________________
॥३॥जह बालो जंपनी कजमकजं च उज्जुयं भणड। न नह आलोया माय मुजूण निस्सेस ॥४॥ सुबहुंपि भावसलु आलोएऊण गुरुसगासम्मि। निस्सालो संथारं उबेइ आराहओ होइ॥५॥ अपि भावसई जे णालोयंनि गुम्सगासम्मि। धपि मुयसमिद्धा न हुने आराहगा हुंनि ॥६॥ नवि तं विसं च सत्यं च दुप्पउत्तो व कुणइ क्यालो। जंतं व दुप्पउत्तं सप्पो व पमायओ कुपिओ ॥७॥ जंकुगइ भावसलं अणुदियं उनमकालम्मि । दुलहबोहीयत्तं अणंतसंसारियत्नं च ॥८॥तो उदरंति गारवरहिया मूलं पुणभवलयाणं। मिच्छादसणसवं मायासाई नियाणं च ॥९॥ कयपावोऽवि मणुसो आलोइय निदिउँ गुम्सगासे। होइ अइरेगलहुओ ओहरियभरूख भारवहो ॥२३०॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसति। नं नह अणूचरियावं अणवन्यपसंगभीएणं ॥१॥ दसदोसविप्पमुकं नम्हा सर्व अमग्ग(गृह)माणेणं। जंकिंचि कयमकजं आलोए तं जहावत्तं ॥२॥ सर्व पाणारंभ पञ्चक्खामिति अलियवयणं च। सर्व अदिन्नदाणं अभपरिग्गहं चेव ॥३॥ सव्वं च असणपाणं चाउविहं जाय वाघिरा उवही। अभिनरं च उवहिं जावजीवं तु बोसिरामि ॥४॥ कंतारे दुम्भिक्खे आर्यके वा महया(ई) समुपर्छ । जं पालियं न भगं नं जाणसु पालणासुदं ॥५॥ रागेण व दोसेण व परिणामेण व न दृसियं जंतु । न खलु पञ्चक्खाणं भावविसुद्ध मुणेयव्वं ॥६॥ पीयं थणच्छीर सागरसलिलाउ बढ्यरं इन्त्रा। संसारे संसरतो माऊणं अन्नमन्नाणं ॥ ७॥ नत्थि किर सो पएसो लोए वालगकोडिमिनोऽवि। संसारे संसरतो जत्यनजाओ मओ वाऽवि ॥८॥ चुलसीई किर लोए जोणीण पमुहसयसहम्साई। इकिमि य इनो अणंतबुनो समुप्पन्नो॥९॥ उड्ढमहे तिरियम्मि य मयाणि बालमरणाणिऽणताणि । तो ताणि संभरतो पंडियमरणं मरीहामि ॥२४॥ माया मिनि पिया मे भाया भजनि पुत्त धूया अ। एयाणिऽचिंतयंतो पंडियमरणं मरीहामि ॥१॥ मायापिइबंधूहि संसारत्येहि पूरिओ लोगो। बहुजोणि-- निवासीहिं न अ ते नाणं च सरणं च ॥२॥ इक्को जायइ मरइ इको अणुहबइ य दुक्लयविवागं । इक्कोऽणुसरइ जीओ जरमरणचउग्गईगविलं ॥३॥ उब्वेयणयं जम्मणमरणं नरएम वेयणाओ अ। एयाणि संभरंतो पंडियमरणं मरीहामि ॥४॥ इकं पंडियमरणं छिंदइ जाईसयाणि बहुयाणि। तं मरणं मरियव्यं जेण मओ सुम्मओ (मुकओ) होइ॥५॥ कंझ्या णुनं। ममरणं पंडियमरणं जिणेहि पणनं । मुद्धा उद्वियसाडो पाओवगमं मरीहामि ॥६॥ संसारचकवाले सब्वेऽवि य पुग्गला मए बहुसो। आहारिया य परिणामिया य न य नेमु तितोऽहं ॥ ७॥ आहारनिमिनेणं मच्छा वचंनिष्णुनरं नस्य । सचिनाहारविहिं नेण उ मणसाऽवि निच्छामि ॥८॥ तणकटेणव अग्गी लवणसमुहोव नइसहस्सेहि। न इमो जीवो सक्को निप्पेर्ड कामभोगेहि ॥९॥ लवणयमुहसामाणो नुपूरो धणरओ अपरिमिजो। न हुसको तिप्पेउं जीवो संसारियमुहेहिं ॥२५०॥ कप्पनरसंभवेमु य देवुत्तरकुम्वंसपमूएमुं। परिभोगेण न निनो न य नरविजाहरमुरेम् ॥ १॥ देविंदचक्कवहिनणाई रजाइं उत्नमा भोगा। पत्ता अणंतबुत्तो न यऽहं तित्तिं गओ तेहिं ॥२॥पयखीमच्छरसेमु य साऊम महोदहीम बहुसोवि । उववो नयतण्डा छिया ते सीयलजहि ॥३॥ निविहेणवि मुहमउलं जम्हा कामरहविसयमुक्खाणं । बहुसोऽपि समणुभ्यं न य नुह नण्हा परिचिटण्णा ॥४॥जा काइ पत्थणाओ कया मए रागदोसवसएणं। पडिबंधेण बहुविहा नं निदे ने च गरिहामि ॥५॥ तृण मोहजालं छित्तूण य अट्ठकम्मसंकलियं । जम्मणमरणऽरह भिनूण भवा णु मुश्चिहिसि ॥६॥ पंच य महपयाई तिविहतिविहण आम्हऊण । मणवयणकायगना सन्ना मरण पडिच्छिज्जा (लाहजा)॥9॥ काहमाण मायलाह पिज नहव दासचा पाऊण अप्पमत्ना रखामि महाए
मुबंपिय परम्स परिवायं । परिवजितो गुत्तो रक्वामि०॥९॥ किण्हा नीला काऊलेसा झाणाणि अप्पसत्थाणि । परिवर्जिनो गुत्नो०॥२६०॥ नेऊ पम्हे सकलेसा माणाणि मुप्पसन्धाणि। उपसंपनो जुनो रक्खामि ॥१॥ पंचिंदियसंवरणं पंचेव निरंभिऊण कामगुणे। अचासायणपिरो रक्खामि ॥२॥ सत्तभयविषमुको पनारि निर। भिऊण य कसाए। अट्ठमयट्ठाणजइढो रक्खामि०॥ ३॥ मणसा मणसचविऊ वायासमेण करणसघेण। तिविहेण अप्पमनो रक्खामि ॥४॥ एवं निरंडचिरओ निकरणमुयो निसाल - निम्सालो। निविहेण अप्पमतो रक्खामि ॥५॥ सम्मन समिईओ गुनीओ भावणाओ नाणं च । उपसंपलो जुत्तो रक्खामि०॥६॥ संग परिजाणामि सापि य उबरामि तिबिहेण । गुनी
ओ समिईओ मनं नाणं च सरणं च ॥ ७॥ जह सुहियचकवाले पोयं स्यणभरियं समुहम्मि। निजामया परिनी कयकरणा बुद्धिसंपण्णा ॥८॥ तवपो गुणभरिय परीसहुम्मीहि धणियमाइई। आराहिति नह विऊ उपएसऽवलंबगा धीरा ॥९॥ जइ ताव ते मुपूरिसा आयारोबियभरा निरवयक्खा। गिरिकहरकंदरगया साहनिय अप्पणो अद्वै ॥२७० ॥ जा ताब सावयाकुलगिरिकंदरविसमदग्गमग्गेमु । धिडधणियबदकच्छा साहति य उत्तम अहूँ ॥१॥ किं पुण अणगारसहायगेण वेरगसंगहबलेणं । परलोएण ण सका संसारमहोदहि तरिई? ॥२॥ जिणवयणमप्पमेयं महुरं कामयं सुणताणं । सका हु साहुमज्मा साहेउं अप्पणो अटुं ॥३॥ धीरपुरिसपण्णनं सप्पुरिसनिसेवियं परमपोरं। धना सिलानलगया साहिती अपणो अटुं ॥४॥ बाहेइ इंदियाई पुचमकारियपइट्ट(ण)चारिम्स। अकयपरिकम्म कीवं मरणे मुअसंपउमि ॥५॥ पुष्वमकारियजोगो समाहिकामोऽपि मरणकालम्मि। न मका परीसहसहो विसयसुहपराइओ जीवो ॥ ६॥ पुष्यि कारियजोगो समाहिकामो य मरणकानम्मि। होइ उ परीसहसहो विसयमुहनिवारिओ जीवो ॥ ७॥ पुषि कारियजोगो अनियाणो (२३५) - ९४० मरणसमाधिप्रकीर्णक, 18/-२0-२७