Book Title: Aagam Manjusha 33 Painnagsuttam Mool 10 Maransamaahi
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003933/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [33] मरणसमाहि * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com.M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ रिसेसो॥30॥20-1235॥ देविंदत्ययपइण्णं समत्तं 9 ॥ 30011-33 - अथ श्रीमरणसमाधिपकीर्णकम्-तिहुयणसरीरिवंदं सप्प(pra0संघ) वयणरयणमंगलं नमिउं । समणस्स उत्तमढे मरणविहीसंगहं बुच्छं ॥ 1 ॥ 1236 ॥ सुणह सुयसारनिहर्स स्स्म्य्प्र्स्म्य्साय्निम्माय्ण्। सीसो समणगुणड्ढं परिपुच्छइ वायर्ग कंची ॥ 2 ॥ अभिजाइसत्तविकमसुयसीलविमुत्तिखंतिगुणकलियं । आयारविणयमहबविजाचरणागरमुदारं ॥ 3 ॥ कित्तीगुणगम्भहरं जसखाणिं तवनिहिं सुयसमिद्धं । सीलगुणनाणदसणचरित्तरयणागरं धीरं ॥ 4 ॥ तिविह तिकरणसुद्ध मयरहियं दुविठाण पुणरत्तं (रुत्तुण्)| विणएण कमविसुद्धं चउस्सिरं बारसावत्तं ॥5॥duonnyN अहाजायं एवं काऊण तस्स कीकम्मं । भत्तीइ भरियहियओ हरिसवसुभिन्नरोमंचो ॥ 6 ॥ उबएसहेउकुसलं तं पश्यणरयणसिरिघरं भणइ । इच्छामि जाणिउं जे मरणसमाहिं समासेणं ॥ 7 ॥ अम्भुजय विहारं इच्छं जिणदेसियं विउपसत्यं । नाउं महापुरिसदेसियं तु अम्भुजयं मरणं ॥ 8 ॥ तुम्भित्थ सामि ! सुअजलहिपारगा स्म्न्न्स्ण्घ्निज्व्या। तुझं खु पायमूले सामन्नं उजमिस्सामि ॥ 9 ॥ सो भरियमहुरजलहरगंभीरसरो निसनओ भ्न्नि। सुण दाणि धम्मवच्छल! मरणसमाहिं सममासेणं ॥ 10 ॥ सुण जह पच्छिमकाले pcchimtitthyrdesiymuyaarN| पच्छा निच्छियपत्थं उविति अग्भुजयं मरणं ॥ 1 ॥ पबजाई सर्व काऊ. गालोयणं च सुविसुद्धं । दसणनाणचरित्ने निस्सलो विहर चिरकालं ॥ 2 ॥ आउशेयसमत्ती तिगिच्छिए जह विसारओ विजो। रोआयंकागहिओ सो निरुयं आउरं कुणै ॥ 3 ॥ एवं पवयणसुयसारपारगो सो च्रित्त्सुद्धीए। पायच्छित्तविहिनू तं अणगारं विसोहेइ॥4॥ भणइ यतिविहा भणिया सुविहिय ! आराहणा जिणिंदेहिं । सम्मत्तम्मि य पढमा नाणचरित्तेहिं दो अण्णा ॥ 5 ॥ सहगा पत्तियगा रोयगा जे य वीरवयणस्स । सम्मत्तमणुसरंता दंसणआराहगा हुंति ॥ 6 ॥ संसारसमावण्णे य छविहे मुक्खमस्सिए चेव्। एए दुविहे जीवे आणाए 935 मरणसमाधिपकीर्णकं, आहा-1-17 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ सहहे निचं ॥ 7 ॥ धम्माधम्मागासं च पुग्गले जीवमत्थिकार्य c। आणाइ सहहंता सम्मत्ताराहगा भ्न्निया॥8॥ अरहंतसिद्धचेइयगुरुसु सुयधम्मसाहुबम्गे y। आयरियउबज्झाए पत्रयणे सत्रसंघे y॥9॥ एएसु भत्तिजुत्ता पूर्यता अहरहं अन्न्न्न्न्न्म्न्ना। सम्मत्तमणुसरिन्ता परित्तसंसारिया हुंति ॥20॥सुविहिय्! इर्म पाइण्णं असहहंतेहिं न्नेग्जीव्हिण्। बालमरणाणि पूणी पहूणि म्र्न्नान्नि। न मरति अप्पमत्ता चरित्तमाराहियं जेहिं ॥ 2 ॥ दुविहम्मि अहक्खाए सुसंवुढा पुत्रसंगओ मुका। जे उ चयंति सरीरं पंडियमरणं मयं तेहिं ॥ 3 ॥ एवं पंडियमरणं जे धीरा उवगया उवाएणं । तस्स उवाए उइमा परिकम्मविही उ जुंजीया ॥ 4 ॥ जे कुम्मसंखताडणमास्यजियगगण प्ण्क्य्त्रून्न्ण्। सरिकप्पा सुयकप्पियाहारणीहारचिट्ठागा ॥ 5 ॥ निचं तिदंडविरया तिगृत्तिगुत्ता तिसहनिस्सला । तिविहेण अप्पमत्ता जगजीवदयावरा समणा ॥ 6 ॥ पंचमहायसुअस्थिय संपुण्णचरित्त सील्स्ण्जुत्ता। तह तह मया महेसी हवंति आराहगा समणा ॥ 7 ॥ इक अप्पाणं जाणिऊण काऊण अत्तहिययं c। तो नाणदसणचरित्ततवेसु सुठिया मुणी hu~ti ॥ 8 ॥ परिणामजोगसुद्धा दोसु य दो दो निरासयं प्त्ता। इहलोए परलोए जीवियमरणासए चेव ॥ 9 ॥ संसारबंधणाणि य रागहोसनियलाणि छित्तूर्न्न्। सम्मईसणसुनिसियसुतिक्खधीमंडलग्गेणं ॥ 30 ॥ दुष्पणिहिए य पिहिऊण तिन्नि तिहिं चेव गारव विमुक्का । कार्य मणं च वार्य मणवयसा कायसा चेव ॥ 1 ॥ तवपरसुणा य छिनूण तिण्णि उजुख्ण्तिविहिय्निसिएन्न्। दुग्गइमग्गा नरएण मणवयसाकायए दंडे ॥ 2 ॥ तं नाऊण कसाए चौरो पंचहिय पंच ह्न्तूर्न्न्। पंचासवे उदिण्णे पंचहि य महजयगुणेहिं ॥ 3 ॥ छज्जीवनिकाए रक्खिऊण छलदोसबजिया जिन्नो। तिगलेसापरिहीणा पच्छिमलेसातिगजुआ y॥4॥ एकगद्गतिगचौपणसत्तट्ठगनवदसगठाणेसु । असुहेसु विप्पहीणा सुभेसु सइ संठिया जे u॥5॥ वेयण वेयावच्चे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए छटुं पुण ध्म्म्चिताए॥6॥ छसु ठाणेसुइमेसु य अण्णयरे कारणे स्मुप्प्न्न्न्ने। कडजोगी आहार करंति जयणानिमित्तं तु॥7॥ जीएम sriirsNkppcettumcyNtaa| avikappa'vajabhIra उर्विति अब्भुजयं मरणं ॥8॥आर्य्के उवसग्गे तितिक्ख्याब्म्चेर्गुत्तीस्। पाणिया नवहेउं सरीरपरिहार वृच्छेयो॥9॥ पडिमासु सीहनिकीलियासु घोरे a(सुद्द्)भिग्घाईसु। चिय अम्भितरए बजो अतवे स्म्न्नुर्त्ता॥40॥ अविकलसीलायारा पडिबन्ना जे उ उत्तम अहूं। पुचिडाण इमाण य. भणिया आराहणा चेव ॥ 1 ॥ जह पुत्रदुअगमणो करणविहीणोऽवि सागरे पोओ। तीरासन्न पावै रहिओऽवि अवलगाईहिं ॥ 2 ॥ तह सुकरणो महेसी तिकरण आराहओ धुर्व होइ। अह लहह उत्तम8 तं ऐलाभत्तणं जाण ॥ 3 ॥ एस समासो भणिओ परिणामवसेण सुविहिवजणस्स । इत्तो जह करणिज पंडियमरणं तहा सुणह ॥ 4 ॥ फासेहंति चरितं सा महसीलयं प्झिऊन्न्ण्। घोरं परीसहवम अहियासितो धीवलेणं ॥ 5 ॥ सदे रूवे गंधे रसे अ फासे अ निग्घिन्न्धीइए। सवेसु कसाएसु अनिहंतु परमो सया होहि ॥ 6 ॥ चाऊण कसाए इंदिए अ सवे अ गारवे ह्ण्तूं। नो मलियरागदोसो करेह आराहणासुद्धिं ॥ 7 ॥ दसणनाणचरिते पव्वजाईसु जो अ ऐयारो। तं सव्वं आलोयहि निरवसेसे पणिहियप्पा ॥8॥jh कंटएण विद्यो सवंगे चेयणहिओ होइ। नह चेव उद्धियमि उ निस्साडो निवुओ होइ ॥ 9 ॥ एवमणुद्धियदोसो माइण्डो तेण दुक्खिओ होइ। सो चेव चत्तदोसो सुविसुद्धो निआओ होइ ॥ 50 ॥ रागहोसाभिहया ससर्3अमरणं मरंति जे मूद्धा। ते दुक्खसडबहुला भमंति संसारकतारे ॥ 1 ॥ जे पुण तिगारवजढा निस्सला दसणे चरिते y। विहरंति मुक्कसंगा खर्वति ते सवदुक्खाई ॥ 2 ॥ सुचिरमवि संकिलिट्ठ विहरितं झाणसंवरविहीणं । नाणी संवरजुनो जिणइ अहोरत्तमित्तेणं ॥3॥jN nijarei कम्मं असंवुडो सुबहुणाऽवि कालेणं । तं संबुडो तिगुत्तो खवेद ऊसासमिनेणं ॥ 4 ॥ सुबहुस्सुयावि संता जे मूढा सील्स्ण्ज्म्गुन्नेहिण्। न करंति भावसुदि ते दुक्खनिभेलणा हुंति ॥ 5 ॥ जे पुण सुयसंपन्ना चरित्नदोसेहिं नोब्लिप्प्ति। ते सुविसुद्धचरित्ता करंति दुक्खक्वयं साहू ॥ 6 ॥ पुव्वमकारियजोगो समाहिकामोऽवि मरणकालम्मि । न भवद परीसहसहो विसयसुहपराइओ जीवो ॥ 7 ॥ तंएवं जाणतो महत्तरं लागं सुविहिएस । दसणचरित्नमुद्दीइ निस्सहलो विहर नं धीर ! ॥ 8 ॥ इत्थ पुण भावणाओ पंच इमा हुंति स्ण्किलित्त्त्थाओ। आराहत सुविहिया जा निचं व्ज्ञ्निजाओ॥9॥ कंदप्पा देवकिक्सि अभिओगा आसुरी य संमोहा । एयाउ संकिलिट्ठा असंकिलिट्ठा ह्वै छट्ठा ॥ 60 ॥ कंदप्प कोकुयाइय दवसीलो निछास्न्न्खाओ। विम्हावितो उ परं कंदप्पं भावणं कुणै ॥ 1 ॥ नाणस्स केवलीणं धम्मायरियम्स संघसाहणं । माई अचण्णवाई किविसियं भावणं कुणै ॥ 2 ॥ मंताभिओगं कौग भूईकम्मं च जो जणे कुणै । सायरसइढिहउ~ अभिओगं भावणं कुणै ॥ 3 ॥ अणचबरोसबुग्गहसंपन्न तहा निमित्त्प्द्दिसेबी। एएहिं कारणेहिं आसुरियं भावणं कुणै ॥ 4 ॥ उम्परादेसणा नाण (मग्ग) सणा मम्गविप्पणासो अमोहेण मोहयंतसि भावणं जाण सम्मोह ॥ 5 ॥ एयाउ पंच बजिय इणमो छट्ठीइ विहर तं धीर्!| पंचसमिओ निगुत्तो निस्संगो सवसंगेहिं ॥ 6 ॥ एयाए भावणाए बिहर चिसुद्धाइ दीहकालम्मि । काऊण अंतसुदि दसणनाणे चरिते य ॥ 7 ॥ पंचविहं जे सुदि प्ण्च्विह्विवेग्स्ण्जुय्म्काउण्। इह उवणमंति मरणं ते उ समाहिं न पाविति ॥ 8 ॥ पंचविहं जे सुधि पत्ता निखिलेण निच्छिय्मीया। पंचविहं च विवेगं ते हु समाहिं परं पत्ता ॥ 9 ॥ लहिऊणं संसारे सुदुहं कवि माणुसं ज्म्म्। न लहंति मरणदुलहूं जीवा धम्मं जिणक्खायं ॥ 7 ॥ किच्छाहि पावियम्मिवि (234) 936 मरणसमाधिमकीर्णकं जाहा-17-71 मुनि दीपरत्नसागर ARAT Page #5 -------------------------------------------------------------------------- ________________ सामण्णे क्म्म्स्त्तिओस्न्ना। सीयंति सायदुलहा पंकोसन्नो जहा नागो॥1॥jh कागणीइ हेउं मणिरयणाणं तु हारए कोद्दिण्। तह सिद्धसुहपरुक्खा अबुहा सजति कामेसुं ॥ 2 ॥ चोरो रक्खसपहओ अस्थत्थी हणइ पंथियं मूद्धो। इस लिंगी मुहरक्खसपहओ विसयाउरो धम्मं ॥ 3 ॥ तेमुवि अलद्धपसरा अवियोहा दुक्खिया ग्य्मीया। समुर्विति मरणकाले पगामभयभेखं नस्यं ॥ 4 ॥ धम्मो न कओ साहून जेमिओ न य नियंसियं सहं । इण्हि परं परासु(प. क)त्ति य नेव य पत्ताई सुक्लाई॥5॥ साहूर्ण नोक्कयं परलोयच्छेय संजमो न को। दुहओऽवि नओ विहलो अह जम्मो धम्मरुक्खाणं ॥ 6 ॥ दिक्खं मैलेमाणा मोह्म्हाव्त्त्साग्राभिह्या। तस्स अपडिकमंता मरंति ते बालमरणाई ॥ 7 ॥ इय अवि मोहपौत्ता मोहं मोनूण गुरुस्गास्म्मि। आलोइय निस्सहा मरिउं आराहगा तेऽवि ॥ 8 ॥ इत्थ विसेसा भण्णइ छलणा अवि नाम हुज जिन्न्क्प्पो। किं पुण इयरमणीणं तेण विही देसिओ इणमो ॥ 9 ॥ अप्पविहाणी जाहे धीरा मुय्सार्म्रिय्प्र्म्त्था। ते आयरिय विदिन्नं उचिंति अन्भुजयं मरणं ॥ 80 ॥ आलोयणाइ संलेहणाइ खमणाइ काल ussge। ओगासे संथारे निसग्ग वेरमा मुक्खाए ॥1॥प्रान्न्विसेसो लेसा सम्मत्तं पायगमणयं चेव्। चौदसओ एस विही पढमो मरणंमिनायो ॥ 2 ॥ विणओवयार माणस्स भंजणा पृयणा गुरुज्ञ्न्स्स्। तित्थयराण । य ANA मुयधम्माऽऽराहणाऽकिरिया ॥ 3 ॥ छत्तीसाठाणेमु य जे प्व्य्न्न्सार्म्रिय्प्र्म्त्था। तेसिं पासे सोही पण्णत्ता धीरपुरिसेहिं ॥ 4 ॥ वयछक्क कायछकं बारसर्ग तह अकप्प गिहि9 भान्न्। पलियंक गिहिनिसिज्ञा ससोभ पलिमजण सिणाणं ॥ 5 ॥ आयावं च उवधारवं च ववहारविहिविहिन y। उशीलगा य धीरा परूवणाए विहिण्णू या ॥ 6 ॥ तह य अवायवि. | हिजू निजवगा जिणमयम्मि घिय्त्था। अपरिस्साई यतहा विस्सास्र्ह्स्स्निच्छिद्द्द्दा॥ 7 ॥ पदमं अट्ठारसर्ग अट्ट य ठाणाणि एव भणियाणि । इत्तो इस ठाणाणि य जेसु उवट्ठावणा मणिया ॥ 8 ॥ अणवट्ठतिगं पारंचिगं च निगमेय छहि गिहीभूया। जाणंति जे उ एए सुअरयणकरंडगा सूरी ॥ 9 ॥ सम्मईसणचत्तं जे य बियाणंति आग्म्विहिन्न्। जाणति चरित्ताओ य निम्गय अपरिसेसाओ ॥ 9 ॥ जो आरंभे पहा चिअत्तकिचो अणणुताची या सोगो अभवे दसमो जेसूबट्ठावणा भणिया ॥ 1 ॥ एएम विहि विहष्णू छत्तीसाठाणएम जे सूरी। ते पवयणसुहकेऊ छत्तीसगुणनि नायचो ॥ 2 ॥ तेसिं मेरुम्होय्हिमेय्न्निस्सिसूर्स्रिस्क्प्पान्न्। पायमूले अविसोही करणिजा सुविहियजणेणं ॥ 3 ॥ काइयवाइयमाणसियसेवणं दुप्पओ. गर्सभूयं । जो ऐयारो कोई ने आलोए अगृहितो ॥ 4 ॥ अमुगंमि इओ काले अमुगत्थे अमुग्गाम्भावेन्न्ण्। जं जह निसेवियं खलु जेण य स न्हाऽऽलोए॥5॥ मिच्छादसणसाल मायासाडं नियाणसा c। न संखेवा दुविहं दधे भावे य बोद्धच ॥ 6 ॥ वि(ति)विहं तु भावसई दसणनाणे चरित्तजोगे y। सञ्चित्ताचित्तेऽविय मीसए याचि दबमि ॥ 7 ॥ सुहूर्मपि भावसात अणुदरिना उ जो कुणै कालं । लजाय गारवेण य नहु सो आराहओ भणिओ ॥ 8 ॥ तिविहंपि भावसाई समुद्धरित्ता उ जो कुणै कालं । पञ्चजाई सम्म म होइ आराहओ मरणे ॥ 9 ॥ तम्हा सुत्नरमूलं अविकूलमविदुर्य अन्नुविम्यो। निम्मोहियमणिगूढं सम्मं आलोअए सवं ॥10॥jh बालो जपतो कजमकजं च उजुयं भणइ । नं नह आलोएजा मायामयविष्पमुक्को y॥1॥ कयपाचोऽवि मणूसो आलोइय निदिउं गुरुसगासे । होइ ऐरेगलहुओ ओहरियभरोश भारवहो ॥ 2 ॥ लजाइ गारवेण य जे नालोयंति गुम्स्गास्म्मि। | घंपि सुयसमिदा नहुने आराहगा हुनि ॥3॥jh मुकुसलोऽवि विजो अनस्स कहेइ अत्तणो वाहितिं तह आन्द्रीय मुवि ववह जहकर्म सर्व आलोइन सुविहिओ कमकालविहिं अभिदंतो ॥ 5 ॥ अनंपरजोगेहि य एवं समबडिए पोगेद्दिण्। अमगेहि य अमगेहि य अमुयगर्सठाणकरणेहि ॥6॥व्न्न्न्नेहि य गंधेहि य सरफरिसरसरूवगंधेहिं । (सदेहि य र्स्फ्रिस्त्थान्नेहिण्)| पडिसेवणा कया पजवेहि कया जेहि य जहि च ॥ 7 ॥ जो जोगओ अपरिणामओ अ द्ण्स्न्न्च्रिनैयारो। छट्ठाणबाहिरो वा उवाणभंनरो वावि ॥ 8 ॥ नं उजुभावपरिणौ रार्ग दोसं च पयणु काऊन्न्ण्। तिविहण उदरिजा गुरुपामूले अगृहितो ॥ 9 ॥ नवितं सत्यं च विसं च दुप्पउनु कुणह वेयालो। जनव दुपउत्तं सप्पुत्र पमाइणो कुरो॥110॥ जं कुणै भावसतुं अणुदियं उत्तमढकालम्मि । दाइहबोहीयत्तं अणंतसंसारियत्तं च ॥ 1 ॥ तो उदरंति गारवरहिया मूलं पुणभवलयाणं । मिच्छादसणसाई मायासाई नियाणं च ॥ 2 ॥ रागेण व दोसेण व भएण हासेण तह प्माएन्न्ण्। रोगेणायंकेण व वत्तीइ पराभिओगेणं ॥ 3 ॥ गिहिविजापडिएण व सपक्सपरधम्मिओवसम्गेणं । निरियजोणिगएण व दिनमणूसोबसग्गेणं ॥ 4 ॥ उवहीइ व नियडीइब नह सावयपेलिएण व परेणं । अप्पाण भएण कयं परस्स छंदाणुवनीए ॥ 5 ॥ सहसकारमणाभोगओ अज पक्यणाहिगारेणं । सन्निकरणे विसोही पुण्णागारो य पण्णत्तो ॥ 6 ॥ उजामालोइना इनो अक्र्न्न्प्रिन्नाम्जोग्प्रिसुद्धो। सो पया परकम्मं सुग्गइमग अभिमुहह । / 7 ॥ उवहीनियडिपइट्टो सोहि जो कुणै सोगीकामो। माई पलिकुंचतो करेइ बुंदुरियं मूढो ॥ 8 ॥ आन्टोयणाइदोसे दस दोग्गैबंधणे prihrNto। नम्हा आरोइना मार्य मुनूण निम्सेसं ॥ 9 ॥ जे मे जाणंति जिणा अवराहा जेसु जेमु त्थान्नेसु। ते तह आलोएमी उवडिओ सबभावेणं ॥ 120 ॥ एवं उबट्ठियस्सवि आलोएउ विमुख्भाव्स्स्|j किंचिवि विस्सरियं सहसकारण 937 मरणसमाधिपकीर्णकं, महा-90-121 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ क 1 . 1 वा चुकं ॥ 1 ॥ आराहओ तहवि सो गार्व्प्रिकुण्च्न्नाम्य्विहृन्नो। जिणदेसियस्स धीरो सदगो मुत्तिमग्गस्स ॥ 2 ॥ आपण अणुमाणण जंदिहं वायरं च सुदुमं च छ सहाउलां बहुजण अवत्त तस्सेची ॥ 3 ॥ आलोयणाइ दोसे दस दुग्गइवइढणा पमुत्तूणं आलोइज सुविहिओ गारवमायामयविहूणो ॥ 4 ॥ तो परियागं च बलं आगम कालं च कालकरणं च । पुरिसं जी व तहा खित्तं पडिसेवणविहिं च ॥ 5 ॥ जोगं पायच्छित्तं तस्स अ दाऊण चिंति आयरिया दंसणनाणचरिते तवे अ कुणमप्पमायति ॥ 6 ॥ अणसणमूणोयरिया वित्ति च्छेओ रसस्स प्रिचाओ। कायस्स परिकिलेसो छट्टो संलीणया चेव ॥ 7 ॥ विणए वेयावचे पायच्छिते विवेग स्ज्झाए। अमितरं तवविहिं छट्टै झाणं वियाणाहि ॥ 8 ॥ वारसविहम्मिति अभितरवाहिरे कुसलदिट्टे नवि अस्थि नवि य होही सज्झाय समं तवोकम्मं ॥ 9 ॥ जे पयणुभत्तपाणा सुबहेऊ ते तवस्सिणो समए जो अ तवो सुबहीणो बाहिरियो सो हाहारो ॥ 130 ॥ छट्टमदसमदुवालसेहिं अबहुसुयस्स जा सोही तत्तो बहुतरगुणिया हविज जिमियस्स नाणिस्स ॥ 1 ॥ कहां कहांपि वरं आहारो परिमिजो अ पंतो अ । नय खमणो पारणए बहु बहुतरो बहुविहो होइ ॥ 2 ॥ एगाहेण तबस्सी हविज्ञ नत्थित्थं संसओ कोइ एगाहेण सुबहरो न होइ धंतंपि तूरमाणो ॥ 3 ॥ सो नाम अणसणतवो जेण मणो मंगलं न चिंते । जेण न इंदियहाणी जेण य जोगा न हायंति ॥ 4 ॥ जं अमाणी कम्मं स्ववेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥ 5 ॥ नाणे आउत्ताणं नाणी नाणजोगजुत्ताणं को निजरं तुलिश्2A चरणे य परकमंताणं ? ॥ 6 ॥ नाणेण वजणिजं वज्जिज्ज किजई य करणिजं नाणी जाणइ करणं कजमकजं च बजेउं ॥ 7 ॥ नासहियं चरितं नाणं संपायगं गुणसयाणं एस जिणाणं ANA नत्यि चरितं विणा णाणं ॥ 8 ॥ नाणं सुसिक्खियां नरेण लधूण दुलई बोहिं जो इच्छ नाउं जे जीवस्स विसोहणामगं ॥ 9 ॥ नाणेण सभाषा णज्जंती सहजीवलोयंमि तम्हा नाणं कुसले सिक्खियां पयतेणं ॥ 140 ॥ न हुसका नासेडं नाणं अरहंतभासियं लोए। ते धना ते पुरिसा नाणी य चरित जुत्ता य ॥ 1 ॥ बंधं मुक्खं गैरागडं च जीवाण जीवलोयम्मि जाणंति सुयसमिद्धा जिणसासणचेइयविहिष्णू ॥ 2 ॥ भहं सुबहुसुयाणं समपयत्येसु पुच्छणिजाणं नाणेण जोऽवयारे सिद्धिपि गए सिसु ॥ 3 ॥ किं इतो लट्टयरं अच्छेरययं व सुंदरतरं वा ? चंदमिव सबलोगा बहुस्सुयमुहं पलोयंति ॥ 4 ॥ चंदाउ नीइ जुन्हा बहुस्यमुहाओ नीइ जिणवयणं जं सोऊण सुविहिया तरंति संसारकंतारं ॥ 5 ॥ चौदसपुत्रधराणं ओहीनाणीण केवलीणं च लोगुत्तमपुरिसाणं तेसिं नाणं अभिवाणं ॥ 6 ॥ नाणेण विणा करणं न होइ नापि करणहीणं तु नाणेण य करणेण य दोहिवि दुक्खक्खयं होइ ॥ 7 ॥ दढमूलमहाणंमिवि वरमेगोऽवि य सुयसीलसंपण्णो मा हु सुयसीलविगला काहिसि मा (pra0ना)णं पवयणम्मि ॥ 8 ॥ तम्हा सुय म्मि जोगो कायो होइ अप्प्म्त्तेन्न्ण्। jeNa'ppANa परंपि य दुक्खसमुद्दाओ तारेइ ॥ 9 ॥ परमत्यम्मि सुदि अविणट्टेमु त्व्स्ण्ज्म्गुन्नेसु। लम्भै गई विसुद्धा सरीरसारे विणडुम्मि ॥ 150 ॥ अविरहिया जस्स मई पंचहिं समिईहिं तिहिवि गुत्तीहिं न य कुणै रागदोसे तस्स चरितं हवै सुद्धं ॥ 1 ॥ उक्कोसचरित्तोऽविय परिवडई मिच्छभावणं कुणै । किं पुण सम्मद्दिद्वी सरागधम्मंमिवतो ? ॥ 2 ॥ तम्हा पत्तह दोमुवि काउं जे उज्जमं पयत्तेणं सम्मत्तम्मि चरिते करणम्मि य मा पमाएह ॥ 3 ॥ जाव य सुई न नासइ जाव य जोगा न ते पराहीणा । सद्धा व जा न हायै इंदियजोगा अपरिहीणा ॥ 4 ॥ जाव य खेमसुभिक्खं आयरिया जाव अस्थि निज्व्गा। इड्ढीगारवरहिया नाणचरणदंसणंमि रया ॥ 5 ॥ ताव खमं काउं जे सरीरनिक्वणं विउपसत्यं समयपडागाहरणं सुविहियैहं नियमजुत्तं ॥ 6 ॥ हंदि अणिचा सदा सुई य जोगा य इंदियाई च तम्हा एवं नाउं विहरह तवसंजमुज्जुत्ता ॥ 7 ॥ ता एवं नाऊणं ओवार्य naanndNsnncrite| धीरपुरिसाणुचिनं करिति सोहिं सुयसमिदा ॥ 8 ॥ अम्मितरबाहिरियं अह ते काऊण अप्पणो सोहिं । तिविण तिविहकरणे तिविहे काले विपडभावा ॥ 9 ॥ परिणामजोगसुद्धा उबहिविवेगं च गणविसग्गे y। अजाइयौवस्सयवज्जणं च विगईविवेगं च ॥ 160 ॥ उग्गमउप्पायणएसणाविमुद्धिं च परिहरणमुद्धिं । सन्निहिसंनिचयमिय तववेयावच करणे य ॥ 1 ॥ एवं करंतु सोहिं नवसारयसलिलनलसभादा कमकाल पजबात्तपरजोगकरणे य ॥ 2 ॥ तो ते कयसोहीया पच्छित्ते फासिए जहाथामं पुप्फाकिन्नयम्मिय तवम्मि जुत्ता महासत्ता ॥ 3 ॥ तो इंदियपरिकम्मं कर्रिति विसयसुनिग्गहसमत्वा जयणाइ अप्पमत्ता रागद्दोसे पयणुयंता ॥ 4 ॥ पुत्रमकारियजोगा समाहिकामावि मरणकालम्मि न भवति परीसहसहा विसयमुपमोइया अप्पा ॥ 5 ॥ इंदियसुहसाउलओ पोरपरीसहपराइयपरज्झो अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥ 6 ॥ वाति इंदियाई पुत्रं दुन्नियमियप्पयाराई अकयपरिकम्म कीवं मरणे सुअसंपउत्तंपि ॥ 7 ॥ आगममयप्पभाविय इण्दिय्सुह्लोल्याप्त्त्त्त्स्स्। जैवि मरणे समाही हुज न सा होइ बहुयाणं ॥ 8 ॥ असमन्तमु ओऽवि मुणी पुत्रिं सुकयपरिकम्मपरिहृत्यो संजमनियमपइन्नं सहुमत्तहिओ समण्णेइ ॥ 9 ॥ न चयंति किंचि काउं पुषिं सुकयपरिकम्मजोगस्स । खोहं परीसह चम् चीवलपराइया मरणे ॥ 170 ॥ तो तेऽवि पुढचरणा जयणाए जोगसंग विहीहिं तो ते करिंति दंसणचरित्तसद् भावणारं ॥ 1 ॥ जो पुब्वभाविया किर होइ सुई चरणदंसणे भुहा। 938 मरणसमाधिप्रकीर्णकं, आहा- 121-272 मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ सा होइ बीयभूया कयपरिकम्मस्स मरणम्मि ॥ 2 ॥ तं फासेहि चरितं तुमंपि सुहप्तीलयं पमुत्तूर्ण । सवं परीसहच, अहियासतो घीबलेणं ॥ 3 ॥ सहे रूवे गंधे रसे य फासे य मुविहिय! जिणेहि । सवेसु कसाएमु य निग्गहपरमो सया होहि ॥ 4 ॥ सके रसे पणीए निजूहेऊण पंतलुक्खेहिं । अन्नयरेणुवहाणेण संलिहे अप्पगं कमसो ॥ 5 ॥ सलेहणा य दुविहा अभिनरिया यबाहिरा चेव्। अभितरिया कसाए बाहिरिया होइ यसरीरे ॥ 6 ॥ उग्गमउप्पायणएसणाविसुदेण अण्णपाणेणं । मियविरसलक्खलहेण दुबलं कुणसु अप्पार्ग्॥7॥ उहीणोडीणेहि य अहवण एगंतवद्धमाणेहिं । संलिह सरीरमेयं आहारविहिं पयणुयंतो ॥ 8 ॥ तत्तो अणुपुत्रेणाहारं उवहिं सुजोचेसेन्न्ण्। विविहतवोकम्मेहि य इंदियविकीलियाईहिं ॥ 9 ॥ विविहाहिं एसणाहि य विविहेहि अभिग्गहेहि उम्गेहिण्। संजममविराहिंतो जहाबलं संलिह सरीरं ॥ 180 ॥ विविहाहि व पडिमाहिय बलवीरियजई य संपहोइ मुहाताओवि नबाहिती जहक्कम संलि. हंतम्मि ॥ 1 ॥ छम्मासिया जहला उक्कोसा बारसेव ब्रिसाई। आयंबिलं महेसी तत्य य उक्कोसयं चिंति ॥ 2 ॥ उद्द्वमदसमदुवालसेहिं भत्तेहिं चित्तकडेहिं । मियलहुकं आहारं करेहि आयंबिलं विहिणा ॥ 3 ॥ परिवढिओवहाणो न्न्हारुविराविय्विय्द्द्पाण्सुलिक्द्दीओ। संलिहियतणुसरीरो अज्झप्परओ मुणी निचं ॥ 4 ॥ एवं सरीरसंलेछणाविहिं बहुविहंपि फार्सितो। अज्झवसाणविमुदि खणंपि तो मा पमाइत्था ॥ 5 ॥ अज्झवसाणविसुद्धीविचजिया जे तवं विगित्त्त्थ्म्वि। कुव्वंति बाललेसा न होइ सा केवला सुद्धी॥6॥ एवं सरागसंलेहणाविहिं जै जई स्माय्रि। अज्झप्पसंजयमई सो पावै केवलं सुद्धिं ॥ 7 ॥ निखिला फासेयवा सरीरसलेहणाविही एसा। इत्तो कसायजोगा अज्झप्पविहिं परम वुच्छ ॥ 8 ॥ कोहं खमाइ माणं मद्दवया अजवेण मायं च । संतोसेण व लोहं निजिण चत्तारिवि कसाए ॥ 9 ॥ कोहस्स व माणस्स व मायालोमेसु वा न एएसि। वच्चई वसं खणंपि हु दुग्गगईवड्ढणकराणं ॥ 19 ॥ एवं तु कसायम्गि संतोसेणं तु विझ्वेयो। रागहोसपवर्ति बजेमाणस्स विज्झाइ॥1॥ जाति केड ठाणा उदीरगा hu~ti हु (इह) क्सायान्न्ण्। ते उसया बजतो विमुत्तसंगो मुणी विहरे ॥ 2 ॥ सतोवसंतधीमं परीसह विहिं va smhiyaasNto। निस्संगयाइ सुविहिय ! संलिह मोहे कसाए y॥3॥ इट्ठाणिद्वेसु सया shphrisrsruuvgNdhehiN| सुहदुक्खनिविसेसो जियसं. गपरीसहो विहरे ॥ 4 ॥ समिईम पंचसमिओ जिणाहितं पंच इंदिए सुत्थु। तिहिं गारखेहिं रहिओ होइ तिगुत्तो य दंडेहिं ॥ 5 ॥ सन्नासु आसबेमु अ अट्टे कहे अतं विमुद्द्प्पा। रागद्दोसपवंच निजिणि उं सव्वणो जुत्तो ॥ 6 ॥ को दुक्खं पाविजा? कस्स य सुक्खेहिं विम्हओ हुज्जा? को वा न लभिज मुक्वं? रागहोसा जैन हुज्जा ॥ 7 ॥ नविन कुणै अमित्तो सुदर्3हत्रिय बिराहिओ स्म्योचि। जं दोचि अनिम्गहिया करंति रागो य दोसो y॥8॥ तं मुयह रागदोसे सेयं चिंतेह अपणो niyN। जं तेहिं इच्छह गुणं तं बुक्कह बहुतरं पच्छा ॥ 9 ॥ इहलोए आयास अयसं च करिति गुणविणासं c। पसर्वति य परलोए सारीरमणोगए दुक्खे ॥ 20 ॥ घिदी अहो अकजं जं जाणतोऽवि रागदोसेहिं । फलमौलं कडुयरसं तं चेव निसंबए जीवो ॥ 1 ॥ तं जै इच्छसि गंतुं तीरं भवसायरस्स घोर्स्स्। तो तवसंजमभंडं सुविहिय! गिण्हाहि तुरंतो ॥ 2 ॥ बहुभयकरदोसाणं सम्मत्तचरित्तगुणविणासाणं । न हु वसमा. गंतवं रागहोसाण पावाणं ॥3॥ज्ण्न् लहै सम्मत्तं लघृणवि जन एइ वेर्ग्ग्ण्। विसयमुहेमु य रज्जइ सो दोसो रागदोसाणं ॥ 4 ॥ भवसयसहस्सदुलहे जाइज्राम्र्न्न्साग्रुत्तारे। जिणवयणम्मि गुणागर ! खणमवि मा काहिसि पमायं ॥ 5 ॥ दवेहिं पजवेहि य ममत्तसंगेहिं सुट्ठवि जियप्पा । निप्पणयपेमरागो जै सम्म नेइ मुक्वत्थं ॥ 6 ॥ एवं कयसलेह अभितरवाहिरम्मि संलेहे । संसारमुक्खबुद्धी अनियाणो दाणि विहाहि ॥ 7 ॥ एवं कहिय समाही तहविह स्ण्वेग्क्र्न्न्ग्ण्भीरो। आउरपञ्चक्खाणं पुणरवि सीहाबलोएणं ॥8॥n हु सा पुणगनविहीं जा संवेगं करै भ्न्न्न्न्ण्नी। आउरपञ्चक्खाणे तेण कहा जोइया भुजो ॥ 9 ॥ एस करेमि पणामं तिस्थयराणं अन्नुत्त्र्गीन्न्ण्। सवेसिं च जिणाणं सिद्धाणं संजयाणं च ॥ 210 ॥ जंकिचिवि दुचरियं नमहं निंदामि सवभावणं । सामाइयं च तिविहं तिविहेण karema'NAgAraM // 1 // अभितरं च तह बाहिरं च उवहीं सरीर सा(रमा)हारं । मणवयणकायतिकरणसुद्धोऽहं रहमरई दीणयं भयं सोग्ण्। रागहोस बिसायं उस्सुगभावं च पयहामि ॥ 3 ॥ रागेण व दोसेण व अहवा अकयन्नुया पडिनिवेसेणं । जो मे किंचिवि भणिओ नमहं निविहण खामेमि ॥ 4 ॥ सवेसु य दव्वेसु य उचट्ठिओ एस निम्म्म्त्ताए। आलंबणं च आया सणनाणे चरिते य ॥ 5 ॥ आया पच्चक्खाणे आया मे संजमे तवे जोगो। जिणवयणविहिविलम्गो अवसेसविहिं नु दंसेहि ॥ 6 ॥ मूलगुण उत्तरगुणा जे मे नाराहिया प्माएन्न्ण्। ते सवे निंदामि पडिकमे आगमिस्साणं ॥ 7 ॥ एगो सयंकडाई आया मे नाणद. स्न्न्व्ल्क्खो। संजोगलक्खणा खल सेसा मे पाहिरा भावा ॥ 8 ॥ पत्ताणि दुहसयाई संजोगस्सा(वसा)णुएण जीवेणं । तम्हा अर्णतदुक्खं चयामि संजोगसंबंध ॥ 9 ॥ अस्संजममण्णाणं मिच्छत्तं सवो ममनं c। जीवेसु अजीवेसु य तं निदे तं च गरिहामि ॥ 220 ॥ परिजाणे मिच्छत्तं सवं अस्संजमं अकिरियं च सर्व चेव ममत्तं चयामि सर्व च खामेमि ॥ 1 ॥ जे में जाणंति जिणा अवराहा जेसु जेसु त्थान्नेसु। ते तह आलोएमि उवडिओ सवभावेणं ॥ 2 ॥ उप्पना उप्पना माया अणुमग्गओ निह्ण्त्चा। आलोयणनिंदणगरिहणाहिंन पुणोत्ति या बीयं 939मरणसमाधिप्रकीर्णकं, जहा-12-223 मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ ||3||jh बालो जंपनी कजमकजं च उज्जुयं भ्न्न्द्द्। न नह आलोया माय मुजूण निस्सेस ॥ 4 ॥ सुबहुंपि भावसलु आलोएऊण गुरुस्गास्म्मि। निस्सालो संथारं उबेइ आराहओ होइ॥5॥ अपि भावसई जे णालोयंनि गुम्स्गास्म्मि। धपि मुयसमिद्धा न हुने आराहगा हुंनि ॥ 6 ॥ नवि तं विसं च सत्यं च दुप्पउत्तो व कुणै क्यालो। जंतं व दुप्पउत्तं सप्पो व पमायओ कुपिओ ॥ 7 ॥ जंकुगै भावसलं अणुदियं उनमकालम्मि । दुलहबोहीयत्तं अणंतसंसारियत्नं च ॥8॥तो उदरंति गारवरहिया मूलं पुन्न्भ्व्ल्यान्न्ण्। मिच्छादसणसवं मायासाई नियाणं च ॥ 9 ॥ कयपावोऽवि मणुसो आलोइय निदिउ~ गुम्स्गासे। होइ ऐरेगलहुओ ओहरियभरूख भारवहो ॥ 230 ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उविस्ति। नं नह अणूचरियावं अणवन्यपसंगभीएणं ॥ 1 ॥ दसदोसविप्पमुकं नम्हा सर्व अम्ग्ग्(गृः)मान्नेन्न्ण्। जंकिंचि कयमकजं आलोए तं जहावत्तं ॥ 2 ॥ सर्व पाणारंभ पञ्चक्खामिति अलियवयणं c। सर्व अदिन्नदाणं अभपरिग्गहं चेव ॥ 3 ॥ सव्वं च असणपाणं चाउविहं जाय वाघिरा उव्ही। अभिनरं च उवहिं जावजीवं तु बोसिरामि ॥ 4 ॥ कंतारे दुम्भिक्खे आर्यके वा महया(I) समुपर्छ । जं पालियं न भगं नं जाणसु पालणासुदं ॥ 5 ॥ रागेण व दोसेण व परिणामेण व न दृसियं जंतु । न खलु पञ्चक्खाणं भावविसुद्ध मुणेयव्वं ॥ 6 ॥ पीयं थणच्छीर सागरसलिलाउ बढ्यरं इन्त्रा। संसारे संसरतो माऊणं अन्नमन्नाणं ॥ 7 ॥ नत्थि किर सो पएसो लोए वाल्ग्कोद्दिमिनोऽवि। संसारे संसरतो जत्यनजाओ मओ वाऽवि ॥ 8 ॥ चुलसीई किर लोए जोणीण pmuhsyshmsaaii। इकिमि य इनो अणंतबुनो स्मुप्प्न्नो॥9॥ उड्ढमहे तिरियम्मि य मयाणि bAlamaraNANi'NatANi / तो ताणि संभरतो पंडियमरणं मरीहामि ॥ 24 ॥ माया मिनि पिया मे भाया भजनि पुत्त धूया a। eyANi'ciMtayaMto पंडियमरणं मरीहामि ॥ 1 ॥ मायापीबंधूहि संसारत्येहि पूरिओ लोगो। बहुजोणि-- निवासीहिं न अ ते नाणं च सरणं च ॥ 2 ॥ इक्को जायै मरै इको अणुहबै य दुक्लयविवागं । इक्कोऽणुसरै जीओ जरमरणचउग्गईगविलं ॥ 3 ॥ उब्वेयणयं जम्मणमरणं नरएम वेयणाओ a। एयाणि संभरंतो पंडियमरणं मरीहामि ॥ 4 ॥ इकं पंडियमरणं छिंदै जाईसयाणि भुयान्नि। तं मरणं मरियव्यं जेण मओ सुम्मओ (मुकओ) होइ॥5॥ कंझ्या न्नुन्ण्। ममरणं पंडियमरणं जिणेहि पणनं । मुद्धा उद्वियसाडो पाओवगमं मरीहामि ॥ 6 ॥ संसारचकवाले सब्वेऽवि य पुग्गला मए भुसो। आहारिया य परिणामिया य न य नेमु तितोऽहं ॥ 7 ॥ आहारनिमिनेणं मच्छा वचंनिष्णुनरं नस्य । सचिनाहारविहिं नेण उ मणसाऽवि निच्छामि ॥ 8 ॥ तणकटेणव अग्गी लवणसमुहोव nishssehi। न इमो जीवो सक्को निप्पेर्ड कामभोगेहि ॥ 9 ॥ लवणयमुहसामाणो नुपूरो धणरओ अप्रिमिजो। न हुसको तिप्पेउं जीवो संसारियमुहेहिं ॥ 250 ॥ कप्पनरसंभवेमु ya devuttrkumvNspmuuemuN| परिभोगेण न निनो न य नरविजाहरमुरेम् ॥ 1 ॥ देविंदचक्कवहिनणाई रजाइं उत्नमा भोगा। पत्ता अणंतबुत्तो न ya'haM तित्तिं गओ तेहिं ॥2॥प्य्खीम्च्छ्र्सेमु य साऊम महोदहीम बहुसोवि । उववो नयतण्डा छिया ते सीयलजहि ॥ 3 ॥ निविहेणवि मुहमौलं जम्हा कामरहविसयमुक्खाणं । बहुसोऽपि समणुभ्यं न य नुह नण्हा परिचिटण्णा ॥4॥जा काइ पत्थणाओ कया मए राग्दोस्व्सेन्न्ण्। पडिबंधेण बहुविहा नं निदे ने च गरिहामि ॥ 5 ॥ तृण मोहजालं छित्तूण य अट्ठकम्मसंकलियं । jammaNamaraNa'raha भिनूण भवा णु मुश्चिहिसि ॥ 6 ॥ पंच य महपयाई तिविहतिविहण आम्हऊण । मणवयणकायगना सन्ना मरण पडिच्छिज्जा (लाह्जा)॥9॥ काहमाण मायलाह पिज नहव दासचा पाऊण अप्पमत्ना रखामि महाए मुबंपिय परम्स परिवायं । परिवजितो गुत्तो र्क्वामि0॥9॥ किण्हा नीला काऊलेसा झाणाणि अप्पसत्थाणि । परिवर्जिनो गुत्नो0॥260॥ नेऊ पम्हे सकलेसा माणाणि मुप्प्स्न्धान्नि। उपसंपनो जुनो रक्खामि ॥ 1 ॥ पंचिंदियसंवरणं पंचेव निरंभिऊण काम्गुन्ने। अचासायणपिरो रक्खामि ॥ 2 ॥ सत्तभयविषमुको पनारि निर्। भिऊण य क्साए। अट्ठमयट्ठाणजइढो र्क्खामि0॥ 3 ॥ मणसा मणसचविऊ वायासमेण krnnsghenn। तिविहेण अप्पमनो रक्खामि ॥ 4 ॥ एवं निरंडचिरओ निकरणमुयो निसाल - निम्सालो। निविहेण अप्पमतो रक्खामि ॥ 5 ॥ सम्मन समिईओ गुनीओ भावणाओ नाणं च । उपसंपलो जुत्तो र्क्खामि0॥6॥ संग परिजाणामि सापि य उबरामि तिबिहेण । गुनी ओ समिईओ मनं नाणं च सरणं च ॥ 7 ॥ जह सुहियचकवाले पोयं स्यणभरियं स्मुह्म्मि। निजामया परिनी कयकरणा बुद्धिसंपण्णा ॥ 8 ॥ तवपो गुणभरिय परीसहुम्मीहि ध्न्निय्माईइ। आराहिति नह विऊ upaesa'valaMbagA धीरा ॥ 9 ॥ जै ताव ते मुपूरिसा आयारोबियभरा निर्व्य्क्खा। गिरिकहरकंदरगया साहनिय अप्पणो अद्वै ॥ 270 ॥ जा ताब सावयाकुलगिरिकंदरविसमदग्गमग्गेमु । धिडधणियबदकच्छा साहति य उत्तम अहू~ ॥ 1 ॥ किं पुण अणगारसहायगेण वेरगसंगहबलेणं । परलोएण ण सका संसारमहोदहि तरिई? ॥ 2 ॥ जिणवयणमप्पमेयं महुरं कामयं सुणताणं । सका हु साहुमज्मा साहेउं अप्पणो अटुं ॥ 3 ॥ धीरपुरिसपण्णनं सप्पुरिसनिसेवियं प्र्म्पोर्ण्। धना सिलानलगया साहिती अपणो अटुं ॥ 4 ॥ बाहेइ इंदियाई पुच्म्कारिय्पित्त्त्त्(न्न्)चारिम्स्। अकयपरिकम्म कीवं मरणे मुअसंपउमि ॥ 5 ॥ पुष्वमकारियजोगो समाहिकामोऽपि म्र्न्न्काल्म्मि। न मका परीसहसहो विसयसुहपराइओ जीवो ॥ 6 ॥ पुष्यि कारियजोगो समाहिकामो य म्र्न्न्कान्म्मि। होइ उ परीसहसहो विसयमुहनिवारिओ जीवो ॥ 7 ॥ पुषि कारियजोगो अनियाणो (235) - 940 मरणसमाधिप्रकीर्णक, 18/-20-27 Page #9 -------------------------------------------------------------------------- ________________ ईहिऊण सुह्भावो। ताहे मलियकसाओ सज्जो मरणं पडिच्छिला ॥ 8 ॥ पावाणं पावाणं कम्माणं अप्पणो स्क्म्मान्न्। सका पलाइउं जे तवेण सम्म पौत्तेणं ॥ 9 ॥ इक पंडियमरणं पहिवनै सुपुरिसो अस्म्तो। सिप्प सो मरणाणं काहिह अंसं अर्णताणं ॥ 280 ॥ किं तं पंडियमरणं? काणि ब आलंबणाणि भणियाणि । एयाई नाऊणं किं आयरिया पसंसंति? ॥ 1 ॥ अणसणपाउवगमणं आलंबण झाण मावणाओ या एयाईनाऊणं पंडियमरणं पसंसंति ॥ 2 ॥ इंदियसुहसाउलओ ghorpriishpraaiyprjho| अकयपरिकग्म कीवो मुज्झइ आराहणाकाले ॥ 3 ॥ लज्जाइ गारवेणं बहुस्सुयमएण वापि बुचरियं । जे न कहिंति गुरूणं न हु ते आराहगा इंति ॥ 4 ॥ सुजाइ तुकरकारी जाणइ मम्गति पावए किति। विणिगृहितो निर्द नम्हा आलोयणा सेया ॥ 5 ॥ अग्गिम्मि य उवयम्भियपाणेसुय पान्न्बीय्ह्रिएसुण्। होइमओ संथारो पडिवजह jo(jai) asNbhNto||6|| navi कारणं तणमओ संथारो नवि य फासुया भूमी। अप्पा खलु संथारो होइ विसुद्धो मरंतस्स ॥ 7 ॥ जिणवयणमणुगया मे हौ मई माणजोगमीणा । जह तम्मि देसकाले अमूढसन्नो चए देहं ॥ 8 ॥ जाहे होइ पमत्तो जिणव। यणेण रहिरो अन्नाय्त्तो। वाहे इंदियचोरा करेंति त्ब्स्ण्ज्म्विलोम्(v)॥9॥जिन्न्व्य्न्न्म्न्नुग्य्मी जंवेलं होइ स्ण्व्र्प्वित्त्त्थो। अग्गीव वायसहिओ समूलढालं डहै कम्मं ॥ 290 ॥ जह डहै वायसहिओ अम्गी harievi rukkhsNghaae| taha पुरिसकारसहिओ नाणी कम्मं खयं नेइ ॥1॥jh अस्मिमिव पवले खडपुलिन लिप्पमेव झामेइ। तह नाणीबि सकम्म खवेइ ऊसासमित्तेण ॥2॥n हु मरणम्मि उवम्गे सको बारसविहो सुय्क्ख्ण्धो। सब्बो अणुचिंतेउं घेतंपि समत्यचित्तेणं ॥ 3 ॥ इक्कम्मिवि जमि पए संवेगं कुणै वीय्राग्मे। बच्चै नरो अविग्धं ते मरण तेण मरितव्यं ॥ 4 ॥ इक्मिवि0| सो तेण मोहजाल छिंदै अझप्पओगेणं ॥ 5 ॥ जेण विरागो जायै तं तं सब्बायरेण करणि । मुच्चै हु ससंवेगी अणंतओ होअसं. वेगी॥6॥ (ma0 धर्म जिणपण्णसं सम्मत्तमिणं सरहामि तिविहेणं । तसथाचरभूयहियं पंथं निव्वाणमग्गस्स ॥ 1 ॥ ) समणोऽहंतिअ पढम बीयं सव्वस्थ स्ण्जोमित्ति। सब्वं च बोसिरामी जिणेहिं जं जं च प्द्दिकुत्तुण्॥7॥ मणसाऽविचितणिज सर्व bhAsAi'bhAsaNijaM c|काएन्न् अ अकरणिजं वोसिरि तिविहेण सावज ॥8॥अस्स्ण्ज्म्वोसिर्न्न् खंतो मत्तो विवेगो a॥9॥एव्ण् पञ्चस्खाणं आउरजण आवईस भावेणं । अन्नतरं पडिवन्नो जंपतो पावै समाहि ॥ 30 ॥ मम मंगलमरिहंता सिदा साहू सुर्य च धम्मो y। तेसिं सरणोषगओ सावज वोसिरामित्ति ॥ 1 ॥ इति सिरिमरणविभत्तिसुए सलेहणासुयं समत्तं 1 ॥ अथ आराहणासुयं सिद्ध उवसंपन्नो अरिहंते केवली अभाव्न्न्। इत्तो एगतरेणवि पएण आराहओ होइ॥2॥ समुइनवेयणो पुण समणो हिययम्मि किं निवेसिज्जा ? / आलंवणं च काई काऊण मुणी दुहं सहै? ॥ 3 ॥ नरएसु अणुत्तरेसु - अ अणुत्तरा वेयणाओ प्त्ताओ। बट्टतेण पमाए ताओवि अणंतसो पत्ता ॥ 4 ॥ एयं सयं कयं मे रिणव कम्मं पुरा असायं तु । तमहं एस धुणामी मणम्मि सत्तं निवेसिज्जा ॥ 5 ॥ नाणाविहतुस्खेहि य समुइन्नेहि उ सम्म सहणिज्ज । न य जीवो उ अजीवो कयपुष्वो वेय्न्नाईहिण्॥6॥ अन्भुजय विहार इत्थं जिणदेसियं विउपसस्थं । नाउं महापुरिससेविय जं अन्भुजयं मरणं ॥ 7 ॥ ज(a)ह पच्छिमम्मि काले पच्छिमतित्ययरदेसियमुयारा पच्छानिच्छयपत्यं उवेइ अब्भुजयं मरणं ॥ 8 ॥ छत्तीसमट्टि(मंडि)याहि य कडजोगी जोगसंगबलेणं । उन्नमिऊणं बारसविहेण तवनियमठाणेणं ॥ 9 ॥ संसाररंगमज्मे घिव्ल्स्न्न्द्ध्ब्द्ध्क्च्छाओ। हतूण मोहमलं हराहि आराहणपडागं ॥ 310 ॥ पोराणयं च कम्म खवेइ अन्नन्नबंधणायायं । कम्म2 कलंकलवल्लिं छिंदा संधारमारुदो ॥ 1 ॥ धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परमघोरं । उत्तिण्णोमि हु रंग हरामि आराहणपडागं ॥ 2 ॥ धीर ! पडागाहरणं करेहि जह तंसि देसका. लम्मि । मुत्तस्थमणुगुणितो घीनिच्ल्ब्द्ध्क्च्छाओ॥3॥ चत्तारि फसाए तिन्नि गारखे पंच इंदियग्गामे । जिणिउं परीसहसहे हराहि आराहणपडागं ॥ 4 ॥ न य मणसा चितिजा जीवामि चिरं मरामि व ल्हुण्ति। जै इच्छसि तरिउंजे संसारमहोअहिमपारं ॥ 5 ॥ जै इच्छसि नीसरि सवेसिं चेव पाव्क्म्मान्न्ण्। जिणवयणनाणदंसणचरित्तभावुज्जुओ jgg॥6॥ दसणनाणचरिते तवे य आराहणा चउक्खंधा । सा पेय होइ तिविहा उकोसा मज्झिम जहण्णा ॥ 7 ॥ आराहेऊण विऊ उक्कोसाराहणं चउक्खधं । कम्मरयविप्पमुक्को तेणेव भवेण सिज्झिजा ॥ 8 ॥ आराहेण विऊ मज्झिमआराहणं cukkhNgh। उकोसेण यचौरो भवे उगंतूण सिज्झिजा ॥ 9 ॥ आराहेऊण विऊ जहन्नमाराहणं चुक्स्ण्ध्। सत्तट्ट भवग्गहणे परिप्रणामेऊण सिज्झिज्जा ॥ 320 ॥ धीरेणवि मरियई काउरिसेणवि अवस्स मरियाछ । तम्हा अवस्समरणे वरं खुधीरत्तणे म्रिउ॥1॥ एवं पञ्चक्खाणं अणुपालेऊण सुविहिओ स्म्म्। वेमा. णिओ व देवो हविज अहवावि सिज्झिजा॥2॥ एसो सवियारकओ उवकमो उत्त्म्द्ध्काल्म्मि। इत्तो उ पुणो बुच्छं जो उ कमो होइ अवियारे ॥ 3 ॥ साहु कयसंलेहो vijiypriishksaaysNtaanno| निजबए मग्गिजा सुयरयणस(र)हस्सनिम्माए ॥ 4 ॥ पंचसमिए तिगुत्ते अणिस्सिए राग्दोस्म्य्र्हिए। कडजोगी कालण्णू नाणचरणदसणसमिद्धे ॥ 5 ॥ मरण समाहीकुसले इंगियपस्थियसभाववेत्तारे । ववहारविहिविहिण्णू अब्भुजयमरणसारहिणो ॥ 6 ॥ उवएसहेउकारणगुणनिस(ढा)णायकारणविहण्णू । विण्णाणनाणकरणोवयारसुयधारण1 941 मरणसमाधिपकीर्णकं 10-78-227 मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ JAS समत्थे ॥ 7 ॥ एगंतगुणे रहिया बुद्धीइ चउबिहाइ उव्वेया। छंदण्णू पवैया पञ्चक्खाणंमि य विहण्णू ॥ 8 ॥ दुहं आयरियाणं दो वेयाव्न्य्च्क्र्न्न्निज्जुत्ता। पाणगवेयावच्चे तवस्सिणो वत्ति दो पत्ता ॥ 9 ॥ उवत्तण परिवत्तण उच्चारुस्सास्(v)क्र्न्न्जोगेसुण्। दो वायगत्ति णजा असुत्तकरणे जहोणं ॥ 330 ॥ असदह वेयणाए पायच्छित्ते पडिकमणए y। जोगायकहाजोगे पञ्चक्खाणे य आयरिओ ॥ 1 ॥ कप्पाकप्पविहिन दुवालसंगसुयसारही(सई) छत्तीसगुणोवेया पच्छित्तविया(सारया धीरा॥2॥एएते गुणसंखाणं न समस्या पायया वृत्तुं ॥ 3 ॥ एरिसयाण सगासे सूरीणं पवयणप्पवाईणं । पडिवजिज महत्यं समणो अन्भुजयं मरणं ॥ 4 ॥ आयरियौवज्झाए सीसे साहम्मिए कुलगणे आजे मे किया कसाया (जंमि कसाओ कोइविप्र0) सवे तिविहेण खामेमि ॥ 5 ॥ सबस्स समणसंघस्स भगवओ अंजलिं करे सीसे। सई खमावडत्त मिमि॥5॥ सबस्स समणसघस्स भगवा अजलि कर सास्। सबसमावैत्ता खमामि सबस्स अहयपि (ख। मिज सव्वस्सवि सयंमि p0)॥6॥ गरहित्ता अप्पाणं अपुणकारं प्द्दिक्व्मित्तान्न्। नाणम्मि वंसणम्मि अ चरित्तजोगाइयारे a॥7॥ तो सीलगुणसमग्गो अणुवयक्खो बलं च थाम c। विहरिन तवसमग्गो अनियाणो aagmshaao॥8॥ तवसोसियंगमंगो स्ण्धिसिराजाल्पाग्द्द्स्रीरो। किच्छाहियपरिहत्यो परिहरड कलेवरं जाहे॥9॥ पवस्खाइ अताहे annmnsmaahipttiyNmittii| तिविहेणाहारविहिं दिय्सुग्गिकाय्प्गीए॥340॥ इहलोए परलोए निरासओ जीविए अमरणे a। सायाणुभवे भोगे जस्स अ अव्ह्त्त्त्त्न्नाऽईए॥1॥ निम्म मनिरहंकारो निरासयोऽकिंचणो अप्द्दिक्म्मो। बोसट्टविसटुंगो चत्तचियत्तेण देहेणं ॥2॥तिविहेन्न्वि सहमाणो परीसहे दूसहे अ उव्स्म्गे। विहरिज विसयतण्हारयमलमसुभ विहुणमाणो ॥ 3 ॥ नेहक्खएव दीवो जह खयमुवणेइ दीववट्टिम्मि (ट्टिपि) खीणाहारसिणेहो सरीखटइइ तह खवेइ ॥ 4 ॥ एव परज्झा असई परकमे पुष्वमणियसूरीण । पासम्मि उत्तमद्वे कुज्जा तो एस परिकम्मं ॥ 5 ॥ आगरसमुट्ठियं तह अज्झुसिरवागतणपत्तकडए y। कट्ठसिल्डाफलगंमिव अणभिज्जय निप्पकप्पंमि ॥ 6 ॥ निस्सधिणा तर्णमिव सुहपडिलेहेण जैपसस्थेणं । संथारो कायको उत्तरपुस्सिरो वावि ॥ 7 ॥ दोसुत्य अप्पमाणे अंधकारे समम्मि अ णिसिट्टे । निस्वयम्मि गुणमणे वणम्मि गुत्ते (घणंनिगुत्ते) य संघारो ॥ 8 ॥ जुत्ते पमाण। रहओ उभोकाल्प्द्दिलेह्न्नासुद्धो। बिहिविहिओ संथारो आरुहियो तिगुत्तेणं ॥ 9 ॥ आरुहियचरित्तमरो अनेसु उ प्र्म्गुरुस्गास्म्मि। दबेसु पजवेसु य खित्ते काले य समि ॥ 350 ॥ एएसु चेव ठाणेसु चउसु सबो चुबिहाहारो। तवसंजमुत्ति किच्चा वोसिरियको तिगुत्तेणं ॥ 1 ॥ अहवा समाहिहेउं कायद्यो पाणगस्स आहारो। तो पाणगंपि पच्छा बोसि. रियध्वं जहाकाले ॥ 2 ॥ निसिरित्ता अप्पाणं सव्वगुणसमन्नियम्मि निज्वे। सैथारगसंनिविट्ठो अनियाणो चेव विहरिजा ॥ 3 ॥ इहलोए परलोए अनियाणो जीविए य मरणे y। बासीचंदणकप्पो समो य माणावमाणेसु ॥ 4 ॥ अह महुरं फुडवियर्ड तहप्पसायकरणिजविसयकयं । इज कहं निजवओ सुईरसमन्नाहरणहेउं ॥ 5 ॥ इहलोए परलोए नाणचरणदसगंमि य अवार्य । सेह नियाणम्मि य मायामिच्छत्तसलेणं ॥6॥बाल्म्र्न्ने अवायं तह य उवार्य अबालमरणम्मि । उस्सासरज्जुवेहाणसे य तह गिद्धपढे y॥7॥jh य अणुद्धयसको ससष्टमरणेण कै मरेऊणं । दसणनाणविहूणो मरेति असमाहिमरणेणं ॥8॥jh सायरसे गिद्धा इस्थिअह्ण्कार्पाव्सुय्म्त्ता। ओसन्नबालमरणा मर्मति संसारकतारं ॥ 9 ॥ अह मिच्छत्त ससाडा मायासलेण जह ससला y। जह य नियाण ससला मरंति असमाहिमरणेणं ॥ 360 / / जह वेयणावसट्टा मरंति जह केइ इण्दिय्व्स्त्त्त्ता। जह य कसायवसहा मरंति अस्माहिम्र्न्नेन्न्ण्॥1॥ जह सिद्धमग्गदुग्गइ(ह)सम्गग्गलमोडणाणि मरणाणि । मरिऊण केइ सिदि उविति सुसमाहिमरणेणं ॥ 2 ॥ एवं बहुप्पयारं तु अवार्य उत्त्म्द्ध्काल्म्मि। संति इति य सिं उवएसं गुरुणो नाणाविहेहि हेऊहिण्। जेण सुगई मयंतो संसारमयदुओ (दुहो) होइ॥4॥न्हु तेसु बेयर्ण खलु अहो चिरम्मित्ति दारुणं दुक्खं । सहणिजं देहेणं मणसा एवं विचिंतिजा ॥ 5 ॥ सागरतरणत्यमई इयस्स पोयस्स जए (उजये) धृवे। जो रज्श्2a (रुख ए (उजय) धूर्व्। जो रज्जु (रक्स) मुक्खकालो न सो विलंबत्ति कायहोन् तिल्डबिहूणो दीवो न चिरं दिप्पइ जगम्मि पञ्चक्खं । न य जलरहिओ मच्छो जिऐ चिरं नेव पउमाई ॥ 7 ॥ अर्ज इमं सरीरं अजोऽहं इय मणम्मि त्थाविजा। जं sucireNa'vi मोच्च देहे को तत्थ प्द्दिब्ण्धो?॥8॥ दूरत्यंपि विणासं अवस्सभा उवडियं जाण । जो अह वह कालो अणागओ इत्य आसिण्हा ॥ 9 ॥ सुचिरेणवि होही अणावसं तंमि को म्मीकारो। देहे निस्संदेहे पिएवि सुयणत्तर्ण नत्यि ॥ 370 ॥ उक्लबो सिदिपहो न य अणुचिण्णा प्माय्दोसेन्न्ण्। हा जीव! अप्पवेरिय! न हु ते एयं न तिप्पिही ॥ 1 ॥ नस्थि य ते संघयणं घोरा य परीसहा अहे निर्या। संसारोव असारो ऐप्पमाओ यतं जीव ! ॥ 2 ॥ कोहाइकसाया खलु वीयं संसारमेरवदुहाणं । तेसु पमत्तेसु सया कत्तो सुक्खो य मुक्खो वा ॥ 3 ॥ जाजो परब्बसेणं संसारे वेयणाओ घोराओ। पत्ताओ नारगत्ते अहुणा ताओ विचिंतिजा ॥ 4 ॥ इहिं सर्व वसिस्स उ निस्वमसुक्खावसाणमुहदूर्य (क्द्दुर्य्)| कल्लाणमोसह पिव परिणामसुई न तं दुस्खं ॥ 5 ॥ संबंधि पंचवेसु अन अ अणुराओ खर्णपि काय्व्यो। तेचिय hu~ti अमित्ता जह जणणी भवत्तस्स ॥ 6 ॥ वसिऊण व सहिमज्झे बच्चै एगाणिओ इमो जीवो। 942 मरणसमाधिमकीर्णकं. 10/-327-208 मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ मोनूण सरीरघरं जह कण्हो मरणकालम्मि ॥ 7 ॥ इण्हि व मुहुनेणं गोसे व सुए व अद्धरने वा । जस्स न नजइ वेला कहियसं गच्छिई जीवो ? ॥ 8 ॥ एवमणुचिंतयंतो भावणुभावाणुरत्त siyleso। tadivasa मरिउकामो व होइ झाणम्मि उजुत्तो॥9॥ नरगतिरिक्खगईसु अ माणुसदेवत्तणे व्स्तेन्न्ण्। जं सुहदुक्खं पत्तं तं अणुचिकिज संथारे ॥ 38 ॥ नरएसु वेय. णाओ अणोवमा सीयुन्न्ह्वेरा(गा)o। कायनिमित्तं पत्ता अर्णतखुत्तो बहुविहाओ ॥ 1 ॥ देवत्ते माणुसत्ते पराहिओगत्तर्ण उवगएणं । दुक्खपरिकेसविही अर्णतखुनो समणुभूया ॥ 2 ॥ चदियतिरिक्खकायम्मि न्नेग्स्ण्त्थान्न्ण्। jammaNamaraNa'rahaTTe अर्णतखुत्तो गओ जीवो ॥ 3 ॥ सुविहिय! अईयकाले अर्गतकाएसु तेण जीवेन्न्ण्। जम्मणमरणमणत बहुभवगहणं समणुभूर्य ॥ 4 ॥ घोरम्मि गम्भवासे कलमलजंबालासुइबीभच्छे । वसिओ अर्णवखुत्तो जीवो कम्माणुभावणं ॥ 5 ॥ जोणीमुह निम्गच्छंतेणं संसारे इमे(रिमे)ण जीवेणं । रसियं ऐबीभच्छं कडीकडाहंतरगएणं ॥ 6 ॥ जे असियं बीभच्छ असुईघोरम्मि गम्भवासस्मिआत चिंतिऊण सयं मुक्खम्मि मई निवेसिज्जा ॥ 7 ॥ वसिऊण बिमाणेसु य जीवो पसरंतमणिमऊहेसु । वसिओ पुणोबि सुचिय jonnishssNdhyaaremuN||8|| बसिऊण देवलोए निचुजोए सयंपमे जीवो। बसइ जलवेगकलमलविउले बलयामुहे घोरे ॥ 9 ॥ बसिऊण सुर्न्रीस्र्चामीय्र्रिदिम्न्न्ह्र्घ्रेसु। वसिओ नरग निरंतरभयभेरवपंजरे जीवो ॥ 390 ॥ वसिऊण विचित्तेसु अविमाणगणभवणसोभसिहरेसु । यसइ तिरिएमु गिरिगुह्विव्र्म्हाक्ण्द्र्द्रीसु॥1॥ भुत्तूणवि भोगसुहं सुरनरखयरेसु पुण प्माएन्न्। पियै नरएसु भेर्व्क्ल्ण्त्तुत्ण्ब्पान्नाई॥2॥ सोऊण मुइयणरवैभवे अ जयसहमंगलरवोघं । मुणै नरएमु duhprakNduddaamshaaii||3|| निहण हण गिह दह पय उबंध पबंध बंध रुवाहि । फाले खोले घोले थरे खारेहि से गत्तं ॥ 4 ॥ वेयरणिखारकलिमलसकुसलौडकरकयकुलेसु । वसिओ नरएम जीवों हणहणघणघोरसहेसु ॥ 5 ॥ तिरिएम व भेरवसद्दपक्षणपरपक्वणच्छणसएसु । वसिओ उश्वियमाणो जीवो कुटिलम्मि संसारे ॥ 6 ॥ मणुयत्तणेवि बहुविहविणिवायसहस्सभेसणघणम्मि । भोगपिबासाणुगओ यसिओ भय(ब)पंजरे जीवो ॥ 7 ॥ बलियं दरीसु वसियं गिरीसु बसियं समुहमोसु । कक्वम्गेसु य वसियं संसारे संसरतेणं ॥ 8 ॥ पीयं थणाच्छीरं सागरसलिलाओ बहुयरं हुजा। संसारम्मि अणते माईणं अण्णमण्णाणं ॥ 9 ॥ नयणोदगंपि वासिं सागरसलिलाओ बहुयरं हुजा। गलिय स्यमाणीणं माईणं अण्णमण्णाण ॥ 40 ॥ नस्थि भयं मरणसमं जम्मणसरिस न विजए दुक्खं । तम्हा जरमरणकरं छिंद ममत्तं स्रीराओ॥1॥ अनं इमं सरीरं अण्णो जीवृत्ति निच्छियमईओ । दुक्खपरीकेसकरं छिंद ममत्तं स्रीराओ॥2॥ जावैयं किंचि दुई सारीरं माणसं च स्ण्सारे। प(e)त्तो अर्णतखुत्तो कायस्स ममत्तदोसेणं ॥ 3 ॥ तम्हा सरीरमाई अभितर बाहिरं निर्व्सेस्। छिंद ममत्तं मुविहिय! जै इच्छसि मुचिउ दुहाणं ॥4॥स्वे उवसम्म परीसहे य विविहेण निजिणाहि ल्हु। एएसु निजिएसुं होहिसे आराहओ मरणे ॥ 5 ॥ मा हु य सरीरसंताविओ यतं झाहि अत्त्त्त्रुहाई। सुठु विरूवियलिंगेवि अगुरुदाणि रुवति ॥ 6 ॥ मित्तसुयबंधवाइसुइट्टाणि सुइण्दिय्त्येसु। रागावा दासा वाइसि मणणं न काया ॥7॥राण्गाय्केसु पुणा विउलासुय वयणामुहन्नासुआसम्म अहियासता हेयएण चिंतिजा ॥8॥भुप्लिय्साग्राईस्(सो)द्द्द्धान्नि मे(मे)न्र्य्तिरिय्जाईसुण्। किं पुण सुहावसाणं इणमो सारं नरदुहति? ॥ 9 ॥ सोलस रोगार्यकासहिया जहचकिणाचौ. त्वणं । वाससहस्सा सत्त उ सामणघरं उवगएणं ॥ 41 ॥ तह उत्तमहकाले देहे निरवक्खयं उव्गेन्न्। तिलांछत्तलावगा इव आयंका चिसहिया u॥1॥ पारिवायगभत्ता राया पट्टी मुद्धो। अचण्डं परमनं दासी य-सुकोवियमणस्सा ॥ 2 ॥ सा य सलिलोहियमंसवसापेसिथिम्गलं चित्तं । उप्पइया पट्ठीओ पाई जह रक्खसबहुब ॥ 3 ॥ तेण य निवेएर्ण OM निमगंतूर्णं तु सुविहिय्स्गासे। आरुहियचरितभरो सीहोरसियं समारुढो ॥ 4 ॥ तम्मि य महिहरसिहरे सिलायले निम्मले म्हाभागो। बोसिरह थिरपैनो सबाहारं मह तणु y॥5॥ तिविहोवसम्ग सहिउ~ पडिमं सो अण्णमासियं धीरो। ठाइ य पुवाभिमूहो उत्तमधीसत्तसंजुत्तो ॥ 6 ॥ सा य पगलंतलोहियमेयवसा मसला परी (लं चरा) प्त्त्त्ती। खजड खगेहि दूसहनि हि य कीडीहिवि mNssNplmgaahiN। khajjatoci na कंपइ कम्मविचागं गणेमाणो ॥ रत्ति च पयैविहसियसियालियाहि निर्न्नुक्ण्पाहिण्। उव. सम्गिजइ धीरो नाणाविहरूवधारीहिं ॥ 9 ॥ चितेइ य ख्र्क्र्व्यसिप्ण्ज्र्ख्ग्ग्मुग्ग्र्व्हाओ। इणमो न हु कट्ठयरं दुक्खं निरयम्गिदुक्खाओ ॥ 420 ॥ एवं च गओ पक्खो बीओ पक्खो य दाहिणदिसाए । अवरेणवि पक्खोपि य समैकतो महेसिस्स ॥ 1 ॥ तह उत्तरेण पक्खं भगवं अविकंपमाणसो सहै । पडिओ य दुमासते नमोत्ति वोनुं जिणिंदाणं ॥ 2 ॥ इम चारयपय तौ एय कित्तिम्मुन्निस्स्1॥3॥ जह तण वितयाणणा उक्सग्गा परमदूसहा साह्या। तह उवसग्गा सुवि हिय ! सहियचा उत्तमट्ठमि ॥ 4 ॥ निप्फेडियाणि दुणिवि सीसावेढेण जस्स अच्छीन्नि। न य संजमाउ चलिओ मेअजो मंदरगिरिव ॥5॥जो कुंचगावराहे पाणिदया कुंचगंपि नाइआ क्खे। जीवियमणपेहंत मेयजरिसिं नमसामि ॥ 6 ॥ जो तिहि पएहिं धम्म समैगओ संजमे समारूढो । उवसमविवेगसंवर चिलाइपुत्तं नमसामि ॥ 7 ॥ सोएहिं ऐगयाओ लोहि. 943 मरणसमाधिप्रकीर्णकं, MET-299-28 मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ यगंधेण जस्स कीद्दीओ। खायंति उत्तमंगं तं दुकरकारय वंदे ॥ 8 ॥ देहो पिपीलियाहिं चिलाइपुत्तस्स चालणिव को। तणुओवि मणपओसो न य जाओ तस्स ताणुवरि ॥ 9 ॥ धीरो चिलाइपुत्तो मुइंगलियाहिं चालिणिव को। न य धम्माओ चलिओ तं दुक्करकास्यं वंदे ॥ 430 ॥ गयसुकुमालमहेसी जह दो पीवणंसि ससुरेणं । न ya0 ॥1॥jh तेण सो हुयासो सम्म ऐरेगद्सहो shio। तह सहियो सुविहिय ! उपसम्गो देहदुक्खं च ॥ 2 ॥ कमलामेलाहरणे सागरचंदो सुइंहि नभसेणं । आगंतूण सुरत्ता संपइ संपाइणो वारे ॥ 3 ॥ जा तस्स समा तैया जो भावो जा य दुकरा पडिमा । तं अणगार ! गुणागर तुमंपि हियएण चिंतेहि ॥ 4 ॥ सोऊण निसासमए नलिणिविमाणस्स वण्णणं धीरो। संभरियदेवलोओ उजेणि sbNdishaahaaro। बाहिं सकुडंगे पायवगमणं निवण्णो u॥6॥ वोसटुनिसटुंगो ताहि सो mur3अकियाइ खाओ u। मंदरगिरिनिकपं तं दुक्करकारयं वंदे ॥ 7 ॥ मरणंमि जस्स मुकं सुकुसुमगंधोदयं च देवेहिं । अज्जवि गंधवई सा तं च कुडंगी सरट्ठाणं ॥ 8 ॥ जह नेण तत्थ मुणिणा सम्म सुमणेण इंगिणी तिस्स्न्ना। तह तूरह उत्तम? तं च मणे सचिवेसेह ॥ 9 ॥ जो निच्छएण गिण्हइ देहचाएवि न अट्ठियं (दिई) कुणै । सो साहेइ सकजं जह चंदवडिंसओ राया ॥ 440 ॥ दीवाभिग्गहधारी nuushvnnvinnyniclngiNdo| जह सो तिण्णपण्णो तह तूरह तुम par3हमंमि ॥ 1 ॥ जह दमदंतमहेसी पंडयकोरब मुणी थुय्ग्र्हिओ। आसि समो दुण्डंपिहु एवं समा होइ सम्वत्थ ॥ 2 ॥ जह खंदगसीसेहिं सुक्क्म्हाझान्न्स्ण्सिय्म्न्नेहि। न कओ मणप्पओसो पीलिज्जतेसु जंतमि ॥ 3 ॥ तह धन्नसालिभद्दा अणगारा दोवि त्ध्म्हिद्द्द्धीया। वेभारगिरिसमीचे नालंदाए समी 4 ॥ जुअलसिलासंथारे पायवगमणं उवागया जुगवं । मासे अणूणर्ग ते वोस्त्त्त्त्निस्त्त्त्त्स्ब्ण्गा॥5॥सीयाय्व्झ्द्दिय्ण्गा लम्गुखियमसहारुणि विन्न्त्त्त्ता। दोवि अणुत्तरवासी महेसिणो रिदिसंपण्णा ॥ 6 ॥ अच्छेरयं च लोए ताण तहिं देवयाणुभावेणं । अज्जवि अद्विनिवेसं पंकिव सनामगा हत्यी ॥7॥jh ते समंसचम्मे दुबलाविलम्गेवि णो सयं च्लिया। तह अहियासेयवं गमणे थेबंपिमं दुक्ख ॥ 8 ॥ अयलग्गाम कुटुंबिय suripsydevsumnnymubhdaa| saba u गया खमगं गिरिगृहनिलयं नियच्छीय ॥ 9 ॥ ते तं तवोकिलंतं वीसामेऊण विन्न्य्पुवाग्ण्। उबलन्दपुष्णपावा फासुयसुम(मुस)हं करेसीह ॥450॥सुघिय्साव्य्ध्म्मा जिणमहिमाणेसु जणियसोहगा । जसहरमुणिणो पासे निक्खंता तिव्स्ण्वेगा॥1॥मुगिहिय्जिन्न्व्य्न्नाम्य्प्रिपुत्त्त्ता सील्सुर्हिग्ण्ध्द्द्द्धा। विहरिय गुरुस्सगासे जिणवस्वासुपुजतित्थंसि ॥ 2 ॥ क्न्न्गाव्लिमुत्ताव्लिर्य्न्नाव्लिसीह्कीलिय्क्ल्ण्ता। काही य ससंवेगा आयंबिलवैडमाणं च ॥ 3 ॥ ओस. रिया य मणोहरसिहरंतरसंचरंतपुक्खस्यं । आइकरचलणपंकयसिरसेचियमालहिमवतं ॥ 4 ॥ र्म्न्निज्झ्र्त्रूव्र्प्र्हुअसिहिभ्म्र्म्हुय्रिविलोले। अमरगिरिविसयमणहरजिणवयणसुकागणुहेसे ॥ 5 ॥ तमि सिलायल पुहवी पंचवि देहविईसु मुणियत्था । कालगया उववण्णा पंचवि अपराजियविमाणे ॥6॥ताओ चइऊण इहं भारहवासे असेस्रिउद्म्न्ना। पंहुनराहिवतणया जाया जयलच्छिभत्तारा ॥ 7 ॥ ते कण्हमरणदूसहदुक्खसमुप्पन्नतिवसंवेगा । सुट्टियथेरसगासे निक्खंता खायकित्तीया ॥ 8 ॥ जिट्ठो चौदसपुची चौरो इकारसंगवी आसी। विहरिय गुरुस्सगासे जसपडहमरंतजियलोया ॥ 9 ॥ ते विहरिऊण विहिणा नवरि सुरई कमेण संपत्ता । साउंजिणनिवार्ण भत्तपरिच करेसीय ॥ 460 ॥ घोराभिग्गहधारी भीमो कुण्त्ग्ग्घिय्भिक्खाओ। सतुंजयसेलसिहरे पाओवगओ गयभवोघो ॥ 1 ॥ pRdhviraahiyvNtruksggshssmaaruyngiNdo| अविकंपो आसि मुणी भाईणं इकपासम्मि ॥ 2 ॥ दो मासे संपुण्णे सम्मं विध्न्निय्ब्द्ध्क्च्छाओ। ताव उवसग्गिओ सो जाव उ परिनिवुओ भगवं ॥ 3 ॥ सेसावि 19 / पाओलगया उ निघुया सवे । एवं घीसंपन्ना अण्णेवि दुहाओं मुचंति ॥ 4 ॥ दंडोविय अणगारो आयावणभूमिसंठिओ वीरो। सहिऊण बाणघायं सम्मं परिनिबओ भगवं ॥ 5 ॥ सेलम्मि चित्तकडे सकोसलो सहि भावं उबगयाए ॥ 6 ॥ पडिमाय गओ अ मुणी लंबं सुठिओ बहूसु त्थान्नेसुण्। तहवि य अकलसभावो सा हु खमा ससाहूणं ॥ 7 ॥ पंचसयापविडया वैररिसी पञ्चए र्हाव्त्ते। मुत्तूण । खुइड्गं किर अन्नं गिरिमस्सिओ मुजसोटातत्य यसो उबलतले एगागी धीर्निच्छ्य्मीओ|बोसिरिऊन्न् सरीरै उण्हम्मि ठिओ बिय्प्पा(विग्य्पा)न्नो॥9॥ता सो ऐसुकुमालो दिणयर। किर्न्न्ग्गिताविय्स्रीरो। हविपिंडुन बिलीणो उबवण्णो देवलोयम्मि ॥ 470 ॥ तस्स य सरीरपूयं कासीय रहेहि लोगपाला u। तेण रहावत्तगिरी अजवि सो विस्सुओ लोए ॥ 1 ॥ भगवंपि वैरसामी बिदयगिरीदेवयाइ क्य्पूओ। संपूइओऽत्य मरणे कुंजरभरिएण सकेर्ण ॥ 2 ॥ पूइयसुविहियदेहो पयाहिणं कुंजरेण तं सेले। कासीय सुस्वरिंदो तम्हा सो कुंजरावत्तो ॥ 3 ॥ तत्तो य जोगसंगहौवहाणक्खाणयम्मि कोस्ण्बी। रोहगमवंतिसेणो रुज्झेइ मणिप्पभो भासो(उच्भास्ण्)॥4॥ धम्मगसुसीसजुयलं धम्मजसे तत्थ र्न्न्न्न्देस्म्मि। भत्तं पञ्चक्खाइय सेल. म्मि उ बच्छमातीरे ॥ 5 ॥ निम्ममनिरहंकारो एगागी सेल्क्ण्द्र्सिलाए। कासी य उत्तमढे सो भावो सवसारणं ॥ 6 ॥ उण्हम्मि सिलाबहे जह तं अरहण्णएण सुकुमाल्ण्। विग्धारियं सरीरं अणचिंतिजा तमुच्छाहं ॥ 7 ॥ गब्बर पाओवगओ सुवृद्धिणा णिग्घिणेण चान्न्को। दैढो न य संचलिओ साहघिई चिंतणिज्जा u॥8॥jh सोऽवि चत्तदेहो u। वंसीपत्तेहिं विनिम्गएहिं आगास्मुक्खित्तो॥9॥jh सा बत्तीसघडा बोसट्ठनिसट्टचत्तदेहागा । धीरावाएण उ दीवएणवि गलिम्मि ओलैया ॥ 480 ॥ जतेण (236) 144 मरणसमाधिपकीर्णकं, आबा-28-360 मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ क 1 करकरण व सत्येहिं व सावएहिं विविहेहिं देहे विदस्ते इंसिपि अकप्पणारु (झ)मणा ॥ 1 ॥ पडिणीययाइ केसिं चम्मंसे खीलएहिं निहणित्ता । महुघयमक्खियदेहे पिवीलियाणं तु दिजाहि ॥ 2 ॥ जेण विरागो जायै तं तं समायरेण करणिजं सुबै हु ससंवेगो इत्थ इलापुत्तविहंतो ॥ 3 ॥ समुइण्णेस य सुविहिय! घोरेसु परीसहेमु सहणेणं सो अत्यो सरणिश्2o जोऽपीओ उत्तरायणे ॥ 4 ॥ उजेणि हत्थिमित्तो सत्यसमग्गो वणम्मि कट्टेणं पायरो संवरणं चिल्लग भिक्खा वण सुरेसुं ॥ 5 ॥ तत्थेव य धणमित्तो चेलगमरणं नईइ थाए। निच्छिण्णेऽणजंत बिंटियविस्सारणं कासी ॥ 6 ॥ मुणिचंदेण विदिष्णस्स रायगिहि परीसहो महाघोरो जस्तो हरिवंसविसणस्स बुध जिनिंदस्त ॥ 7 ॥ रायगिनिग्गया खलु पडिमा पडिवन्नगा मुणी चौरो सीयविह्वय कमेणं पहरे पहरे गया सिद्धिं ॥ 8 ॥ उसिणे तगरडरहन्चग चंपा मसएसु सुमणभद्दरिसी । समसमण अजरक्खिय अचेलयत्ते अ उणी ॥ 9 ॥ अरईय जाइसूकरो (मूओ) भो अ दुलहबोहीओ कोसंबीए कहिओ इत्थीए थूलभद्दरिसी । / 490 ॥ कुलैरम्मि अ दत्तो चरियाई परीसहे स्म्क्खाओ। सिडिमुयतिगिच्छणणं अंगुलदीवो य वासम्मि ॥ 1 ॥ गयपुर कुरुदत्तसुओ निसीहिया अडविदेस प्द्दिमाए। गाविकुविएण दड्ढो गयसुकुमालो जहा भगवं ॥ 2 ॥ तो (दो) अणगारा चिनाइयाइ कोसंवि सो म्द्त्ताई। पाओवगया णदिणेसिजाए सागरे छूटा ॥ 3 ॥ महुराइ महुरखमओ अकोसपरीसहे उ सविसेसो बीओ रायगिम्मि उ अज्जुणमालारदितो ॥ 4 ॥ कुंभारकडे नगरे खंदग सीसाण जंतपीलणया । एवंविहे कहिज्जइ जह सहियं तस्स सीसेहिं ॥ 5 ॥ तह झाणनाणवु (जु) तं गीए संठि (पट्टि) यस्स समुयाणं तत्तो अलाभगंमि उ जह को निजिणे कण्हो ॥ 6 ॥ किसिपारासरढंढो बीयं तु अलाभगे उदाहरणं कण्हबलभद्दमन्नं चइऊण खमन्निओ सिद्धो ॥ 7 ॥ महरा जियसत्तुमुओ अणगारो कालवेसिओ roge। moggaiselasihare khaio kila सुरसियालेणं ॥ 8 ॥ सावत्थी जियसत्तूतणओ निक्खमण पडिम तणफासे वीरिय (वेरज) पविय विकिंचण कुसलेसण कढणा सहणं ॥ 9 ॥ चंपा सुनंदगं चिय साहदुर्गुछाइ ज्खुर्ण्गे। कोसंब जम्म निक्खमण वेयणं साहुपडिमाए ॥ 500 ॥ महुराइ इंददत्तोऽसकारा पायछेयणे सदो पन्नाइ अजकाला सागरखमणो य दितो ॥ 1 ॥ नाणे असगडनाओ खंभगनिधी अणहियासणे भदो दंसणपरीसहम्मि उ आसाढभूई उ आयरिया ॥ 2 ॥ चरियाए मरणम्मि उ समुष्णपरीसहो मुणी एवं भाविज निउणजिणमयौवएसईइ अप्पाणं ॥ 3 ॥ उम्मम्मासंपयायं मणहत्थि विसयसुमरियमणतं नाणंकुसेण धीरो धरेइ दित्तंपि गईदं ॥ 4 ॥ एए उ महामूरा महिड्दिए को व भाणि सत्तो ? कि वातियमुवमाए जिणगणधरथेरचरिए ॥ 5 ॥ किं चित्तं jar3a नाणी सम्मदिट्टी करंति उच्छाहं तिरिएहिवि दुरणुचरो केहिवि अणुपालिओ धम्मो ॥ 6 ॥ अरुणसिहं दद्रूणं मच्छो सण्णी म्हास्मुद्द्म्मि। हा ण गंहिउत्ति काले झस (ड) त्ति संवेगमावण्णो ॥ 7 ॥ अप्पाणं निरंतो उत्तरिकणं mhnnvjlaao। सावज जोगविरओ भत्तपरिपूर्ण करेसीय ॥ 8 ॥ खगतुंडभिन्नदेहो दूसहसूरग्गितावियसरीरो । कालं काऊण सुरो उववन्नो एव सहणिजं ॥ 9 ॥ सो वानरजूहवई कंतारे सुविहियाणुकंपाए । भासुरवरबुंदिधरो देवो वेमाणिओ जाओ ॥ 510 ॥ तं सहस्रेणगयवरचरियं सोऊण दुकरं रण्णे । को हु णु तवे पमायं करेज्ज जाओ मणुस्सेसुं ? ॥ 1 ॥ भुयगपुरोहियडको राया मरिऊण सहैवणम्मि सुपसत्यगंधहत्थी बहुभयगयभेलणो जाओ ॥ 2 ॥ सो सीहचंदमुणिवरपडिमापडिवोहिओ सुसंवेगो पाणवहालियचोरियाब्वंभपरिग्गहनियत्तो ॥ 3 ॥ रागद्दोसनियत्तो छट्ठक्खमणस्स पारणे ताहे आससिऊणं पंडं आयवततं जलं पासी ॥ 4 ॥ खमगत्तणनिम्मंसो धमणिसिरोजालसंतयसरीरो विहरिय अप्पप्पाणो मुणिउवएस विचितो ॥ 5 ॥ सो अन्नया विदाहे पंकोसन्नो वणं निरुत्थारो चिरवेरिएण दट्ठो कुकुडसप्पेण घोरेणं ॥ 6 ॥ जिणवयणमणुगुणितो ताहे सवं चउबिहाहारं । वोसिरिऊण गहंदो भावेण जिणे nama'sIya ॥ 7 // तत्थ य वणयरसुरवरविम्यिकीरंतपूयसकारो मज्झत्थो आसी किर कलहेसु य जजरितो ॥ 8 ॥ सम्मं सहिऊण तओ कालगओ सत्तमंमि कप्पम्मि सिरितिलयम्मि विमाणे उक्कोसठिई सुरो जाओ ॥ 9 ॥ सुयदिद्विवायकहियं एयं अक्खाणयं निसामित्ता। पंडियमरणम्मि मई दैढं निवसिज्ज भावेणं ॥ 520 ॥ जिणवयणमणुस्सट्टा दोवि भुयंगा महाविसा घोरा कासीय कोसिया सयतणूस भत्तं मुइंगाणं ॥ 1 ॥ एगो विमाणवासी जाओ ब्र्व्ज्प्ण्ज्र्स्रीरो। बीओ उ नंदणकुले मलुत्ति जक्खो महदिओ ॥ 2 ॥ हिमचूलसुरुप्पत्ती भद्दगमहिसी य थूलभदो य वेरोवसमे कहणो सुरभावे दंसणे खमणो ॥ 3 ॥ बावीसमाणुपुविं तिरिक्खमणुयावि भेस्न्न्त्त्त्ताए। विसयाणुकंपरक्लण करेज देवा उ उवसग्गं ॥ 4 ॥ संघयणधिईजुत्तो नवदसपुत्री सुएण अंगा वा इंगिणि पाओवगमं पडिवजइ एरिसो साहू ॥ 5 ॥ निश्चल निष्पडिकम्मो निक्खिवए जं जहिं जहां अंगं एवं पाओवगमं सनिहारिं वा अनीहारिं ॥ 6 ॥ पाओवगमं भणियं समविसमे पायवुड जह पडिओ नवरं परप्पओगा कंपिज जहा फलतरुष्व ॥ 7 ॥ तसपाणबीयरहिए विच्छिण्णवियारथंडिलविसुद्धे एगंते निद्दोसे उर्विति अब्भुजयं मरणं ॥ 8 ॥ पुवभवियवेरेणं देवो साहरै कोऽवि पायाले। मा सो चरिमसरीरो न अणं किंचि पाविजा ॥ 9 ॥ उप्पन्ने उवसग्गे दिने माणुस्सए तिरिक्खे अ । सबै पराजिणित्ता पाओवगया पविहरति ॥ 530 ॥ जह नाम असी कोसा अन्नो कोसो असीइ खलु 945 मरणसमाधिप्रकीर्णकं, आहा 481-531 मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ अन्नो । इय मे अन्नो जीवो अनो देहुत्ति मन्निजा ॥ 1 ॥ पुजावरदाहिण उत्तरेण वाएहिं आव्द्द्तेहि। जह नवि कंपइ मेरू तह झाणाओ नवि चलति ॥ 2 ॥ पढमम्मिय संघयणे व सेलकुड्डसामाणे । तेसिंपिय बुच्छेओ चौदसपुत्रीण बुच्छेए ॥ 3 ॥ पुढविदगागणिमारुयतरुमाइ तसेसु कोइ साह्रि। वोसद्वचत्तदेहो अहाउअं तं परि ( डि) क्खिज्जा ॥ 4 ॥ देवो नेहेण गए देवागमणं च इंदगमणं वा। जहियं इड्ढी कंता समुहा हुंति सुहभावा ॥ 5 ॥ उवसग्गे तिविहेविय अणुकूले चैव तह य प्द्दिकूले। सम्मं अहियासतो कम्मक्खयकारओ होइ ॥ 6 ॥ एवं पाओवगमं इंगिणि पडिकम्म वष्णियं सुत्ते । तित्थयरगणहरेहि य साहूहि य सेवियमुयारं ॥ 7 ॥ सत्रे सङ्घदाए सङ्घ सङ्घकम्मभूमीसु सजगुरू सहिया सबै मेसु अहिसिना ॥ 8 ॥ साहिवि लदीहिं सवेऽवि परीसहे पराइत्ता सवेऽचिय तित्थयरा पाओवगया उसिद्धिगया ॥ 9 ॥ अवसेसा अणगारा tIyapaDuppanna'NAgayA सवे केई पाओवगया पञ्चकखाणि गिणि केई ॥ 540 ॥ सावि अ अज्जाओ सचेऽवि य पढमसंघयणवज्जा सङ्के व देसविरया पञ्चक्खाणेण य मरंति ॥ 1 ॥ सङ्घसुहप्पभवाओ जीवियसाराओ shjnnigaao। आहाराओ रयणं न विजए उत्तमं लोए ॥ 2 ॥ विग्गहगए य सिद्धे मुत्तुं लोगम्मि जे मिया जीवा सधे सावत्थं आहारे हुंति आउत्ता ॥ 3 ॥ तं तारिसगं रयणं सारं जं सबलोयरयणाणं सहं परिबत्ता पाओवगया परि(चि) हरंति ॥ 4 ॥ एवं पाओवगमं निप्पडिकम्मं जिणेहिं पन्नत्तं तं सोऊणं खमओ ववसायपरकमं कुणै ॥ 5 ॥ धीरपुरिसपण्णने सप्पुरिसनिसेविए परमरम्मे । घण्णा सिलायलगया निरावयक्खा णिवति ॥ 6 ॥ सुवंति य अणगारा घोरासु भयाणियासु अद्द्वीमुण्। गिरिकुहरकंदरासु य विजणेस य रुक्लहेसुं ॥ 7 ॥ धीधणियवदकच्छा भीया जरमरणजम्मणसयाणं । सेलसिलासयणत्था साइंति उ उत्तमट्ठाई ॥ 8 ॥ दीवोदहिरण्णेसु य खयरावहियासु पुणरविय तासु कमलसिरीमहिलादिसु भन्नपरिक्षा कया श्रीसु ॥ 9 ॥ जै ताब साल्या कुल्गिरिक्ण्द्र्विस्म्क्द्द्ग्दुग्गासुण्। साहिति उत्तमहं धिधणियसहायगा धीरा ॥ 550 ॥ किं पुण अणगारसहायगेण अण्णुझसंगह ब्लेन्न्ण्। परलोए य न सक्का साहेउं अप्पणी अहं ? ॥ 1 ॥ समुइन्नेसु य सुविहिय! उवसग्गमहन्मएस विविहेसु हियएण चिंतणिज्जं रयणनिही एस उवसग्गो ॥ 2 ॥ किं जायं जै मरणं अहं च एगाणिओ इहं पान्नी। वसिओऽहं तिरियते बहुसो एगागिओ रणे ॥ 3 ॥ vasiUNa'vi जणमज्झे बच्चै एगागिओ इमो जीवो। मुत्तूण सरीरघरं मच्चुमुहा कडिओ संतो ॥ 4 ॥ जह बीहंति य जीवा विविहाण वि हासियाण एगागी। तह संसारगएहिं जीवेहिवि हंसिया असे ॥ 5 ॥ सावयभयाभिभूआ बहुसु अडवी निर्भिरामासु। सुरहिहरिणमहिसस्यरकरवोडियमक्खछायासु ॥ 6 ॥ गयगवयखग्गगंडयत्रग्घतरच्छच्छ भचरियासु । भकिकंकदीवियसंचरसन्भावकिण्णासुं ॥ 7 ॥ मत्तगदनिवाडियभिलपुलिंदाविकुंडियवणासुं । वसिओऽहं निरियते भीसणसंसारचारम्मि ॥ 8 ॥ कत्थ य मुद्धमिगत्ते बहुसो अटवीस पयैविसमासु बग्धमुहावडिएणं रसियं ऐभीयहियएणं ॥ 9 ॥ कत्थइ ऐदुक्खिओ भीसणविगरालघोरवयणोऽहं । आसि महंबिय वरघो रुरुमहिसवराहविद्दवओ ॥ 560 ॥ कत्थइ दुधिहिएहिं रक्खसवेयालभूयरूवेहिं छलिओ बहिओ य अहं मणुस्सजम्मम्मि निस्सारो ॥ 1 ॥ पयैकुडिलम्मि कन्थड संसारे पाविऊण भूयतं । बहुसो उब्वियमाणो मएवि बीहाविया सत्ता ॥ 2 ॥ विरसं आरसमाणो कत्थई रण्णेसु घाइओ अह्यं । सावयग्रहणम्मि वणे भयभीरू खुभियचित्तोऽहं ॥ 3 ॥ पत्तं विचित्तविरसं दुक्खं संसारसागरगएणं । रसियं च असरणेणं कथंतदंतंतरगएणं ॥ 4 ॥ तैया कीस न हायर्3a जीवो जइया सुसाणपरिविद्धं भकिकंकवायससएम ढोकिलए देहं ॥ 5 ॥ ता तं निजिणिऊणं देहं मुत्तूण बचाए जीवो। सो जीवो अविणासी भणिओ तेलुकदंसीहिं ॥ 6 ॥ तं जै ताव न मुञ्चै जीवो मरणस्स उनियंतोऽवि । तम्हा मज्झ न जुज्जइ दाऊण भयम्स अप्पार्ण ॥ 7 ॥ एवमणुचिंतयंता सुविहिय! जरमरणभावियमईया पार्वति कयपयत्ता मरणसमाहिं महाभागा ॥ 8 ॥ एवं भावियचित्तो संधारवरंमि सुविहिय! सयावि भावेहि भावणाओ वारस जिणवयणदिट्ठाओ ॥ 9 ॥ इह इत्तो चौरंगे चउत्थमगं (मंगं) सुसाधम्मम्मि बने भावणाओ बार सिमो बारसंगधिऊ ॥ 570 ॥ समणेण सावएण य जाओ निचंपि भाव्न्निजाओ। दढसंवेगकरीओ विसेसओ उत्तमम्मि ॥ 1 ॥ पढमं अणिचभावं असरणगं एगयं च अन्नन्तं संसारमसुभयाविय विविहं लोगस्सहावं च ॥ 2 ॥ कम्मम्स आसवं संवरं च निजरणमुत्तमे य गुणे । जिणसासणस्मि मोहिं च दुइहं चितए मैमं ॥ 3 ॥ सबाणाई असासयाई इह चैव देवलोगे य सुरासुरनराईणं रिदिविसेसा सुहाई वा ॥ 4 ॥ मायापिडंहिं सहवडिएहिं मित्नेहिं पुत्तदारेहिं एगयओ सहवासो पीई पणओऽविय अणिचो ॥ 5 ॥ भवणेहिं व वणेहि य सयणास जान्न्वाह्न्नाईहिण्। संजोगोऽवि अणिच्चो तह परोगेहि सह तेहि ॥ 6 ॥ बलवीरियरूवजोवणसामग्गीसुभगया वपुसोभा देहस्स य आरुम्गं असासयं जीवियं चैव ॥ 7 ॥ जम्मजरामरण भए अ (ह) भिद्दुए विविवाहितत्ते लोगम्मि नन्थि सरणं जिणिदवरसासणं मुत्तुं ॥ 8 ॥ आसेहि य हत्थीहि य पवयमित्तेहिं निश्चमित्तेहिं सावरणपहरणेहि य बलवयमतेहिं जोहेहिं ॥ 9 ॥ महया भडचडगरपहकरेण अवि चकवट्टिणा मच्चू न य जियपु के नीलेआवि लोगं ॥ 580 ॥ विविहेहि मंगलेहि य विज्जामंतोसहीपओगेहिं । नवि सका तारे (e) उं मरणा गवि रुण्णसोएहिं ॥ 1 ॥ पुत्ता मित्ता य पिया सयणो बंधवजणो य 946 मरणसमाधिप्रकीर्णक, आला-531- पर 1 1 मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ अत्था y। न समत्था ताएउ मरणा सिंदावि देवगणा ॥ 2 ॥ सयणस्स य मज्झगओ रोगाभिहओ किलिस्सइ इहेगो। सयणोऽविय से रोग न विरिंच नेव नासेइ ॥ 3 ॥ मज्मम्मि बंध. वाणं इको. मरद कलुण रुयंताणं । न य णं अनेति तओ बंधुजणो नेच दाराई ॥ 4 ॥ इको करेइ कम्मै फलमवि तस्सेकओ समणुहवै । इको जायै मरद य परलोयं इकओ जाई ॥ 5 ॥ पत्तेयं पत्तेयं नियगं kmmphlmnnhvNtaarnn| ko kassa jae सयणो? को कस्स ब परजणो म्न्निओ?॥6॥ को केण समं जाय? को केण समं च परमर्व जाई?| को वा करै किचा? कस्स व को के नियत्तेइ ? ॥ 7 ॥ अणुसोअइ अण्णजणं अन्नभवंतरगयं तु बाल्ज्ञ्नो। नवि सोयै अप्पाणं किलिस्समार्ण भवसमुद्दे ॥ 8 ॥ अन्नं इमं सरीरं अन्नोऽहं बंधवावि मे अन्ने। एवं नाऊण खम कुसलस्स न तं खमं काउं? ॥ 9 ॥ हा ! जह मोहियमइणा सग्गइमग अजान्न्मान्नेन्न्ण्। भीमे भवकतारे सुचिर भमियं भयकरम्मि ॥ 590 ॥ जोणिसयसहस्सेसु य असई जायं मयं c'nnegaasu। संजोगविप्पओगा पत्ता दुक्खाणि य बहूणि ॥ 1 ॥ समोसु य नरगेसु य माणुस्से तह तिरिक्ख्जोन्नीसुण्। जायं मयं च बहुसो संसारे संसरतेणं ॥ 2 ॥ निभस्थणाबमाणणवबंधणरुंधणा ध्न्न्विन्नासो। णेगा य रोगसोगा पत्ता जाईसहस्सेसुं ॥ 3 ॥ सो नत्थि इहोगासो लोए वाल्ग्ग्कोद्दिमित्तोऽवि। जम्मणमरणाबाहा अणेगसो जत्थ न य पत्ता ॥ 4 ॥ सवाणि सबलोए रूबी दवाणि पत्तपुवाणि । देहोवक्खरपरिभोगयाइ दुक्खेसु य बहुमुं ॥ 5 ॥ संबंधिबंधवत्ते सके जीवा अणेगसो म्झ्ण्। विविह्ववेरजणया दासा सामी य में आसी ॥ 6 ॥ लोगसहावो धी धी जत्थ व माया मया हवै धूया। पुत्तोऽविय होइ पिया पियावि पुत्तत्तणमुवेद ॥ 7 ॥ जत्थ पियपुत्तगस्सवि माया छाया bhvNtrgyss। तुट्ठा खायै मंसं इत्तो कि कट्ठयरमन्नं 1 ॥8॥धी संसारो जहियं जुवाणओ प्र्म्रूव्ग्वियो। मरिऊण जायै किमी तत्येव कलेवरे निये॥9॥ बहुसो अणुभूयाई अईयकालम्मि स्ब्दुक्खाई। पाविही पुणो दुक्खं न करेही जो जणो धम्म ॥ 600 ॥ धम्मेण विणा जिणदेसिएण नन्नत्य अस्थि किंचि सुई। ठाणं चा कर्ज वा सदेवमणुयासुरे लोए॥1॥ अत्थं धम्म कामं जाणिय कजाणि तिन्नि मिच्छ्त्ति(न्ति)| तत्थ धम्मकजं तं सुभमियराणि असुभाणि ॥ 2 ॥ आयासकिलेसाणं वेराणं आगरो भयकरो या बहुदुक्खदुग्गैकरो अत्यो मूलं अणत्थाणं ॥ 3 ॥ किच्छाहिं पाविउं जे पत्ता भुभ्य्किलेस्दोस्क्रा। तक्खणसुहा बहुदुहा संसारविक्दणा कामा॥4॥न्स्थि इहं संसारे ठाणं किंचिवि निस्वदुयं नाम्। ससुरासुरेसु मणुए नरएम तिरिक्खजोणीसुं ॥ 5 ॥ बहुतुक्सपीलियाणं मैमूढाणं अणप्पक्सगाणं । तिरियाणं नत्यि सुह नेरइयाणं कओ चेव? ॥6॥ह्य्ग्म्भ्वास्ज्म्म्न्न्वाहिज्राम्र्न्न्रोग्सोगेहिण्। अभिभूए माणुस्से बहुदोसेहिं न सुहमस्थि ॥ 7 ॥ मंसट्टियसंघाए मुत्तपुरीसभरिए नवच्छिड्डे । असुई परिस्सवंते सुई सरीरम्मि किं अस्थि ॥ 8 ॥ इट्ठजणविप्पओगो चवणभयं चेव देव्लोगाओ। एयारिसाणि सम्गे देवावि दुहाणि पाविति ॥ 9 ॥ ईसाविसायमयकोहलोहदोसेहिं एक्माईहिण्। देवावि समभिभूया तेसुवि य कओ सुहं अत्यि ? ॥ 610 ॥ एरिसयदोसपुण्णे खुत्तो संसारसायरे जीवो। जं ऐचिरं किलिस्सइ तं आसवहेउयं सच्वं ॥ 1 ॥ रागदोसपमत्तो इंदियवसओ करेइ क्म्माई। आसवदारेहिं अविगुणेहिं तिविहेण करणेणं ॥ 2 ॥ धीधी मोहो जेणिह हियकामो खलु स पाव्माय्रि। न हु पावं हवै हियं विसं जहा जीवियत्थिस्स ॥ 3 ॥ रागस्स य दोसस्स य धिरत्यु जं नाम सिह्ण्तोऽवि। पावेसु कुणै भावं आउरविजन । अहिएम् ॥ 4 ॥ लोभेण अहव पत्थो कवं न गणेइ आयहियाई। ऐलोहेण विणस्तै मच्छुव जहा गलं गिलिओ ॥ 5 ॥ अत्यं धम्म कामं तिण्णिवि बुद्धो जणो प्रिच्यि। ताई करेइ जेहि उ (न) किलिस्सह इह परभवे y॥6॥ 9ति अजुतस्स विणासमाणि पंचिंदियाणि पुरिस्स्स्। उरगा इव उग्गविसा गहिया मंतोसहीहिं विणा ॥ 7 ॥ आसवदारेहिं सया हिंसाईएहिं क्म्म्मास्बि। जह नावाइ विणासो छिदेहिं जलं उयहिमज्झे ॥ 8 ॥ कस्मासवदाराइं निरंभियवाइं इंदियाई c। हतशा य कसाया तिविहंतिविहेण मुक्खत्वं ॥ 9 ॥ निमगहियकसाएहि आसवा मूलओ हया हुंति । अहियाहारे मुके रोगा इव आउरजण ॥ 620 ॥ नाणेण य झाणेण य तबोबलेण य बला निर्ण्भ्ण्ति। इंदियविसयकसाया घरिया तुरगा व रहि ॥ 1 ॥ 9ति गुणकारगाइं सुयरतहिं धणियं निय्मियाई। नियगाणि इंदियाई जइणो तुरगा इव सुदंता ॥ 2 ॥ मणपयणकायजोगा जे भणिया करणसणिया तिषिण । ते जुत्तस्स गुणकरा hu~ti अजुत्तस्स दोसकरा ॥ 3 ॥ जो सम्मं भूयाई पासइ भूए अ अप्पभूए y। कम्ममलेण न लिप्पर्3a सो संवरियासबदुवारो ॥ 4 ॥ धण्णा सत्तहियाई मुणंति धण्णा करंति सुन्नियाई। घण्णा समगैमम्गं मरंति धण्णा गया सिदि ॥ 5 ॥ घण्णा कलत्तनियलेहिं विप्पमुक्को सुस्त्त्स्ण्जुत्ता। वारीओव गयवरा घरवारीओवि निफिडिया ॥6॥ध्न्न्न्ना (u) करंति तवं संजम जोगेहि कम्ममढविहं । तवसलिलेणं मुणिणो धुणंति पोराणयं कम्मं ॥ 7 ॥ नाणमयवायसहिओ सीलनलिओ तवो मओ अम्गी। संसारकरणवीयं दहा दवग्गीव तणरासिं ॥ 8 ॥ इणमो सुगैगैपहो सुदेसिओ उक्खिओ य जिणवरेहिं । ते धन्ना जे एवं पहमणवजं पवजति ॥ 9 ॥ जाहे य पावियर्थ इह परलोए य होइ कालाणं । ता एवं जिणकहियं पडिवजइ भावओ धम्म ॥ 630 ॥ जह जह दोसोवरमो जहजह विसएसु होइ वेरगं । वह वह विजाणयाहि आसन से पयं परमं ॥ 1 ॥ दुग्गो भवकतारे भममाणेहिं सुचिरं प्न्न्द्वेहिण्। दिह्रो जिणो947मरणसमाधिप्रकीर्णकं OET-52-632 मुनि दीपरत्नसागर Page #16 -------------------------------------------------------------------------- ________________ | यदिट्टो सम्गाइमम्गो कहवि लदो ॥ 2 ॥ माणुस्सदेसकुलकालजाईंदियवलोक्याणं c। विनाणं सद्धा दंसणं च दुलहं सुसाहूर्ण ॥ 3 ॥ पत्तेसुवि एएसु मोहस्सुदएण दुलहो सुफो। कुपहबहुयत्तणेण य विसयमहार्ण च लोमेण ॥ 4 ॥ सो य पहो उवलदो जस्स जए बाहिरो जणो भुओ। संपत्तिश्चियन चिरं तम्हा न खमो पमाओ भे॥5॥ जह जह बढप्पाण्णो समणो बेरम्गभावणं कुन्नि। तह तह असुमं आयवयं व सीय खयमुवेइ ॥ 6 ॥ एगाहोरत्तेणवि दढपरिणामो अणुत्तरं ज्ण्ति। कंडरिओ पुंडरिओ अहरगईउड्ढगमणेसु ॥7॥बार्स्वि भावगाओ एवं संखेवओ स्म्त्ताओ|भाव्मान्नो जीवो जाओ समुवेइ वेर्ग्ण्॥8॥भाविज् मावणाओ पालिज वयाई र्य्न्न्स्रिया(सा)ई। पडिपुण्णपावखवणे ऐरा सिदिपि पाचिहिसि ॥ 9 ॥ कत्थइ मुहं सुरसमं कत्था निरओवर्म हवै दुक्खं । कत्था तिरियसरित्थं माणुसजाई भुविचित्ता॥640॥ वठूणवि अप्पसुहं माणुस्स गदोस(सोग)संजुत्तं । सुठुवि हियमुवइट्ठ कर्ज न मुणे मूढजणो ॥ 1 ॥ जह नाम पट्टणगआ संते मुलुमि मूढभावेण । न लहंति नरा लाई माणुसमावं तहा पत्ता ॥ 2 ॥ संपत्ते बलविरिए सम्भावपरिक्खणं अजान्न्ता। न लहंति नरा बोहिं बुग्गहमगं च पावंति ॥ 3 ॥ अम्मापियरो भाया भज्जा पुत्ता सरीर अत्यो y। भवसागरंमि घोरे न 9ति ताणं च सरणं च ॥ 4 ॥ नवि माया नविय पिया न पुत्तदारा न चेव ब्ण्धुज्ञ्नो। नविय धणं नवि धनं दुक्खमुह उवसमेति ॥ 5 ॥ जइया सयणिज्जगओ दुम्वत्तो स्य्न्न्ब्ण्धुप्रिहीन्नो। उत्तै परियत्तै उरगो जह अम्गिमजसंमि ॥ 6 ॥ अगुइ सरीरं रोगा जम्मणसयसाहणं हा तण्हा । उहं सीयं वाओ पहाभिघाया याणेगविहा ॥ 7 ॥ सोगजरामरणाई परिस्समो दीणया य दारिदं । तहय पियविप्पओगा अप्पियजणसंपओगा य ॥ 8 ॥ एयाणि य अण्णाणि अ माणुस्से बहुविहाणि दुक्खाणि । पचक्खं पेक्वंतो को न मरै तं विचिण्त्तो?॥9॥ लणवि माणुस्सं सुदुलहं केइ कम्मदोसेणं । सायासुहमणुरत्ता मरणसमहेऽवगाडिति ॥ 650 ॥ तेण उहलोगसुहं मोत्तृणं मा(मान्न्स्ण्सिय्मीओ|virtikkhmrnn'bhiiruu लोग्सुईक्र्न्न्दोगुण्छी॥1॥ दारिहरखवेयणवह विह्सीउन्न्ह्ख्प्पिवासान्न्। अरईभयसोगसामियतकरम्भिक्खमरणाई ॥ 2 ॥ एएसि तु दुहाणं जं पडिवक्खं सुहति तं लोए। जं पुण अचंतसुहं तस्स परुक्खा सया लोया ॥ 3 ॥ जस्स न छुहा ण तण्हा न य सीउण्हं na dukkhmukitttth| na ya असुइयं सरीरं tassa'saNAIsu किं कर्ज ? ॥ 4 ॥ जह निवदुमुप्पन्नो कीडो कडुयंपि मन्नए म्हुर्ण्। तह मुक्खसुहपरुक्खा संसारदुहं सुहं चिंति ॥ 5 ॥ जे कडुयदुमुप्पन्ना कीडा वरकप्पपायवपक्खा । तेसिं विसालवल्ली विसं व सम्गो य मुक्खो य ॥ 6 ॥ तह परतित्थियकीडा विस्य्विस्ण्कुर्विमूद्ध्दित्त्त्थीया। जिणसासणकप्पतरुवरपारुक्खरसा किलिस्संति ॥ 7 ॥ तम्हा सुक्खमहातरुसासयसिवफलयसुक्खसत्तेणं । मोत्तूण लोगसणं पंडियमरणेण मरियचं ॥ 8 ॥ जिणमयभाविअचित्तो लोगसुईमलविरेयणं काउण्। धम्ममि तओ झाणे सुके य मई निवेसेह ॥ 9 ॥ सुणह-जह जिणवयणामय(रस) भावियहियएण झान्न्वावारो। करणिज्जो समणेणं जं झाणं जेसु झायचं ॥ 660 ॥ इति संले(आरा)हणासुयं ॥ एवं मरणविभत्ति मरणविसोहिं च नाम गुणरयणं । मरणसमाहीतैयं सलेहणसुयं चउत्थं च ॥ 1 ॥ पंचम भत्तपरिण्णा cha8 आउरपश्चखाणं चासत्तम महपञ्चखाणं अट्ठम आराह्न्न्पिस्स्न्नो॥2॥ इमाउ अट्ठसुयाओ भावे गहियंमि लेस अत्थाओ|म्र्न्न्विभ्त्तीरिय्ण् विय नाम मरणसमाहिं च ॥ 663 ॥ sU020,1898 गाथाः ॥ सिरिमरणविभत्तिपइण्णय 10॥shriiprkiirnnkdshkN श्रीका सिदाद्रितलहडिकागतशिलोत्कीर्णसकलागमोपेतश्रीवर्धमानजैनागममंदिरे शिलायामुत्कीर्ण शोधितं च तपोगच्छीयाचार्यानन्दसागरेणावीरस्य2468गतेप्वब्देषु भाद्रशुकचतुर्दश्याम् ॥ SICmaraNa समिकर्षक, RET-532-43 मुनि दीपरत्नसागर