या)ल्ग्गो। उदरिउ~ अवौज्म(णिज)ति सलोन मलिजावणो उ ॥ 7 ॥ लग्गुद्धियंमि बीए मलिजद परमादूरगे साते। उदरणमलणपूरण दूरवरगए तैयगंमि ॥ 8 ॥ मा वेअणा उ तो उद्धरितु गालंति सोणिय चुत्थे। जाइ लहुंति चिट्ठा वारिजह पंचमे पणिणो ॥ 9 ॥ रोहेइ वणं उद्धे हियमियभोई य मुंजमाणो वा। तित्तिअमित्तं छिजद सत्तमए पूइमसाइ ॥ 1520 ॥ तहविय अठायमाणो गोणसखइआइ रुप्फए पावि। किरह तवंगच्छेओ साडिओ सेसरक्खट्ठा ॥ 1 ॥ मूलत्तरगुणरुवस्स ताइणो prmcrnnpurisss। अबराहसलपभवो भाववणो होइ नायत्रो ॥ pr028॥ भिक्खायरियाइ सुज्झाइ ऐयारो कोइ वियडणाए u। पीओ असमिओमित्ति कीस सहसा अगुत्तो वा ? ॥ 2 ॥ सदाइएसु रार्ग दोसं च मणा gao tiygNmi। nAu~ aNesaNijaM bhattAivigicaNa cautthe // 3 // उस्सरोणपि सुसाइ ऐयारो कोइ कोइ उ तवेणं । तेणवि असुजामाणं डेयविसेसा विसोहिति ॥ 4 ॥ निक्खेवेगविहाणमम्गणाकालभेयपरिमाणे । असढसढे विहिदोसा कस्सत्ति फलं च दाराई ॥ 5 ॥ काए उस्सगंमि दुनि उविग्प्पा। एएस दुण्हपी पत्तय परुवर्ण बुच्छ ॥232shaabhaankaayss उ निक्खेवोबारसओ chakao ya ussge| eesita पयाण पत्तेय परुवर्ण व्च्छ्॥6॥ नाम । 2ठवण सरीरे गई निकायस्थिकाय दविए ये। माउय संगह पजय भारे तह भावकाए य ॥ 7 ॥ काओ कस्सह नाम कीरह देहोवि बुच्चई काओ। कायमणिओवि बुबह पदमवि निका- यमाहंसु ॥ 8 ॥ अक्खे बराडए वा कडे पुत्थे य चित्तकम्मे y। सम्भावमसम्भावे ठवणाकार्य वियाणाहि ॥ 9 ॥ लिप्पगहत्थी हस्थित्ति एस सम्भाविया भवे त्थ्व्न्ना। होइ असम्भावे पुण |हत्यित्ति निरागिई अक्खो ॥1530॥ओरालिय्वेउवियाहार्ग्तेय्क्म्मे चेव्। एसो पंचविहो खलु सरीरकाओ मुणेयको ॥ 1 ॥ चउसुवि गईसु देहो नेहयाईण जो स घ्काओ। | एसो सरीरकाओ विसेसणा होइ गिकाओ029॥ जेणुवगहिओवचै भवंतरं जञ्चिरेण कालेन्न्। एसो खलु गैकाओ सतेयगं कम्मगसरीरं ॥ 2 ॥ निययमहिओ व काओ जीवनिकाओ निकायकाओ y। अस्थिति बहुपएसा तेणं पंचस्थिकाया उ ॥ 3 ॥ जंतु पुरक्खडभावं दवियं पच्छाकडं व भावाओ। त होइ दबदवियं जह भविओ दवदेवाई ॥ 233 ॥ भा0| जह अस्थिकायभावो अप(इय)एसो हुज अस्थिकायाण । पच्छाकडुन तोते हविज दवस्थिकाया व ॥ 234॥ भा0| तीयमणागयभावं जमस्थिकायाण नस्थि अस्थित्तं । तेन र kevalaeK नत्थी दवस्थिकायत्तं ॥ 4 ॥ कामं भवियसुराइसु भावो सो चेव जत्थ व्द्देति। एस्सो न ताव जायै तेन र ते दवदेवृत्ति ॥ 5 ॥ दुहओऽणंतररहिया जै एवं तो भवा अन्न्न्गुन्ना। एगस्स एग। काले भवा न जुजति उ अणेगा ॥ 6 ॥ दुहओऽर्णतरभवियं जह चिट्ठाइ आउअं तुजं बद्धं । हुजियरेसुवि जै तं दवभवा हुज तो तेऽवि ॥ 7 ॥ संझासु दोसु सूरो अदिस्समाणोऽवि पप्प स्मीय्ण्। जह ओभासइ खित्तं तहेब एयंपि नायत्रं ॥ 8 ॥ माउयपयंति नेमं नवरं अन्नोवि जो प्य्स्मूहो। सो पयकाओ भन्नै जे एगपए बहू अत्था ॥ 235 ॥ भाग संगहकाओ णेगाऽवि जत्थ एगवयणेण पिप्प्ण्ति। जह सालिगामसेणा जाओ वसही (ti) nividrutti||9||pjjvkaao पुण हुंति पजवा जत्थ पिंडिया भ्वे। परमाणुमिविकमिवि जह वन्नाई अर्णतगुणा ॥ 1540 ॥ एको काओ दुहा जाओ एगो चिट्ठइ एगों मारिओ। जीवंतो मएण मारिओ तं लव माणब ! केण हेउन्ना?॥1॥ दुग तिग चाउरो पंचव भावा बहुआ व जत्य ब्त्तुण्ति। सो होइ भावकाओ जीवमजीवे विभासा उ ॥ 2 ॥ काये सरीर देहे बुंदी यचय उवचए य स्ण्घाए। उस्सय समुस्सए वा कलेवरे भत्थ तणु पाणू ॥ 3 ॥ नामं ठवणा दपिए खित्ते za1213 आवश्यकं सनियु- सूक्तिकै मूलसूत्रं, यिअरि+ 2017 मुनि दीपरत्नसागर Page #41 -------------------------------------------------------------------------- ________________ काले तहेव भावे y। एसो उस्सग्गस्स उ निक्खेवो छपिहो होइ॥4॥ दब्बुज्झणा उजं जेण जत्य अवकिरह दवभूओ वा। जं जत्थ वावि खित्ते जं जचिर जंमि वा काले ॥ 5 ॥ भावे पसत्यमियरं जेण व भावेण अवकिरै ज्ण्तु। अस्संजमं पसत्ये अपसत्ये संजमं चयै ॥ 6 ॥ खरफरुसाई चेयणमचेयणं दुर्भिग्ण्ध्विर्साई। दवियमवि चयै दोसेण जेण भावुज्झणा सा u॥7॥ उस्सम्म विउस्सरणुज्झणा य अवगिरण छड्डण विवेगो । वजण चयणुम्मुअणा परिसाडण साडणा चेव । / 8 / / उस्सग्गे निक्खेवो चौकओ छकाओ अ कायो । निक्खे काऊणं परूवणा तस्स कायवा ॥ 30 ॥ सो उस्सग्गो दुविहो चिट्ठाए अभिभवे य naaysho। भिक्खायरियाइ पढमो उक्सग्गभिजुंजणे वीओ ॥ 9 ॥ इयरहविता न जुज्जइ अभिओगो किं पुणाइ उस्स्ग्गे?| नणु गवेण परपुरं अभिरुज्झइ एवमेयंति(पि) ॥ 1550 ॥ मोहपयडी भयं अभिभवित्तु जो कुणै काउसम्गं तु। भयकारणे य तिविहे णाभिभवो नेव पडिसेहो ॥ 1 ॥ आगारेऊण परं रणिव jaha so karija ussgN| z2ujijja abhibhavo tA तदभावे अमिभवो कस्स? ॥ 2 ॥ अविपि य कम्मं अरिभूयं तेण त्ज्ज्य्त्त्त्थाए। अन्भुर्3हिया उ तवसंजमंमि कुवंति निम्गंधा ॥ 3 ॥ तस्स कसाया चत्तारि नायगा kmmsttusinss। काउस्सग्गमभगं करंति तो त्ज्य्त्त्त्थाए॥4॥ संवच्छरमुक्कोसं अंतमुहुत्तं च अभिभ्वुस्स्ग्गे। चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ॥ 5 ॥ उसिउस्सिओ अ तह उस्सिओ अ उस्सियनिसमओ चेव । निसनुस्सिओं निसन्नओ चेव निसन्नगनिसन्नओ चेव ॥ 6 ॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अनायो। एएसिं तु पयार्ण पत्तेय परूवर्ण बुच्छ्॥7॥ उस्सिअ निसन्नग निवन्नगे य इकिकगंमि u pyNmi। दवेण य भावेण अ चौकभयणा उ कायदा ॥ 8 ॥ देहमहजडसुदी सहदुक्खतितिक्खया अन्नुप्पेहा। सायद य सुहं झार्ण एगग्गो काउसग्गंमि ॥ 9 ॥ अंतोमुत्तकालं चित्तस्सेगग्गया ह्बिमान्न्ण्। तं पुण अहूं रुई धम्मं सुकं चं नाय ॥ 1560 ॥ तत्थ य दो आइल्ला झाणा संसारखढणा भ्न्निया। दुन्नि य विमुक्खहेऊ vesi'higArona इय्रेसिण्॥1॥ संवरियासवदारा अवाबाहे अर्कटए देसे। काऊण थिरंथ ठाणं ठिओ निसन्नो निवन्नो वा ॥ 2 ॥ चेयणमचेयणं वा वत्यु अवलंबिउं घणं मणसा । झायै सुअमत्थं वा दवियं तप्पजए वावि ॥ 3 ॥ तत्थ उ भणिज्ज कोई झाणं जो माणसो प्रीन्नामो। तं न हवद जिणदिट्ट झाणं तिविहेवि जोगंमि ॥ 4 ॥ वायाईधाऊणं जो जाहे होइ उकडो धाऊ । कुविओत्ति सो पवुचै न य इयरे तत्थ दो नस्थि ॥ 5 ॥ एमेव य जोगार्ण तिण्हवि जो जाहि उकडो जोगो (होइ)| तस्स तहिं निदेसो इयरे तत्थिक दोव नवा ॥ 6 ॥ काएविय अज्झप्पं वायाइ मणस्स चेव जह होइ । कायवयमणोजुत्तं तिविहं अज्झप्पमाहंसु S ॥ 7 ॥ जै एगग्गं चित्तं धारयओ वा निरंभओ वावि। साणं होइ नणु तहा इअरेसुवि दोसु एमेव ॥ 8 ॥ देसियदंसियमग्मो वचंतो नरखई लहे sh। रायत्ति एस बच्चै सेसा अणुगा मिणो तस्स ॥ 9 ॥ पढमिळूयस्स उदए कोहस्सिअरेवि तिमि तत्थत्तिआन य ते ण संति तहियं न य पाहन्नं तहेयंमि ॥1570॥मा मे एजौ काउत्ति अचलओ काइज हवद झान्न्ण्। एमेव य माणसियं निरुतमणसो हवद साणं ॥ 1 ॥ जह कायमणनिरोहे साणं वायाइ जुज्जैन एव्ण्। तम्हा बई उ झाणं न होइ को या विसेसुत्थ? ॥ 2 ॥ मा मे चलउत्ति तणू जहतं झार्ण निरेइणो होइ । अजयाभासविवजस्स वाइअं झाणमेवं तु ॥ 3 ॥ एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवकस्स भासओ वाइयं झाणं ॥4॥म्न्न्सा वावारंतो कार्य वायं च त्प्प्रीन्नामो। भंगिअसुअं गुणतो वहै तिविहेवि झाणमि ॥ 5 ॥ धम्मं सुकं च दुवे झायै झाणाई jo Thio sNto। eso kAussaggo usiusio hoi naayvo||6||ध्म्म्ण् सुकं च दुवे नवि झायै नवि य अह्रुदाई। एसो काउस्सग्गो बुसिओ होइ नाय्बो॥7॥ पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं बा। अशावारियचित्तो जागरमाणोवि एमेव ॥ 8 ॥ अचिरोववन्नगाणं मुच्छियावत्तमत्तसुत्ताणं । ओहाडियमव्वत्तं च होइ पाएण चित्तंति ॥ 9 ॥ गाढालंबणलगं चित्तं बुत्तं निरयणं झान्न्ण्। सेसं न होइ झाणं मौअमवत्तं भमंतं वा ॥ 1580 ॥ उम्हासेसोवि सिही हौं लबिंधणो पुणो ज्लि। इय अवत्तं चित्तं हौं वत्तं पुणो होइ॥1॥ पुर्वचनं तदुत्तं चित्तस्सेगग्गया हवै झार्न्न्। आवन्नमणेगमगं चित्तं चिय तं न तं झाणं ॥ 2 ॥ मणसहिएण उ काएण कुणै वायाइ भासई जं c। एयं च भावकरणं मणरहियं दबकरणं च ॥ 3 ॥ जै ते चित्तं साणं एवं प्राणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह ने झाणमन्नं ते ॥ 4 ॥ नियमा चित्त झाणं झाणं चित्तं न यावि भिय्र्थ्। जह खैरो होइ दुमो दुमो य खहरो अखयरो वा ॥ 5 ॥ अहूं कई च दुवे झायै झाणाई jo RI Thio sNto| eso काउस्सग्गो दसिओ भावौ निसन्नो ॥ 6 ॥ धम्म सुकं च दवे झायड झाणाई जो निसलो असो काउस्सग्गो निसन्नसिओ होड दुवे नवि झायै नवि य अट्टरुदाई । एसो काउस्सग्गो निसण्णओ होइ नाय्बो॥ 8 ॥ अहं रुदं च दुवे झायै झाणाइं जो निसनो य । एसो काउस्सग्गो निसन्नगनिसन्नओ नाम ॥9॥ध्म्म्ण् सुकं च दुवे झायै झाणाइं जो निवन्नो u। एसो काउस्सग्गो निवनुसिओ होइ णायवो ॥ 1590 ॥ धम्म सुक्कं च दुवे नवि झायै नविय अह्रुदाई। एसो काउस्सग्गो निवण्णओ होइ नाय्बो॥1॥ अहूं रुई च दुवे झायैमाणाइं जो निवन्नो u। एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ॥ 2 ॥ अतरंतो उ निसन्नो करिज तहवि ya'sahU निवन्नो |1214.आवश्यक सनियु-सूक्तिक मूलसूत्र, nigion muni दीपरत्नसागर Page #42 -------------------------------------------------------------------------- ________________ उसंबाहुवस्सए वा कारणिय सहूविय निस्न्नो॥1593॥ करेमि भंते 0. इच्छामि ठाइउ~ काउस्सगं जो मे देवसिओ sU0 26) तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेण विसालीकरणेणं पावाणं कम्माणं निग्घायणट्टाए ठामि काउस्सगं ॥ अन्नत्य ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुह. मेहिं अंगसंचालहिं सुहुमेहि खेलसंचाहिं सुहुमेहिं दिद्विसंचाहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गो जाव अरिहंताणं भगवंताण नमुक्कारेण न पारेमि ताच कायं ठाणेणं मोणेणं माणेणं अपाणं वोसिरामि । suu027| 'काउस्सग्गमि ठिओ निरेयकाओ निरुद्ध्विप्स्रो। जाणइ सुहमेगमणो मुणि देवसियाइअइयारे ॥ 3031 ॥ परिजाणिऊण य जओ संमं गुरुजणपगासणेणं तु। सोहेइ अप्पगं सो जम्हा य जिणेहिं सो भ्न्निओ॥5032॥ काउस्सगं मुक्खपहदेसियं जाणिऊण तो धीरा। दिवसाइयारजाणणठयाइ ठायंनि उस्सग ॥ 1594 ॥ sayaNA''saNa'NNapANe चेइय जै सेज काय उच्चारे। समिती भावण गुत्ती वितहायरणमि ऐयारो॥5॥ गोसमुहर्णतगाई आलोए देसिए य ऐयारे। सवे समाणइत्ता हियए दोसे ठविजाहि ॥ 6 ॥ काउंहियए दोसे जहकमं जानताव पारेइ। नाव सुहुमाणुपाणू धम्म सुकं च झाइजा ॥ 7 ॥ देसिय राइय पक्खिय चाउम्मासे तहेब चरिसे y। इकिके तिन्नि गमा नायचा पंचसेएसु ॥ 8 ॥ आइमकाउस्सम्गे पढिकमणे ताच काउ सामइयं । तो किं करेह वीयं तैयं च पुणोऽवि उस्सगे? ॥ 9 ॥ समभावमि ठियप्पा उस्सगं करिय तो प्द्दिक्मि। एमेव य समभावे ठियस्स तैयं तु उस्सग्गे ॥1600॥sjjhaayjhaanntvoshesu उवएसधुइपयाणेसु । संतगुणकित्तणेसु अन hu~ti पुणरुत्तदोसा u॥1॥ मिनि मिउमहवने छत्ति अ दोसाण छायणे होइ । मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ 2 ॥ कत्ति कई मे पावं डत्ति य डेवेमि तं उबसमेणं । एसो मिच्छादुक्कर्3अपयक्खरत्यो 21 समासेणं ॥ 3 ॥ संडियविराहियाणं मलगणाणं सौत्तरगणाणं । उत्तरकरण कीरैजह सगडरहंगगेहाणं ॥ 4 ॥ पावं दी जम्हा पायच्छित्तं तु भन्नईतणं (स्म्हा)|पाएन्न् वावि चिन छनं ॥ 5 ॥ दवे भावे य दहा सोही सद्धं च इकमिकं तु । सई पावं कम्मं भामिजइ जेण संसारे ॥ 6 ॥ उम्सासं न निभह आभिग्गहिओवि किमा चित्त्त्ताए। सबमरणं निरोहे सुहमुस्सासं तु जयणाए ॥ 7 ॥ काससुअजंभिए मा हु सत्यमणिलोऽनिलस्स तित्रुबहा । असमाही य निरोहे मा मसगाई अ तो हत्यो ॥ 8 ॥ वायनिसम्गुड्ढोए जयणासहस्स नेव य निरोहो। उड्डोए वा हत्थो भमलीमुच्छासु अ निचेसो॥9॥ वीरियसजोगयाए संचारा सुहुमवायरा देहे। बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ 1610 ॥ PI आलोअचलं चक्खू मणुष्व तं दुकर थिरं काउण्। रुवेहिं तयं खिप्पइ सभावओ वा सयं चलै ॥ 1 ॥ न कुणै निमेसजुत्तं तस्थुवओगे ण झाण झाइजा। एगनिसिं तु पवनो झायै साहू अन्निमिस्च्छो(वि)॥2॥ अगणीओ छिदिज व बोहियखोभाइ दीहडको वा। आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ॥ 3 ॥ ते पुण ससूरिए चिय पास्व्न्नुचार्काल्भूमीओ। पे. हित्ता अस्थमिए ठंतुस्सग्गं सए ठाणे ॥ 4 ॥ जै पुण निवाघाओ आवासं तो करिति सोवि। सड्ढाइकहणवाघाययाइ पच्छा गुरू ठति ॥ 5 ॥ सेसा उ जहासत्ति आपुग्छिनाण ठंति बसियं ॥ 6 ॥ जो हुजौ असमत्था वालो बुड्ढी गिलाण प्रित्तो। सो विकहाइविरहिओ झाइजा जा गुरू त्थ्नि॥ 7 ॥ जा देवसिअं. दुगुणं चितै गुरू अहिण्द्दोऽचित्त्त्थ्। बहुवावारा इअरे एगगुणं ताव चितंति ॥ 8 ॥ पवैयाण व चिट्ठ नाऊण गुरू बहुं भुविहीअण्। कालेण नदुचिएणं पारेई थोवचिट्टोऽवि । / 1033 ॥ नमोकार चौबीसग कीकम्मालोअणं प्द्दिक्म्न्न्। कीकम्म दुरालोइअदुप्पडिकते य उस्सग्गो ॥9॥एस् चरितुस्सग्गो दंसणमुद्दीइ तैयओ होइ। सुयनाणस्स चउत्था सिद्धाण थुई अकीकम्मं ॥ 1620 ॥ सञ्चलोए अरिहंतचेइयाणं करेमि काउस्सगं बंदणवत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए पोहिल्लाभवत्तियाए निरुवसग्गवत्तियाए सदाए मेहाए धिईए धारणाए अणुप्पेहाए षड्ढमाणीए ठामि काउस्सगं । sU028 पुक्खरवरदीवड्ढे धायैसंडे य जंचुदीवे या भरहेखयविदेहे धम्माइगरे न्म्सामि। सूत्र्गा010॥त्म्&आ तिमिरपडलविदसणस्स सुरगणनारदमहिअस्स । सीमाधरस्स बंदे पप्फोडियमोहजालस्स रिंदगणचिअस्स, धम्मस्स सारमुबलभ करे पमाय ? ॥ 12 ॥ सिद्धे भो! पयओ णमो जिणमए नंदी सया संजमे, देव्नाग्सुव्न्न्न्न्किन्न्न्न्र्ग्न्न्स्स्ब्भूअभाव्च्चिए। लोगो जत्थ पैदिओ जगमिणं तेलुकमचासुरं, धम्मो वढ्ढौ सासओ विजयओ धम्मुत्तर वड्ढौ ॥ 13 ॥ सुअस्स भगवओ करेमि काउस्सम्ग बंदण अन्नत्य sa029) सिद्धाणं सुद्धाणं पारगयाणं प्र्ण्प्र्ग्यान्न्ण्। लोअम्गमुवगयाणं नमो सया सबसिद्धाणं ॥ 14 ॥ जो देवाणवि देवो जं देवा पंजली nmsNti। तं देवदेवमहियं सिरसा वंदे महावीरं ॥ 15 ॥ इकोऽवि नमुकारो जिणवरबसहस्स ब्द्मान्न्स्स्। संसारसागराओ तारेइ नरं व नारिं वा ॥ 16 ॥ उजिंतसेलसिहरे दिक्खा नाणं निसीहिआ जस्स । तं धम्मचकवहिं अरिहनेमिं नमसामि ॥ 17 ॥ चत्तारि अट्ट दस दो य बंदिआ जिणवरा चुग्रीस्ण्। परमट्ठनिविअट्ठा सिद्धा सिद्धिं मम दिस्ण्तु॥ सूत्र्गा018॥suu030 सुकयं आणतिपिव लोगे काऊण सुक्य्कीक्म्मा। बढ्दतिया थुईओ गुरुथुइगणे 1215 आवश्यक सनियु- सूक्तिकै मूलसूत्र निलेन्त् अल-4 मुनि दीपरत्नसागर Page #43 -------------------------------------------------------------------------- ________________ T कए निन्नि ॥ 1 ॥ निहामनो न सरह ऐयारं मा य ghaTTaNaM'NNo'nna / कीअकरणदोसा वा गोसाई तिन्नि उस्सग्गा ॥ 2 ॥ एत्थ पढमो चरित्ते दसणसुद्धीएं बीयओ होइ । सुयनाणस्स य नतिओ नवरं चितंति तत्थ इमं ॥ 3 ॥ नइए निसाइयारं चितै चरमंमि किं तवं काहं ? / छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥ 4 ॥ अहमवि खामेमित्तिय नुम्भेहि समं अहपि व्दामि। आयरियसंनियं नित्थारगा उ गुरुणो य वयणाई ॥ 1625 ॥ इच्छामि खमासमणो! उवडिओमि अभितरपक्खियं खामेडं, इच्छं, खामेमि अम्भितरपक्खियं पन्नरसह दिवसाणं पन्नरसण्हं राईणं जंकिंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावचे आलावे संलावे उचासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुर्म वा बायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छामि दुकडं । sU031 इच्छामि खमासमणो !, पिअं च मे जं भे हटाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाण मुषयाणं सायरियौवमायाणं नाणेणं दसणेणं चरित्तेणं तवसा अप्पाणं भावमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वैकतो अम्रो य भे करडाणेणं पज्जुबट्टिओ, सिरसा मणसा मथएणवंदामि ॥ तुम्भेहि समं । suu032| इच्छामि खमासमणो !, पुर्वि चेइआई बंदित्ता नमंसित्ता तुम्भण्हं पायमूले विहरमाणेणं जे केई बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगाम दुइजमाणा वा राइणिया संपुच्छंति ओमराइणिया वंदति अज्जया वंदति अजियाओ वंदति सावया वंदति सावियाओ वंदंति अहंपि निस्साडो निक्कसाओत्तिकदु 01 सिरसा मणसा मत्थएणवंदामि ॥ अहमबि बंदावेमि चेइआई । s033| इच्छामि खमासमणो!, उबडिओ मि तुम्भण्हं संतिजं अहा कप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पाय- 6 हेउ वा पसिर्ण वा वागरणं वा तुम्भेहिं सम्मं चिअत्तेण दिन्नं मए अविणएण पडिच्छिदं तस्स 2 भ मिच्छामि तुक्कई । aayriysNtiaN। suu034|| इच्छामि खमासमणो !, अहमपुवाई कयाई च मे कीकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता मे पडिचोयणा उबडिओऽहं (अब्भुट्टिओऽहं) तुभहं तवतेयसिरीए इमाओ चाउरंतसंसारकताराओ साह नित्यरिस्सामिनिकटु सिरसा मणसा मत्थएणवदामि ॥ नित्थारगपारगा होह । sU035/ चाउम्मासिय वरिसे आलोअण नियमसो हुदाय्वा। गणं अभिग्गहाण य पुवगहिए निवेएउ॥236॥ भा0| चाउम्मासियवरिसे 8 उस्सग्गो खिनदेवयाए या पक्खिय सिनसुरीए करिति चउमासिए वेगे॥237आभा0देसिय् राइय पक्खिय चउम्मासे य तहेव वरिसे या एएसु हुंति नियया उस्सग्गा अनिअया सेसा 1626 ॥ साय सयं gosa'ddhaM तिमेव सया वंति pkkhNmi|pNc ya cAummAse atttthshssNcvaarise||7|| चत्तारि दो दुवालस वीसं चत्ता य hu~ti उज्जोआ। देसिअराइय पक्खिअ चाउम्मासे ण्य वरिसे y॥8॥ पणवीसमद्धतेरस सिलोग पन्नत्तरि च बोचा। सयमेगं पणवीसं ये बावन्ना य वारिसिए॥9॥ गमणागमण विहारे सुत्ते वा सुमिणदसणे राओ । नावानैसंतारे इरियावहियापडिकमणं ॥ 1630 ॥ भत्ते पाणे सयणासणे य अरिह्न्त्स्म्न्न्सिज्जासु। उबारे पासवणे पणवीसं हुंति उस्सासा ॥ 238 ॥ भा0| नियालयाओ गमणं अन्नस्थ उ सुत्नः । पोरिसिनिमित्त्ण्। होइ विहारो एथवि पणवीस हुंति ऊसासा ॥ pra034 ॥ उद्देससमुइसे सत्तावीसं अन्नुन्न्व्न्नियाए। अट्टेव य ऊसासा पटुवणपडिकमणमाई ॥ 1 ॥ जुज्जइ अकालपढियाइएसु दुत्थ्त्थप्द्दिच्छियाईसु। समणुन्नसमुहेसे काउस्सग्गस्स करणं तु ॥ 2 ॥ जं पुण उहिसमाणा अणैक्कंता कुणह ussgN। esa akaovi doso paridhippai किं मुहा? भंते ! ॥ 3 ॥ पावुग्घाई कीरै उस्सग्गो मंगलंति उद्देसे। अणुबहियमंगलाणं मा हुज कहिंचि णे विच्॥4॥ पाणवहमुसावाए अदनमेहुणपरिग्गहे चेच । सयमेगं तु अणूर्ण ऊसासाणं हवि जाहि ॥ 5 ॥ नावा(e) उत्तरिउ वहमाई तह नई च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा ॥ 5035 ॥ पायसमा ऊसासा कालपमाणेण हुन्ति: | उस्सग्गेणं तु नायकं ॥ 6 ॥ जो खलु तीसैबरिसो सत्तरिवरिसेण पारणाइ स्मो। बिसमे व कूडबाही निविनाणे हु से जड्डे ॥ 239 ॥ भाग समभूमेवि ऐभरो उजाणे किमुअ कूद्द्वाहिस्स्?| ऐभारेणं मजइ तुत्तयघाएहि अम्रालो॥240॥ bhA0आएमेव बलसमग्गो न कुणै मायाइ सम्ममुस्सम्गं । मायावडियं कम्मं पावड उस्सम्गकेसं च ॥ 036 / / मायाए उस्सग्गं सेसं च तवं अकुवओ shunno। को अन्नो अणुहोही सकम्मसेसं अणिजरियं? ॥ 7 ॥ निक्कूडं सविसेसं वयाणुरुवं बलाणुरुवं c। खाणुष्व उद्धदेहो काउस्सग्गं तु ठाइजा ॥ 8 ॥ तरुणो बलवं तरुणो य दुबलो धेरओ ब्ल्स्मिद्धो। थेरो अबलो चउसुबि मंगेसु जहावलं ठाई ॥ 9 ॥ पयलायै पडिपुच्छद्द क्ण्त्त्य्वीयार्पास्व्न्न्ध्म्मे। नियडी गेलन्नं वा करेइ कूड हबै एयं ॥ 1640 ॥ पुर्व ठंति य गुरुणो गुरुणा उस्सारियमि पारेति। ठायति य सविसेसं तरुणा उ अनूणविरियागा ॥ 1 ॥ चौरंगुल मुहपत्ती उज्जुए डब्बहत्थ स्यहरणं । बोसट्टचत्तदेहो काउस्सग करिजाहि ॥ 2 ॥ घोडग लयाइ खंभे कुड्ढे माले ya saparivahu niyle| लंबुत्तर थण उद्धी संजय खलि(णे य)वायस कविट्टे ॥ 3 ॥ सीसुकंपिय मूई अंगुलि भमुहा य वारुणी पेहा। नाही. करयलकुप्पर उस्सारिय पारियमि थुई ॥ 4 ॥ वासीचंदणकप्पो जो मरणे जीविए य समसण्णो (द्रिसी)| देहे य अपडिबद्धो काउस्सम्गो हबै तस्स ॥ 5 ॥ तिविहाणुवसग्गाणं दिवाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवै सुद्धो ॥ 6 ॥ इहलोगमि सुभद्दा राया उइओद सित्त्त्थिभ्जाय्। सोदाससग्गिथंभण सिद्धी सम्गो य परलोए ॥ 1 ॥ (305) 1216 आवश्यक सनिर्य- सक्तिक मुलसूत्रं. fastim+ asa40-4 मुनि दीपरत्नसागर Page #44 -------------------------------------------------------------------------- ________________ जह करगओ निर्मित दारुं इंतो पुणोवि वच्चतो इअ कंर्तति सुविहिआ काउस्सग्गेण कम्माई ॥ 241 ॥ bhA0 / काउस्सग्गे जह सुट्टियस्स भजंति अण्ग्म्ण्गाई। इय भिदंति सुविहिया अडविहं कम्मसंघायं ॥ 8 ॥ अनं इमं सरीरं अन्नो जीवृत्ति एवं kybuddhii। दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ॥ 9 ॥ जावैया किर दुक्खा संसारे जे मया समणुभूया इत्तो दुत्रिसहतरा नरएसु अणोवमा दुक्खा ॥ 1650 ॥ तम्हा उ निम्ममेणं मुणिणा उवलदसुत्तसारेणं । काउस्सग्गो उग्गो कम्मखयट्टाय कायच्वो ॥ 1 ॥ काउस्सग्गज्झयणं 5 ॥ पचखाणं पञ्चखाओ पचक्वेयं च आणुपुत्रीए । परिसा कहणविही या फलं च आईइ छन्भेया ॥ 2 ॥ नामं ठवणा दविए ऐच्छ पडिसेहमेव भावे य एए खलु छन्भेया पञ्चक्खामि नायवा ॥ 242 ॥ bhA0 / दवनिमित्तं ददवभूओ व तत्थ रायसुआ ऐछापचक्खाणं बंभणसमणा न ( अ ) इच्छन्ति ॥ 3 ॥ अमुगं दिजौ मज्झं नत्थि मम तं तु होइ प्द्दिसेहो। सेसपयाण य गाहा पच्चक्खाणस्स भावमि ॥ 4 ॥ तं दुविहं सुजनोसुअ सुयं दुहा पुत्रमेव नोपुवं । पुत्रस्य नवमपुषं नोपुवसुर्य इमं चैव ॥ 5 ॥ नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे y। मूले सङ्घं देतं इत्तरियं आवकहियं च ॥ 6 ॥ bhA0 मुलगुणावि य दुबिहा समणाणं चैव सावयाणं च ते पुणे विभजमाणा पंचविहा हुंति नायडा ॥ pra0 37 ॥ पाणिवह मुसावाए अदन मेहुण परिग्गहे चेव । समणाणं मूलगुणा तिविहंतिविहेण नायवा ॥ 247 ॥ bhA0 // सावयधम्मस्स विहिं वृच्छामी धीरपुरिसपन्नत्तं जं चरिऊण सुविहिया गिहिणोवि सुहाई पार्वति ॥ 3 ॥ साभिगाय निरभिग्गा य आहेण सावया दुविहा ते पुणे विभज्जमाणा अडविहा हुंति नायव्वा ॥ 4 ॥ दुविहतिविहेण पढमो दुविहंदुविण चीयओ होइ। दुविहंएगविहेणं एगविहं चैव तिथि ॥ 5 ॥ एगविहं दुविहेणं इक्किक्कविहेण छट्टओ होइ। उत्तरगुण सत्तमओ अविरयओ चेव अट्टमओ ॥ 6 ॥ पणय चउक्कं च तिगं दुगं च एगं च गिव्है व्याई। अहवाऽवि उत्तरगुणे अहवाऽवि न गिव्हए किंची ॥ 7 ॥ निस्संकिय निक्कंखिय निष्वितिमिच्छा अमूढदिट्ठी य वीरवयणमि एए बत्तीसं सावया भणिया । 1658 ॥ पंचमणुवयाणं इकगदुगतिगचउक्कपणएहिं पंचगदसदसपणैक्कगे य संजोग कायव्वा ॥ pra038 ॥ वयगिक्कगसंजोगाण हुंति पंचन्ह तीसई भ्ण्गा। दुगसंजोगाण दसह तिन्नि सट्टा सया हुंति ॥ 9 ॥ तिगसंजोगाण दसह भंगसया इक्कवीसई सट्टा चउसंजोगाण पुणो causaDisayANi'sIyANi // 40 // सतुत्तरं सपाई उसत्तराई च पंच संजोए उत्तरगुण अविश्य मेलियाण जा हि सगं ॥ 1 ॥ सोलस चेव सहस्सा अट्ठ सया चेव होंति अत्त्त्थ्हिया। एसो उवासगाणं वयगहणविही समासेणं ॥ pra042 ॥ तत्थ समणोवासओ पुवामेत्र मिच्छत्ताओ पडिकमै सम्मत्तं उवसंपजर्3a, नो से कप्पर्3a अजप्पभिई अन्नउत्थि अदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमसित्तए वा पृष्ठिं अणालनएणं आलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउ~ वा अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, से य सम्मत्ते पसत्यसमत्तमोहणीयकम्माणुवेयणोवसमवयसमुत्थे पसमसंत्रेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच ऐयारा जाणियच्चा न समायरिया, तंजासंका कंखा वितिमिच्छा परपासंडपसंसा परपासंडसंथवे । sU0 36 / थूलगपाणाइवायं समणोवासओ पचक्लाइ, से पाणाइवाए दुविहे पन्नत्ते तंजहा संकल्पओ अ आरंभओ a, तत्थ समणोवासओ संकल्पओ जावजीवाए पचक्खाइ, नो आरंभओ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच ऐयारा जाणियव्वा0 तंजहा बंधे बहे छविच्छेए ऐभारे भत्त पाणवुच्छेए । sU0 37 / धूलगमुसावायं समणोवासओ पञ्चकखाइ, से य मुसाबाए पंचविहे paM0 taM0 कन्नालीए गवालीए भोमालीए नासावहारे कूडसक्खिज्जे, धूलमुसावायवेरमणस्स समणोवासएणं इमे पंच0 तंजहा sahasa'mbhakkhANe रहस्सम्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे 2 / 38 / अदत्तादाणं समणो0 से अदिन्नादाणे दुविहे पन्नत्ते तंजा.स. चित्तादत्तादाणे य अचित्तादत्तादाणे a, धूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच ऐयारा जाणियवा0 तंजहा तेनाहडे तकरपओगे विरुद्धरज्जाइकमणे कूडलकूडमाणे तप्पडिरुवगववहारे । 39 / परदारगमणं समणोवासओ पञ्चक्खाति सदारसंतोसं वा पडिवज्जइ, से य परदारगमणे दुबिहे पन्नत्ते तंजहा- ओरालियपरदारगमणे य वेडवियपरदारगमणे य, सदारसंतोसस्स समणोवा * इमे पंच0 तंजहा अपरिग्गहियागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परविवाहकरणे कामभोगतिवाभिलासे । 40] अपरिमियपरिग्गहं समणो इच्छाप रिमाण उवसंपजह से परिग्गहे दुविहे paM0 तंजहा सचित्तपरिग्गहे य अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणो इमे पंच0 धणधन्नपमाणाइकमे खित्तवत्थुपमाणाइकमे हिरण्णसुवण्णपमाणाइकमे दुपयचउप्पयपमाणाइकमे कुवियपमाणाइक्कमे । 41 / दिसिवाए तिविहे पण्णत्ते तंजहा उढदिसिवाए अहोदिसिवए तिरियदिसिवाए, दिसिवयस्स समणो0 इमे पंच0 तंजहा उढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुढी सइअंतरद्धा । 42 / उपभोगपरिभोगवए दुविहे पण्णत्ते तंजहा भोअणओ कम्मओ a, भोजणओ समणोवा0 इमे पंच0 सचित्ताहारे सचित्तपडिवदाहारे अप्पौलिओसहि भक्खणया दुप्पौलिओसहिभक्खणया तुच्छोसहिभ0 / 43 / कम्मओ णं समणोवा 0 1217 आवश्यक सनिर्यु- सूक्तिकं मूलसूत्रं निमित + अज्सथाणे-6 7 मुनि दीपरत्नसागर क Page #45 -------------------------------------------------------------------------- ________________ इमाई पन्नरस कम्मादाणाई jA0 तंजहा इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिजे लक्खवाणिजे रसवाणिजे केसवाणिजे विसवाणिजे जंतपीलणकम्मे जा निआउणकम्मे दवम्गिदावणया सरदहतलायसोसणया असईपोसणया । 44 अणत्यदंडे चाउविहे पन्नत्ते तंजहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणं पावकम्मोवएसे, अणत्यदंडवेरमणम्स समणोचा इमे पातंजहा कंदप्पे कुकुइए मोहरिए संजुत्ताहिगरणे उप्भोग्प्रिभोगाइरेगे|45/सामाइय्ण् नाम साक्जजोगपरिवजणं निरवजजोगपडि(रि)सेवणं च, सिक्खा दुविहा गाहा उपवाय ठी गई कसाया या पंधता यंता पडिवजाइकमे पंच ॥ 19 ॥ सूत्रगान सामाइअंमि उकए समणो इव सावओ हवै ज्म्हा। एएण कारणेणं बहुसो सामाइयं कुजा ॥ 20 ॥ सम्बंनि भाणिऊणं विरई खलु जस्स सखिया न्स्थि। सो सब्वविरहवाई चुक्कर्3a देसं च सर्व च ॥ 21 ॥ सामाइयस्स समणो0 इमे पातंजहा-मणदुप्पणिहाणे वैदुप्पणिहाणे कायदुप्पणिहाणे सामाइयम्स सइप्रकरणया सामाइयस्स अणवडियस्स करणया । 46 / दिसिवयगहियस्स दिसापरिमाणस्स पैदिणं परिमाणकरणं देसावगासियं नाम, देसावगा. सियम्स समणो इमे पन नंजहा- आणवणप्पओगे पेसवणप्पओगे सहाणुवाए रूवाणुबाए चहिया पुग्गलपक्खेवे । 47) पोसहोववासे चउबिहे पन्नत्ते तंजहा- आहारपोसहे सरीरसकारपोसहे चंभचेरपोसहे अव्वाचारपोसहे. पोसहोववासम्स समणो0 इमे पश0 तंजहा- अप्पडिलेहियदुष्पडिलेहियसिज्जासंथारए अपमजियदुष्पमजियसेज्जासंथारए अपडिलेहियदुप्पडिलेहियउबारपासत्रणभूमी अप्पमजियदुष्पमजियौचारपासवणभूमी पोसहोववासस्स सम्म अणणुपालणया । 48 / अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणा ईणं दयार्ण देसकालसदासक्कारकमजुअं पराए भनीए आयाणुग्गहचुदीए संजयाणं दाणं, अतिहिसंविभागस्स समणो0 इमे पत्र तंजहा-सचित्तनिक्खेवणया सचित्तपिहणया कालाइक्कमे परववएसे मच्छरिया य । 49 / इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिष्णि गुणव्वयाई आवकहियाई चत्तारि सिक्खावयाणि इत्तरियाई. एयस्स समणोवासगधम्मम्स मूलवन्धुं सम्मनं तंजहा-तं निसग्गेण वा अभिगमेण वा पंचाइयारविसुदं. अणुव्वयगुणव्वयाई अभिग्गहा अन्नेऽवि(य) अणेगा पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंनिया संरोहणानुसणाराहणया, इमीए समणोवासएणं इमे पक्ष जहा- इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे 150आसू0| 'पचक्खाणं उत्तरगुणेमु खमणाइयं अन्नेग्विह्ण्। तेण य इहयं पग तंपिय इणमो दसविहं तु ॥ 9 ॥ अणागयमैकन koddiyshiaNniaNttiaNcev| सागारमणागारं परिमाणकर्ड निरवसेसं ॥ 1660 ॥ संकेयं चेव अदाए, पचक्खाणं तु दसविहं । sayameva'NupAraNiyaM. दाणुवएसे जह समाही ॥ 1 ॥ होही पजोसवणा मम य नया अंतराइयं हुजा । गुरुवेयावचेणं तवस्सि गेलनयाए वा ॥ 2 ॥ सो दाइ तपोकम्मं पडिबजे तं अणागए काले। एवं पञ्चक्खाणं अणागय होइ नायचं ॥ 3 ॥ पजोसवणाइ तवं जो खलु न करेइ कार्न्न्ज्जाए। गुरुवेयावचेणं तबस्सि गेलनयाए वा ॥ 4 ॥ सो दाइ नबोकम्म पडिवजइ ने ऐच्छिए काले। एवं पचखाणं ऐकत होइ नायचं ॥ 5 ॥ पट्टवणओ य दिवसो पचक्खाणस्स निढवणओ y। जहियं समिनि दुन्निवि नं भन्नै कोडीसहियं तु ॥ 6 ॥ मासे मासे य नवो अमुगो अमुगे दिणमि एविओ। हद्वेण गिलाणेण व कायको जाव ऊसासो॥ एवं पञ्चक्खाणं नियंटियं धीर्पुरिस्प्न्न्न्ण्। जं giNhana'NagArA अणिस्सिअप्पा अपडिवदा ॥ 8 ॥ चौदसपुची जिणकप्पिएसु पढमंमि ceva sNghynne। एवं विच्छिन्नं खलु थेरावि नया करेसीय ॥ 9 ॥ मयहरमागारेहि अन्नत्थवि कारणमि जाय्ण्मि। जो भत्तपरिचायं करेइ सागारकडमेयं ॥ 1670 ॥ निजाय कारणमी मयहरगा नो करंति आगार्ण्। कंतारविनिम्भिक्खयाइ एवं निरागारं ॥ 1 ॥ सवं असणं सर्व पाणगं स्ब्ख्ज्भुज्विहिण्। वोसिरद सवभावेण एवं भणियं निरवसेसं ॥ 2 ॥ दत्तीहि उ कवलेहि व घरेहि भिक्खाहिं अहव द्व्वेहिण्। जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥ 3 ॥ अंगहमट्टिगंठीघरसेउस्सासथिगजोहरसे । भणियं सकेयमेयं धीरेहि अणननाणीहिं ॥ 4 ॥ अदापचक्खाणं जं नं काल्प्मान्न्छेएन्न्। पुरिमइढपोरिसीए मुहुनमासदमासेहि ॥ 5 ॥ भणियं दसविहमेयं पञ्चक्खाणं गुरूपएसेणं । कयपचक्वाणविहिं इत्लो चुच्छ समासेणं ॥ 6 ॥ आह जह जीवघाए पञ्चक्खाए न कारए अन्न्ण्। भंगभयाऽसणदाणे धुप कारवणे यनणु dose ॥ ॥ to (no)कयपचक्खाणो आयरियाईण दिन (ज) अस्न्नाई|न्य् विरैपालणाओवेयावचं पहाणयरं ॥8॥नो निविहं तिविहेणं पचवह अभदाणकारवणं । सुद्धम्स नओ मुणिणो न होइ तभंगहेउत्ति ॥ 9 ॥ sayameva'NupAlaNiyaM दाणुचएसो य नेह प्द्दिसिदो। ना दिज उपैसिज व जहासमाहीइ अमेसि ॥1680॥क्य्प्च्क्वान्नोऽविय् आयरियगिलाणचालनुदाणं । दिजासणाइ संते लाभे क्य्बीरियायारो॥1॥ संविग्गाण्णसंभोइयाण देसेज स्द्द्द्ध्ग्कुन्लाई। अतरंतो वा संभोइयाण देजा झ्स्माही॥248।भाग्सोही पचक्खाणस्स बिहा समणसमयकेऊहिं । पनत्ता तित्ययरेहि तमहं बुलं समासेणं ॥9॥भाकासा पुण सरहणा जाणणाय विणयाणुभासणा प्त्र्। अणुपालणाचिसोही भावचिसोही भवे उहा॥2॥ पचक्खाणं सव्वदेसियं जं जहिं जया काले। तं जो सहहै नरोतं जाणमु सहहणमुदं ॥250॥भा0प्च्च्क्खान्न्ण् जाणइ कप्पे जं जंमि होड कायव्वं । मूलगुणे उत्तरगुणेनं 1218 आवश्यक सनिर्यु- सूक्तिक मूलसूत्र, निग्लिरि+Disawari- ..... मुनि दीपरनसागर Page #46 -------------------------------------------------------------------------- ________________ जाणमु जाणणासुदं ॥ 251 ॥ किनकम्मस्स विसोही पौंजई जो अहीणमहरितं । मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ 2 ॥ अणुभासह गुरुवयणं अक्खरपयर्वजणेहि primuddhN। पंजलिउडो अभिमुहो तं jANa'NubhAsaNAsudaM // 3 // कंतारे दुम्भिक्खे आयके वा महई स्मुप्प्ने। जं पालियं न भग्गं तं jANa'NupAlaNAsuddhaM // 4 // रागेण व दोसेण व परिणामेण व न दृसियं जं तुतिं खलु पञ्चक्खाणं भावविसुदं मुणेय ॥ 5 ॥ एएहिं छहि ठाणेहिं पञ्चक्खाणं न दृसियं जं तु। तं सुदं नायव्वं तप्पडिवकरखे असुदं तु ॥ 6 ॥ यंभा कोहा a. हा विउ पमाणं ॥ 257 ॥ भाष्यं । सरे उग्गए णमोकारसहितं पच्चक्खाति चाउविहंपि आहारं असणं पाणं खाइम हसाकारेणं वोसिरामि 51 असणं पाणगं चेव, खाइम साइमं था। एसो आहारविही, चाउविहो होइनाय्व्यो॥1683॥ आसं म्युहं समेई असणं पाणाणुवग्गहे पान्न्ण्। खे माइ खाइमंति य साएइ गुणे तओ साई ॥ 4 ॥ सबोऽविय आहारो असणं सबोऽवि बुच्चई पान्न्ण्। सोऽवि खाइमंतिय समोऽविय साइम होइ॥5॥ जै असणमेव सर्च पाणग अविवजणंमि सेसाणं । हवै ण सेसविवेगो तेण विहत्ताणि चुरोऽचि॥6॥ असणं पाणगं चेव, खाइमं साइमं था। एवं परूवियंमी, सहहिउ~ जे मुहं होइ ॥ 7 ॥ अन्नत्थ निवडिय बंजणमि जो खलु मणोगओ भावो। तं खलु पञ्चक्खाणं न पमाणं बंजण छलणा ॥ 8 ॥ फासियं पालियं चेव, सोहियं तीरियं था। किट्टिअमाराहि चेब, एरिसयंमी पयइयत्वं ॥ 9 ॥ पञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाई। आसवबुच्छेएणं तण्हावुच्छेअणं होई ॥ 1690 ॥ तोहाबोच्छेदेण य औलोवसमो भवे मणुस्साणं । औ. लोवसमेण पुणो पञ्चक्खाणं हवद सुद्धं ॥ 1 ॥ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुर्व तु। तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो ॥ 2 ॥ नमुकारपोरिसीए पुरिमड्ढेगासणेगठाणे y। आयंबिल अभत्तट्टे चरमे य अभिमाहे विगई ॥ 3 ॥ दो उब सत्त अट्ठ yasatta'TTayapaMca छच पान्न्ण्मि। चौ पंच अट्ट नवय पत्तेयं पिंडए न्वे॥4॥ दोचव नमुकारे आगारा छच्च पोरिसीए u। सत्तेव य पुरिमड्ढे एगासणगंमि अट्टेव ॥ 5 ॥ सत्तेगट्ठाणस्स उ अद्वैवायंविलंमि आगारा। पंचेव अभत्तढे छप्पाणे चरिमि च्त्तारि॥6॥ पंच चौरो अभिग्गहि निधीए अट्ट नव य आगारा। अप्पाउराण पंच उर्वति सेसेसु चत्तारि ॥ 1697 ॥ पोरुसि पचक्खाति उग्गते सूरे चउविहंपि आहारं असणं0 aNNattha'NAbhogeNaM सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सबसमाहिवत्तियागारेणं वोसिरै 52एकासणमित्यादि, अण्णस्य अणाभोगेणं सहसागारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअन्भुट्टाणेणं पारिद्वाव. णियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरति |533'न्व्न्नीओगाहिमे अहवदवपिसियघयगले चेव । नव आगारा तेसि सेसदवाणं च अट्टेव ॥ 1698 ॥ णिपियनियं पचक्खातीत्यादि, anattha'NAbhogeNaM सहसागारेणं लेवालेवेणं गिहत्यसंसट्टेणं उक्खित्तविवेगेर्ण पडुचमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारणं बोसिरति 154 ॥ 'गोनं नाम तिविहं ओअण कुम्मास सत्तुआ चेव्। इकिकंपिय तिविहं जहन्नयं मज्झिमुक्कोसं ॥ 9 ॥ दवे रसे गुणे वा जहन्नयं मज्झिमंच उकोसं । तस्सेव य पाउम्गं छन्रणा पंचेच य कुडंगा ॥ 1700 ॥ लोए येए समए अनाणे खलु तहेव गेल्चे। एए पंच कुडंगा नायबा अंबिलंमि भवे ॥ 1 ॥ पंचेव य खीराई चत्तारि दहीणि सपि न्व्न्नीता। चत्तारि य निहाई दो वियढे फाणिए दुनि॥2॥ महुपुग्गलाई तिनि उ चलचलओगाहिमं तुजं प्फइ। एएसिं संसर्ल्ड वुच्छामि अहान्नुपुधीए॥3॥ खीरदहीवियढाणं चत्तारि उ अंगुलाई sNshuuN। फाणियतिलघयाणं अंगुलमेगं तु संसहू~ ॥ 4 ॥ महुपुग्गलरसयाणं अबंगुलयं तु होइ संसट्ठ । गुलपुग्गलनवणीए अदामलयं तु संसर्दु ॥ 5 ॥ आयंबिलमणयंबिल चउद्धा baalbuddddhshuashuu| अणहिंडियहिंडियए पाहुणयनिमंतणाऽऽवलिया ॥ 6 ॥ विहिगहियं विहिभुत्तं उपरियं जं भवे अस्न्न्माई। तं गुरुणाऽणुनायं कप्पइ आयंबिलाईणं ॥ 7 ॥ (विहिगहिअं विहिभुत्त) नह गुरुहिं (जं भवे) अणुमायं । ताहे बंदणपुवं भुंजइ से संदिसावेउं (पाठान्तरम् ॥ 1 ॥ ) / चाउरो य हुंति भंगा पढमे भंगमि होइ आव्लिया। इत्तो यतैयभंगो आवलिया होइ नायव्वा ॥ 8 ॥ पञ्चक्खाणेण कया पञ्चक्खावितएवि सूयाए (u)| उभयमवि जाणगेअर चउभंगो गोणिदिद्रुतो ॥ 9 ॥ मूलगुणउत्तरगुणे सब्वे देसे य तहय सुदीए। पचक्खाणविहि पञ्चक्खाया गुरु होई ॥ 1710 ॥ कीकम्माइविहिचू उवओगपरो य असदभावो y। संविग्गयिरपैनो पचक्खाविंतओ भणिओ ॥ 1 ॥ इत्थं पुण चउभंगी जाणगइअरंमि गोन्निनाएन्न्ण्। सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ॥ 2 ॥ दव्वे भावे य दुहा पचक्खायव्वयं हवै दुविहं । दब्बंमि य असणाई अन्नाणाई य भावंमि ॥ 3 ॥ सौं उचट्ठियाए vinniiy'vkkhitttduvuttaae| एवंविहपरिसाए पचाखाणं कहेयव्वं ॥ 4 ॥ आणागिझो अत्थो आणाए चेव सो खेय्व्यो। दिटुंतिउ दिटुंता कहणविहिविराहणा इअरा ॥ 5 ॥ पञ्चकखाणस्स फलं इह परलोए ज होइ दुविह तु। इहलोइ धम्मलाई दामन्नगमाइ परलोए ॥ 6 ॥ पचखाणमिणं सेविऊण भावेण जिन्न्व्रुदिहूं। पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं ॥ 7 ॥ नायंमि गिहिपो अगिहियामि चेव अत्य्ण्मि। जइयब्वमेव ई जो उवएसो सो नओ नाम ॥ 8 ॥ सम्बेसिपि नयाणं बहुविहवत्तवयं निसामित्ता। तं सवनयविसुदं जं चरणगुणडिओ साहू 1219 आवश्यक सनियु- सूक्तिक मूलसूत्र, नित + अहिर्विस् मुनि दीपरत्नसागर Page #47 -------------------------------------------------------------------------- ________________ लि॥1719॥इति pacakakhANa'jAyaNanijuttIsamattA 6 // भाय 257सूत्राणि54आसूत्रगाचाः31पक्षिप्ताः 42|sNgrhnnyH 71 // श्रीभगवाहुस्वामिविरचितं श्रीमदावश्यकं मलसूत्र 1 ॥ नमो अरहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सबसाहूणं एसो पंचनमुक्कारो, सबपावप्पणासणो । मंगलाणं च सवेसि, भाषामा श्रीओघनियुक्तिः-नम पढम हबै मंगलं ॥ 1 ॥ (दुविहोबक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा प्य्विभागे॥1॥ नवमयपच्चक्खाणाभिहाणपुरस्स तिय्व्त्थुओ। वीसैमपाहुडाओ तओ इहानीणिया जइया ॥ 2 ॥ सो उ उवकमकालो तयत्यनिविग्यसिक्खणत्यं च । आईय कयं चिय पुणो मंगलमारंभये तं च ॥3॥pr0) अरहते वंदित्ता चौदसपुची तहेव द्स्पुत्री। एकारसंगसुत्तत्यधारए सव्वसाहू y॥1॥ आहेण उ निजुर्ति वुच्छं च्र्न्न्क्र्न्नान्नुओगाओ। अप्पक्सरं महत्वं अणुग्गहत्थं सुविहियाणं ॥ 2 ॥ jumm। ohe पिंड समासे संखेवे चेव होति एग्त्त्त्था। निजुत्तत्ति य अस्था जं बद्धा तेण निजुत्ती॥1 भाष्यं । वय समणधम्म संजम वेयावर्च च ब्ण्भ्गुत्तीओ। नाणाइतियं तब कोहनिम्गहाई चरणमेयं ॥ 2 ॥ पिंडविसोही समिई भावण पडिमा य इण्दिय्निरोहो। पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥ 3 ॥ चोदगवयणं छट्ठी संबंधे कीस न हबै विभत्ती । तो पंचमी उ भणिया किमत्यि अनेऽवि अणुओगा? ॥ 4 ॥ चत्तारि उ अणुओगा चरणे धम्म गणियाणुओगे y। दवियाणुजोगे य तहा अहकम ते महिड्ढीया ॥ 5 ॥ सबिसयबलवत्तं - पुण जुजै तहवित्र महिड्ढि च्र्न्न्। चारित्तरक्खणट्ठा जेणिअरे तिन्नि अन्नुओगा॥6॥ चरणपडिवत्तिहेउं ध्म्म्खाकाल्दिक्ख्माईआ। दबिए सणसुद्धी दसणसुद्धस्स चरणं तु ॥7॥jh रपणो विसएसुं वयरे कणगे अस्यय लोहे a। चत्सारि आगरा खलु चउण्ह पुत्ताण ते दिन्ना ॥ 8 ॥ चिंता लोहागरिए पडिसेहं सो उ कुणै लोहस्स । वयराईहि अगहर्ण करिति लोहस्स तिन्नियरे ॥ 9 ॥ एवं चरणमि ठिओ करेद गहणं विहीइ इय्रेसिण्। एएण कारणेणं हबै उ चरणं महड्डीअं ॥ 10 ॥ अप्पक्खरं महत्थं mahakkhara'ppatya dosu'vi mhtthN| dosu'vi अप्पं च तहा भणि सत्यं चउविरप्पं ॥ 1 ॥ सामायारी आहे नायज्झयणा य दिहिवाओ y। लोइअकप्पासाई अणुक्कमा कारगा चौरो ॥ 2 ॥ bAlAINa'NukaMpA संखडिकर - गंमि होअगारीन्न्ण्। ओमे य बीयभतरणा दिनं ज्ञ्न्व्य्स्स्॥3॥ bhA0एवं बेरोहिं इमा अपावमाणाण पयविभागं तु |saahunn'nnukNptttthaa उबैहा ohnijjuttii॥4॥ bhaassyN||pddilehnnN ca piMDaM uvahipamANaM annaayynnvj| पडिसेवणमालोअण जह य विसोही सुविहियाणं ॥ 3 ॥ आभोग मग्गण गवेसणा य ईहा अपोह प्द्दिलेहा। पेक्खण निरिक्खणाविय आलोय पलोयणेगट्टा ॥ 4 ॥ पडिलेहओ य पडिलेहणा य पडिलेहियच्वयं चेव्। कुंभाइसु जह तितयं परुवणा एवामिहयंपि ॥ 5 ॥ एगो व अणेगो वा दुविहा पडिलेहगा समासेणं । ते दुविहा नायवा निक्कारणिआ य कार्न्निआ॥6॥ असिवाई कारणिआ निक्कारणिआ य च्क्क्थूभाई। तत्थेगं कारणिओं चोच्छ ठप्पा उ तिन्नियरे ॥ 7 ॥ असिवे ओमोयरिए रायभए खुहिअ उत्तमट्टे a। फिडिअ गिलाणाइसए (पणे असेस) देवया चेव आयरिए ॥ 8 ॥ संवच्छरवारसएण होही असिवंति ते तओ णिति । सुत्तत्थं कुवंता ऐसयमाईहि नाऊण ॥ 15 ॥ भा0| ऐसेस देवया वा निमित्तगहणं सर्य व सीसो वा। परिहाणि जाव पत्तं निग्गमणि गिलाणपडिबंधो ॥ 6 ॥ संजयगिहितदुभयभदिआ य तह तदुभयस्सवि अ प्ण्ता। चउवज्जण वीसुं उवस्सए य तिपरंपराभत्तं ॥ 7 ॥ असिवे सदसं वत्थं लोहं लोणं च तहय विगीओ। एयाई वजिज्जा च उवजणयंति जं भ्न्निअण्॥8॥ उव्वत्तण निल्लेवण बीहंते aNabhioga'bhIrU y| अगहिअकुलेसु भत्तं गहिए दिढि परिहरिजा ॥ 9 ॥ पुब्बाभिग्गहवुड्ढी विवेग संभोइएसु निक्खिवणं । तेऽविय पडिबंधठिआ इयरेसु बला सगारदुर्ग ॥ 20 ॥ कृयंते अम्भस्थण समत्थभिक्खुस्स णिच्छ त्दिव्स्। जै विदघाइभेओ ति दुवेगो जाव लाउवमा ॥ 1 ॥ संगारो रायणिए आलोयण पुष्व पत्त पच्छा वा। somamuhikAlarattaccha'NaMtare एको दो विसए ॥ 2 ॥ एमेव य ओमम्मिवि भेओ उ अलंभि गोन्निदिद्वैतो। रायभयं च चउद्धा चरिमदुगे होइ गणभेओ ॥ 3 ॥ निव्विसऊत्तिय पढमो बीओ मा देह भत्तपाणं तु (pra0 से)| तइओ उवगरणहरो जीवचरित्तस्स वा भेओ ॥ 4 ॥ अहिमर अणि? दरिसणवुम्गाहणया तहा अन्नायारे। अवहरण दिक्खणाए व आणालोवेव कुपिज्जा ॥ 5 ॥ अंतेउरप्पवेसो वायणिमित्तं व सो पुस्सेजा। खुभिए मालज्जेणी पलायर्ण जो जओ तुरियं ॥ 6 ॥ तस्स पंडियमाणिस्स, बुद्धिस्स दुर्प्प्न्नो। मई पाएण अकम्म, बाई वाउरिवागो॥7॥ निजवग एगाणिओ व ग्च्छिजा। सुत्तत्यपुच्छगो वा गच्छे अहवाऽवि पडिअरिउं ॥ 8 ॥ फिडिओ व परिरएणं मंदगई वावि जाव न मिलिजा। सोऊणं व गिलाणं ओसहकज्जे असई एगो॥9॥ ऐसेसिओ व सेहं असई एगाणियं पठावेजा (pa0 प्य्त्त्त्तेजा)| देवय कलिंग रुवणा पारणए खीर रुहिरं च ॥ 30 ॥ चरिमाए संदिट्ठोओगाहेऊण मत्तए ग्ण्त्थी। इहरा कयउस्सग्गो परिच्छ आमंतिआ सगणं ॥ 1 ॥ गच्छेज को णु? save'va'Nuggaho कारणाणि दीबिण्ता। अमुओ एत्य समत्थो अणुग्गहो उभय कीकम्मं ॥ 32 ॥ भाष्यं । पोरिसिकरणं अहवावि अकरणं दोच्च पुच्छणे दोसा । सरण सुय साहु सन्ती अंतो बहि अन्नभावेणं ॥ 9 ॥ वोहण अप्पडिबुद्धे गुरुवंदण घट्टणा अपडिबुद्धे । निच्चलणिसण्णझाई बढुं cir3हे चलं पुच्छे ॥ 10 ॥ (305) R1220 ओपनिर्यतिः . - मुनि दीपरनसागर A7