Book Title: Aagam Manjusha 04 Angsuttam Mool 04 Samavaao
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003904/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [4] समवाओ * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com..M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ ःश्रीसमवायाळमवस सुयं मे आउसंतेणं भगण्या एवमक्खायं (इह खलु समणेर्ण भगवया महावीरेणं आइगरेणं तित्थगरेणं सतंसंधुदेणं पुरिसुत्तमेणं पुरिससीहणं पुरिसवरपुंडरीएणं परिसवरगंधरजा विणा लोगुत्तमेणं लोगणाहेणं लोगहिएणं लोगपईवणं लोगपजोअगरेणं अभयदएणं चक्सुदएणं मग्गदएणं सरणदएणं जीचदएणं धम्मदएणं धम्मदसएणं धम्मनायगणं धम्मसारहिणा धम्मवरचाउरंतचकवट्टिणा अप्पडिहयवरनाणदंसणधरेणं वियदृच्छउमेणं जिणेणं जाव(pra0ण एणं तिनेणं तारएणं वृजेणं बाहएणं मुत्तेणं मोयगेणं सहत्रुणा सबदरिसिणा सिवमयलमरुय32 मणेतमक्खयमचावाहमपुणरावित्ति(pra0 त्तयं)सिद्धिगइनामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पन्नत्ते, तंजहा-आयारे 1सूबगडे 2 ठाणे 3 समवाए 4 विवाहपन्नत्ती 5 नायाधम्मकहाओ 6 उवासगदसाओ 7 अंतगडदसाओ 8 अणुत्तरोवाइदसाओ 9 पण्हावागरणं 10 विवागसुए 11 दिट्टिवाए 12. तत्थ णं je se cautthe अंगे समवाएत्ति आहिते तस्स णं अयमद्दे पन्नत्ते. तंजहा-pA0) एगे आया एगे अणाया एगे दंडे एगे अदंडे एगा किरिआ एगा अकिरिआ एगे लोए एगे अलोए एगे धम्मे एगे अधम्मे एगे पुण्णे एगे पावे एगे बंधे एगे मोक्खे एग आसवे एगे संबरे एगा यणा एगा णिजरा 18aa जंबुद्दीवे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं paM0, अप्पैहाणे नरए एग जोयणसयसहस्सं आयामविक्खंभेणं paM0, पालए जाणविमाणे एग जोयणसयसहस्सं आयामविक्खंभणं paM0, सचट्टमिद्धे महाविमाणे एगं जोयणसयसहस्सं आयामविक्खंभेणं paM0, अदानक्षत्ते एगतारे paM0, चित्तानक्खत्ते एगतारे paM0. सातिनक्खत्ते एगतारे paM0. इमीसे ण रयणप्पभाए पढवीए अत्यगैयाणं नरैयाणं ओवमं ठिई paM0. इमीसे णं रयणप्पहाए पुढवीए neraiANaM उकासणं एग सागरोवमं ठिई paM0. दोचाए पुढवीए नेरइयाणं जहन्नेणं एगं सागरोवमं ठिई paM0.असुरकुमाराण दवा पलिओवमं ठिई paM0, असुरकुमाराणं देवाणं उकोसेणं एगं साहियं सागरोवमं ठिई paM0, असुरकुमारिंदवज्जियाणं भोमिज्जाणं देवाणं अस्थगइआणं एगं पलिओवम ठिई paM0, असंखिजवासाउयसन्निपंचिदियतिरिक्खजोणियाणं अत्थेगइआणं एग पलिओवमं ठिई paM0, असंखिजबासाउयगम्भवकंतियसंणिमणुयाणं अस्थगैयाणं एग पलिओवमं ठिई paM0. वाणमंतराणं देवाणं उक्कोसेणं एग पलिओवर्म ठिई paM0. जोइसियार्ण देवाणं उक्कोसेणं एग पलिओवमं वाससयसहस्समभहियं ठिई paM0, सोहम्मे कप्पे देवाणं जहन्नेणं एग पलिओवमं ठिई 50, सोहम्म कप्पे देवाणं अत्येगहाणं एग सागरावमं ठिई paM0. ईमाणे कप्पे देवाणं जहनेणं साइरेगं एगं पलिओवमं ठिई paM0, ईसाणे कप्पे देवाणं अस्थगैयाणं एगं सागरोवमं ठिई paM0,जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसोत्तरं लोगहियं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उकोसेणं पगं सागरोवमं ठिई paM0, ते णं देवा एगस्म अदमासस्स आणमंति वा पाणमंति वा उस्मसंति वा नीमसंति वा, तेसि णं देवाणं एगस्स वाममहस्सम्म आहारट्टे समुप्पजड. मनगर्3हया भवसिद्धिया जे जीवा ते एगणं भवपाहणेणं सिज्झिस्संति बुझिस्संति मुचिस्संति परिनिव्वाइस्संति सब्बदुक्खाणमंतं करिस्संति 18 / 1 / दो दंडा paM0 taM0-अट्ठादंडे चेव अणट्टादंड चच. दुवे रासी paM0 तंजहा- जीवरासी चेव अजीवरासी चेच, दुविहे पन्धणे paM0 saM0- रागवन्धणे चेव दोसबन्धणे चेव, पुवाफरगुणीनक्खत्ते दुतारे paM0. उत्तराफरगुणीनक्सले दुतारे paM0. पुवामद्दवयानक्खन दुतारे पं. उत्तराभवयानक्खत्ते दुतारे paM0, इमीसे णं ग्यणप्पहाए पुढवीए अत्यंगैयाणं नेरइयाणं दो पलिओचमाई ठिई paM0. दुच्चाए पुढवीए अत्थेगैयाणं नेरइयाणं दो सागगेवमाई लिई paM0.असुरकुमाराण देवाणं अत्थेगैयाणं दो पलिओवमाई ठिई paM0, असुरकुमारिंदवजियाणं भोमिजाणं देवाणं उक्कोसेणं देसूणाई दो पलिओचमाई ठिई paM0, असंखिजवासाउयसन्निपंचंदियतिरिक्खजोणिआणं अत्यगैयाणं दो पलिओनवमाई ठिई paM0. असंखिजवासाउयसनि0माणस्साणं0. अस्थेगडयाणं देवाणं दो पलिओवमा टिर्ड पलिओवमाई ठिई paM0, सोहम्मे कप्पे अत्थेगैयाणं देवाणं दो पलिओचमाई ठिई paM0, ईसाणे काप अत्यगैयाणं दवाणं दा पलिओवमाई ठिई paM0, सोहम्मे कप्पे अत्यंगैयाणं देवाणं उकोसेणं दो सागरोवमाई ठिई paM0, ईसाणे कप्पे देवाणं उक्कोसेणं साहियाई दो सागरोवमाई ठिई paM0, सणंकुमारे कप्पे देवाणं जहणणं दो सागरा वमाइं ठिई paM0, माहिद कप्पे देवाणं जहण्णेणं साहियाई दो सागरोपमाई ठिई paM0,जे देवासुभं सुभकंतं सुभवणं सुभगंध सुभलेसं सुभफासं सोहम्मपटिंसर्ग चिमाणं देवत्ताए उववष्णा तेसि णं देवाणं (33) | 132 किलो समय -समय मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ उकोसेणं दो सागरोपमाई ठिई paM0 ते णं देवा दोन्हं अद्धमासाणं आणमंति वा 4 तेसिं णं देवाणं दोहिं बाससहस्सेहिं आहारट्टे समुप्पज्जइ, अत्येगैया भवसिद्धिया जीवा जे दोहिं भवग्गहणेहिं सिज्झिस्संति जाव सङ्घदुक्खाणमंतं करिस्संति ।2। तओ दंडा paM0 saM0-मणदण्डे वयदंडे कायदंडे, तओ गुसीओ paM0 taM0 मणगुती वयगुती कायगुती, तओ सहा paM0 taM0-मायासले नियाणस मिच्छादंसणस, तओ गारवा paM0 [saM0 इदीगारवे रसगारवे सायागारवे, तओ विराहणा paM0 taM0 नाणविराहणा दंसणविराणा चरित्तविराहणा, मिगसिरनक्खने तितारे paM0 पुसनक्खने तितारे paM0, जेट्टानक्खत्ते तितारे paM0, अभीइनफ्खते तितारे paM0 सवणनक्खत्ते तितारे paM0, अस्सिणिनक्खते तितारे paM0, भरणीनक्खते तितारे paM0 इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं तिन्नि पलिओवमाई ठिई paM0, दोबाए णं पुढवीए मेरइयाणं उकोसेणं तिष्णि सागरोवमाई ठिई paM0 तचाए णं पुढवीए नेरइयाणं जहणेणं तिष्णि सागरोवमाई ठिई paM0 असुरकुमाराणं देवाणं अत्येगैयाणं तिष्णि पलिओ माई ठिई paM0, असंखिज्जवासाउयसन्निपचिदियतिरिक्खजोणियाणं उकोसेणं तिष्णि पलिओ माई ठिई paM0, असंखिज्जवासाउयसन्निगम्भवकंतियमणुस्साणं उक्कोसेणं तिष्णि पलिओक्माई ठिई paM0, सोहम्मीसाणेसु कप्पे अत्थेगैयाणं देवाणं तिष्णि पलिओ माई ठिई paM0 सर्णकुमारमाहिंदेसु कप्पेस अत्थेगैयाणं देवाणं तिष्णि सागरोवमाई ठिई paM0, जे देवा आभंकरं पभंकरं आभंकरपभंकरं चंदं चंदावत्तं चंदप्यभं चंदकं चंदवणं चंदलेस चंदज्यं चंदसिंगं चंदसिहं चंदकूटं चंदुत्तरवहिंसगं विमाणं देवत्ताए उबवण्णा तेसिं णं देवाणं उक्कोसेणं तिष्णि सागरोवमाई ठिई paM0 ते णं देवा तिन्हं अदमासाणं आणमंति वा 4 तेसिं णं देवाणं उकोसेणं निहिं वाससहस्सेहिं आहार समुप्पजइ, संतेगैया भवसिद्धिया जीवा जे तिहिं भवम्गहणेहिं सिज्झिस्सं (pra0 हिं) ति जाव सङ्घदुक्खाणमंतं करिस्संति । 3 / चत्तारि कसाया paM0 taM0- कोहकसाए माणकसाए मायाकसाए लोभकसाए, चत्तारि झाणा paM0 taM0 अट्टज्झाणे रुदज्झाणे धम्मज्झाणे सुकज्झाणे, चत्तारि विगहाओ paM0 taM0 इत्यिकहा भत्तकहा रायकहा देसकहा, चत्तारि सण्णा paM0 saM0आहारसण्णा भय0 * मेहुण0 परिम्गहसण्णा, चउविहे बन्धे paM0 taM0-पगैबंधे ठीबंधे अणुभावबंधे पएसबंधे, चउगाउए जोयणे paM0, अणुराहानक्खत्ते चउतारे paM0, पुव्वासाढानक्खत्ते चउतारे paM0. उत्तरासाढाणक्खते चउतारे paM0. इमीसे णं रयणप्पभाए पुढवीए अत्येगैयाणं नेरइयाणं चत्तारि पलिओ माई ठिई paM0 तचाए णं पुढवीए अत्येगैयाणं नेरइयाणं चत्तारि सागरोवमाई टिई paM0 असुरकुमाराणं देवाणं अत्थेगैयाणं चत्तारि पलिओषमाई ठिई paM0, सोहम्मीसाणेसु कप्पे अत्येगैयाणं देवाणं चत्तारि पलिओ माई ठिई paM0 सर्णकुमारमाहिंदेसु कप्पेस अन्येगैयाणं देवाणं चत्तारि सागरोत्रमाई ठिई paM0, जे देवा किट्ठि सुकिट्टि किट्टियावत्तं किट्टिप्पभं किट्टिजत्तं किट्टिवण्णं किट्टिलेस किट्टिज्झयं किट्टिसिंगं किट्टिसिद्धं किट्टिकूटं किठुत्तरखडिसगं विमाणं देवत्ताए उबवण्णा तेसिं णं देवाणं उकोसेणं चत्तारि सागरोमाई ठिई0 paM0. ते णं देवा caunha'damAsANaM आणमंति वा तेसिं णं देवाणं चौहिं वाससहस्सेहिं आहारडे समुपजर्3a, अत्येगइआ भवसिद्धिया जीवा जे चौहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्सति ।4। पंच किरिया paM0 naM0-काइया अहिगरणिया पाउसिआ पारितावणिज पाणाइवायकिरिया, पंच महब्वया paM0 तं सब्बाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदनादाणाओ वेरमणं सव्वाओ मेहुणाओ वेरमणं सच्चाओ परिग्गहाओ वेरमणं, पंच कामगुणा paM0 taM0 सदा रूवा रसा गंधा फासा, पंच आसवदारा paM0 taM0 मिच्छतं अविरई पमाया कसाया जोगा, पंच संवरद्वारा paM0 [saM0 सम्मत्तं विरई अप्पमत्तया (pa0 अपमादो ) अकसायया अजोगया, पंच निजरठाणा paM0 taM0 पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं, पंच समिईओ paM0 taM0 ईरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणासमिई उचारपासवणखेलसिंघाणजलपरिद्वावणियासमिई. पंच अत्धिकाया paM0 taM0 धम्मत्थिकाए अधम्मत्थिकाए आगामत्थिकाए जीवत्थिकाए पोग्गलत्यिकाए, रोहिणीनक्खत्तं पंचतारे paM0, पुणश्वसुनक्खते पंचतारे paM0 हत्थनक्खते पंचतारे paM0. विसाहानक्खते पंचतारे paM0 धणिट्टानक्खते पंचतारे paM0 इमसे णं रयणप्पभाए पृढवीए अत्थेगैयाणं नेरइयाणं पंच पलिओ माई टिई paM0 तथाए णं पुढवीए अत्येगैयाणं नेरइयाणं पंच सागरीवमाई ठिई paM0. असुरकुमाराणं देवानं अत्थेगैयाणं पंच पलिओचमाई ठिई paM0. सोहम्मीसाणेसु कप्पे अत्येगैयाणं देवाणं पंच परिओमाई ठिई paM0, सणकुमारमाहिंदेसु कप्पेसु अत्थेगैयाणं देवाणं पंच सागरोवमाई ठिई paM0, जे देवा वायं सुवायं वायावतं वायप्पभं वायकंतं वायवण्णं वायलेसं वायज्झयं वायसिंगं वायसिद्धं वायकूडं वाउत्तरवडिसगं सूरं सुसरं सूरावनं सूरप्पभं सूरकंतं सुरवण्णं सूरलेसं सूरज्झयं सूरसिंगं सूरसिहं सूरकूडं सूरुत्तरवडिंसगं विमाणं देवताए उबवण्णा तेसि णं देवाणं उक्कोसेणं पंच सागरोपमाई ठिई paM0, ते णं देवा पंचष्टं अद्धमासाणं आणमंति वा 4 तेसि णं देवाणं पंचहि वाससह स्सेहिं आहार समुप्पज्जइ. संतेगैया भवसिद्धिया जीवा जे पंचहिं भवग्ग्रगहणेहिं मिज्झिमति जाव अंतं करिस्संति 5 छ लेसाओ paM0 [saM0] कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुकलेसा, छ जीवनिकाया paM0 taM0 पुढवीकाए आऊकाए तेउकाए वाउकाए वणस्सैकाए नसकाए, छविहे बाहिरे तवोकम्मे paM0 taM0 अणसणे ऊणोयरिया वित्तीसंखेवो रसपरिचाओ कायकिलेसो संलीणया, छविहे अम्भितरे तवोकम्मे paM0 [saM0 पायच्छित्तं विणओ वेयाव सज्झाओ झाणं उस्सग्गो, उ छाउमत्थिया समुग्धाया paM0 [saM0 वेयणासमुग्धाए कसायसमुग्याए मारणंतिजसमुग्धाए वेचियसमुग्धाए तेयसमुग्धाए आहारसमुग्याए, छविहे अत्युग्गहे paM0 taM0-सोईदियात्युग्म चक्खुदियात्थुम्हे पाणिदिजात्युग्गहे जिम्मिदियात्युग्गहे फासिंदियात्युग्महे नोइंदियात्युग्गडे, कतियानक्खने उतारे paM0, असिलेसानक्खत्ते छतारे paM0, इमीसे णं रयणप्पभाए पुढवीए 133 समवायांग - समयाओ-हु मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ R-6231242 8 422104823434348994232848823483434234844BRANC8523429589824943489314890 अन्थेगैयाणं नेरइयाण छ पलिओवमाई ठिई paM0, तच्चाए णं पुढवीए अत्धेगैयाण नेरइयाणं छ सागरोवमाई ठिई 50, असुरकुमाराणं देवाणं अन्धेगैयाणं छ पलिओवमाई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अत्येगैयाणं देवाणं छ पलिओवमाई ठिई paM0, सणंकुमारमाहिदेसु कप्पेसु अत्थेगैयाणं देवाणं छ सागरोबमाई ठिई paM0,जे देवा सयंभुं सयंभूरमणं घोसं सुघोस महाघोस किट्टियोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवणं वीरलेसं वीरज्झयं वीरसिंग वीरसिटुं वीरकूट वीरुत्तरखडिंसर्ग चिमाणं देवनाए उववण्णा नेमि णं देवाणं उकोसणं छ सागगेवमाई ठिई paM0. ने णं देवा छण्हं अद्धमासाणं आणमंति वा 4. तेसिं णं देवाणं कहिं बाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगडया भवसिद्धिया जीवा जे छहिं भवग्गहणेहि सिज्झिस्संति जाव सचदुक्खाणमंतं क्रिस्म्ण्ति।6। मन भय आदाणभए अकम्हाभए आजीवभए मरणभए असिलोगभए, सत्त समुग्धाया paM0 20-वेयणासमग्याए कसायसमग्याए मारणंतियसमग्याए उजियममग्याए । तेयसमुग्घाए आहारगसमुग्धाए केवलिममुग्याए, समणे भगवं महावीर सत्न रयणीओ उड्दौचलेणं होत्था,(इहेच जंबुडीचे दीर्व-) सत्त वामहरपचया paM0 ते चाइहिमवंत महाहिमवंत निमढे नीलवंते रुप्पी सिहरी मन्दरे, (इहेब जम्बुद्दीवे दीये.) सत्त वासा paM0 saM0-भरहे हेमवते हरिखासे महाविदहे रम्मए प(हे)रण्णवए एरवण, ग्वीणमोहे णं भगवं मोहणिजवज्जाओ सन्न कम्मपयडीओ वेद, महानक्वत्ते सत्ततारे paM0, कति(अभि pA0)आइआ सत्त नक्खत्ता पुत्रदारिआ paM0. महाइआ सत्त नक्षत्ना दाहिणदारिआ paM0, अणुराहाइआ सत्न नवना अवरदारिआ paM0, धणिट्टाइआ सन नम्वना उत्तरदारिआ पं. इमीसे णं रयणप्पभाए पुढपीए अत्येगैयाणं नेरइयाणं सत्त पलिओचमाई ठिई paM0. तच्चाए णं पुढवीए नेरइयाणं उकोसेणं सन सागगेवमाई ठिई paM0, चाउथीए णं पुढवीए नेग्रयाणं जहणणं । सत्त सागरोवमाई ठिई पं. असुरकमाराणं देवाणं अत्धेगैयाणं सत्त पलिओवमाई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अन्धेगैयाण देवाणं सत्त पलिओचमाई ठिई paM0. मणकुमार कप्पे अस्थेगैयाणं देवाणं उकोसेणं सत्न सागरोबमाई ठिई paM0, माहिद कप्पे देवाणं उफोसेणं साइरेगाई सत्त सागरोवमाई ठिई paM0, बंभलोए कप्पे अत्गइयाणं देवाणं सत्त माहिया (pa0 साहियसत्त) सागरोचमाई ठिई paM0,जे देवा समं ममप्पभं महापभं पभासं भासुरं विमलं कंचणकूडं सर्णकुमारपडिसगं विमाणं देवत्ताए उववण्णा तेसिंणं देवाण उक्कोसेणं सत्न सागरोवमाई ठिई paM0, ने णं देवा सत्तण्डं अद्धमामाणं आणमंति वा तेसिणं देवाणं सनहि वाससहस्सहिं आहारट्टे समुप्पजइ. संतेगडया भवसिद्धिया जीवा जे णं सत्तहिं भवग्गहणेहिं सिआंज्झस्सांत जाव बलमए रुवमए तवमए सुयमए लाभमए इस्सस्यिमए, अट्ठ पवयणमायाओ paM0 saM0-ईरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्वेवणासमिई उचारपासवणखेलजाइसिंघाणपारिट्ठावणियासमिई मणगुती वयगुनी कायगुती, वाणमंतराणं देवाणं चेइयरुक्खा अट्ट जोयणाई उदउच्चत्तेणं paM0, जंबू णं सुदसणा अट्ट जोयणाई उदंउच्चत्तेणं paM0, कूडसामली णं गरुलादास अट्ट जोयणाई उद्धौच्चनेणं paM0, जंबुट्टीवस्म णं जगई अट्ठ जोयणाई उदउच्चत्तेणं paM0, अट्ठसामइए केवलिसमग्याए paM0 तं पढमे समए दंडं करेड बीए समए कवाडं करेइ तइए समए मंथं करेइ चउत्थे समए मंथंतराई पूरेड पंचम समए मंचतराई पडिसाहरै छट्टे समए मंथं पडिसाहरै सत्तमे समए कवाडं पडिसाहरै अट्ठम समए दंडं पडिसाहरै ततो पच्छा सरीरत्थे भवै, पासस्स णं अरहओ पुरिसादाणिअम्म अट्ट गणा अह गणहरा होत्या. नं-सुभे य सुभघोसे य, वसिट्टे भयारि y। सोमे सिरिधरे चेब, वीरभद्दे जसे इय ॥ 1 ॥ अट्ट नक्वत्ता चंदेणं सहि पमई जोगं जोएंति, taM0-कत्तिया रोहिणी पुणव्वमू महा चित्ता विसाहा अणुराहा जेट्टा, इमीसे णं ग्यणप्पहाग पुढवीए अन्थेगैयाणं नेरइयाणं अट्ठ पलिओवमाइं ठिई paM0, चउत्थीए पुढवीए अत्यंगैयाणं नेगियाणं अट्ठ सागरोवमाई ठिई paM0. असुरकुमागणं देवाणं अत्थेगैयाणं अट्ट पलिआवमाई ठिआ paM0, सोहमीसाणेसु कापसु अत्थेगडयाणं देवाणं अट्ट पलिओवमाई ठिई paM0.बंभलोए कप्पे अस्थगैयाणं देवाणं अट्ट सागरोवमाई ठिई पंजे देवा अचिं अधिमालिं बहरोयणं पभंकर चंदाभ मूराभं सुपट्टाभं अग्गिच्चामं रिट्ठाभं अरुणाभं अरुणुत्तरवाडिसगं विमाणं देवत्ताए उववण्णा तेसिं णं देवाणं उकोसेणं अट्ठ सागरोबमाई ठिई paM0 ते णं देवा अट्टण्हं अदमासाणं आणमंति वा 4 नेमिणं देवाणं अहिं वामसहस्सेहिं आहारट्टे समप्पज्जा,संतेगैया भवसिद्धिया जीवा जे अट्टहिं भवम्गहणेहि सिज्झिस्संनि जाय अंतं krissNti|8aanv बंभचेरगतीओपं0 तं-नो इत्थीपसपंडगसंसनाणि सिजासणाणि सेवित्ता भवै, नो इन्थीणं कह कहिना भवै.नो इवीणं ठाणाई सेवित्ता भवै, नो इत्थीणं इंदियाणि मणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता भवै.नो पणीयरसभोई. नो पाणभोयणम्स ऐमायाए आहारैना, नो इत्थीणं पुव्वग्याई पुबकीलिआई समगित्ता भवै, नो सहाणुवाई नो रूवाणुबाई नो गन्धाणुवाई नो रमाणुचाई नो फासाणुचाई नो सिलोगाणुबाई. नो सायासोक्खपडिबद्धे यावि भवै, नव भचेरागनीओ paM0 naM0-इत्थीपसुपंडगसंसत्ताणं सिज्जासणाणं सेवणया जाव सायासुक्वपडिबद्धे यावि भवै, नव बंभचेरा paM0 20-सत्यपरिण्णा लोगविजओ सीओसणिज स्म्म्त्त्ण्। आवंनि धुन विमोहा (pra0 यण) उपहाणसुयं महपरिण्णा ॥ 2 ॥ पामे णं अरहा पुरिमादाणीए नव रयणीओ उद्धंउच्चत्तेणं होत्था, अभीजीनक्खत्ते साइरेंगे नव मुहृत्ते चन्देणं सद्धिं जोगं जोएइ, अभीजियाइया नव नक्वना चंदम्म उनगणं जोगं जोएंति, नं-अभीजि सवणो जाच भरणी, इमीसे ण रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ नव जोयणसए उदंआचाहाए उवरिले तारारूवे चारं चरै, जंबुद्दीवे णं दीव नवजायणिआ मच्छा पविसिसु vA0, विजयस्म णं दारस्स एगमेगाए चाहाए नव नव भोमा paM0, वाणमंतराणं देवाणं सभाओ सुहम्माओ नव जोयणाई उद्धौच्चत्तेणं paM0. सणावरणिजस्स 134 समवायांग - समाओ-8 मुनि दीपरत्नसागर PRASTRANGABP048-RMSPHISAROHSPIRSSPIRMIRESPAASPIROFESARIPTEMAPERSPICARIABARPRASHRSR Page #6 -------------------------------------------------------------------------- ________________ BMSPIRABPRAISPAPARSHIRPRIMRAPRABPLEARHHONEYMETHERHOSPORNSPIRNSPIRACYRMISPOARBIPRASHIONROPHEN णं कम्मस्स नव उत्तरपगडीओ paM0 saM0-निहा पयला निहानिदा पयलापयला थीणद्धी चक्खुदसणावरणे अचक्खुदसणावरणे ओहिदंसणावरणे केवलसणावरणे, इमीसे ण रयणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं नव पलिओवमाई ठिई paM0, चउत्थीए पुढवीए अत्थेगैयाणं नेरइयाणं नव सागरोवमाई ठिई paM0, असुरकुमाराणं देवाणं अत्थेगैयाणं नव पलिओचमाइं ठिई paM0, सोहम्मीसाणेसु कप्पेसु अन्थेगैयाणं देवाणं नव पलिओक्माई ठिई paM0. भलोए कप्पे अत्थेगैयाणं देवाणं नव सागरोवमाई ठिई paM0,जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पम पम्हकंतं पम्हवणं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिई पम्हकूडं पम्हुत्तखडिसगं सुजं सुसुजं सुजवित्तं सुज्जपमं सुज्जकंतं सुज्जवणं सुजलेसं सुजज्झयं सुज्जसिंगं सुज्जसिटुं सुज्जकूडं सुज्जुत्तरवडिमगं रुबाई रुझाडावनं रुडाप्पभ रुडाइकनं रुडचण्णं रुडाइलेसं रुइज्झयं रुइल्डसिंग रुइलसिटुं रुइतकूडं कैलुत्तरबडिंसंग बिमाणं देवत्ताए उवण्णा तेसिणं देवाणं नव सागरोवमाई ठिई paM0,तेणं देवा नवण्हं अदमासाणं आणमंति वा तेसिणं देवाणं नवहिं बासमहस्पेहि आहारट्टे समप्पज्ज i. संगैया भवसिद्धिया जीवा जे नवहिं भवरगहणेहि सिज्झिस्संति जाय सम्बदुक्खाणमंतं करिस्संनि । / दसबिहे समणधम्मे paM0 ta0-खंती मनी अजवे mar3अवे लाघवे सचे संजम तवे चियाए बंभचेरखासे. दस चित्तसमाहिट्टाणा paM0 ta0-धम्मचिंता वा से असमुप्पण्णपुवा समुप्पजिज्जा मन्त्रं धम्म जाणित्तए. सुमिण(सुजाण pA0)दमणे वा से असमुपपणपुष्वे समप्पजिज्जा अहातचं मुमिणं पासित्तए, सण्णिनाणे वा से असमुप्पण्णपुवे समुप्पजिज्जा पुत्वभवे सुमरित्तए, देवदंसणे वा से असमुप्पन्नपुष्वे समुप्पजिजा दिव्वं देविहिं दिवं देवजुई दिव्वं देवाणुभावं पासित्तए, ओहिनाणे वा से असमुप्पण्णपुढे समप्पजिजाओहिणालोग जोणित्तए ओहिदसणे वा से असमुप्पण्ण पवे समप्पजिज्जा ओहिणालोगं पासित्तए,मणपज्जवनाणे वा से असमप्पण्ण पूर्व ममप्पजिजा जाव मणोगए भ असमुप्पण्णपुचे समुप्पजिजा केवलं लोग जाणित्तए, केवलदसणे वा से असमुप्पण्णपुचे समुप्पजिजा कवलं लोयं पासित्तए, केवलिमरणं वा मरिजा सबंदुस्वप्पहीणाए.मंदर णं पवाए मूले दम जोयणसहस्साई विक्खंभेणं paM0, अरिहा णं अरिहनेमी दस धणूई उद्धौच्चत्तेणं होत्था, कण्हे णं वासुदेवे दस धणूई uiba~uccaneNaM होत्था, गम णं बलदेवे दस धणूई उदउच्चत्तणं होन्धा, दस नम्वना नाणबुदिकरा paM0 नं.मिगसिर अद्दा पुस्सो तिण्णि अ पुवा य मूलमस्सेसा । हत्थो चित्ता य तहा दस वृद्धिकराई नाणस्स ॥ 3 ॥ अकम्भूमियाणं मणुआणं दसचिहा रुवावा उवभांगनाए उवन्धिया 5020-मनंगया य भिंगा तुडिअंगा दीव जोइ चित्त्ण्गा। चित्तरसा मणिअंगा गेहागारा अनिगिणा य ॥ 4 ॥ इमीसे णं रयप्पभाए पुढवीए अस्थेगैयाणं नेगियाणं जहण्णेणं दस यासमहम्माई ठिई पं. इमामे णं ग्यणप्पभाए par3हाए अत्यगइआणं नेरइयाणं दस पलिओबमाई ठिई pa0. चउत्थीए पुढवीए दस निरयावाससयसहम्साईपं0.चउत्थीए पुढवीए उक्कोसेणं दस सागरोवमाई ठिई paM0. पंचमीए पुडाए जहणेण दस सागगेवमाई ठिई paM0, असुरकुमाराणं देवाणं जहणणं दस बाससहस्साई ठिई paM0, असुरिंदवजाणं मोमिजाणं देवाणं जहणणं दस वाससहस्साई लिई paM0. असुरकुमागणं देवाणं अन्धेगैयाणं दस पलिओचमाई टिई paM0. वायरवणस्सैकाइयाणं उक्कोसेणं दस वाससहस्साई ठिई paM0. वाणमंतराणं देवाणं जहण्णेणं इस वाससहस्साई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अन्थेगैयाणं देवाणं दस पलिओचमाई ठिर्ड पं.भलोए कप्पे देवाणं उकोसेणं दस सागरोपमाई ठिई paM0, लांतए कप्पे देवाणं जहण्णेणं दस सागरोवमाई ठिई 50, जे देवा घोसं सुघोस महाघोस नंदियोमं सुसरं मणोरमं रम्मं रम्मर्ग रमणिज मंगलाबनं बंभलोगवडिंसगं विमाणं देवत्ताए उववण्णा तासणं देवाण उक्कासण दस सागरबमाइ ठइ pa0.तण दवा दसह अदमासाण आणमात vA0 तास ण दवाण दसाह याससहस्साह आहारदेसमुप्पजद, संने या जीवा जे दमहिं भवग्गहणेहि मिज्झिस्संति0111 एकारस उबासगपडिमाओ paM0 तं-दसणसावए. कयवयकम्मे, सामाइअकडे, पोमहोववासनिरए. दिया भयारी रनि पा कडे. दिआऽवि गओऽवि भयारी अमिणा(अनिमा पा)I विअडभोई मोलिकडे, सचित्तपरिणाए. आरंभपरिण्णाए, पेसपरिणाए, उहिद्दभत्तपरिणाए. समणभूए आपि भवड ममणाउसो'. लोगताओ इकाहि इकारसजायणसएहिं अबाहाए जोइसने paM0. जंचूदीवे दीवे मंदरस्स पश्चयस्स एकारसहि एकवीसेहि जोयणसहि जोइसे चारं चरै, समणस्म णे भगवओ महावीरम्स एकारस गणहग होत्या.तं.इंदभई अग्गिभई वायभई विअने मोहम्मे मंडिए मोरियपुने अकंपिए अयलभाया मेअज्जे पभासे. मूले नक्खने एकारसतारे paM0. हेहिमगेविजयाणं देवाणं एकारसगुत्तरं गेविजबिमाणसतं भवनिमस्यायं. मंदरे णं पवए धरणितलाओ मिहरतले एक्कारसभागपरिहीणे उच्चनेण paM0, इमीसे णं ग्यणप्पभाए पुढवीए अन्धेगैयाणं नेरइयाणं एकारस पलिओक्माई ठिई paM0. पंचमीए पटवाए अन्धेगव्याण नेग्याण एकारस सागरोवमार्ड ठिर्ड पं..असरकमाराणं देवाणं अस्थगैयाणं एकारस पलिओचमाई ठिई paM0. सोहम्मीसाणसु कापसु अस्थगैयाणं देवाणं एकारस पलिओचमाई ठिपं0.लंत कापे अन्धेगव्याण देवाणं एकारम सागरोवमाई ठिई paM0. जे देवा बंभ सुभ भावतं बभप्पमं बंभकतंबंभवणं बंभलेस चभज्झयं बंभांसगं बंभांसटुं भकूडं बंभुत्तरवाडिंसगं बिमाणं देवत्ताए उबवण्णा नेमिण देवाणं एकारस सागरोचमाई ठिई paM0 ते णं देवा एकारमण्हं अद्धमासाणं आणमंति पा 4 तेसिं णं देवाणं एकारसहं वाससहस्साणं आहारट्टे समुप्पजइ, संतेगइआ भवसिद्धिआ जीवाजे एकारसहिं भवग्गहणेहि सिज्झिम्संति जाय सवदकखाणमंतं क्रिस्म्ण्ति।21। बारस मिक्सुपडिमाओ paM0, तंजहा-मासिआ भिक्खुपांडमा दामासिआ भिक्खुपडिमा तिमासिआ भिक्खुपडिमा चउमासिआ भिक्षु पडिमा छमासिआ भिक्खुपडिमा मत्तमामिआ भिक्खुपडिमा पढमा सत्तराइंदिआ भिक्खुपडिमा दोचा सत्तराईदिआ भिक्खुपडिमा तच्चा सत्तराईदिआ भिकखुपडिमा अहोराइआ भिमपडिमा एगराइया 135 समवायांग- म -12 मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ SPIRASPIROMISPHAASHCHEYENAGPOARHPERSPESABHOSPIRMANGPRILSIRAASPICAROPRASPIRMIRPICARSPIRNSP/ भिकमुपडिमा, दुवालसविहे सम्भोगे paM0 taM0 उपही सुञ भत्त पाणे, अंजलीपरगहेति या दायणे य निकाए a, अब्भुट्टाणेति आवरे ॥ 5 ॥ किनकम्मस्स य करणे, वेयावचकरणे इअ। समोसरणं संनिसिजा य, कहाए अ पबन्धणे ॥ 6 ॥ दुवालसावत्ते किनिकम्मे paM0 ta0-दुओणयं जहाजायं, कितिकम्मं चारसावयं । चउस्सिरं तिगुत्तं (सिदं pA0) च, दुपवेसं एगनिक्खमणं ॥ 7 ॥ विजया णं रायहाणी दुवालस जोयणमयसहस्साई आयामविकखंभेणं paM0, रामे णं चलदेवे दुवालस पाससयाई सघाउयं पालित्ता देवत्तं गए, मंदरस्म णं पश्यस्स चूलिआ मूले दुवालस जोयणाई विखंभेणं paM0, जंचूदीवस्म णं दीवस्स वेडआ मूले दुवालस जोयणाई विक्रखंभेणं paM0, सबजहष्णिआ राई दुवालसमुहुत्तिजा paM0, एवं दिवसोऽवि नायचो, सबट्टसिद्धस्स णं महाविमाणस्स उपस्लिआओ यूभिअग्गाओ दुवालस जोयणाई उद्धं उप्पर्3A इमिपन्भारनामपुढवी paM0. इमिपम्भाराए णं पुढबीए दुवालस नामजा paM020-ईसिति वा इंसिफ्भाराति वा तणूइवा तणवतरित्ति वा सि मजा paM0 ta0-इंसिति वा ईसिफ्भाराति वा तणूह वा तणवतरित्ति वा सिदित्तिया सिदालएत्तिमा मत्तीति वा म्नालातिवा। बंभवडिसएत्ति वा लोकपडिपूरणेति वा लोगग्गचूलिआइ वा. इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआर्ण नेरइयाणं बारस पलिओचमाई ठिई paM0, पंचमीए पुढवीए अत्यंगैयाण नेरइयाणं चारस सागरोवमाई ठिई paM0, असुरकुमागणं देवाणं अत्थेगैयाणं पारस पलिओवमाई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं बारस पलिओवमाई ठिई paM0, लंतए कप्पे अत्थेगैयाणं देवाणं वारस सागरो-3 वमाई ठिई paM0, जे देवा महिंद महिंदज्झर्य का कबुग्गीच पुखं सुखं महापुंखं पुंड सुपुंडं महापुंडं नरिदं नरिंदकंतं नरिंदुत्तरबडिंसगं विमाणं देवत्ताए उवषण्णा तेसि णं देवाणं उकोसेणं पारस सागरोचमाई ठिई paM0, ते णं देवा वारसहं अदमासाणं आणमंति वा 4, तेसिं णं देवाणं वारसहिं वाससहस्सेहि आहारट्टे समुप्पज्जइ. संतेगइआ भवसिद्धिआ जीवा जे चारसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं । करिस्संति । 12 ॥ तेरस किरियाठाणा paM0 ta0- अट्ठावंडे अणट्ठादंडे हिंसादंडे अकम्हादंडे दिविविपरिआसिआदंडे मुसावायवत्तिए अदिनादाणवत्तिए अज्झस्थिए मानवत्तिए मित्तदोसवत्तिए मायावत्तिए । लोभवनिए ईरिआवहिए नामं तेरसमे, सोहम्मीसाणेसु कप्पेसु तेरस विमाणपत्थडा paM0, सोहम्मबडिंसगेणं विमाणे णं अद्धतेरस जोयणसयसहस्साई आयामविसंभेणं paM0, एवं ईसाणवडिंसगेऽवि, जलयरपंचिदिअतिरिक्वजोणिआणं अद्धतेरस जाइकलकोडीजोणीपमुहसयसहस्साई paM0, पाणाउस्स णं पुवस्स तेरस वत्थू paM0, गम्भवतिअपंचेंदिअतिरिक्खजोणिआणं तेरसबिहे पओगे paM0 saM0-सचमणपओगे मोसमणपओगे सचमोसमणपओगे असचामोसणपओगे सञ्चवैपओगे मोसवैपओगे सच्चामोसवैपओगे असच्चामोसवैपओगे ओरालिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे घेउब्विअसरीरकायपओगे बेउविअमीसरीरकायपओगे कम्मसरीरकायपओगे, सूरमंडलं जोयणेणं तेरसहिं एगसहिभागेहि जोयणस्स ऊणं paM0, इमीसे गं स्यणप्पभाए पुढवीए अत्यंगैयाण नेरइयाणं तेरस पलिओ-18 / नेहयाणं तेरस सागरोवमाई ठिई paM0. असुरकमाराणं देवाणं अत्थेगैयाण तेरस पलिओवमाई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं तेरस पलिओवमाई ठिई paM0, लंतए कप्पे अस्थगैयाणं देवाणं तेरस सागरोदमाई ठिई paM0, जे देवा वज्जं सुवज्जं वज्जावत् वज्जप्प पाजकतं वज्जवणं वज्जलेसं वज्जरूर्व वज्जसिंग वज्जसिद्ध वज्जकडं वजुत्तरवडिंसर्ग वहरं वैरावत्तं वदरप्पमं पहरकतं बहरवणं पहरलेसं बदररूवं बहरसिंग बहरसिटुं बैरकूडं वैरुत्तरवडिंसगं लोगं लोगावत्तं लोगप्पभं लोगकतं लोगवण्णं लोगलेस लोगरूवं लोगसिंग लोगसिट्ट लोगकडं लोगुत्तरवडिंसगं विमाणं देवनाए उपवण्णा तेसि ण देवाणं उकोसेणं तेरस सागरोवमाई ठिई paM0, ते णं देवा तेरसहि अदमासेहिं आणमंति वा 4, तेसिणं देवाण तेरसहि वाससहस्सेहिं आहारहे। समप्पज्जा, संतेगइआ भवसिखिया जीवा जे तेरसहिं भवम्गहणेहि सिजिझस्संति जाय सव्वदुक्खाणमंतं करिस्सति । 13 / चौहस भूअग्गामा paM0 saM0-सुहमा अपजत्ता सुहुमा पजत्तया चादरा अपज. तया बादरा पजत्तया इंदिआ अपजत्तया इंदिया पजत्तया तेंदिआ अपज्जत्तया तेंदिया पज्जत्तया चौरिदिआ अपजत्तया चौरिदिआ पजत्तया पंचिदिआ असनिअपज्जत्तया पंचिदिआ असन्निपजत्तया पंचिदिआ सनिअपजत्तया पंचेंदिआ सन्निपजत्तया, चौदस पुच्चा paM020-उपायपूवमम्गे(pra0 गा)णियं च तैयं च वीरियं पुब्बं अस्थीनस्थिपवायं तत्तो नाणप्पवायं च ॥ 8 ॥ सच्चप्पवायपव्वं तत्तो आय-3 प्पवायपुच्वं c। कम्मपवायपुष्यं पचक्खाणं भवे नवमं ॥9॥विजाअन्नुप्प्वाय्ण् अवंझ पाणाउ बारसं पुण्यं । तत्तो किरियविसालं पुव्वं तह बिंदुसारं च ॥ 10 ॥ अग्गे(pa0 ग्गा)णीअस्स णं पुवस्स चौहस बत्यू है paM0, समणस्स णं भगवओ महावीरस्म पाउदस्स समणसाहस्सीओ उकोसिआ समणसंपया होत्था, कम्मविसोहिमम्गणं पहुच चउद्दस जीवट्ठाणा paM0 20-मिच्छदिट्ठी सासायणसम्मदिट्ठी सम्मामिच्छदिट्ठी अविस्यसम्मट्टिई विरयाविरण पमत्तसंजए अप्पमत्तसंजए निजहीचायरे अनिअदिवायरे सहमसंपराए उवसामए वा खबए वा उवसंतमोहे खीणमोहे सजोगी केवली अयोगी केवली. भरहेरवयाओणं जीवाओ चउद्दस चौदम जोयणसहस्साई पत्तारिअ एगुत्तरे जोयणसए उच्च एगणवीसे भागे जोयणस्स आयामेणं paM0, एगमेगस्स णं रखो चाउरंतचक्कबहिस्स चौदस रयणा paM0 ते इत्थीरयणे सेणावैस्यणे गाहावैस्यणे पुरोहियरयणे वदारयणे आसरयणे हत्थीरयणे असिरयणे दंढरयणे चक्करयणे उत्तरयणे चम्मस्यणे मणिरयणे कागिणिरयणे, जंबुद्दीवेणं दीवे पौदस महानईओ पुच्चावरेण लवणसमुदं समप्पंति taM0-गंगा सिंध रोहिआ रोहिअंसाहरी हरिकता सीआ सीजोदा नरकन्तानारिकांता सुवण्णकला रुप्पकूला रत्ता रत्तवई, इमीसे णं रयणप्पभाए पदवीए अत्यगैयाण नेरइयाणं पाउदस पलिओक्माई ठिई paM0 पञ्चमीएणं पुढवीए अत्येगैयाणं नेरइयाणं चौदस सागरोवमाई ठिई paM0,असुरकुमाराणं देवाणं अत्यंगझ्याणं चउद्दस पलिओवमाइं ठिई paM0, सोहम्मीसाणेसु कप्पेसु अत्येगैयाणं देवाणं पौदस पलिओवमाई ठिई 50, लंतए कप्पे देवाणं अत्येगैयाणं चौदस सागरोचमाई ठिई paM0,महासुके कप्पे देवाणं अत्यंगैयाणं जहण्णेणं चउद्दस सागरोचमाई ठिई paM0, जे देवा सिरिकंतं सिरिमहिअं सिरिसोमनसं लंतयं (34) 136 समवायांग - - मुनि दीपरनसागर SHRSSPOONISPIRSAGYEARSPIRIMEPTEMBIPI642876-8PHARASPIZMASPSSPONSPICAASPICAISPENIENTIABPCLASPICINES Page #8 -------------------------------------------------------------------------- ________________ 5705-SPOONISPOSPICAROPSMSPSNEPA6428784881884RYANACHIESSP00480852876HSPENISCARRIPRASNE काविट्ट महिंदं महिंदकंतं महिंदुत्तरवडिंसर्ग विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं चउद्दस सागरोवमाई ठिई paM0. ते ण देवा चउद्दसहि अद्धमासेहिं आणमंति वा 4.तसिणं । देवाणं चउद्दसहि वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संवेगइआ भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहिं सिज्झिस्संति जाव सबकखाणमंतं krissNti।14। pannarama परमाहम्मिआ paM020-अंचे अंचरिसी चेच, सामे सबलेति आवरे । रुद्दोवरुद्दकाले a, महाकालेत्ति आवरे ॥ 11 ॥ असिपत्ते घणु कुम्भे, बालुए वेअरणीति a। खरस्सरे महाघोसे, एते पन्नरसाहिआ ॥ 12 ॥ णमी णं अरहा पन्नरस घई उड्डंउच्चत्तेणं होत्था, धुव(pa0 णिच राहू गं बहुलपक्खस्स पडिवए पन्चरसभागं पचरसभागेणं चंदस्स लेसं आवरेनाणं चिट्ठति. तंजहा. पढमाए पढमं भागं बीआए दुभागं तइआए तिभागं चउत्थीए चउभाग पञ्चमीए पञ्चभागं छट्टीए छभागं सत्तमीए सत्तभागं अट्ठमीए अट्ठभागं नवमीए नवभार्ग दसमीए दसभागं एक्कारसीए एक्कारसभागं वारसीए बारसभागं तेरसीए तेरसभागं चउद्दसीए चउद्दसभागं पन्नरसेसु पन्नरसभागं, तं चेव सुक्कपक्वस्स य उवदंसेमाणे उवदंसेमाणे चिट्ठति, तंजहा-पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसभाग, छणक्खत्ता पन्नरसमुहुत्तसंजुत्ता paM0 taM0-सतभिसय भरणि अहा असलेसा साई तहा जेट्ठा (ma0 इतहय जेत्त्त्ताय्)| एते छपणक्वत्ता प्न्न्र्स्मुहुत्त्स्ण्जुत्ता॥13॥ चेत्नासोएगणं मासेसु पन्नरसमहुत्तो दिवसो भवति, एवं चेत्त(त्तासो)मासेसु पण्णरसमुहत्ताराई भवति.विजाअणुप्पवायस्सणं पुवस्स पन्नरस बन्यू paM0,मणूसाणं पण्णरसबिहे पओगे पं. taM0- सचमणपओगे मोसमणपओगे सञ्चमोसमणपओगे असच्चामोसमणपओगे सञ्चवैपओगे मोसवैपओंगे सञ्चमोसवैपओगे असचामोसवैपओगे ओगलिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे बेउब्वियसरीरकायपओगे वेउब्बिअमीससरीरकायपओगे आहारयसरीरकायप्पओगे आहारयमीससरीरकायप्पओगे कम्मयसरीरकायपओगे, ईठिई paM0.पंचमीए पुढवीए अत्यगैयाणं नरइआणं पण्णग्स मागविमाई ठिई paM0, असुरकुमाराणं देवाणं अत्यंगैयाणं पण्णरस पलिओवमाई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अत्येगइआणं देवाणं पण्णरस पलिओवमाई ठिई paM0. महासुके कप्पे अत्यंगइआणं देवाणं पण्णरस सागरोक्माई ठिई paM0. जे देवा णंद सुणंदं गंदावत्तं गंदपभणंदकंतं गंदवण्णं णंदलेसं गंदज्झयं गंदसिंगं गंदसिटुं गंदकूड णंदुत्तरबडिसगं विमाणं देवत्ताए उवयष्णा, तेसिणं देवाणं उकोसेणं पण्णरस सागगेबमाई ठिई paM0 तेणं देवा पण्यारसण्डं अडमासाणं आणमंति वाक, तेसिणं देवाणं पण्णरसहि वाससहस्सेहिं आहारट्टे समुपज्जइ, संतेगइआ भवसिद्धिआ जीवा जे पनरसहिं भवगहणेहि सिज्झिम्मति जाव सबदुक्खाणमंतं krissNti।15। solasa ya गाहासोलसगा paM0तं- लमए वेयालिए उक्सग्गपरिन्ना इत्थीपरिणा निरयविभत्तीमहावीरथुई कुसीलपरिभासिए वीरिए धम्मे समाही मम्गे समोसरणे आहातहिए गंथे जमईए गाहासोलसमे सोलसगे, सोलस कसाया paM0 ta0-अणंताणुबंधी कोहे अर्णताणुबंधी माणे अर्णताणुबंधी माया अर्णताणबंधी लाभ अपञ्चमवाणकसाए कोहं अपच्चक्खाणकसाए माणं अपच्चक्खाणकसाया माया अपच्चक्रवाणकसाए लोभ पच्चक्खाणावरण काई पच्चकवाणावरणं माण पञ्चाक्वाणावरणा माया पञ्चकखाणाचरणे लोमे संजलणे कोहे संजलणे माणे संजळणा माया संजलणे लोभे, मंदरस्स णं पत्रयस्स सोलस नामधेया paM020-मंदर मेरुमणोरम सुदंसण सयंपभे य गिरिराया । रयणुञ्चय पियदसण मज्झे लोगस्स नाभी य ॥ 14 ॥ अत्थे अ सूरिआवत्ते. मूरिआवरणेति अ । उत्तरे अ दिसाई a. वडिंसे इअ सोलसमे ॥ 15 ॥ पासस्स ण साहस्साआ उकासिआ समणसंपदा होस्था, आयप्पवायस्स णं पुनस्स णं मोलस वत्यू paM0, चमरवलीणं उवारियालेण सोलस जोयणसहस्साई उस्सहपरिवहढीए paM0, इमीसे णं ग्यणप्पभाए पुढबीए अत्धेगडआणं नेरइयाणं सोलस पलिओयमाई ठिर्ड paM0. पंचमाए पुढवीए अत्गइयाणं नेरइयाणं सोलस सागरोचमाई ठिती 0, असुरकुमाराणं देवाणं अस्थगैयाणं मोलस पलिओवमाई ठिई paM0. सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं सोलम पलिओवमाई ठिई paM0, महामुक्के कप्पे देवाणं अत्थेगैयाणं सोलस सागरोवमाइं ठिई paM0,जे देवा आवत्तं विआवत्तं नंदिआवत्तं महाणंदिआवत्तं अंकुसं अंकुसपलंब भई सुभी। महाभहं सबओभई भद्दुत्तस्वडिसगं विमाणं देवत्ताए उबवण्णा तेसिं णं देवाणं उकोसेणं सोलस सागरोवमाई ठिई paM0. ते णं देवा सोलसण्हं अदमासाणं आणमंति वा 4. तेसि णं । देवाणं मोलसवाससहस्मेहिं आहारट्टे समुपजा, संतेगइआ भवसिदिआ जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति जाव सम्बदुक्खाणमंतं करिस्मेति । 16 / सत्तरसबिहे असंजमे paM0 नंक-पढवीकायासंजमे आउकायासंजमे तेउकायासंजमे वाउकायासंजमे वणस्सैकायासंजमे बेइंदिआसंजमे तेइंदियासंजमे चडरिदियासंजमे पंचिदिआमंजम अजीवकायमसंजम पहाअमंजमे उबेहाअसंजमे अवहट्टुअसंजमे अप्पमजणाअसंजमे मणासंजमे बइअसंजमे कायासंजमे, सत्तरसविहे संजमे paM0 20-पुढवीकायसंजमे आउकायमंजम तेउकायसंजमे बाउकायसंजमे वणस्सैकायमंजमे बेइंदिअसंजमे तेइंदिअसंजमे चाउरिदिअसंजमे पंचिदिअसंजमे अजीवकायसंजमे पेहासंजमे उबेहासंजमे अवहट्टुमंजमे पमज137 समवायांग -सम -17 मुनि दीपरत्नसागर BABYAARVARINDAIRSMROMAAMSANSARRORESCLASNASHOMSADAROLklack0MMASTRARY Page #9 -------------------------------------------------------------------------- ________________ णासंजमे मणसंजमे बैसंजमे कायसंजमे, माणुसत्तरे णं पव्वए सत्तरसएकबी से जोयणसए उदंडचनेणं paM0 सव्वेसिपि णं वेलंधराणुवेलंधरणागराईणं आवासपच्चया सत्तरसएकवीसाइं जोयणाई उढउत्तेर्ण paM0, लवणे णं समुद्दे सत्तरस जोयणसहस्साई सव्वग्गेणं paM0 इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ सातिरेगाई सत्तरस जोयणसहस्साई उड्डं उप्पतित्ता ततो पच्छा चारणाणं तिरिआ गती पवत्तति, चमरस्स णं असुरिंदस्स तिगिछिकूडे उपायपव्वए सत्तरस एकवीसाई जोयणसयाई उदंउच्च नेणं paM0, बलिस्स णं असुरिदस्स0 रुअगिंदे उप्पायपव्यए सत्तरस एकवीसाई जोयणसयाई उदंड तेणं paM0 सत्तरसविह मरणे paM0 taM0 आवीईमरणे ओहिमरणे-आयंतियमरणे बलायमरणे बसट्टमरणे अंतोस मरणे तभवमरणे बालमरणे पंडितमरणे वालपंडितमरणे छउमत्थमरणे केवलिमरणं वेहाणसमरणे गिद्धपिट्टमरणे भत्तपञ्चवाणमरणे इंगिणिमरणे पाओवगमणमरणे, सुमसंपराएं णं भगवं सुट्टमसंपरायभावे वट्टमाणे सत्तरस कस्म पगडीओ णिबंधति तं आभिणिबोहियणाणावरणे सुयणाणावरणे ओहिणाणावरणे मणपजवणाणावरणे केवलणाणावरणे चक्सुदंसणावरणे अचसुदंसणावरणे ओहीदंसणावरणे केवलसणावरणे सायायेयणिज्जं जसोकिनिनाम उच्चागोय दाणतरायं लामंतरायं भोगंतरायं उपभोगंतराय वीरिआंतरायं, इमीसे रयणसभा पुढवीए अत्येगै आणं नेरइयाणं सतरम पलिओ माई ठिई paM0 पंचमीए पढवीए अत्येगैयाणं नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाई टिई paM0 छट्टीए पुढवीए जहपण सत्तरस सागरोवमाई ठिई paM0. असुरकुमाराणं देवाणं अस्थेगइआणं सन्तरस पलिओ माइ ठिई paM0. सोहमीसाणेसु कप्पे अत्येग आणं देवाणं सत्तरस पलिओ माई ठिई paM0, महासुके कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई paM0, सहस्सारे कप्पे देवाणं जहणेणं सन्तरस सागरोवमाई ठिई paM0. जे देवा सामाणं सुसामाणं महासामाणं परमं महापउमं कुमुदं महाकुमुदं नलिणं महानलिणं पोंडरीजं महापोंडरीअं सुकं महासुकं सीहं सीहकंत सीहबीअं भाविअं विमाणं देवनाए उववण्णा तेसिं णं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई पं. ते णं देवा सत्तर सहि अमासेहिं आणमंति वा 4, तेसिं णं देवाणं सत्तर सहिं बाससहस्सेहिं आहार समुप्पज्जइ, संतेगैया भवसिदिआ जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिसंति जान सक्वाणमंतं krissNti। 17 / अट्ठारसविहे बंभे paM0 taM0 ओरालिए कामभोगे शेव सर्य मणेर्ण सेवै नोऽवि अण्णं मणेणं सेवावेइ मणेणं सेवतंपि अण्णं न समणुजाणइ ओरालिए कामभोगे च सयं वायाए सेबै नोऽवि अण्णं वायाए सेवावे वायाए सेवतंपि अण्णं न समणुजाणइ ओरालिए कामभोगे णेव सयं कायेणं सेव णोऽवि ya'NNaM कारणं सेवावे कारणं सेवतंपि अण्णं न समण जाणाइ. दिवे कामभोगे णेव सयं मणेणं सेवै तह चेव नव आलावगा. अरहतो णं अरिनेमिस्स अट्ठारस समणसाहसीओ उक्कोसिया समणसंपया होत्या. समणेर्ण भगवया महावीरेण समणाणं णिम्गंथाणं सखुड्डयविअन्नाणं अडारस ठाणा paM0 naM0 वयचकं कायछक. अकप्पो गिहिभायणं पलियंक निसिज्जा य. मिणाणं सोभवज्जणं ॥ 16 ॥ आयारस्स णं भगवतो सचूलिआगस्स अट्ठारस पयसहस्साइं पयग्गेणं paM0, बंभीए णं लिबीए अट्टारसविहे लेखविहाणे paM0 तं बभी जवणालिया दोसाऊरिआ खरोडिआ परसाचिआ पहाराइया उच्चतरिक्षा अक्खरपुडिया भोगवयता वेणतिया णिण्डैया अंकलिवि (गणिअलिबी.) गंधवलिवी भूयलिवि आदंसलिवी माहेसरीलिवी दामिलीलिवी बोलिदिलिबी, अत्थिनस्थिष्पवायरस णं पुढबस्स अट्ठारस पत्थू paM0 धूमप्पभाए णं पुढवीए अद्वारमुत्तरं जायणसयसहस्सं वाहणं paM0 पोसासाढेसु णं मासेसु सद्द उक्कोसेणं अट्टारसमुहुत्ते दिवसे भवै सह कोसेणं अट्ठारममुत्ता राती भवै, इमीसे णं स्यणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं अट्ठारस पलियोक्माई ठिई paM0. छड्डीए पुढवीए अत्थेग0 णेरइयाणं अट्ठारससाग0 पं. असुरकुमाराणं देवाणं अत्थेगैयाणं अट्ठारस पलिओ माई लिई paM0, सोहम्मीसाणेसु कप्पे अत्थेगइआणं देवाणं अट्ठारस पलिओ माई ठिई paM0, सहस्सारे कप्पे देवाणं उकोसेणं अडारस सागरोपमाई टिई paM0, आणए कप्पे देवाणं अत्थेगैयाणं जहण्णेणं अट्ठारस सागरोवमाई ठिई paM0 जे देवा कालं सुकालं महाकालं अंजणं रिडं सालं समाणं दुमं महादुमं विसालं सुमाल पडमं परमगुम्मं कुमुदं कुमुदगुम्मं नलिणं नलिणगुम्मं पुंडरीअं पुंडरीयगुम्मं सहस्सारवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं अट्ठारस सागरोवमाई ठिई paM0 तं णं देवाणं अट्ठारसेहिं अदमासेहि आणमंति वा 4, तेसिं णं देवाणं अट्ठारसवाससहस्सेहिं आहारडे समुप्पज्जइ. संतेगइआ भवसिद्धिया जीवा जे अट्ठारसहिं भवम्गह णेहिं सिज्झिस्मंति जाब सङ्घदुक्वाणमंतं करिस्सति । 18 / एगूणवीसं णायज्झयणा paM0 taM0 उक्खित्तणाए संघाडे, अंडे kumme a sele। tuMbe a रोहिणी मही, मागंदी चंदिमाति अ ॥ 17 ॥ दावहवे उद्गणाए, मंडुके तेनली इअ नंदिफले अवरकंका, आइण्णे सुंसमा इअ ॥ 18 ॥ अवरे अ पोण्डरीए, गाए एगुणवीसमे जंबुद्दीवे णं दीवे सूरिआ उक्कोसेणं एगुणवीस जोयणसयाई उड्ढमहा तवयंति, सुकेणं महग्गहे अवरेणं उदिए ममाणे एगृणवीसं णक्खत्ताई समे चारं चरिता अवरेणं अत्थमण उवागच्छइ, जंबुद्दीवस्स णं दीवस्स कलाओ एगुणवीसं अणाओ पंस्, एगूणवीसं नित्थयरा अगारवाममज्झ (pra0ज्झा) वसित्ता मुंडे भवित्ता णं आगाराओ अणगारिअं पद्मइआ, इमीसे णं स्यणप्पभाए पुढवीए अत्येगैयाणं neraiANaM एगूणवीसं 138 समवायांग समयाओ - 25 मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ पलिओवमाई ठिई paM0, छट्ठीए पुढवीए अत्थेगहआणं neraiANaM एगूणवीससागरोवमाई ठिई paM0, असुरकुमाराणं देवाणं अस्थेगइआणं एगणवीसपलिओचमाई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं एगणवीसं पलिओचमाई ठिई paM0, आणयकप्पे देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई paM0, पाणए कप्पे देवाणं जहणेणं एगणवीसमागगेवमाई ठिई paM0, जे देवा आणतं पाणतं णत विणतं घणं सुसिरं इंदं इंदोकतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उक्वण्णा तेसिंणं देवाणं उक्कोसेणं एगणवीसमागरोवमाई ठिई paM0 ते ण देवा एगणवीसाए अदमासाणं आणमंति वा 4, तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिया जीवा जे एगणीसाए भवग्गहणेहि सिज्झिम्सति जाव सब्बदुक्खाणमंतं करिस्सति । 19 / चीसं असमाहिठाणा paM0 taM0-दवदवचारी यावि भवै अपमजियचारी आवि भवै दुप्पमजियचारी आवि भव अतिरित्तसेवासणिए रातिणिअपरिभासी थेरोवघाइए भओवघाइए संजलणकोहणे पिद्विमंसिए अभिक्खणं 2 ओहारैत्ता भवै णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएना भवद पोगणाणं अधिकरणार्ण खामिअविउसविआणं पुणोदीरेता भवै ससरकवपाणिपाए अकालसज्झायकारए यावि भवै कलहकरे सहकरे झंझको सूरप्पमाणभोई एमणाऽसमिने आवि भवै, मुणिसुवए णं अरहा बीसं धणूई उदउच्चत्तेणं होत्था, सवेऽविअणं घणोदही वीसं जोयणसहस्साइं चाहणं paM0, पाणयस्म ण देविंदस्स देवरणो वीसं सामाणिअसाहसीओ paM0,णपुंसयवेयणिज्जस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधठिई paM0, पचक्खाणस्स णं पुश्वस्स वीसं वत्थू paM0, उस्मप्पिणिओमप्पिणिमंडले बीस सागरोवमकोडाकोडीओ कालो paM0, इमीसे णं रयणप्पभाए पुढवीए अत्थेगैयाण नेरइयाणं वीसं पलिओवमाई ठिई paM0, छट्टीए पुढवीए अत्थेगैयाणं नेरइयाणं वीसं सागरोवमाइं ठिई paM0, असुरकुमाराणं देवाणं अत्थेगैयाणं बीस पलि 10. सोहम्मीसाणेसु कप्पेसु अत्यगैयाणं देवाणं वीसं पलिओवमाई ठिई paM0. पाणते कप्पे देवाणं उकासेणं वीसं सागरोवमाई ठिई paM0, आरणे कप्पे देवाणं जहण्णणं वीस सागरोवमाई ठिई paM0, जे देवा सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवस्थिय बद्धमाणयं पलंचं कहलं पुष्पं सुपुर्फ पुष्फावनं पुष्फपभं पुष्पकतं पुष्फकर्ड पुकवणं पुष्फलेसं पुष्फज्मयं पुष्कसिंग पुष्फसिद्ध (pa0 ) पुप्फुत्तरवडिंसगं विमाणं देवत्ताए उबवण्णा तेसि णं देवाणं उक्कोसेणं वीसं सागरोवमाई ठिई paM0 ते णं देवा वीमाए अदमासाणं आणमंति वा 4, तेसि णं देवाणं वीसाए वाससहमोहिं आहारट्टे समुप्पजइ, संतेगइआ भवसिबिआ जीवा जे वीसाए भवग्गहणेहिं सिन्झिस्संति जाव सव्वदुक्खाणमंतं krissNti।20। एकवीसं सचला paM0 te0-हस्थकम्म फरेमाण सबले मेहुणं पटिसेवमाणे सबले राइभोअणं भुंजमाणे सवल आहाकम्म मुंजमाणे सबले सागारियं पिंडं भुंजमाणे सबले उडेसियं कीयं (आहदद दिजमाणं भुजमार्ण सबल अभिक्खण पडियाइक्सत्ताण भुजमाण सबल जता छह मासाण गणाओगणं संकममाणे सबले अंतो मासस्स तओ अंतो मासस्स तओ माइठाणे सेवमाणे सबले रायपिंडं मुंजमाणे सबले आउहिआए पाणाइवायं करेमाणे सचले आउहिआए मुसावायं बदमाणे सबले आउहिआए अदिण्णादाणं गिण्हमाणे सचले आहआएअणतराहयाए पुढबाए ठाण वा निसाहिय वाचतमाण सचले एवं आउआए चित्तमंनाए सिलाए कालावाससि वा दारुए ठाणं वा सिज्ज वा निसीहियं वाचे सबले जीवपइट्टिए सपाणे सचीए सहरिए सौत्तिङ्गपणगद्गमट्टीमकडासंताणए तहप्पगारे ठाणं वा सिज वा निसीहियं वा चेतेमाणे सवले आउहिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणं वा पचालभोयणं वा पुष्फभोयणं वा फलभोयर्ण वा हरियभोयणं वा भुंजमाणे सवले अंतो संबच्छरस्स दस दगलेवे करेमाणे सबले अंतो संवच्छरस्स दस माइठाणाई सेवमाणे सबले.) अभिक्खणं 2 सीतोदयवियडवग्धारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहिना भुंजमाणे सबले, णिअहिचादरस्स णं खक्तिसत्तयस्स मोहणिजस्स कम्मस्म एकवीस कम्मंसा संतकम्मा paM0 taM0- अपचक्खाणकसाए कोहे अपचक्याणकसाए माणे अपचक्खाणकसाया माया अपचक्याणकसाए लोभे पचपखाणावरणकसाए काहे पचक्वाणावरणकसाए माणे पचक्खाणावरणकसाया माया पञ्चक्खाणावरणकसाए लोभे संजलणे कोहे 4 इत्थिवेदे पुंदे णपुंवेदे हासे अरति रति भय सोग दुगुंछा, एकमेक्काएणं आमप्पिणीए पंचमछट्ठाओ ममाओ एकवीसं एकवीसं वाससहस्माई कालेणं paM0 saM0- दूसमा दूसमदूसमा, एगमेगाए णं उस्सप्पिणीए पढमबितिआओ समाओ एकवीसं एकवीसं वाममहस्माई कालणं paM0 20-दूसमदूममाए दूसमाए य, इमीसे णं स्यणपभाए पुढवीए अत्यगैयाणं नेरइयाणं एकवीस पलिओवमाई ठिई paM0, उट्ठीए पुढवीए अत्थेगैयाणं नेगियाण एकवीस सागरोवमाई ठिडे paM0, असुरकुमाराणं देवाणं अत्यगैयाणं एगवीसपलिओवमाई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अत्थेमइयाणं देवाणं एकवीसं पलिओवमाई ठिई paM0, आग्णे कप्पे देवाणं उकोमणं एकवीसं सागरोचमाई ठिई paM0, अचुतकप्पे देवाणं जहणणेणं एकवीसं सागरोचमाई ठिई paM0, जे देवा सिरिवच्छं सिरिदामकंड मालं kiE चाबोण्णतं अरण्ण(प्र. आरण)वडिंसर्ग विमाणं देवत्ताए उबवण्णा तेसि णं देवाणं एकवीसं सागरोवमाइं ठिई paM0, ते णं देवा एकवीसाए अदमासाणं आणमंति वा 4, तेसिं णं देवा एकवीसाए 139 समवायांग-मनमो-21 मुनि दीपरनसागर Page #11 -------------------------------------------------------------------------- ________________ 15998ASSPONSILASPICHASPENSPIRARBIPIGAR9%8MENSAASPICHASPIRAASPIRMISPRACTICARRPRSAPNEPALAAPIENCE वाससहस्सेहिं आहारट्टे समुपज्जइ. संतेगैया भवसिद्धिआ जीवा जे एकवीसाए भवग्गणेहि सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति । 21 / बावीसं परीसहा paM0 ta0-दिगि-3 छापरीसहे पिवासापरीसहे सीतपरीसहे उसिणपरीसहे दंसमसगपरीसहे अचेलपरीसहे अरैपरीसहे इत्थीपरीसहे चरिआपरीसहे निसीहियापरीसहे सिज्जापरीसहे अकोसपरीसहे वहपरीसहे जायणापरीसहे अलाभपरीसहे रोगपरीसहे तणफासपरीसहे जालपरीसहे सकारपुरकारपरीसहे पण्णापरीसहे NA(अण्णा pA0)णपरीसद्दे दंसणपरीसहे, दिट्टिवायस्म णं बावीसं सुनाई छिन्नच्छेयणइयाई ससमयसुत्तपरिवाडीए बावीस सुत्ताई अच्छिनच्छेयणइयाई आजीवियसुत्तपरिवाडीए बावीसं सुत्ताई तिकणइयाई तेरासिअसुत्तपरिवाडीए बावीसं सुनाई चौकणयाई समयसुत्तपरिवाडीए, बावीसविहे पोग्गलपरिणामे paM0 saM0-कालवण्णपरिणामे नील0 लोहिय हालिद सुकिल सुम्भिगंधपरिणामे दुम्भिगंधपरिणामे तिनरसपरिणामेक (एवं पंचवि रसा) कक्खडफासपरिणामे मौय गुरु0 लहु0 सीतक उसण णि लुक्खा अगुरुलहफासपरिणामे गुरुलहफासपरिणामे, इमीसे णं रयणप्पभाए पुढवाए अन्थेगैयाण नेरइयाणं बावीसं पलिओवमाई ठिई paM0, छट्ठीए पुढवीए उकोसणं बावीसं सागरोवमाई ठिई paM0, अहेसत्तमाए पदवीए नेरइयाणं जहणेणं बावीसं सागरोवमाई ठिड paM0,8 असुरकमायणं देवाणं अस्थगैयाणं बाबीसं पलिओवमाई ठिई paM0, सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाण घाचीसं पलिओवमाई ठिई paM0. अबते कप्पे उक्कोसेणं देवाणं बावीस सागरोवमाई ठिई paM0 हेडिमहेडिमगेवेजगाणं देवाणं जहण्णेणं बावीसं सागरोवमाई ठिई paM0, जे देवा महियं विसूहियं विमलं पभासं वणमालं अचुतवडिंसगं चिमाणं देवत्ताए उववण्णा तेसिं णं देवाणं उकोसेणं चावीसं सागरोवमाई ठिई paM0, ते णं देवा बावीसाए अदमासएहिं आणमंति वा 4. तेसि णं देवाणं बावीसवाससहस्सेहि आहारढे समुष्पजर्3a, संतेगैया भवसिद्धिया जीवा जे बावीसमवरगहणेहि सिज्झिस्संति0 / 22 / तेवीसं सुयगडण्झयणा paM0. taM0-समए चेतालिए उवमग्गपरिण्णा थीपरिण्णा नग्यविभत्ती महावीरथुई कुसीलपरिभासिए पीरिए धम्मे समाही मग्गे समोसरणे आहतहिए गंथे जमढए गाथा पुंडरीए किरियाठाणा आहारपरिण्णा अपचक्खाणकिरिआ अणगारसुयं अहैश्2a णालंदइज्जं जंचुदीवे णं दीवे मारहे वासे इमीसे णं ओसप्पिणीए तेवीसाए जिणाणं सूरुगमणमुहुनसि केवलवरनाणदंसणे समुप्पण्णे. जंबुटीवे ण दीचे इमीसे णं ओसप्पिणीए तेवीसं. तित्थकरा पुषभवे एकारसंगिणो होत्या तं- अजिते संभवे अभिणंदणे सुमई जाव पासो बदमाणो य. उसमे ण अरहा कोमलिए चोदसधी होत्या, जंचहीवे णं दीवे इमीसे ओसप्पिणीए नेवीसं तित्थंकरा पुत्रभवे मंडलियरायाणो होत्था ta0-अजिते संभवे अभिणंदणे जाव पासो वढमाणो य. उसभेणं अरहा कोसलिए पत्रभवे चक्कचट्टी होत्या. इमीसेणं स्यणप्पभाए पुढचीए अन्धेगडयाणं नेरइयाणं तेवीस पलिओक्माई ठिई paM0, अहेसत्तमाए णं पुढवीए अत्थेगैयाण नेरइयाणं तेवीसं सागरोवमाई ठिई paM0. असुरकुमाराणं देवाणं अन्धेगैयाणं तेवीसं पलिओवमाई ठिई paM0. सोहम्मीसाणाणं देवाणं अत्येगैयाण तेवीसं पलिओक्माई ठिई paM0 हेट्टिममज्झिमगेविजाणं देवाणं जहणणेणं तेवीसं सागरोचमाई ठिई पंजे देवा हेविमरंगवेजयविमाणमु देवताए उववण्णा नेमि णं देवाणं उक्कोमेणं नेवी मं मागगेवमाई ठिई paM0. ते णं देवा तेधीमाए अदमासाणं आणमंति वा 4. तेसि णं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ. संतेगइआ भवसिनिया जीवा जे तेवीसाए भवरगहणेहिं sijjhissNtiH।23| चौबीसं देवाहिदेवा paM0 ta0-उसमाजित (संभवाभिणंदणसुमैपौमप्पहसुपासचंदप्पहसुविधिमीअलसिजंसवायुपुज्जविमलाणंतधम्मसंतिकुंथुअरमाडीमुणिसुब्वयनमिनेमीपासवडमाणा जाव बदमाणो).चुतहिमवंतसिहरीणं वासहरपब्बयाणं जीवाओ चउवासं चीसं जोयणसहस्साई णववीसे जोयणसए एगं अट्टनीसइभागं जायणस्म किंचिविसेमाहिआओ आयामेणं paM0. चउचीसं देवठाणा सईदया paM0 सेसा अहमिंदा a-2 निंदा अपुरोहिआ, उत्तरायणगते णं सरिए चउवीसंगलियं पोरिसीच्छायं णिवत्तैत्ताणं णिअति. गंगासिंघओणं महाणदीआ पवाह सातिरेगेणं चौर्वास कोसे वित्यारेणं paM0.रनारत्तवतीओ णं महाणदीओ पाहे सातिरंगे चाउसिं कोसे वित्थारेणं paM0, इमीस णं स्यणप्पभाए पुढीए अत्यचडीस पलिओचमाई अहेसनमाए पुढवीए अस्थेगैयाणं नरैयाणं चउवीसं सागरोचमाई ठिर्ड paM0, असुरकमाराणं देवाणं अत्यंगहयाणं चउवीसं पलिओवमाई ठिई paM0. सोहम्मांसाणे ण देवाणं अन्धगयाणं चावी पलिओवमा टिर्ड पंद्रिमाउरिमगेवेजाणं देवाणं जहणणं चाउचीसं सागरांवमाई ठिई paM0.जे देवा देट्टिममज्झिमगवंजयविमाणसु देवनाए उववण्णा नेसि णं देवाणं उकोसेणं चाउसिं सागरोचमाई ठिई paM0. ते णं देवा वठवीसाए अदमासाणं आणमंनिया तेमिणं देवाणं चौर्यासाए वामसहस्सेहि आहार समापजड. मंतगैया भवसिद्धिया जीवा जे चौर्वासाए भवग्गहणेहि मिज्झिम्संतिकारा पुरिमपच्छिमगाणं तित्वगराणं पंचजामम्म पणसिं भावणाओ paM0, taM0-ईरिआममिई मणगुनी वयगनी आलोयभायणभोयणं आदाणभंडमत्तनिवेषणाममिई 5 अणुवातिभासणया कोहविवेगे लोभविवेगे भयविवेगे हामविवेगे 5 उम्गहाणुण्णवणया उग्गहमीमजाणणया मयमंव उग्गहे अणुगिहणया माहम्मिय उपाहं अणुण्णविय परिभुजणया साहारणभनपाणं अणुण्णचिय पडिभुंजणया 5 इन्धीपमुपंडगसंमनगमयणामणवजणया इत्यीकहविवज्जणया इत्यीणं इंदियाणमान्योयणवजणया पुत्वग्यपुव्वकीलिआणं अणणुसरणया पणीताहारविवज-(35) 147 समवायांगं -समचाओ-25 मुनि दीपरत्नसागर GIBHISHASYCHROPEMEPRABPOMISHESARIPTISARPANCPREMISPERMISHRSUSPENUPAMOPOMIRPIOLORPICHROPOSA Page #12 -------------------------------------------------------------------------- ________________ NASYISEASPRESPONREPEARSHANEPARTMICYCASSPIRLSHIRSAGPICHASPIRMIGHTRABPRANSPICNMSPITAASPIRARPESH णया 5 सोइंदियरागोवरई (चक्खिदियरागोवरई घाणिदियरागोबरई जिभिदियरागोवरई फासिदियरागोबरई एवं सचे इंदिया pA0)5. mar3I णं अरहा पणवीसं धणु उड्ढंउच्चतेणं होत्था, सब्वेऽवि दीहवेयड्ढपव्वया पणवीस जोयणाणि उड्ढंउच्चत्तेणं paM0 पणवीसं पणवीसं गाऊआणि उब्बिद्धणं paM0, दोचाए णं पुढवीए पणवीसं णिग्यावाससयसहस्सा paM0, आयारस्स णं भगवओ सचूलिआयस्स पणवीसं अज्झयणा paM0 ta0 सत्यपरिण्णा logavijao sIosaNIa smmttN| आवंति धुय विमोहं उवहाणमुयं महपरिण्णा ॥ 19 ॥ पिंडमण सिजि. रिआ भासजायणा य वत्य पाएसा। उम्गहपडिमा सत्तिकसत्तया भावण विमुत्ती ॥ 20 ॥ निसीहज्झयणं पणवीसैम, मिच्छादिविविगलिंदिए णं अपजत्तए णं संकिलिट्ठपरिणामे णामस्स कम्मस्स पणवीसं उत्तरपयडीओ णिबंधति-तिरियगतिनाम विगलिंदियजातिनामं ओरालिअमरीरणाम तेअगसरीरणामं कम्मणसरीरनामं हुंडगसंठाणनामं ओरालिअसरीरंगोवगणामं छेवट्ठसंघयणनामं वण्णनामं गंधणामं रमणामं फासणामं तिरिआणुपुब्विनामं अगुरुलहुनाम उवधायनामं तसनामं बादरणामं अपज्जत्तयणामं पत्तेयसरीरणामं अथिरणामं असुभणाम दुभगणाम अणादेजनामं अजसोकित्तिनामं निम्माणनाम, गंगासिंधूओ णं महाणदीओ पणवीसं गाऊयाणि पृहुनेणं दुहओ घडमहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेणं पडंति, रत्तारतवईओ णं महाणदीओ पणवीसं गाऊयाणि पुहुनेणं मकरमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेणं पडंति, लोगबिंदुसारस्स णं पुख्वस्स पणवीसं वत्यू paM0, इमीसे णं स्यणप्पभाए पुढवीए अस्थेगैयाण नेरइयाणं पणवीसं पलिओवमाई ठिई paM0, अहेसत्तमाए पढवीए अत्यंगइआर्ण नेरइयाणं पणवीसं सागगेवमाई ठिई paM0, असुरकमाराणं देवाणं अत्यगैयाणं पणवीसं पलिओचमाई ठिई paM0, सोहम्मीसाणे णं देवाणं अत्यगइआणं पणवीसं पलिओवमाई ठिई paM0, मज्झिमहेडिमगेयेजाणं देवाणं जहण्णेणं पणवीसं सागरोवमाई ठिई paM0, जे देवा हेहिमौवरिमगेवेजगविमाणेस देवत्ताए उववण्णा तेसिं णं देवाणं उकोसेणं पणवीसं सागरोषमाई ठिई paM0 ते णं देवा पणवीसाए अदमासेहिं आणमंति वा 4, तेसि । गं देवाणं पणवीसं वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगैया भवसिद्धिया जीवा जे पणवीसाए भवग्गहणेहिं sijjhissNti0।25| छब्बीसं दसकप्पववहाराणं उद्देसणकाला paM0 taM0-दस दसाणं छ कप्पस्स दस ववहारस्म, अभवसिद्धियाणं जीवाणं मोहणिजस्स कम्मस्स छब्बीस कम्मंसा संतकम्मा paM0 saM0-मिच्छत्तमोहणिजं सोलस कसाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हामं अरति रति भयं सोगं दुगूछा, इमीसे णं स्यणप्पभाए पुढवीए अत्येगैयाणं नेणिआणं छब्बीस पलिओवमाई ठिई paM0, अहेसत्तमाए पुढवीए अत्गइयाणं नेरइयाणं छब्बीसं सागरोचमाई ठिई paM0, असुरकुमारणं देवाणं अत्यंगैयाणं छब्बीसं पलिओवमाई ठिई paM0, मोहम्मीसाणे णं देवाणं अत्यंगहाणं उब्बीस पलिओवमाई ठिई paM0, मज्झिममज्झिमगेवेजयाणं देवाणं जहणेणं उब्बीस सागरोक्माई ठिई paM0, जे देवा मज्झिमहेडिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उकोसेणं छब्बीस सागरोवमाई ठिई paM0, ते णं देवा छव्वीसाए अदमासेहिं आणमंति वा 4.सिं णं देवाणं छब्बीसं वाससहस्सेहि आहारट्टे समुप्पजह, मंतेगडया भवसिदिया जीवा जे छब्बीसेहिं भवग्गहणेहिं सिन्झिस्संति जाच सहदुस्वाणमंतं krissNti।26। सत्तावीस अणगारगुणा paM0 saM0-पाणाइवायाओ वेरमणं मुसावायाओवेरमणं अदिनादाणाओ वेरमणं मेहुणाओ बेरमणं परिग्गहाओ बेरमणं सोईदियनिग्गहे चक्विंदियनिग्गहे पाणिदियनिमाहे जिभिदियनिग्गहे फासिंदियनिग्गहे कोहविवेगे माणविवेगे मायाविवेगे लोभविवेगे भावसचे करणसचे जोगमचे खमा विरागया मणसमा(समन्ना pA0)हरणया वयसमाहरणया कायसमाहरणया णाणसंपण्णया दसणसंपण्णया चरित्तसंपण्णया वेयणाहियासणया मारणंतियाहियासणया, जंबुद्दीवे दीवे अभीयजेहिं सत्तावीसाए णक्यत्तेहिं संववहारे वट्टति, एगमेगे णं णक्खत्तमासे सत्तावीसाहिं राइंदियग्गेणं paM0, सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्तावीसं जोयणसयाई वाहाणं paM0, वेयगसम्मतबन्धोवग्यस्म णं मोहणिजस्म कम्मस्स सत्तावीस उत्तरपगडीओ संतकम्मंसा paM0, सावणसुद्धसत्तमीसु णं सरिए सत्तावीसंगुलियं पोरिसिच्छायं णिव्वत्तैत्ताणं दिवसखेत्तं नियट्टेमाणे स्यणिखेनं अभिणिवद्रमाणे चारं चरद, इमीसे णं रयणप्पभाए पुढवीए अत्यंगैयाणं नेरइयाणं सत्तावीसं पलिओचमाई ठिई paM0, अहेसत्तमाए पुढवीए अत्यंगैयार्ण नेरइयाणं सत्तावीसं सागरोवमाई ठिई paM0, असुरकुमाराणं देवाणं अत्यगैयाणं सत्तावीस पलिओवमाई ठिई paM0, सोहम्मीसाणेसुकप्पेसु अत्थेगैयाणं देवाणं सत्तावीस पलिओचमाई ठिई paM0,मज्झिमौवरिमगेवेजयाणं देवाणं जहणणेणं सत्तावीसं सागरोवमाई ठिई paM0, जे देवा मज्झिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसिणं देवाणं उकोसेणं सत्तावीसं सागरोचमाई ठिई paM0 ते णं देवा सत्ताचीसाए अदमासेहिं आणमंति vA0, तेसि णं देवाणं सत्तावीसवाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं sijjhissNti0|27 अट्ठावीसविहे आयारपकप्पे paM00-मासिआ आरोवणा सपंचराइमासिया आरोवणा सदसराइमासिआ आरोवणा सपंचदस0 सबीस0 सपंचवीस0एवं चेष दोमासिआ आरोवणा सर्पचराइदोमासिया आरोवणा एवं तिमासिआ आरोवणा0 चउमासिया आरोवणा0 उग्धाइया आरोवणा अणुग्धाइया आरोवणा कसिणा आरोवणा अकसिणा आरोवणा,एतावताव आयारपकप्पे 141 समवायांर्ग-समका-28 मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ एतावताव आयरियडे, भवसिद्धियाणं जीवाणं अत्थेगैयाणं मोहणिजस्स कम्मस्स अट्ठावीस कम्मंसा संतकम्मा paM0 naM0 मम्मनवेजणिजं मिच्छत्तवेयणिज्जं सम्ममिच्छत्तवेयणिजं सोलस कसाया णव णोकसाया, आभिणिबोहियणाणे अट्ठावीसैविहे paM0 naM0 सोइंदियात्थावग्गहे चक्विंदियात्थावग्गहे घाणिदियात्थावग्गहे जिम्मिंदियजत्थावग्गहे फासिंदिअत्थावग्ग गोइंदियात्थावग्गहे सोइंदियवंजणोग्गहे घाणिदियवंजणोग्गहे जिन्भिदियवंजणोग्गहे फासिंदियवंजणोग्गहे सोनिंदियईहा चक्खिदियईहा घाणिदियईहा जिम्भि दियईहा फासिंदियईहा गोइंदियईहा सोनिंदियावाए चक्खिदियावाए घाणिदियावाए जिभिदियावाए फासिंदियावाए णोइंदियाचाए सोइंदिअधारणा चक्विदियधारणा पाणिदियधारणा जिविंगदिय धारणा फासिंदियधारणा गोइंदियधारणा. ईसाणे णं कप्पे अट्ठावीसं विमाणावाससयसहस्सा paM0 जीवे णं देवगैम्मि बंधमाणे नामस्स कम्मम्स अट्ठावीसं उत्तरपगडीओ णिबंधति तं देवगतिनामं पंचिदियजातिनामं वेउडियसरीरनामं तेयगसरीरनामं कम्मणसरीरनामं समचौरंसठाणणामं वेडवियसरीरंगोवंगणामं वण्णणामं गंधणामं रसणामं फामनाम देवाणुपुचिणामं अगुरुलहनामं उवधायनामं पराधायनामं उस्सासनामं पसत्थविहायोगइणामं तसनामं वायरणामं पज्जत्तनामं पत्तेयसरीरनामं विराधिराणं सुभासुभाणं आएजाएवा दोन्हं अण्णयरं एवं नामं निबंधै जसोकित्तिनामं निम्माणनामं, एवं चैव नेरहजावि, णाणतं अप्पसत्यविहायोगइणामं हुंडगसंठाणणामं अथिरणामं दुब्भगणामं अमुभनामं दुस्सरनामं अणादिज्जणामं अजसोकित्तीणामं निम्माणनामं, इमीसे णं स्यणप्पभाए पुढवीए अत्थेगैयाणं नेरइयाणं अट्ठावीसं पलिओमाई दिई paM0, अहेसत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं अट्ठावीसं सागरोदमाई ठिई paM0 असुरकुमाराणं देवाणं अत्थेगैयाणं अट्ठावीसं पलिओ माई दिई paM0. सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगैयाणं अट्ठावीसं पलिओ माई ठिई paM0. उवरिमहेट्टिमगेवेजयाणं देवाणं जहणेणं अट्ठावीसं सागरोबमाई ठिई paM0 जे देवा मज्झिमौवरिमगेवेज्जएस विमाणेसु देवत्ताए उबवण्णा तेसि णं देवाणं उक्कोसेर्ण अट्ठावीसं सागरोवमाई ठिई paM0. ते णं देवा अट्ठावीसाए अदमासेहिं आणमंति वा 4. नेसि णं देवाणं अट्ठावीसाए वाससहस्सेहिं आहार समुप्पचड, संतेगैया भवसिद्धिया जीवा जे अट्टावीसाए मवम्महणेहिं सिज्झिस्संति जाव सङ्घदुक्खाणमंतं करिस्संति । 28 / एगूणतीसैविहे पावसुयपसंगे paM0 तं भोमे उप्पाए सुमिणे अंतरिक्रये अंगे सरे बंजणे लक्खणे, भोमे तिविहे paM0 तं सुत्ते वित्ती बत्तिए एवं एक्केकं तिविहं, विकहाणुजोगे विज्जाणजोगे मंताणुजोगे जोगाणुजोगे अण्णतित्थियपवत्ताणुजोगे, आसाढे णं माझे एगुणतीसं राइदिआई राईदियोणं paM0 ( एवं चैव भवए णं मासे कत्तिए णं मासे पोसे णं मासे फग्गुणे णं मासे बट्टसाहे णं मासे, चंददिणे णं एगुणतीसमुहुत्ते सातिरंगे मुहुत्तग्गेणं paM0. जीव णं पसत्थज्झवसाणजुत्ते भविए सम्मदिट्ठी तित्थकरनामसहिआओ णामस्स नियमा एगुणतीसं उत्तरपगडीओ निबंधित्ता वैमाणिएस देवेसु देवत्ताए उववज्जड इमीसे णं स्यणप्पभाए पुढवीए अत्येगैयाणं नेरइयाणं एगूणतीसं पलिओचमाई ठिई paM0, असत्तमाए पुढवीए अत्थेगैयाणं नेरइयाणं एगूणतीसं सागरोवमाई टिई paM0. असुरकुमाराणं देवाणं अन्येगैयाणं एगुणतीसं पलिओ माई लिई paM0, सोहम्मीसाणेसु कप्पेस देवाणं अत्येगैयाणं एगूणतीसं पलिओचमाई ठिई paM0, उवरिममज्झिमगेवेज्जयाणं देवाणं जहष्णेणं एगूणतीस सागरोत्रमाई ठिई paM0 जे देवा उवरिमहेट्ठिमगेवेज्जयविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एगुणतीसं सागरोवमाई ठिई paM0. ते णं देवा एगुणतीसाए अदमासेहिं आणमति वा 4. तेसिं णं देवराणं एगूणतीसवाससहस्सेहिं आहार समुप्पज्जइ, संतेगैया भवसिद्धिया जीवा जे एगुणतीसभवग्ग्रहणेहिं सिज्झिस्संति जाव सखदुक्खाणमंत करिस्सति ॥ 25 ॥ तीमं मोहणीयठाणा paM0 taM0-जे यावि तसे पाणे, वारिमज्झे विगाहिआ। उदरणाकम्म मारेई. महामोहं पकुञ्चै ॥ 21 ॥ सीसावेण जे केई, आवेढेइ अभिक्खणं तिवासुभसमायार. महामोहं पकुच ॥ 22 ॥ पाणिणा संपिहित्ताणं, सोयमावरिय पाणिणं अंतोनदत मारेई. महामोहं पकुवै ॥ 23 ॥ जायतेयं समारम्भ, बहुं ओरंभिया जणं । अंतोधूमेण मारेई (ज्जा). महामोहं पकुवड ॥ 24 ॥ सिस्संमि जे पहाड, उत्तमंगम्मि चेयसा विभज्ज मत्ययं फाले, महामोहं पकुव्वै ॥ 25 ॥ पुणो पुणो पणिधिए. हरित्ता उवहसे जणं । फले अदुवा दण्डेणं, महामोहं पकुब्वै ॥ 26 ॥ गूढायारी निगृहिज्जा मायं मायाए छाये। असञ्चवाई णिण्हाई, महामोहं पकुव्वै ॥ 27 ॥ धंसे जो अभूएणं. अकम्मं अत्तकम्मुणा । अदुवा तुमकासित्ति, महामोहं पकुब्बइ ॥ 28 ॥ जाणमाणो परिसओ, सच्चामोसाणि भास अक्खीणझंझे पुरिसे. महामोहं पकुब्बइ ॥ 29 ॥ अणायगस्स नयवं दारे तस्सेव ca~siyA । विउलं विक्खोभइत्ताणं. किचाणं पडिबाहिरं ॥ 30 ॥ उवगसंतंपि पित्ता, पडिलोमाहिं बहिं भोगभोगे वियारेई. महामोहं पकुब्वै ॥ 31 ॥ अकुमारभूए जे केई. kumArameni'haM ए । इत्थीहिं गिद्धे वसए, महामोहं पकुब्वै ॥ 32 ॥ अवभयारी जे केई, baMbhayArIti'haM गे। गद्दहे गवां मज्झे विस्सरं नयई नदं ॥ 33 ॥ अप्पणो अहिए वाले. मायामांसं बहुं भने । इत्थीविसयगेहीए, महामोहं पकुव्वै ॥ 34 ॥ जंनिस्सिए उब्वहै, जससाऽहिगमेण वा । तस्स लुम्भै वित्तम्मि, महामोहं पकुव्व ॥ 35 ॥ ईसरेणं अदुवा गामेणं. अणिमरे ईम्रीके। (142 समवायांगं समयाओ - 30 1 मुनि दीपरत्नसागर - Page #14 -------------------------------------------------------------------------- ________________ तस्स संपयहीणस्स. सिरी अतुलमागया ॥ 36 ॥ ईसादोसेण आविटे, क्लुसाऽऽविल्चेय्से। जे अंतराअंचेएइ. महामोह पकुब्बइ ॥ 37 ॥ सप्पी जहा अंडौडं, भनारं जो विहिण्सि। सेणावई पसत्थारं, महामोहं पकुवह ॥ 38 ॥ जे नायगं च रहस्स, नेयारं निगमस्स बा। सेट्टि बहुखं हता. महामोहं पकुवै ॥ 39 ॥ बहुजणस्स णेयारं, दीवं ताणं च पान्निन्न्ण्। एयारिसं नरं हता, महामोहं पकुब्बइ ॥ 40 ॥ उबट्टियं पडिविरयं, संजयं sutvssiyN। बुक्काम धम्माओ भंसेड. महामोहं पकुव्वै ॥ 41 ॥ तहेवाणतणाणीणं, जिणाणं ब्र्द्सिन्न्ण्। तेसिं अवण्णवं वाले, महामोह पकुव्वद ॥ 42 ॥ नेयाइअस्स मग्गस्स, दुढे अवय(ह pA0)रई बहुं । तं तिप्पयंतो भावेइ, महामोहं पकबह ॥ 43 ॥ आयरियउबझाएहिं. सुयं विणयं च गाहिए। ते चेव खिसई बाले. महामोहं पकुवै ॥ 44 ॥ आयरियौवज्झायाणं, सम्मं no pdditppdd'| अप्पडिपूयाए थडे, महामोहं पकुब्वै ॥ 45 ॥ अबहुस्सुए य जे केई. सुएणं प्विक्न्थी। सज्झायवायं वयै, महामोहं पकुव्वै ॥ 46 ॥ अतवस्सीए य जे केई, तवेण पविकत्थई । मबलोयपरे तेणे. महामोहं पकुछइ ॥ 47 ॥ साहारणट्ठा जे केई, गिलाणम्मि उव्त्त्त्तिए। पभूण कणई किचं, मछपि से न कुवह ॥ 48 ॥ सढे नियडीपण्णाणे, क्लुसाउल्चेय्से। अप्पणो य अबोही य, महामोहं पकुवद ॥ 49 ॥ जे कहाहिगरणाई, संपउंजे पुणो पुन्नो। सवतित्थाण भेयाण, महामोहं पकुण्याइ ॥ 50 ॥ जे अआहम्मिए जोए, संपउंजे पुणो पुन्नो। सहाहेउं सहीहौं. महामोहं पकुव्वद ॥ 51 ॥ जे अ माणुस्सए भोए, अदुवा पार्लोइए। तेऽतिष्पयंतो : आसयै. महामोहं पकुव्बै ॥ 52 ॥ इड्ढी जुई जसो वण्णो. देवाणं बलवीरियं । तेसि अवण्णवं बाले, महामोहं पकुव्वद ॥ 53 ॥ अपस्समाणो पस्मामि, deve jakkhe ya gujjhge| अण्णाणी जिणपूयट्टी. महामोहं पकुव्वद ॥ 54 ॥ धेरे णं मंडियपुत्ने तीसं वासाई सामण्णपरियाय पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खापहीणे, एगमेगे णं अहोरते नीसमुहने महत्तग्गेणं paM0, एएसि णं तीसाए महत्ताणं तीसं नामधेजा paM0 taM0- रोहे सत्ते मित्ते वाऊ सुपीए अभिचंदे माहिदे पलवं चंभे सच्चे 10 आणंदे विजए विस्ससेणे पायावचे उपसमे ईसाणे तट्टे भाविअप्पा वेसमणे वरुणे 20 सतरिसभे गंधव्ये अग्गिवेसायणे आतवे आवने तडवे भूमहे रिसभे सबसिदे रक्खसे 30. अरे णं अरहा तीसं धणूई उद्दढंउचलेणं होन्था, सहस्सारम्स णं देविंदस्स देवरण्णो तीसं सामाणियसाहस्सीओ paM0 पासे णं अरहा तीसं वासाई अगारवासमझे वसित्ता अगागओ अणगाग्यिं पबइए, समणे भगवं महावीरे तीसं वासाई अगारवासमज्झे वसित्ता अगाराओ अणगारियं पबहाए ग्यणप्पभाए णं पुढवीए तीस निरयावासमयसहस्सा paM0 इमीसे णं रयणप्पभाए पुढबीए अत्गइयाणं नेरइयाणं तीसं पलिओवमाई ठिई 50, अहेसत्तमाए पुढवीए अत्थेगैयाण नेरहयाणं तीसं सागरोवमाई ठिई paM0, असुरकुमाराणं देवाणं अत्थेगैयाणं तीसं पलिओचमाई ठिई paM0. उपरिमौवरिमगेवेज्जयाणं देवाणं जहणणं तीसं सागरोवमाई ठिई 50, जे देवा उवरिममज्झिमगेवेजएसु विमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उकोसेणं तीसं सागरोवमाई ठिई paM0 ते णं देवा तीसाए अद्धमासेहि । आणमंति वा '4. तेसिं णं देवाणं तीसाए वाससहस्सेहिं आहारट्ठे समुपज्जइ, संतेगैया भवसिद्धिया जीवा जे तीसाए भवग्गहणेहि सिज्झिस्सति जाव सव्वदुक्खाणमंतं करिस्सति । 30 / एकतीस सिद्धाइगुणा paM0 20-वीणे आभिणिबोहियणाणावरणे खीणे सुयणाणावरणे खाणे ओहिणाणावरणे खीणे मणपज्जवणाणावरणे खीणे केवलणाणावरणे खीणे चक्खुदसणावरणे खीणे अचक्खुदसणावरणे खीणे ओहिदसणावरणे खीणे केवलदसणावरणे खीणा निदरा खीणा णिहाणिहा खीणा पयला खीणा पयलापयला खीणा थीणद्धी खीणे सायावेयणिजे खीणे अमायावेयणिजे खीणे दसणमाहणिजे खीण चरित्तमोहणिजे खीणे neraiAue खीणे तिरिआउएखीणे मणुस्माउए वीणे देवाउए सीणे उच्चागोए खीणे निचा(नीया)गोए खाणे मुभणामे खणे अमुभणामे खीणे दाणंतराए खीणे लाभंतराए खीणे भोगांतराए खीणे उवभोगंतराए खीणे वीरिअंतराए. मंदरेणं पव्वए धरणितले एकतीसं जोयणसहस्साई उच्चेव तेवीसं जोयणमए किंचिदेसणा परिक्वेवेणं paM0.जया णं सरिए सव्वबाहिरियं मंडलं उबसंकमित्ता चारं चरैतया णं इहगयस्स मणस्सस्स एकतीसाए जोयणसहस्सेहिं अहि अएकतीसेहिं जोयणमएहिं तीसाए सहिभागेहिं जोयणस्म सूरिए चक्खुकास हब्वमागच्छा, अभिवडिढए णं मासे एकतीसं सातिरेगाइं राइंदियाई राईदियग्गेणं paM0, आइचे णं मासे एकतीसं राइंदियाई किचिबिसेसूणाई राइंदियनगेणं paM0, इमीसे णं रयणप्पभाए पुढवीए अस्थेगैयाण नेरइयाणं एकतीसं पलिओवमाई ठिई paM0, अहेसत्तमाए पुढवीए अधेगैयाणं नेगियाणं एकर्तासं सागगेवमाई ठिई paM0. असुरकुमागणं देवाणं अस्थगैयाणं एकतीसं पलिओवमाई ठिई paM0. सोहम्मीसाणेसु कप्पेसु अत्थेगैयाणं देवाणं एकतीसं पलिओवमाई ठिई paM0.विजयवेजयंतजयंतापगजिआणं देवाणं जहपणेणं एकतीस पलिओचमाई ठिई paM0, जे देवा उवरिमौवरिमगवेजयविमाणेसु देवनाए उववण्णा तेसि णं देवाणं उकोमेणं एकतीसं सागगेवमाई ठिई paM0 ते णं देवा एकनीमाए अद्धमासहिं आणमंति वा 4, तेसिंणं देवाणं एकतीसं वाससहस्सेहिं आहारट्टे समुप्पज्जइ. संतेगैया णं भवसिद्धिया जीवा जे एकतीसेहिं भवग्गहणेहि सिज्झिसंति जाव सव्वदुक्खाणमंतं करिस्मेति । 31 / बत्तीस जोगसंगहा paM0, taM0-आलोयण निरवलावे. आवईसु द्द्ध्ध्म्म्या। अणिस्सिओवहाणे य, सिक्खा निप्पडिकम्मया ॥ 55 ॥ अण्णा143 समवायांगं -समारो-32 मुनि दीपरनसागर -S-THEPISPE-PRAB%842848PARBHIMACPRASTROHRIPRAASPICHARPRASHRAEPISM8P848 2P0588 Page #15 -------------------------------------------------------------------------- ________________ ISPIRSASPERSISPRAISPENCP8ABPMARHIPRAISPOSPHORHAMASPRIMASPRIMEPRAISY CARRYSMSPERKOPRAISHINGA यया अलोभे य. तितिक्खा अजवे सुई। सम्मडिट्टी समाहीय. आयारे विणओवए ॥ 56 ॥ घिईमई य संवेगे, पणिही मुविहि संवरे । अत्तदोसोवसंहारे, सत्रकामचिरनया ॥ 17 ॥ पचक्याणे विउम्सग्गे, अप्पमादे लबालवे । झाणसंवरजोगे य, उदए मारणंतिए ॥ 58 ॥ संगाणं च परिण्णाया. पायच्छित्तकरणेऽचि य । आराहणा य मरणते. बत्तीसं जोगसंगहा ॥ 55 ॥ वनीसं देविदा paM0 तं चमरे वली धरणे भूआणंदे जाव घोसे महाघोसे चंदे सरे सके ईसाणे सणकुमारे जाव पाणए अचुए- कुंथुस्स णं अरहओ वीमहिया चत्तीसं जिणमया साहम्म काप बत्तीस विमाणावाससयसहस्सा पारवहणक्खत्त बत्तासैतार pa0. बत्तासांतविहण 50.इमास ण रयणप्पभाए पुढवाए अन्धगैयाण नरैयाण बत्तीसपालआवमाई ठिई paM0. अहेसत्तमाए पुढवीए अगैयाणं नेरइयाणं चत्तीसं सागरोवमाई ठिई पं. असुरकुमाराणं देवाणं अस्थगैयाणं पीस पलिओवमाई ठिई paM0. सोहम्मीसाणे कप्पेसु देवाणं अत्धेगैयाणं बत्तीस पलिओवमाई ठिई paM0.जे देवा विजयवेजयन्तजयन्तापराजियविमाणेसु देवत्ताए उपचण्णा तेसि ण देवाणं अत्यंगैयाणं बत्तीस सागरावमाई ठिई paM0.ते णं देवा बत्तीसाए अदमासेहिं आणमंति वा 4. तेसिं णं देवाणं बत्तीसवाससहस्सेहिं आहारटे समुप्पज्जा, संतेगड्या भवसिद्धिया जीवा जे बत्तीसाए भवम्गहणेहि सिज्झिस्सति जाय सैदुक्खाणमंतं करिस्सति । 32 ॥ तेतीसं आसायणाओ paM0 सेहे राइणियस्स आसन्नं गंता भवै आसायणा सेहस्स सेहे रादणियम्म पुरओ गंता भवै आसायणा मेहस्स सेहे राइणियरस सपक्खं गंता भवै आसायणा सेहस्स सेहे राइणियस्स आसन्नं ठिचा भवद आसायणा सेहस्स जाव सेहे राइणियस्स आलवमाणस्स तस्थगए चेव पडिसुणिना भै आमायणा मेहस्स. चमरस्स णं असुरिंदस्स असुरकुमाररण्णो चमरचंचाए रायहाणीए एकमेकबाराए तेत्तीसं तेत्तीस भोमा paM0. महाविदेहे णं वासे तेत्तीस जोयणसहस्साई साइरेगाई विक्वंमेणं paM0, जया णं मूरिए बाहिराणंतरं तचं मंडलं उबसंकमित्ताणं चार चरै तया णं इहगयस्स पुरिसस्स तेतीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्लुप्फास हव्वमागच्छइ. इमीस णं रयणप्पभाए पुढबीए अस्थेगैयाणं नेइयाणं तेतीस पलिओवमाई ठिई (paM0). अहेसत्तमाए पुढबीए कालमहाकालरोग्यमहारोफएसु नेरइयाणं उकोसेणं तेतीसं सागरोवमाई ठिई paM0,अप्पइट्ठाणनरए नेरइयाणं अजहण्णमणकोसेणं तेत्तीसं सागरोवमाई टिई paM0.असर एनरैयाण अजहण्णमणकासणं तेत्तीस सागरोबमाई ठिई paM0. असुरकुमाराणं अत्यगैयाणं देवाणं तेत्तीस पलिआवमाइ ठिई paM0.सोहम्मीसाणेसु अस्थगैयाणं देवाणं तेत्तीस पलिओवमाई लिई paM0, विजयवेजयन्तजयंतापराजिएम विमाणेसु उक्कोसेणं तेत्तीस सागरोचमाई ठिई paM0.जे देवा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उबवण्णा तेसि णं देवाणं अजहण्णमणुकोसेणं तेतीसं सागरोचमाई टिई paM0, ते णं देवा तेत्तीसाए अदमासेहिं आणमंति वा 4, लेसिं णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ. संतेगैया भवसिद्धिआ जीवा जे तेतीसंभवग्गहणेहि सिन्झिस्संति जाव सव्यदुक्खाणमंतं krissNti।33। चोत्तीसं बुद्धाइसेसा paM0.taM0-अवट्ठिए केसमंसुरोमनहे निरामया निकलेबा गायलट्ठी गोक्पीरपंहुरे मंससोणिए पउमुष्पलगंधिए उस्सासनिस्सासे पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा आगासगयं चकं आगासगयं छत्नं आगासगयाओ सेयवरचामराआ आगामफालिआमय सपायपीट संहासण आगासगओ कुडमीसहस्सपरिमांडआमिरामो इंदज्झओ पुरओ गच्छइ10जर गआ कुडमासहस्सपारमाडआभिरामा इदाजा पुरआगच्छ10 जत्थ जस्थवियणं अरहंता भगवन्तो चिट्ठति वा निसीयंति8 वा तत्थ नत्थवि य णं तक्षणादेव संछनपत्तपुष्फपाइवसमाउलो सच्छत्तो सज्झो सघंटो सपडागो असोगवरपायचो अभिसंजायै ईसि पिटुओ मौडठाणमि तेयमंडलं अभिसंजायै अंधकारेऽपि य णं दस दिसाओ पभासेइ बहुसमरमणिजे मूमिभागे अहोसिरा कंटया जायंति उऊविवरीया सुहफासा भवंति सीयलेणं सुहफासेणं सुरभिणा मारूएणं जोयणपरिमंडलं सबओ समंता संपमजिजइ जुत्तफुसिएणं मेहेण य निहयरयरेणूयं किजइ जलवलयभासुरपभूतेणं पिंटहाइणा दसवण्णणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुष्फोवयारे किजइ अमणुण्णाणं साइफरिसरसरुवगंधाणं अवकरिसो भवह मणुण्णाणं सहफरिसरसरूवगंधाणं पाउम्भावो भवड 20 पच्चाहरओऽवियणं हिययगमणीओ जोयणनीहारी सगे भग गहीए भासाए धम्ममाइक्खह साऽपि य णं अद्धमागही भासा भासिज्जमाणी तेसिं सवसि आरियमणारियाणं दुप्पयचउप्पामियपसुपक्खिसरीसिवाणं अपणो हियसिवसुहयभासत्ताए परिणमै पुत्रचडवेरापि य णं देवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगालगंधव्यमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्म निसामंति अण्णउत्थियपावणियाविय णमागया वंदति आगया समाणा अरहओ पायमूले निप्पलिययणा हवंति जओ जओऽपि य णं अरइंतो भगवंतो विहरति तओ तओऽपि य णं जोयणपणवीसाएणं इती न भवै मार्ग न भवै सचकं न भवड 30 ऐबुट्टी न भवै अणावुट्टीन भवै दुभिक्खं न भवै पुषुप्पण्णावि य णं उप्पाइया वाही खिप्पामेव उवसमंति 34. जंबुद्दीये णं दीचे चउत्तीर्स चकहिविजया paM0 20. पत्नीस महाविदेहे दो भरहे एखए, जंबुदी णं दीवे चोनीसदीहवेयड्ढा paM0, जंचुदीचे णं दीये उकोसपए चोत्तीस तित्थंकरा समुप्पजति, चमरस्स णं असु रिदस्स अमुरकुमारपणो चोनीम भवणावाममयसहस्सा 50, पढमपंचमौद्दीसत्तमासु चउसु पुढवीसु चोत्तीस निरयावाससयसहस्सा paM0 / 34 / पणतीसं सच्चवयणाइसेसा paM0.कुंथू णं अरहा पणतीमं धण्ड ur3अदंउचयेणं होत्था, दनेणं वासुदेवे पणतीसं धणूई उड्ढंउच्चत्तेणं होत्था, नंदणे णं बलदेवे पणतीसं धणूई उड्ढेउबत्तेणं होत्था, सोहम्मे करपे सहम्माए (36) 144 समवायांग-साधाओ-35. मुनि दीपरत्नसागर Page #16 -------------------------------------------------------------------------- ________________ POSASHCHASYCLOCABPMENTSPICHRSPONBFR-CHIRSASPERMISHRAASPICHOPR/SPARRIERSPEMASPITARPRIASPS सभाए माणवए चेइयक्खंभे हेवा उवरिं च अद्धतेरस 2 जोयणाणि वज्जेत्ता मज्झे पणतीसजोयणेसु वैरामएसु गोलवदृसमुग्गएसु जिणसकहाओ paM0, वितियचउत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा pN0।35। छत्तीसं उत्तरज्झयणा paM0 ta0-विणयसुयं परीसहो चाउरंगिजं असंखयं अकाममरणिज्जं पुरिसविजा उरम्भिज काविलय नमिपवजा दुमपत्तय 10 बहुसुयपूजा हरिएसिज्जं चित्तसंभूयं उसुयारिज सभिक्खुगं समाहिठाणाई पावसमणिजं संजइज मियचारिया अणाहपञ्चजा 20 समुहपालिज रहनेमिजं गोयमकेसिज समितीओ जन्नतिजं सामायारी खलुंकिजं मोक्खमग्गगई अप्पमाओ तवोमम्मो 30 चरणविही पमायठाणाई कम्मपयडी लेसज्झयणं अणगारमम्गे जीवाजीवविभत्ती य 36, चमरस्स णं असुरिंदस्स असुर0रण्णो सभा सुहम्मा छत्तीसं जोयणाई उड्दउच्चत्तेणं होत्था, समणस्सणं भगवओ महावीरस्स छत्तीसं अज्जाणं साहस्सीओ होत्था, चेत्तासोएसु णं मासेसु सइ छत्तीसंगलियं सरिए पोरिसीछायं निवत्तर्3a । 36 / कुंथुस्स णं अरहओ सत्ततीसं गणा सत्ततीसं गणहरा होत्था, हेमवयहेरण्णवयाओ णं जीवाओ सत्ततीस जोयणसहस्साई छच्च चउसत्तरे जोयणसए सोलस य एगणवीसइभाए जोयणस्स किंचिबिसेसूणाओ आयामेणं paM0, सव्वासु णं विजयवेजयंतजयंतापराजियासु रायहाणीसु पागारा सत्ततीसं सत्ततीसं जोयणाई उड्ढंउच्चत्तेणं paM0, खुड्डियाए णं विमाणपविभत्तीए पढमे वग्गे सत्ततीसं उद्देसणकाला paM0, कत्तियवहुलसत्तमीए णं सरिए सत्ततीमंगुलियं पोरिसीछायं निव्वत्तैत्ताणं चार चरै । 37 / पासस्स णं अरहओ पुरिसादाणीयस्स अट्टतीसं अजिसाहस्सीओ उक्कोसिया अज्जियासंपया होत्या, हेमवयएरण्णवैयाणं जीवाणं धणपिट्टे अद्भुतीसं जोयणसहस्साई सत्त य चत्ताले जोयणसए दस एगूणवीसइभागे जोयणस्स किंचिबिसेसूणे परिक्खेवेणं paM0, अत्यस्स णं पव्वयरण्णो चितिए कंडे अट्ठतीसं जोयणसहस्साई उड्दउच्चत्तेणं होत्था, | खुड्डियाए णं विमाणपविभत्तीए वितिए वग्गे अट्टतीसं उद्देसणकाला pN0।38। नमिस्स णं अरहओ एगूणचत्तालीसं आहोहियसया होत्या, समयखेने एगूणचत्तालीसं कुलपव्वया paM0 तं-तीसं वासहरा पंच मंदरा चत्तारि उसुकारा, दोचचउत्थपंचमछट्टसत्तमासु णं पंचसु पुढवीसु एगूणचत्तालीसं निरयावाससयसहस्सा paM0, नाणावरणिज्जस्स मोहणिज्जस्स गोत्तस्स आउयस्स एयासिं णं चउण्हं कम्मपगटीणं एगणचत्तालीसं उत्तरपगडीओ pN0।39। अरहओ णं अरिहनेमिस्स चत्तालीसं अज्जियासाहस्सीओ होत्था, मंदरचूलियाणं चत्तालीसं जोयणाई उदउच्चत्तेणं paM0, संती अरहा चत्तालीसं धणई ur3अदौच्चत्तेणं होत्या, भूयाणदस्स gaM0 नागरनो चत्तालीसं भवणावाससयसहस्सा paM0, खुड्डियाए ण विमाणपविभत्तीए तइए वम्गे चत्तालीसं उद्देसणकाला paM0, फग्गुणपुण्णमासिणीएणं सूरिए चत्तालीसंगुलियं पोरिसीछायं निव्वैत्ताणं चार चरै, एवं कत्तियाएऽपि पुण्णिमाए, महासुके कप्पे चत्तालीसं विमाणावाससहस्सा pN0।4। नमिस्स णं अरहओ एकचत्तालीसं अजियासाद्दस्सीओ होत्था, चउसु पुढवीसु एकचत्तालीसं निरयावाससयसहस्सा paM0 ta0-रयणप्पभाए पंकप्पभाए तमाए तमतमाए, महालियाएणं विमाणपविभत्तीए पढमे वो एकचत्तालीस उद्देसणकाला pN0॥41 / समणे भगवं महावीरे बायालीसं वासाई साहियाई सामण्णपरियागं पाउणित्ता सिद्धे जाव सव्वदुक्खप्पहीणे, जंबुद्दीवस्स णं दीवस्स पुरच्छिमिलाओ चरमंताओ गोथूभस्स णं आवासपवयस्स पच्चच्छिमिर्3e चरमंते एसणं चायालीसं जोयणसहस्साई अवाहाते अंतरे paM0 एवं चउदिसंपि दोभासे संखे दयसीमे य, कालोए णं समुहे बायालीसं चंदा जोइंसु वा जोइंति वा जोइस्संति वा, पायालीसं मूरिया पभासिसु वा 3. समुच्छिमभुयपरिसप्पाणं उक्कोसेणं चायालीसं वाससहस्साई ठिई paM0, नामकम्मे वायालीसविहे paM0 ta0-गैनामे जाइनामे सरीरनामे सरीरंगोवंगनामे सरीरबंधणनामे सरीरसंघायणनामे संघयणनामे संठाणनामे वण्णनामे गंधनामे रसनामे फासनामे अगुरुलहुयनामे उवघायनामे पराघायनामे आणुपुव्वीनामे उस्सासनामे आयवनामे उज्जोयनामे विहगगैनामे तसनामे थावरनामे सुहुमनाम बायरनामे पजत्तनामे अपज्जतनामे साहारणसरीरनामे पत्तेयसरीरनामे थिरनामे अधिरनामे सुभनामे असुभनामे सुभगनामे दुग्भगनामे सुसरनामे दुस्सरनामे आएजनामे अणाएजनामे जसोकित्तिनामे अजसोकित्तिनामे निम्माणनामे तित्यकरनामे, लवणे णं समूहे पायालीस नागसाहस्सीओ अम्भितरियं वेलं धारंति, महालियाए णं विमाणपविभत्तीए चितिए बगे पायालीस उहेसणकाला paM0, एगमेगाए ओसप्पिणीए पंचमछट्ठीओ समाओ वायालीसं वाससहस्साई कालेणं paM0, एगमेगाए उस्सप्पिणीए पढमवीयाओ समाओ वायालीसं वाससहस्साई कालेणं pN0॥42॥ तेयालीसं कम्मविवागज्झयणा paM0 पढमचउत्थपंचमासु पुढवीसु तेयालीसं निरयावाससयसहस्सा paM0, जंबुद्दीवस्म णं दीवस्स पुरच्छिमिआडाओ चरमंताओ गोषभस्स णं आवासपव्ययस्स पुरच्छिमिति चरमते एस णं तेयालीसं जोयणसहस्साई आवाहाए अंतरे paM0, एवं चौहिसिपि दगोभासे संखे दयसीमे, महालियाए णं विमाणपविभत्तीए तैये वग्गे तेयालीसं उद्देसणकाला pN0143| चोयालीसं अजायणा इसिमासिया दियलोगच्याभासिया (देवलोयचुयाणं इसीणं चोयालीसं इसिभासियज्झयणा pA0) paM0, विमलस्स णं अरहओ णं चउआलीसं पुरिसजुगाई अणुपिट्टि (बंधेण pA0)सिद्धाइं जावप्पहीणाई, धरणस्स णं नागिंदस्स नागरण्णो चोयालीसं भवणावाससयसहस्सा paM0, महालियाए णं विमाणपविभत्तीए cautthe vagge चोयालीसं उद्देसणकाला pN0|44aa समयखेते णं पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं paM0. सीमंतए णं नरए पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं paM0, एवं उद्यविमाणेऽवि, ईसिपम्भारा णं पुढवी एवं चेव, धम्मे णं अरहा पणयालीसं धणूई उड्ढंउचत्तेणं होत्या, मंदरस्स णं पव्वयस्म चउदिसिपि पणयालीसं 2 जोयणसहस्साई अवाहाए अंतरे paM0, सोऽवि णं दिवढखेत्तिया नक्वत्ता पणयालीसं मुहुत्ते चंदेण सदि जोगं जोइंसु वा जोइंति वा जोइस्संति वा-तिमेव उत्तराई पुणव्वर रोहिणी 145 समवायांग-समाओ-74 मुनि दीपरत्नसागर PAASPASSPIRAOPEECHOPRABSAXPRASHASABPOIMESPECANSPIRLSPIRSASPIRAEYEMISPEARNERSPICARBPS Page #17 -------------------------------------------------------------------------- ________________ 7265878ACTSASPENBR648488SPANASASHASPERMSPIMSPROPEMASPARSPONENERSPEAKS2489 विसाहा y। एए छन्नक्खत्ता पणयालमुहुत्तसंजोगा ॥ 61 ॥ महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देसणकाला pN0145| दिहिवायस्स ण छायालीस माउयापया paM0. भीए णं लिबीए छायालीसं माउयक्खरा paM0, पमंजणस्स णं वाउकुमारिंदस्स छायालीसं भवणावाससयसहस्सा pN0।46। जया णं सूरिए सबम्भितरमंडलं उवसङ्कमित्ताणं चार चरै तया इहगयस्स मणूसस्स सत्तचत्तालीसं जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एकवीसाए य सहिभागेहि जोयणस्स सुरिए चक्लुफासं हव्वमागच्छा, थेरे णं अग्गिभूई सत्तचालीसं वासाई अगारमझे वसिना मुंडे भवित्ता आगाराओ अणगारिय पाइए । 47 / एगमेगस्स णं रन्नो चाउरंतचकवहिस्स अडयालीसं पट्टणसहस्सा paM0, धम्मस्स णं अरहओ अडयाली गणा अढयालीसं गणहरा होत्था, सूरमंडले णं अढयालीसं एकसविभागे जोयणस्स विक्खंभेणं paM0 / 48 / सत्तसत्तमियाए णं भिक्खुपडिमाए एगणपनाए राइदिएहिं छनौइमिक्खासएणं अहासुत्तं जाब आराहिया यावि भवै, देवकुरूत्तरकुकरसु णं मणुया पगणपना राइंदिएहिं संपनजोव्वणा भयंति, तेइंदियाणं उकोसेमं एगणपन्ना राइंदिया ठिई pN0149| मुणिसुव्वयम्स णं अरहओ पंचासं अज्जियासाहस्सीओ होत्या, अणंत णं अरहा पचास धणूई उड्ढंउच्चत्तेणं होत्था, पुरिसुत्तमे णं वासुदेव पचास घणी उदौबलेणं होस्था, sa''vi णं दीहवेयड्ढा मूले पनासं 2जोयणाणि विक्वंभेणं paM0, लंतए कप्प पन्नासं विमाणा तिमिस्सगृहाखंडगप्पवायगुहाओ पन्नासं 2 जोयणाई आयामेणं paM0, सब्वेऽवि णं कंचणगप्पव्वया सिहरतले पनासं 2 जोयणाई विक्खंभेणं paM0 / 50 / नवण्हं गंभचेराणं एकावन्नं उहेमणकाला paM0चमरस्स णं असुरिंदस्स असुरकुमाररनो सभा सुधम्मा एकावन्नखंभसयसंनिविट्ठा paM0. एवं चेव चलिस्सवि, सुप्पभे णं बलदेवे एकावन्नं वाससयसहस्साई परमाउं पालैत्ता सिद्धे बुद्धे जाव सब्बदुक्खप्पहीणे, दसणावरणनामाणं दोण्हं कम्माणं एकावन्नं उत्तरकम्मपगडीओ paM0 / 51 / मोहणिजस्स णं कम्मस्स चावनं नामधेजा paM0 saM0-kohe koye rose dose अग्खमा संजलणे कलहे चंडिके भंडणे विवाए 10 माणे मदे दप्पे थंभे अत्तुकोसे गब्वे परपरिवाए अकोसे अवकोसे (परिभवे pA0) उन्नए 20 उन्नामे माया उवही नियडी वलए गहणे णूमे कक्के कुरुए दंभे 30 कूडे जिम्हे किञ्चिसे अणायरणया गृहणया चंचणया पलिकंचणया सातिजोगे लोभे इच्छा 40 मुच्छा कंखा गेही तिण्हा भिजा अभिजा कामासा भोगासा जीवियासा मरणासा. नन्दी रागे 52, गोधूभस्स णं आवासपब्वयस्स पुरच्छिमिलाओ 5 चरमंताओ वलयामुहस्स महापायालस्स पचच्छिमिल्ले चरमंते एस गं बावनं जोयणसहस्साइं अचाहाए अंतरे paM0, एवं दगभासस्स ण केउगस्स, संखस्स जूयगस्स, दगसीमस्स ईसरस्म, नाणावरणिजस्स । नामस्स अंतरायस्स एतेसिं णं तिषी कम्मपगडीणं चावन्नं उत्तरपयडीओ paM0, सोहम्मसणंकुमारमाहिदेसु तिसु कप्पेसु चावचं विमाणावाससयसहस्सा pN0152| देवकुरूत्तरकुरुयाओ णं जीवाओ तेवन्नं 2 जोयणसहस्साई साइरेगाई आयामेणं paM0, महाहिमवंतरुप्पीणं वासहरपब्बयाणं जीवाओ तेवन्नं तेवन्नं जोयणसहस्साई नव य एगतीसे जोयणसए छच एगूणवीसइभाए जोयणस्स आयामेणं paM0, समणस्स णं भगवओ महावीरस्स तेवन अणगारा संवच्छरपरियाया पंचसु अणुत्तरेसु महैमहालासु महाविमाणेसु देवत्ताए उबवन्ना, संमुच्छिमौरपरिसप्पाणं उक्कोसेणं तेवन्नं वाससहस्सा ठिई paM0 153 / भरहेरखएसुणं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पणीए य चउवन्नं 2 उत्तमपुरिसा उप्पब्जिसु बा 3,0-चउवीसं तित्थगरा बारस चकवट्टी नव वलदेवा नव वासुदेवा. अरहा णं अरिहनेमी चाउवलं राइंदियाई छउमत्यपरियायं पाउणित्ता जिणे जाए केवली सम्वन्नू सव्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिज्जाए चउप्पन्नाई वागरणाई वागरित्या, अणंतस्स णं अरहओ चौपन्नं गणहरा होत्था । 54 मल्लिस्स णं अरहओ पणपन्नं वाससहस्साई परमाउं पालैत्ता सिद्धे बुद्धे जावप्पहीणे, मंदरस्स णं पव्ययस्स पचच्छिमिल्लाओ चरमंताओ विजयदारस्स पचच्छिमिर्3e दरमंते एस णं पणपन्नं जोयणसहस्साई अचाहाए अंतरे paM0, एवं चौहिसिपि वेजयंतजयंतापराजियंति, समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कडाणफलविवागाई पणपन्नं अज्झयणाई पावफलविवागाई वागरित्ता सिद्ध बुद्धे जावप्पहीणे, par3हमवीयासु दोसु पुढवी पणपत्रं निरयावाससयसहस्सा paM0, दंसणावरणिज्जनामाउयाणं तिण्हं कम्मपगडीणं पणपनं उत्तरपगडीओ pN0।55। जंचुहीवे णं दीवे छप्पन नक्वत्ता चंदेण सद्धिं जोगं जोइंसु वा 3, विमलस्स णं अरहओ छप्पन्नं गणा छप्पन्नं गणहरा होत्या । 56 / तिण्डं गणिपिडगाणं आयारचूलियावज्जाण सत्तावन्नं अज्झयणा paM0 ta0-आयारे सूयगडे ठाणे, गोथूभम्स णं आवासपब्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं सत्तावनं जोयणसहस्साई अचाहाए अंतरे paM0, एवं दगभासस्स केउयस्स य. संखस्स धा, महाहिमवतरुप्पणि वासहरपव्वयाण जीवाण घणुपिट्ट सत्तावन्न 2जायणसहस्साइदानियतणौए जोय. णसए दम य एगणवीसहभाए जोयणस्स परिक्वेवेणं pN0।57। पढमदोचपंचमासु तिसु पुढवीसु अट्ठावन निरयावाससयसहस्सा paM0, नाणावरणिजस्स वेयणिय आउयन्नाम0 अंतराइयस्स एएसिणं पंचण्हं कम्मपगडीणं अट्ठावन्न उत्तरपगडीओ paM0, गोथूभस्म णं आवासपब्वयस्स पचच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमजादेसभाए एस णं अट्ठावनं जोयणसहस्साई अबाहाए अंतरे paM0 एवं चउदिसिपि नेयर्थ । 58aa बंदस्स णं संवच्छरस्स एगमेगे उऊ एगूणसहि राइंदियाई राइंदियग्गेणं paM0, संभवे णं अरहा एगूणसहि पुरसयसहस्साई आगारमज्झे वसित्ता मुंडे जाव pujaie, mallissa गं अरहओ एगूणसदि ओहिनाणिसया होत्था । 59/ एगमेगे णं मंडले मृरिए सहिए सहिए मुहुत्तेहिं संघाइए, लवणस्स णं समुदस्स सहि नागसाहस्सीओ अग्गोदयं धारंति, विमले णं अरहा सहि धणई 156 समवायांग-साकको-50 मुनि दीपरत्नसागर Page #18 -------------------------------------------------------------------------- ________________ NAIAPTASASHIONIUPTRAISHISMASHTRAISPRINEPSMSPURSARGIYSMSPIRHASHIONSPIRSAASPIRHAOPENOMISARIPTEHRSHIANREPAR उड्ढे उच्चत्तेणं होत्था, बलिस्स णं वैरोयर्णिदस्स0 सढि सामाणियसाहस्सीओ paM0, बंभस्स णं देविंदस्स देवरन्नो सढि सामाणियसाहस्सीओ paM0, सोहम्मीसाणेसु दोसु कप्पेसु सट्टि विमाणावाससयसहस्सा pN060| पंचसंवच्छरियस्स णं जुगस्स रिउमासेणं मिजमाणस्स इगसहि उऊमासा paM0, मंदरस्स णं पब्वयस्स पढमे कंडे एगसहिजोयणसहस्साई उड्ढंउच्चनेणं paM0, चंदमंडलेणं एगसट्ठिविभागविभाइए समंसे paM0 एकसूरस्सवि । 61 / पंचसंवच्छरिए णं जुगे बाबढि पुन्निमाओ बावहि अमावसाओ paM0, वासुपूजस्स णं अरहओ वासढेइ गणा बासदि गणहरा होत्था, सुक्तपक्खस्स णं चंदे बासर्टि भागे दिवसे बहलपक्खे दिवसे दिवसे परिहायै, सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए वासहि विमाणा paM0. सध्ये बेमाणियाणं चासढि विमाणपन्थडा पन्थडग्गेर्ण pN0।62। उसभेणं अरहा कोसलिए तेसद्धिं पुव्वसयसहस्साई महारायमज्झे वसित्ता मुंडे मवित्ता अगाराओ अणगारियं पव्वइए, हरिवासरम्मयवासेसु मणुस्सा तेवट्ठीए राईदिएहिं संपत्तजोवणा भवंति. निसढे णं पब्वए तेवट्टि सूरोदया paM0, एवं नील्व्ण्तेऽवि।63। अट्ठट्ठमिया णं भिक्खुपडिमा चउसट्ठीए राइदिएहिं दोहि य अट्ठासीएहि भिक्खासएहिं अहासुतं जाव भवै, चउसद्धिं असुरकुमारावाससयसहस्सा paM0. चमरस्स णं रन्नो चउसहि सामाणियसाहस्सीओ paM0, सव्वेऽवि णं दधिमुहा पव्वया पल्लगसंठाणसंठिया सव्वस्थ समा विक्खंभेणं (विक्खंभुस्सेहेणं पा) चउसदि जोयणसहस्साई paM0. सोहम्मीसाणेसु बंभलोए य तिसु कप्पेसु चउसढि विमाणावाससयसहस्सा paM0, सव्वस्सवि य णं रनो चाउरन्तचक्कवहिस्स चउसट्ठिलट्टीए महग्घे मुत्तामणिहारे pN0।64। जम्बुद्दीचे णं दीये पणसर्व्हि सूरमंडला paM0. थेरे णं मोरियपुत्ते पणसट्ठिवासाई अगारमझे वसित्ता मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, सोहम्मवडिंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसद्धिं पणसद्धिं भोमा pN0।65। दाहिणड्ढमाणुस्सखेत्ता ण छावढेइ चंदा पभासिंसु वा 3 छायडिं सूरिया तर्विसु वा 3, उत्तरड्डमाणुस्सखेत्ता णं छावद्धिं चंदा पभासिसु वा 3 छावहिं सूरिया तर्विसु वा 3. सेजंसस्स णं अरहओ छावदि गणा छावढेइ गणहरा होत्या. आभिणियोहियनाणस्स णं उक्कोसेणं छावहि सागरोवमाई ठिई pN0।66। पञ्चसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिजमाणस्स सत्तसद्धिं नक्खत्तमासा paM0 हेमवयएरन्नवयाओ णं बाहाओ सत्तढि सत्तट्टि जोयणसयाइं पणपन्नाई तिण्णि य भागा जोयणस्स आयामेणं paM0, मंदरस्स णं पव्वयस्स पुरच्छिमिडाओ चरमंताओ गोयमदीवस्स पुरच्छिमिर्3e चरमंते एस णं सत्तसहि जोयणसहस्साई अबाहाए अंतरे paM0, सव्वेसिपि णं नक्खत्ताणं सीमाविक्खंभेणं सत्तट्ठिभागभइए समंसे paM0 / 67 / धायैसंडे णं दीवे अडसहि चकचट्टिविजया अडसहि रायहाणीओ पं. उकोसपए ऐसटिअरहना समप्पांजसु वा 3एवं चकवट्टी बलदेवाबासुदेवा, पुक्खरखरदाबढ ण अडसाहविजया एव चव जाव वासुदेवा. विमलस्स ण अरहआ अडसाह समणसाहस्साआ उक होस्था।68। समयखिने णं मंदरवजा एगूणसत्तरि वासा वासधरपश्या paM0 ta0-पणतीसं वासा तीसं वासहरा चत्तारि उसुयारा, मंदरस्स पब्वयस्स पचच्छिमिआडाओ चरमंताओ गोयमद्दीवस्स पचच्छिमिल्ढे चरमंते एस णं एगुणसत्तरि जोयणसहस्साई अवाहाए अंतरे paM0, मोहणिज्जवज्जाणं सत्तण्डं कम्मपगडीणं एगुणसत्तरि उत्तरपगडीओ pN0।69। समणे भगवं महावीरे बासाणं सवीसहराए मासे वैकते सत्तरिएहिं राइदिएहिं सेसेहि वासावासं पज्जोसवेइ, पासे णं अरहा पुरिसादाणीए सत्तरि वासाई बहुपडिपुनाई सामनपरियागं पाउणित्ता सिद्ध बुद्धे जावप्पहीणे, वासुपुज्जे णं अरहा सत्तारै धणूई उड्ढेउच्चत्तेणं होत्या. मोहणिजस्स णं कम्स्स सत्तर सागरोवमकोडाकोडीओ अचाहूणिया कम्मट्ठिई कम्मनिसेगे paM0, माहिंदस्स णं देविंदस्स देवरन्नो सत्तरि सामाणियसाहस्सीओ pN0।7। चउत्थस्स णं चंदसंबच्छरस्स हेमंताणं एकसत्तरीए राइंदिएहिं वीइकंतेहिं सञ्चयाहिराओ मंडलाओ सरिए आउटिं करेइ, वीरियप्पवायस्स णं पुवस्स एकसत्तरि पाहुडा paM0, अजिते णं अरहा एकसत्तर पुखसयसहस्साई अगारमझे इए.एवं सगरोऽवि राया चाउरंतचक्कवट्टी एकसत्तार पुञ्जाव पवइएत्तिआ7शवावत्तरि सुवनकुमारावाससयसहस्सा paM0,लवणस्स समुहस्स बावत्तार नागसाहस्सीओ बाहिरियं वेलं धारति. समणे भगवं महावीर बावत्तरि वासाई सब्बाउयं पालदत्ता सिद्ध बढे जावप्पहीणे, धेरे णं अयलभाया चावत्तरि वासाई सब्वाउयं पालहत्ता सिद्धे जावप्पहीणे, अम्भितरपुक्खरदेणं वायत्तरि चंदा पभासिसु 3 बावत्तरि सूरिया तविंसु वा 3, एगमेगस्स णं रन्नो चाउरंतचकबहिस्स बावत्तरिपुरवरसाहस्सीओ paM0, बावत्तरि कलाओ paM0 taM0-लेहं गणिय रुवं न गीयं बाइयं सरगयं पुक्खरगयं समतालं जयं 10 जणवायं पोक्स(रेव)चं अट्ठावयं दगमट्टियं अन्नविहीं पाणविहीं वत्थविहीं सयणविहीं अज्जं पहेलियं 20मागहियं गाहं सिलोगं गंधजुतिं मधुसित्थं आभरणविहीं तरुणीपडिकम्म इत्थीलक्खण परिसलक्षणं हयलक्षणं 30 गयलक्खणं गोणलक्षणं कुकुडलक्षणं मिंढयलक्खणं चक्कलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्षणं 40 चम्मलक्षणं चंदलक्खणं सूरचरियं राहुचरियं गहचरियं सोभागकरं दोभागकर विजागय मंतगयं रहस्सगयं50 सभासं चारं पडिचारं वूह पडिबूह खंधावारमाणं नगरमाणं वत्थुमाण खंधावारनिवेसं बस्थुनिवेसं 60 नगरनिवेसं ईसत्थं ठरुप्पवायं आससिक्खं हथिसिक्खं घणुव्येयं हिरण्णपागं सुवन्न मणिपागं धातुपागं बाहुजुई दंडजुद्धं मुद्दिजुदं अद्विजुदं जुद्धं निजुद्धं जुदाइजुई सुत्तखेडं नालियाखेडं बट्टखेडं धम्मखेडं चम्मखेड पत्तच्छेनं kar3अगच्छेनं 70 सजीवनिजीवं सउणरुयं 72, संमुच्छिमखहयरपंचिदियतिरिक्खजोणियाणं उक्कोसेणं चावत्तरि वाससहस्साई ठिई pN0172॥ हरिषासरम्मयवासयाओ णं जीवाओ तेवनारिं 2 जोयणसहस्साई नव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं paM0, विजए णं चलदेवे तेवत्तरि वाससयसहस्साई सच्याउयं पालैत्ता सिढे जाव्प्फीन्ने।73। धेरे ण 147 समवायांग-कामकाओ-13 मुनि दीपरत्नसागर PPESARPICHARPROPERPESAINTERPISARPANASPRIASSPONSIBLIOPICHROPRMSPIRABHISHEHARRANSPIRANEPAL Page #19 -------------------------------------------------------------------------- ________________ अग्गिभुई गणहरे चोबर्त्तारं वासाई सव्वाउयं पालैत्ता सिद्धे जावप्पहीणे, निसहाओ णं वासहरपन्वयाओ तिगिच्छिओ णं दहाओ सीतोया महानदी चोवतारं जोयणसयाई साहियाई उत्तराहिमुही पवहित्ता वैरामयाए जिब्भियाए चउजोयणायामाए पन्नासजोयणक्क्खिंभाए वैरतले कुंडे महया (दुहओ pA0) घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठिएणं पवाएणं महया सदेणं पवडै, एवं सीतावि दक्खिणाहिमुही भाणियच्या, चउत्थवासु छसु पुढवीसु चोवन्तरिं नरयावाससयसहस्सा paM0 ॥ 74 / सुविहिस्स णं पुप्फदंतस्स अरइओ पन्नत्तरि जिणसया होत्या. सीतले णं अरहा पन्नत्तरि पुव्वमहस्साई अगारवासमज्झे वसित्ता मुंडे भवित्ता जाव पव्वइए. संती णं अरहा पन्नत्तरिवाससहस्साई अगारवासमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । 75 / छावन्तारं विज्जुकुमारावासमयसहस्सा paM0. एवं दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुगलयाणं छावत्तरि सयमहस्साइं ॥ 61 ॥ 76 ॥ भरहे राया चाउरंतचकवट्टी सतहत्तरं पुत्र्वसयसहस्साई कुमारवासमज्झे वसित्ता महारायाभिसेयं संपत्ते, अङ्गवंसाओ णं सत्तहत्तर रायाणो मुंडे जाव पव्वैया, गद्दतोयतुसिया णं देवा णं सत्तहत्तरिदेवसहस्सपरिवारा paM0, एगमेगे णं मुडुत्ते सत्तहत्तरिलवे लवग्गेणं paM0 / 771 सक्कस्स णं देविंदस्स देवरन्नो वेसमणे महाराया अट्ठहत्तरीए सुवनकुमारदीवकुमारावाससयसहस्साणं आहेवचं पोरवयं सामित्तं भट्टित्तं महाराय ( हयर )तं आणाईसरसेणावचं कारेमाणे पालेमाणे विहरै. थेरे णं अकंपिए अह्हतारं वासाई सब्वाउयं पालैत्ता सिद्धे जावप्पहीणे. उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ एगुणचत्तालीस इमे मंडले अट्ठहत्तरं एगसडिभाए दिवसखेत्तस्स निकुड्ढेत्ता स्यणिखेत्तस्स अभिनिवृहद्देत्ताणं चारं चरै. एवं दक्खिणायणनियट्टेऽचि । 78 वलयामुहस्स णं पावालस्स हिट्टिलाओ चरमंताओ इमीसे णं स्यणप्पभाए पुढवीए हेडेइ चरमंते एस णं एगुणासीइं जोयणसहस्साई अवाहाए अंतरे paM0, एवं केउयस्सवि जूयस्सवि ईसरस्सवि. छडीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेडिले चरमंते एस णं एगूणासीती जोयणसहस्साई अवाहाए अंतरे paM0. जंबुद्दीवस्स णं दीवस्स बारस्स य बारस य एस णं एगूणासीई जोयणसहस्साई साइरेगाई अबाहाए अंतरे paM0 179 / सेज्जंसे णं अरहा असीइं घणूई ऊयत्तेणं होत्या, तिविद्वे णं वासुदेवे असीइं धण्डं उढउच्चत्तेणं होत्था, अयले णं बलदेवे असीइं धणूइं उदंउवत्तेणं होत्या. तिविट्टे णं वासुदेवे असीइं वाससयसहस्साइं महाराया होत्या, आउबहुलेणं कण्डे असीई जोयणसहस्साई बाइलेणं paM0 ईसाणस्स देविंदस्स देवरन्नो असीई सामा णियसाहस्सीओ paM0. जंचुदीवे णं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सृरिए उत्तरकट्ठोवगए पढमं उदयं करेइ ॥ 80 ॥ नवनवमिया णं भिक्खुपडिमा एकासीइराइदिएहिं चौहि य पंचुतरेहिं अहासुतं जाव आराहियाः कुंथुस्स णं अरहओ एक्कासीती मणपजवनाणिसया होत्या. विवाहपन्नत्तीए एकासीती महाजुम्मसया paM0 / 81 / जम्बुद्दीवे दीवे वासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ताणं चारं चर saM0-निक्खमाणे य पविसमाणे य, समणे भगवं महावीरे बासीए राइदिएहिं वीइकंतेहि गन्भाओ गन्मं साहरिए, महाहिमवंतस्स णं वासहरपव्ययस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स डिले चरमंते एस णं वासीइं जोयणसयाई अवाहाए अंतरे paM0 एवं रुप्पिस्सवि । 82 / समणे भगवं महावीरे वासीइराइदिएहिं वीइकंतेहिं तेयासीइमे राईदिए वमाणे गन्माओ गन्धं साहरिए, सीयलस्स णं अरहज सीई गणा सीई गणहरा होत्या. थेरे णं मंडियपुत्ते तेसीइं वासाई सव्वाउयं पालदत्ता सिद्धे जावप्पहीणे. उसमे णं अरहा कोसलिए तेसीइं पुब्वसयसहस्साइं अगारमज्झे वसित्ता मुंडे भवित्ताणं जाव पव्वइए, भरणं राया चाउरंतचकवट्टी तेसाई पुव्वसयसहस्साई अगारमज्झे वसित्ता जिणे जाए केवली सङ्घ सव्वभावदरिसी । 83 / चौरासीई निरयावाससयसहस्सा paM0 उसमे णं अरहा कोसलिए चौरासी पुव्वसयसहस्साइं सव्वाउयं पालैत्ता सिद्धे बुद्धे जावपहीणे, एवं भरहो बाहुबली बंभी सुंदरी सिजसे णं अरहा चौरासीइं वाससयसहस्साइं सव्वाउयं पालैत्ता सिद्धे जावप्पहीणे तिविट्टे णं वासुदेवे चौरासीइं वाससयसहस्साइं सब्वाउयं पालना अप्पइद्वाणे नरए नेरइयत्ताए उबवणे, सकस्स णं देविंदस्स देवरनो चौरासीई सामाणियसाहस्सीओ paM0 सवेऽवि णं बाहिरया मंदरा चौरासी 2 जोयणसहस्साई उद्दंडञ्चत्तेणं paM0 हरिवासरम्मयवासियाणं जीवाणं धणुपिट्ठा चौरासीई जोयणसहस्साइं सोलस जोयणाई चत्तारि य भागा जोयणस्स परिक्खेवेणं paM0 पंकबहुलस्स णं कण्डस्स उचरिठ्ठाओ चरमंताओ हे चरमंते एस णं चोरासीई जोयणसयसहस्साई अवाहाए अंतरे paM0. विवाहपन्नत्तीए णं मगवतीए चौरासीई पयसहस्सा पदम्मेणं paM0. चोरासीई नागकुमारावाससयसहस्सा paM0. चोरासीई पइन्नगसहस्साइं पं. चोरासीई जोणिप्पमुहसयसहस्सा paM0 पुव्वाइयाणं सीसपहेलियापजवसाणाणं सद्वाणद्वाणंतराणं चोरासीए गुणकारे paM0, उसभस्स णं अरहओ चौरासीई समणसाहस्सीओ होत्था, सव्वेऽवि चौरासीई विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवतीतिमक्खायं । 84 / आयारस्स णं भगवओ सचूलियागस्स पंचासीई उद्देसणकाला paM0. धायैसण्डस्स णं मंदरा पंचासीई जोयणसहस्साई सव्वमोणं paM0 रुपए णं मंडलियपव्वए पंचासीई जोयणसहस्साइं सव्वग्गेणं paM0 नंदणवणस्स णं हेहिलाओ धरमंताओ सोगंधियस्स कंडस्स हेट्टिले चरमंते एस णं पंचासीई जोयणसयाई अबाहाए अंतरे paM0 / 85 / सुविहिस्स. णं पुप्फदन्तस्स अरहओ छलसीई गणा छलसीई गणहरा होत्था, सुपासस्स णं अरहओ छलसीई वाइसया होत्या. दोचाए णं पुढवीए बहुमज्झदेसभा - गाओ दोञ्चस्स घणोदहिस्स हेतेइ चरमंते एस णं छलसीई जोयणसहस्साई अबाहाए अंतरे paM0 / 86 / मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमताओ गोथूभस्स आवासपव्वयस्स पच्चच्छिमिले चरमंते एस णं सत्तासीई जोयणसहस्साई आबाहाए अंतरे paM0, मंदरस्स णं पव्वयस्स दक्खिणिल्लाओ चरमंताओ दगभासस्स आवासपवयस्स उत्तरिले चरमंते एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे paM0, एवं मंदरस्स पञ्चच्छ्रिमिलाओ चरमंताओ संखस्सावा पुरच्छिमिडे चरमंते, एवं चैव मंदरस्स उत्तरिडाओ चरमंताओ दगसीमस्स आवासपव्वयस्स दाहिणिले चरमंते एस णं सतासीई (37) 148 समवायांगं समयाओ- 29 मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ जोयणसहस्साइं अचाहाए अंतरे paM0 छण्डं कम्मपगडीणं आइमौवडिवचाणं सत्तासीई उत्तरपगडीओ paM0, महाहिमवंतकूडस्स णं उवरिमंताओ चरिमंताओ सोगन्धियस्स कंडस्स देहिडे चरमंते एस णं सत्तासीई जोयणसयाई अबाहाए अंतरे paM0, एवं रुप्पिकूडस्सवि । 87 / एगमेगस्स णं चंदिमसूरियस्स अट्ठासीई अट्टासीई महम्गहा परिवारो paM0, दिट्टिवायरस णं अट्ठासीई सुत्ताई paM0 taM0 उज्जुसुयं परिणयापरिणयं एवं अट्ठासीई सुत्ताणि भाणियव्वाणि जहा नंदीए, मंदरस्स णं पव्वयस्स पुरच्छिमिलाओ चरमंताओ गोधूमस्स आवासपव्वयस्स पुरच्छिमिले चरमंते एस णं अट्ठासीइं जोयणसहस्साई अवाहाए अंतरे paM0. एवं चउसुविदिसासु नेयव्वं, बाहिराओ उत्तराओ णं कट्टाओ सूरिए पढमं छम्मासं जयमाणे चोयालीसैमे मंडलगते अट्टासीती इगसट्टिभागे मुहुत्तस्स दिवसखेत्तस्स निवृड्ढेत्ता स्यणिखेत्तस्स अभिनिवुइढेत्ता सरिए चारं चरै, दक्खिणकट्टाओ सूरिए दोचं छम्मासं अयमाणे चोयालीसतिमे मंडलगते अट्टासीई ig2असद्विभागे मुहुत्तस्स रयणिखेत्तस्स निवुझ्ढेत्ता दिवसखेत्तस्स अभिनिवुडिदत्ताणं सूरिए चारं चरै ।88। उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततीयाए सुसमद्समाए समाए पच्छिमे भागे एगूणणउईए अदमासेहिं सेसेहिं कालगए जाव सब्वदुक्ख प्पहीणे, समणे भगवं महावीरे इमीसे ओसप्पिणीए उत्थाए दूसमसुसमाए समाए पच्छिमे भागे एगुणनउईए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे, हरिसेणे णं राया चाउरंतचकवट्टी एगुणनउई वाससयाई महाराया होत्या, संतिस्स णं अरहओ एगुणनउई अज्जासाहस्सीओ उक्कोसिया अजियासंपया होत्था । 89 / सीयले णं अरहा नउई धणूई उड्ढउच्चत्तेणं होत्या, अजियस्स णं अरहओ नउई गणा नउई गणहरा होत्या. एवं संतिस्सवि. सयंभुस्स णं वासुदेवस्स उइवासाई विजए होत्था, सधेसिं णं वट्टवेयढपच्चयाणं उवरिडाओ सिहरतलाओ सोगंधियकण्डस्स हेडेइ चरमंते एस णं नउइजोयणसयाई अबाहाए अंतरे paM0 / 90 / एक्काणउई परवेयावच्चकम्मपडिमाओ paM0, कालोए णं समुद्दे एकाणउई जोयणसयसहस्साइं साहियाइं परिक्लेवेणं paM0, कुंथुस्स णं अरहओ एकाणउई आहोहियसया होत्या. आउयगोयवज्जाणं उन्हें कम्मपगडीणं एकाणउई उत्तरपगडीओ paM0 / 91 / बाणउई पडिमाओ paM0, थेरे णं इंदभूती बाणौइवासाई सव्वाउयं पालैत्ता सिद्धे बुद्धे0, मंदरस्स णं पव्वयस्स चहुमज्झदेस भागाओ गोय्भस्स आवासपव्वयस्स पञ्चच्छिमिले चरमंते एस णं बाणउई जोयणसहस्साई अबाहाए अंतरे paM0 एवं चउण्हंपि आवासपव्वयाणं । 92 / चंदप्पहस्स णं अरहओ तेणउई गणा तेणउई गणहरा होत्था, संतिस्स णं अरहओ वेणउई चौदसपुच्विसया होत्था, तेणउईमंडलगते णं सूरिए अतिवक्रमाणे वा निवट्टमाणे वा समं अहोरत्तं विसमं करेइ । 93 / निसहनीलवंतियाओ णं जीवाओ चउणउई जोयणसहस्साइं एकं छप्पन्नं जोयणसयं दोन्नि य एगूणवीसइभागे जोयणस्स आयामेणं paM0, अजियस्स णं अरहओ चउणउई ओहिनाणिसया होत्या । 94 / सुपासस्स णं अरहजो पंचाणउई गणा पंचाणउई गणहरा होत्या, जम्बुदीवस्स णं दीवस्स चरमंताओ चउद्दिसिं लवणसमुदं पंचाणउई पंचाणउई जोयणसहस्साई ओगाहित्ता चत्तारि महापायालकलसा paM0 taM0 वलयामुहे केऊए ज्यए ईसरे, लवणसमुदस्स उभओपासंपि पंचाणौयं पंचाणौयं पदेसाओ उच्वेहुस्सेहपरिहाणीए paM0 कुंथू णं अरहा पंचाणउई वाससहस्साई परमाउयं पालैत्ता सिद्धे बुद्धे जाव पहीणे, घेरे णं मोरियपुत्ते पंचाणौइवासाई सव्वाउयं पालैत्ता सिद्धे बुद्धे जाबप्पहीणे । 95 / एगमेगस्स णं रनो चाउरंतचक्कवट्टिस्स छष्णउई छण्णउई गामकोडीओ होत्या, वायुकुमाराणं छण्णउई भवणावाससयसहस्सा paM0, बवहारिए णं दंडे उष्णउई अगुलाई अंगुलमाणेणं. एवं धणू नालिया जुगे अक्खे मुसलेऽवि हु, अग्भितरओ आइमुहुत्ते छण्णउइअंगुलछाए paM0 / 96 / मंदरस्स णं पव्वयस्स पञ्चच्छिमिलाओ चरमंताओ गोथूभस्स णं आवासपव्वयस्स पञ्चच्छिमिले चरमंते एस गं सत्ताणउई जोयणसहस्साई अवाहाए अंतरे paM0 एवं चउदिसिंपि, अण्डं कम्मपगडीणं सत्ताणउई कम्मपगडीओ paM0 हरिसेणे णं राया चाउरंतचकवट्टी देसूणाई सत्ताणउई वाससयाई अगारमज्झे वसित्ता मुंडे भवित्ताणं जाव प्व्विए। 97 / नंदणवणस्स णं उवरिडाओ चरमंताओ पंडुयवणस्स हेडिले चरमंते एस णं अट्ठाणौइ जोयणसहस्साई अवाहाए अंतरे paM0, मंदरस्य णं पव्वयस्स पचच्छिमिओ चरमंताओ गोधूमस्स आवासपव्वयस्स पुरच्छिमिले चरमंते एस णं अड्डाणउई जोयणसहस्साई अबाहाए अंतरे paM0 एवं चउदिसिंपि, दाहिणभरहस्स णं धणुष्पिट्टे अट्टाणउई जोयणसथाई किंचूणाई आयामेण paM0. उत्तराओ कट्टाओ सूरिए पढमं छम्मासं अयमाणे एगूणपन्नासतिमे मण्डलगते अट्टाणउई एकसट्टिभागे मुहुत्तस्स दिवसखेत्तस्स निवृत्ता स्यणिखेत्तस्स अभिनिवुद्धित्ताणं सूरिए चारं चरै, दक्खिणाओ णं कट्टाओ सूरिए दोघं छम्मासं अयमाणे एगुणपन्नासैमे मंडलगते अद्वाणउई एकसट्टिभाए मुहत्तस्स रयणिखित्तस्स निबुद्धेत्ता दिवसखेत्तस्स अभिनिवुद्धित्ताणं सूरिए चारं चरै, रेवईपढमजेडाफज्जवसाणाणं एगूणवीसाए नक्खत्ताणं अद्वाणउई ताराओ तारग्गेणं paM0 198 / मंदरे णं पच्चए णवणउई जोयणसहस्साइं ऊबत्तेणं paM0 नंदणवणस्स णं पुरच्छिमिलाओ चरमंताओ पञ्चच्छिमि चरमंते एस नवनउई जोयणसयाई अबाहाए अंतरे paM0 एवं दक्खिणिल्लाओ चरमंताओ उत्तरिते चरमंते एस णं णवणउई जोयणसयाई अबाहाए अंतरे paM0, उत्तरे पढमे सूरियमंडले नवनउई जोयणसहस्साई साइरेगाई आयामविक्खंभेणं paM0, दोचे सूरियमंडले नवनउई जोयणसहस्साइं साहियाई आयामविक्खंभेणं paM0, तइए सूरियमंडले नवनउई जोयणसहस्साइं साहियाइं आयामविक्खंभेणं paM0, इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेहिलाओ चरमंताओ वाणमंतरभोमेज्जविहाराणं उवरिमंते एस णं नवनउई जोयणसयाई अबाहाए अंतरे paM0 / 99 / दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अछट्ठेहिं भिक्खासतेहिं अहासुतं जाव आराहिया यावि भवै, सयभिसया नक्खत्ते एकसयतारे paM0, सुविही पुप्फदंते णं अरहा एगं धणूसयं उदंउचत्तेणं होत्था, पासे णं अरहा 149 समवायांगं समयाओ- 100 मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ पुरिसादाणीए एवं वाससय सव्वाउयं पालदत्ता सिद्धे जावप्पहीणे. एवं थेरेऽवि अजसुहम्मे. सब्वेऽविणं दीहवेयड्ढपव्वया एगमेगं गाउयसयं उड्ढे उच्चत्तणं paM0, सब्वेऽविणं चुदाहिमवंतसिहरीवासहरपब्बया एगमेगं जोयणसयं उड्ढंउचत्तेणं paM0 एगमेगं गाउयसयं उन्हेणं paM0, सोऽवि णं कंचणगपत्रया एगमेगं जोयणसयं उड्डंउचत्तेणं paM0 एगमेगं गाउयसयं उबेहेणं paM0 एगमेगं जोयणसयं मूले विवखंभेणं paM0 1100 / चंदप्पमे णं अरहा दिवढे धणुसयं उड्ढउच्चत्तेणं होत्या, आरणे कप्पे दिवढं विमाणावाससयं paM0, एवं अचुएऽवि । 101 ॥ सुपासे णं अरहा दो घणुसया उड्ढेउबत्तेणं होत्था, सवेऽवि णं महाहिमवंतरुप्पीवासहरपव्वया दो दो जोयणसयाई उदउच्चत्तेणं paM0 दो दो गाउयसयाई उव्वेहेणं paM0. जंबुद्दीवे णं दीवे दो कंचणपञ्चयमया pN0।102। पउमप्पमेणं अरहा अड्दाइजाई घणुसयाई उड्ड - उच्चत्तेणं होत्था, असुरकुमाराणं देवाणं पासायडिसगा अड्ढाइजाई जोयणसयाई उदंउच्चत्तेणं pN0।103।सुमी णं अरहा तिम्णि घणुसयाई उड्ढूउच्चत्तेणं होत्था. अरिहनेमी णं अरहा तिणि वाससयाई कुमारवासमझे वसित्ता मुंडे भवित्ता जाव पब्वइए. वेमाणियाणं देवाणं विमाणपागारा तिण्णि तिषिण जोयणसयाई उड्ढंउच्चत्तेणं paM0. समणस्सणं भगवओ महावीरस्स तिनि सयाणि चोदसपुब्बीणं होन्था, पंचधणुसइयस्स णं अंतिमसारीरियस्स णं सिद्धिगयस्स सातिरेगाणि तिषिण घणुसयाणि जीवप्पदेसोगाहणा pN0।104। पासस्स णं अरहओ पुरिसादाणीयस्स अट्टसयाई चोदसपुब्बीणं संपया होत्या, अभिनंदणे णं अरहा अधटाई धणुसयाई उड्डंउचत्तेणं होत्था । 105 / संभवे णं अरहा चत्तारि घणुसयाई उड्ढंउच्चत्तेणं होत्या. सव्वेऽवि णं णिसढनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयणसयाई उदउच्चत्तेणं चत्तारि चनारि गाउयसयाई उव्वेहेणं paM0, सव्वेऽवि णं वक्खारपब्वया णिसढनीलवंतवासहरपव्वए(न्ते)णं चत्तारि चत्तारि जोयणसयाई उहढंउच्चत्तेणं चत्तारि चत्तारि गाउयसयाई उव्वेहेणं paM0, आणयपाणएस दोसु कप्पेसु चत्तारि विमाणसया paM0, समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुमि लोगमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्या।106। अजिते ण अरहा अपंचमाइं धणुसयाई उड्ढंउचत्तेणं होत्था, सगरे णं राया चाउरंतचक्कचट्टी अहपंचमाई घणुसयाई उड्ढउच्चत्तेणं होत्था । 107 / सब्वेऽवि णं वक्खारपब्बया सीआसीओआओ महानईओ मंदरपवयंतेणं पंच पंच जोयणसयाई उड्ढंउननेणं पंच पंच गाउयसयाई उल्हेणं paM0, सवेऽवि णं वासहरकूडा पंच पंच जोयणसयाई उड्दउच्चत्तेणं होत्था मूले पंच पंच जोयणसयाई विक्खंभेणं paM0, उसमे गं अरहा कोसलिए पंच धणुसयाई उड्ढउच्चत्तेणं होत्था, भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसयाई उड्ढउच्चत्तेणं होत्या. सोमणसगंधमादणविजुप्पभमालवंता णं वक्वारपव्वया णं मंदरपव्वयंतेणं पंच 2 जोयणसयाई उदृढं उच्चत्तेणं पंच पंच गाउयसयाइं उब्वेहेणं paM0. सव्वेऽविणं वक्खारपवयकूडा हरिहरिस्सहकूडवजा पंच पंच जोयणसयाई उड्ढउच्चनेणं मूले पंच पंच जोयणसयाई आयामविक्वंभेणं paM0, जोयणसयाई उदउथत्तेणं मुले पंच पंच जोयणसयाई आयामविक्खंभेणं paM0, सोहम्मीसाणेसु कप्पेसु विमाणा पंच2 जोयणसयाई उददं उच्चत्तेणं pN0|108 सर्णकुमारमाहिं देसु कप्पेसु विमाणा छ जोयणसयाई उढंउच्चत्तेणं paM0. चुडहिमवंतकूडस्स उवरिडाओ चरमंताओ चुहिमवंतस्स वासहरपवयस्स समधरणितले एस णं छ जोयणसयाई अबाहाए अंतरे paM0, एवं सिहरीकूडस्सवि. पासस्स णं अरहओ छ सया वाईणं सदेवमणुयासुरे लोए वाए अपराजियाणं उक्कोसिया बाइसंपया होत्था, अभिचंदे णं कुलगरे छ घणुसयाई उदउच्चत्तेणं होत्या. बासुपुजे णं अरहा छहिं पुरिससएहिं सद्धि मुंडे भवित्ता अगाराओ अणगारियं प्व्विए|109/ बंभलंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसयाई उड्ढंउच्चत्तेणं paM0, समणस्स णं भगवओ महावीरस्स सत्त जिणसया है होत्या. समणस्स णं भगवओ महावीरस्स सत्त वेउब्वियसया होत्था, अरिट्ठनेमीणं अरहा सत्त वाससयाई देसृणाई केवलपरियागं पाउणित्ता सिद्धे बुद्धे जावप्पहीणे, महाहिमवंतकूडस्स णं उवरिताओ चरमंताओ हमवतम्स बासहरपव्वयस्स समधगणतल एस ण सत्त जायणसयाई आचाहाए अंतरे paM0,एवं रुप्पिक्द्द्स्स्वि।110॥ महासुक्कसहस्वारेसुदोसु कप्पेस बिमाणा अट्ट जायणसयाई उ इमीसे णं रयणप्पभाए पुढवीए पढमे कंडे अद्वसु जोयणसएसु वाणमंतरभोमेजविहारा paM0. समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं देवाणं गैकाढाणाणं ठीकालाणाणं आगमेसिभदाणं उकोसिया अणुनरोववाइयसंपया होत्या, इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्टहिं जोयणसएहिं सरिए चारं चरति, अरहओ णं अरिट्टनेमिस्स अट्ठ सयाई बाईणं सदेवमणुयासुरमि लोगमि वाए अपराजियाणं उकोसिया वाइसंपया होत्था । 111 / आणयपाणयआरणाचुएसु कप्पेसु विमाणा नव नव जोयणसयाई उद्दढंउच्चत्तेणं paM0, निसटकूडस्स णं उचरिडाओ । सिहरतलाओ णिमदस्म वामहरपञ्चयस्स समे धरणितले एस णं नव जोयणसयाई अबाहाए अंतरे paM0. एवं नीलवंतकूडस्सवि. विमलवाहणे णं कुलगरे णं नव धणुसयाई उदउच्चत्तेणं होत्था, इमीसे णं ग्यणपभाए बहुसमरमणिजाओ भूमिभागाओ नहि जोयणसहिं सब्वुवरिमे तारारूवे चारं चरै, निसढस्म णं वासहरपवयस्स उवरिडाओ सिहरतलाओ इमीसे णं रयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमजमदेसभाए एस णं नव जोयणसयाई अबाहाए अंतरे paM0. एवं नीलवंतस्मवि । 112 / सवेऽविणं गेवेजविमाणे दस दस जोयणसयाई उड्ढंउच्चत्तेणं paM0, सोऽवि णं जमगपचया दस दस जोयणसयाई उदौचनेणं paM0 दस दस गाउयसयाई उनेहेणं paM0 मूले दस दस जोयणसयाई आयामविक्वंभेणं paM0, एवं चित्तविचित्तकूडावि भाणियचा, सोऽवि णं वट्टवेयड्ढपचया दस दस जोयणसयाई उड्दउच्चत्तेणं दस दस गाउयसयाई उबेहेणं मूले दस दस जोयणसयाई विक्खंभेणं सनस्थ समा पाङ्गगसंठाणसंठिया paM0, सोऽविणं हरिहरिस्सहकूडा वक्खारकूडवज्जा दस दस जोयणसयाई उडूढंउच्चत्तेणं मूले 150 समवायांग-मप- 2) मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ दस जोयणसयाई विक्खमेणं, एवं बलकूडावि नंदणकूडवजा, अरहा णं अरिहनेमी दस वाससयाई सघाउयं पालैत्ता सिदे बुद्धे जाव सबदुक्खप्पहीणे, पासस्स णं अरहओ0 दस सयाई जिणाणं होत्या, पासस्स णं अरहओ0 दस अंतेवासीसयाई कालगयाई जाव सबदुक्खप्पहीणाई, पउमरहपुंडरीयरहा य दस दस जोयणसयाई आयामेणं pN0।113॥ अणुक्तरोक्वाइयाणं देवाणं विमाणा एकारस जोयणसयाई उड्ढंउबत्तेणं paM0, पासस्सणं अरहओइकारस सयाई बेउधियाणं होत्था।114॥ महापउममहापुंडरीयदहाणं दो दो जोयणसहस्साई आयामेणं pN0।115। इमीसे णं रयणप्पभाए पुढवीए वारकंडस्स उवरिष्ठाओ चरमंताओ लोहियक्षकंडस्स हेद्विते चरमंते एस णं तिमि जोयणसहस्साई अचाहाए अंतरे pN0।116। विगिच्छिकेसरिबहाणं चत्तारि चत्तारि जोयणसहस्साई आयामेणं paM0 ॥ 117 / धरणितले मंदरस्स णं पश्यस्स बहुमजादेसभाए रुयगनाभीओ चउदिसिं पञ्जरजोयणसहस्साई अचाहाए अंतरे मंदरपत्रए pN0|118aa सहस्सारे णं कप्पे छ विमाणावाससहस्सा pN0।119। इमीसे णं रयणप्पभाए पुढवीए रयणस्स कंडस्स उवरिठाओ चरमंताओ पुलगस्स कंडस्स हेट्ठिआले चरमंते एसणं सत्त जोयणसहस्साई अचाहाए अंतरे pN0।120। हरिवासरम्मयाणं वासा अट्ठ जोयणसहस्साई साइरेगाई वित्थरेणं pN0।121। दाहिणड्दभरहस्सगं जीचा पाईणपडीणायया दुहओ समुदं पुट्ठा नव जोयणसहस्साई आयामेणं pN0।122। मंदरे णं पञ्चए धरणितले दस जोयणसहस्साई विक्खंभेणं pN0।123। जंबूदीवे ण दीवे एग जोयणसयसहस्सं आयामविक्वंभेणं pN0।124। लवणे णं समुहे दो जोयणसयसहस्साई चकवालविक्संभेणं pN0।125। पासस्स णं अरहओ तिथि सयसाइस्सीओ सत्तावीसं च सहस्साई उकोसिया सावियासंपया होत्था । 126 / धायैखंडे णं दीवे चत्तारि जोयणसयसहस्साई चकवालविक्खंभेणं paM0 / 127 / लवणस्स गं समुहस्स पुरच्छिमिआडाओ चरमंताओ पञ्चच्छिमिर्3e चरमंते एस गं पंच जोयणसयसहस्साई अवाहाए अंतरे pN0।128। भरहे गं राया चाउरतचकवट्टी छ पुच्चसयसहस्साई रायमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं प्च्विए।129। जम्बूदीक्स्स णं दीवस्स पुरच्छिमिलाओ वेइयंताओ धायैखंडचकवालस्स पच्चच्छिमिले चरमंते सत्त जोयणसयसहस्साई अबाहाए अंतरे pN0।130। माहिंदे णं कप्पे अट्ठ विमाणावाससयसहस्साई pN0|131 / अजियस्स णं अरहओ साइरेगाई नव ओहिनाणिसहस्साई होत्था । 132 ॥ पुरिससीहे णं वासुदेवे दस बाससयसहस्साई सव्वाउयं पालैत्ता पञ्चमाए पुढवीए नेरइएसु नेरइयत्ताए उववन्ने । 133 / समणे भगवं महावीरे तित्थगरभवम्हणाओ छढे पोट्टिलभवम्गहणे एग वासकोडिं सामन्नपरियागं पाउणित्ता सहस्सारे कप्पे सब्वट्ठविमाणे देवत्ताए उव्व्न्ने।134। उसमसिरिस्स णं भगवजो चरिमस्स य महावीरवद्धमाणस्स एगा सागरोवमकोडाकोडी अचाहाए अंतरे pN0|135/ दुवालसंगे गणिपिडगे paM0 taM0-आयारे सूयगडे ठाणे समवाए विवाहपचत्ती णायाधम्मकहाओ उवासगदसाओ अंतगढदसाओ अणुनरोदवाइयदसाओ पण्हावागरणाई विवागसुए दिट्टिवाए । से किं तं आयारे ?, आयारे णं समणाणं निम्गंथाणं आयारगोयरविणयवेणइयट्ठाणगमणचंकमणपमाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउमामउप्पायणएसणाविसोहिसुद्धासुद्धग्गहणवयणियमतपोवहाणसुप्पसत्थमाहिजइ, से समासओ पञ्चविहे paM0 ta0-णाणायारे दसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्स णं परित्ता वायणा संखेजा अणुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखेजाओ निज्जुत्तीओ, से णं अंगठ्ठयाए पढमे अंगे दो सुयक्खंधा पणवीसं अज्झयणा पंचासीई उदेसणकाला पंचासीई समुदेसणकाला अट्ठारस पदसहस्साई पदग्गंण संखेजा अक्खरा अणता गमा अणता पज्जवा परित्ता तसा अणता थावरा सासया कडा निवद्धाणिकाइया जिणपण्णत्ता भावा आपविजात पण्णविजात पहावे निदंसिर्जति उवदंसिजंति, से एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आधविनंति पण्णविजंति परुविजंति दंसिर्जति निदंसिर्जति उवदंसिजति, सेत्तं आयारे ।136॥से किं तं सूअगटे ?, सूअगडे णं ससमया सहजंति परसमया सूइजति ससमयपरसमया सूइजति जीवा सूइज्जति अजीवा सूइजति जीवाजीवा सूइजंति लोगो सूइजति अलोगो सूइज्जति लोगालोगा सैजंति, सूअगडे णं जीवाजीवपुव्यापावासवसंवरनिजरणबंधमोक्खावसाणा पयत्या सैजंति, समणाणं अचिरकालपब्वैयाणं कुसमयमोहमैमोहियाणं संदेद्दजायसहजबुद्धिपरिणामसंसइयाणं पावकरमलिनमैगुणविसोहणत्थं असीअस्स किरियाचाइयसयस्स चौरासीए अकिरियवाईणं सत्तट्ठीए अण्णाणियवाईणं बत्तीसाए वेणइयवाईणं tiShaM तेवट्ठीणं अण्णदिद्वियसयाणं चूहं किच्चा ससमए ठाविज्जति णाणदिटुंतवयणणिस्सारं सटठ दरिसयंता विविहवित्थराणुगमपरमसम्भावगुणविसिट्ठा मोक्खपहोयारगा उदारा अण्णाणतमंधकारदुग्गेसु दीवमूआ सोवाणा चेव सिदिसुगैगिहुत्तमस्स णिक्खोभनिप्पकंपा सुत्तत्था, सूयगडस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेजाओ पढिवत्तीओ संखेज्जा वेढा संखेना सिलोगा संखेजाओ निजुत्तीओ, से णं अङ्गट्ठयाए दोचे अंगे दो सुयक्खंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीसं समुद्देसण। काला छत्तीसं पदसहस्साई पयग्गेणं paM0, संखेज्जा अक्खरा अर्णता गमा अणंता पज्जवा परित्ता तसा अर्णता थावरा सासया कडा णिवद्धा णिकाइया जिणपण्णत्ता भावा आपविजति पण्णविनंति परूविज्जति निदंसिर्जति उवदंसिर्जति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आपविजंति पण्णविजंति परूविजंति निदंसिर्जति उवदंसिर्जति, से तं सूअगडे |137आसे किं तं ठाणे ?, ठाणेणं 3 ससमया ठाविजन्ति परसमया ठाविजंति ससमयपरसमया ठाविजंति जीवा ठाविजंति अजीवा ठाविजंति जीवाजीवा0 लोगो अलोगो0 लोगालोगा ठाविजंति, ठाणेणं दव्वगुणखेत्तकालपजवपयत्याण 'सेला सलिला य समुदा सूरभवणविमाण आगर न्न्दीओ। णिहिजो पुरिसजाया(पुरिसजोया pA0)सरा य गोत्ता य जोइसंचाला ॥ 62 ॥ एकविहवत्तव्वयं दुविह जाव दसविहवत्तव्वयं जीवाण पोग्गलाण य । 151 समवायांर्ग-0 7-URUIT मुनि दीपरनसागर SARIPTARBIPISISPESAPTISASPIRMIRPHIARPANACPCOMISHRASSMSPIRISPIRMSPIRABIRHEYENASANABPMARCH Page #23 -------------------------------------------------------------------------- ________________ लोगडाइ णं च णं परूवणया आघविजंति0, ठाणस्स णं परिता वायणा संखेज्जा अणुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेज्जा सिलोगा संखेज्जाओ संग्रहणीओ. से णं अंगडयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एकवीस उद्देसणकाला * बावतारं पयसहस्साइं पयग्गेणं paM0 संखेजा अक्खरा अणंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा णिकाइया जिणपण्णत्ता भावा आघ विज्जति पण्णविजयंति परुविज्जंति निदंसिज्जंति उवदंसिज्जंति से एवं आया एवं गाया एवं विष्णाया एवं चरणकरणपरूवणया आघविजंति0, सेतं ठाणे । 138 से किं तं समवाए ? समयाएणं सममया सूइज्जति परसमया सूइज्जति ससमयपरसमया सूइज्जति जाव लोगालोगा सूइज्जंति, समवाएणं एगाइयाणं एगडाणं एगुत्तरियपरिवुढीए दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइज्जइ. ठाणगसयरस बारसविहवित्थरस्स सुयणाणस्स जगजीवहियस्स भगवओ समासेणं समोयारे आहिज्जति, तत्थ य णाणाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरेऽवि अ बहुविद्दा विसेसा नरगतिरियमणुअसुरगणाणं आहारुस्सासलेसाआवाससंखआयप्पमाणडववायचवणउग्गहणोवहिवेयणविहाणउवओगजोगइंदियकसाया विविहा य जीवजोणी विक्खंभुस्सेहपरिरयप्पमाणं विहिविसेसा य मंदिरादीणं महीधराणं कुलगरतित्थगरगणहराणं सम्मत्तभरहाहिवाणं चक्कीणं चैव चकहरहलहराण य वासाण य निगमा य समाए एए अण्णे य एवमाई एत्थ वित्थरेणं अत्था समाहि (मवा) ज्जति, समवायस्स णं परित्ता वायणा जाव से णं अङ्गट्टयाए चउत्थे अंगे एगे अज्झयणे एगे सुयक्खंधे एगे उद्देसणकाले0 एगे चउयाले पदसयसहस्से पदग्गेणं paM0, संखेज्जाणि अक्खराणि जाव चरणकरणपरूवणया आघविज्जति0, सेत्तं समवाए । 139 / से किं तं वियाहे ?, वियाद्देणं ससमया विआहिज्जति परसमया विआहिज्जति ससमयपरसमया विआहिजति जीवा त्रिआहिज्जंति अजीवा विआहिज्जति जीवाजीवा विआहिज्जति लोगे विहिज्जइ अलोए बियाहिज्जइ लोगालोगे विआहिज्जइ, विग्राहेणं नाणाविहसुरनरिंदरायरिसिविविहसंसइ अपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपज्जवपदेसपरिणामजहद्वियभावाणुगमनिक्खेवणयप्पमाणसुनिउणोवकमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरुंदउत्तरणसमत्थाणं सुरवैसंपूजियाणं भवियजणपयहिययाभिनंदियाणं तमरयविद्धंसणाणं सुदिट्ठदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणुणयाणं वागरणाणं दंसणाओ सुयत्थबहु विहप्पगारा सीसहियत्था य गुणम (गुण) हत्था, विग्राहस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेज्जाओ निज्जुत्ती (संगहणी ) o. से णं अंगट्टयाए पञ्चमे अंगे एगे सुयक्खंधे एगे साइरेगे अज्झयणसते दस उद्देसगसहस्साइं दस समुदेसगसहस्साइं छत्तीसं वागरणसहस्साइं चौरासीई पयसहस्साई पयग्गेणं paM0. संखेज्जाई अक्खराइं अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविज्वंति पण्णविज्यंति परुविज्जति निदंसिज्जति उवदंसिज्जंति, से एवं आया से एवं विष्णाया एवं चरणकरणपरूवणया आघविज्जति0, सेत्तं वियाहे । 140 / से किं तं णायाधम्मकहाओ ?, णायाधम्मकहासु णं णायाणं णगराई उज्जाणाई चेइआई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइअइड्ढीविसेसा 10 भोगपरिचाया पवज्जाओ सुयपरिग्गहा तवोवहाणाई परियागा संलेहणाओ भत्तपचक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपच्चायायाइं पुणबोहिलाभा अंतकिरियाओ 22 य आघविज्वंति जाव नायाधम्मकहासु णं पवैयाणं (समणाणं pA0 ) विणयकरण जिणसामिसासण ( प pA0 )वरे संजम पईण्ण ( पालण pA0 ) - धीमैववसायदुब्बलाणं तवनियमतवोवहाणरणदुद्धरभरभग्गयणिस्सहयणिसिद्वाणं घोरपरीसहपराजियाणं सहपारद्वरुद्धसिद्धालयमग्गनिग्गयाणं विसयसुह (महेच्छा pA0 ) तुच्छआसावस दोसमुच्छ्रियाणं विराहियचरित्तनाणदंसणजैगुणविविहप्पयारनिस्सारसुन्नयाणं संसारापारदुक्खदुग्गइभवविविहपरंपरापवंचा धीराण य जियपरिसहकसायसेण्णधीधणियसंजमौच्छाहनिच्छियाणं आराहियमाणदंसणचरित्तजोगनिस्सलसुद्धसिद्धालयमग्गममिमुहाणं सुरभवणविमाणसुक्खाई अणोवमाई भुत्तूण चिरं च भोगभोगाणि ताणि दिवाणि महरिहाणि ततो य कालकमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंत किरिया चलियाण य सदेवमाणुस्सधीरकरणकारणाणि बोधणानुसासणाणि गुणदोसदरिसणाणि दिवंते पचये य सोऊण लोगमुणिणो जहद्वियसासणम्मि जरमरणनासणकरे आराहिजसंजमा य सुरलोगडिनियत्ता ओवेन्तिजह सासयं सिवं सङ्घदुक्खमोक्खं, एए अण्णे य एवमाई अत्था वित्थरेण य, णायाधम्मकहासु णं परित्ता वायणा संखेज्जा अणुओगदारा जाव संखेज्जाओ संग्रहणीओ से णं अंगट्टयाए छडे अंगे दो सुअक्खधा एगूणवीसं अज्झयणा, ते समासओ दुविहा paM0 taM0 चरिता य कप्पिया य, दस धम्मकहा णं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई एगमेगाए उबक्खाइयाए पंच पंच अक्खाइयौवक्खाइयासयाई एवमेव सपुवावरेणं अधुट्टाओ अक्खाइयाकोडीओ भवतीतिमक्खायाओ, एगुणतीसं उद्देमणकाला एगूणतीसं समुद्देसणकाला संखेजाई पयसहस्साइं पयग्गेणं paM0 संखेज्जा अम्खरा जाव चरणकरणपरूवणया आघविनंति0, सेत्तं णायाधम्मकहाओ । 141 / से किं तं उवासगदसाओ ?, उवासगदसासु णं उवासयाणं णगराई उज्जाणाई चेइआई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइय परलोइयैडिविसेसा उवासयाणं सीलव्ययवेरमणगुणपञ्चक्खाण पो सहो ववास पडि वज्जणयाओ सुयपरिग्गहा तवोवहाणा पडिमाओ उवसग्गा संलेहणाओ भत्तपञ्चक्खाणाई पाओवगमणाई देवलोगगमणाई मुकुलपच्चायाया पुणो बोहिलाभा अंतकिरियाओ आघविज्जंति, उवास गदसामु णं उवासयाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभ अभिगमसम्मत्तविद्धया थिरत्तं मूलगुणउत्तरगुणाइयारा ठीविसेसा य बहु विसेसा पडिमाभिग्गहग्गहणपालणा उवसग्गाहियासणा णिरुवसग्गा य तवा य विचित्ता सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासा अपच्छिममारणंतियसंलेहणाझोसणाहिं अप्पाणं जह य भावैत्ता बहूणि भत्ताणि अणसणाए य छेअइत्ता उववण्णा कप्पवरवि- (38) 152 समवायांगं समयाओ पइण्णा मुनि दीपरत्नसागर - Page #24 -------------------------------------------------------------------------- ________________ SANGATKI माणुत्तमेसु जह अणुभवंति सुरवरचिमाणवरपोंडरीएस सोक्खाई अणोवमाई कमेण भुत्तूण उत्तमाई तज आउक्खएर्ण च्या समाणा जह जिणमयम्मि बोहिं उण य संजमुत्तमं तमरयोघविप्पमुक्का उर्वेति जह अक्खयं सव्वदुक्खमोक्खं, एते अने य एवमाइजत्था वित्थरेण ya0, उवासयदसासु णं परित्ता वायणा संखेज्जा अणुओगदारा जाव संखेज्जाओ संगहणीओ, से णं अंगट्टयाए सत्तमे अंगे एगे सुयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसयसहस्साइं पयग्गेणं paM0, संखेज्जाई अक्खराई जाव एवं चरणकरणपरूवणया आघविनंति0, सेत्तं उवासगदसाओ । 142 से किं तं अंतगडद्साओ ?, अंतगडदसासु णं अंतगडाणं णगराई उज्जाणा चेहयाई वणाई राया अम्मापियरो समोसरणा धम्मायरिया धम्मकहा इहलोइयपरलोइअइड्ढिविसेसा भोगपरिचाया पव्वज्जाओ सुयपरिग्गहा तवोवहाणाई पडिमाओ बहुविहाओ खमा अज्जवं महवं च सोऊं च सच्चसहियं सत्तरसविहो य संजमो उत्तमं च बंर्भ आकिंचणया तवो चियाओ समीगुत्तीओ चैव तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोन्हंपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्त्रयम्मि जह केवलस्स लंभो परियाओ जत्तिओ य जह पालिओ मुणीहिं पायोवगओ य जो जहिं जतियाणि भत्ताणि छेऐसा अंतगडो मुनिवरो तमरयोधविप्पमुक्की मोक्खसुहमणंतरं च पत्ता एए अने य एवमाइअत्था वित्थारेण परुविज्जंति, अंतगडदसासु णं परित्ता वायणा संखेज्जा अणुओगदारा जाव संखेज्जाओ संगहणीओ जाब से णं अंगट्टयाए अट्टमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त बग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्वाइं पयसयसह स्साई पयग्गेणं paM0, संखेज्जा अक्खरा जाव एवं चरणकरणपरूवणया आधविजांति0, सेत्तं अण्त्ग्द्द्द्साओ। 143 / से किं तं अणुत्तरोववाइयदसाओ ?. अणुत्तरोववाइयदसासु णं अणुत्तरोववाइयाणं नगराई उज्जाणाई चेहयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोगपरलोगइद्धिविसेसा भोगपरिचाया पदज्जाओ सुयपरिग्गहा तवोवहाणाई परियागो पडिमाओ संलेहणाओ भत्तपाणपञ्चक्खाणाई पाओचगमणाई अणुत्तरोवबाओ सुकुलपच्चायाया पुणो बोहिलाभो अंतकिरियाओ य आघविवंति, अणुत्तरोववाइयदसासु णं तित्थकरसमोसरणाई परममंगडुजगहियाणि जिणातिसेसा य बहुविसेसा जिणसीसाणं चेव समणगणपत्ररगंधहत्थीणं थिरजसाणं परिसहसेण्णरिउबलपमदणाणं दव (तब pA0 ) दित्तचरित्तणाणसम्मत्तसारविविहप्पगारवित्वरपसत्थगुणसंजुयाणं (गुणज्झयाणं pA0 ) अणगारमहरिसीणं अणगारगुणाण वण्णओ उत्तमवरतवविसिट्टणाणजोगजुत्ताणं जह य जगहियं भगवओ जारिसा इदिविसेसा देवासुरमाणुसाणं परिमाणं पाउन्भावा य जिणसमीवं जह य उवासंति जिणवरं जह य परिकांति धम्मं लोगगुरू अमरनरसुरगणाणं सोऊण य तस्स भासियं अवसेसकम्मक्सियविरत्ता नरा जहा अच्भुवेति धम्ममुराल संजमं तवं चावि बहुविहप्पगारं जह बहूणि वासाणि अणुचरिता आराहियमाणदंसणचरितजोगा जिणवयण मणुगयमहियं ( वयणाणुगैसु pA0 ) भासित्ता जिणवराण हिययेणमणुण्णेत्ता जे य जहिं जत्तियाणि भत्ताणि छेअइत्ता लदूण य समाहिमुत्तमज्झाणजोगजुत्ता उवबना मुणिवरोत्तमा जह अणुत्तरेषु पार्वति जह अणुत्तरं तत्थ विसयसोक्खं तओ य बुआ कमेण काहिंति संजया जहा य अंतकिरियं एए अन्ने य एवमाइअत्या बित्थरेण0, अणुत्तरोक्वाइयदसासु णं परिता वायणा संखेज्जा अणुओगदारा संखेज्जाओ संग्रहणीओ, से णं अंगट्टयाए नवमे अंगे एगे सुयक्संधे दस अज्झयणा तिनि बग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्वाइं पयसयसहस्साइं पयग्गेणं paM0, संखेजाणि अक्खराणि जाव एवं चरणकरणपरूवणया आघविज्जति0, सेत्तं अणुत्तरोवबाइदसाओ । 144 / से किं तं पण्डावागरणाणि ?, पण्डावागरणेसु अद्दुत्तरं पसिणसयं अनुत्तरं अपसिणसयं अठुत्तरं परिणापसिणसयं विज्वाइसया नागसुवजेहिं सद्धिं दिशा संवाया आपविज्जति पण्डावागरणदसासु णं ससमयपरसमयपण्णवयपत्ते अबुद्धविविद्दत्थभासा भासियाणं ऐसयगुणौवसमणाणप्पगारआयरियभासियाणं वित्थरेणं थिर (वीरपा0 ) महेसीहिं विविद्दवित्परभासियाणं च जगहियाणं अदागंगुट्टबाहु असिमणिखोमआइबभासियाणं विविहमहापसिणविजामणपसिणरिजादेवयपयोगपहाणगुणप्पगासियाणं सन्भूयदु (विविह pA0 ) गुणप्पभावनरगणमैविम्हयकराणं अईसयमईयकालसमयदमसमवित्यकरुत्तमस्स ठिङ्करणकारणाणं दुरहिगमदुरवगाहस्स सङ्घसवनुसम्म अस्स अबृहजणविचोहणकरस्स पञ्चस्त्रयपचयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविज्वंति0, पहावागरणेसु णं परिता वायणा संखेज्जा अणुओगदारा जाव संखेजाओ संग्रहणीओ, से णं अंगडयाए दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकाला पणयालीसं समुदेसणकाला संखेचाणि पयसयसहस्त्राणि पयग्गेणं paM0 संखेच्या अक्खरा अनंता गमा जाव चरणकरणपरूवणया आघविज्जति0, सेत्तं प्न्न्हावाग्र्न्नाई। 145 से किं तं विवागसूयं ?, विवागसुएणं सुकडदुकडाणं कम्माणं फलविवागे आपविज्जयंति से समासओ दुविहे पण्णत्ते, तंजा दुहविवागे चैव सुहविवागे चेव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि से किं तं दुहविवागाणि ?, दुहविवागेसु णं दुहविवागाणं नगराई उज्जाणाई चेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ नगरगमणाई संसारपबंधे दुहपरंपराओ य आपविजंति, सेत्तं दुहविवागाणि से किं तं सुहविवागाणि ?, सुहविवागेसु सुहविवागाणं णगराई उज्जाणाई चेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकडाओ इहलोइयपरलोइयइइडिविसेसा भोगपरिचाया पवज्जाओ सुयपरिग्गहा तवोवहाणाई परियागा पडिमाओ संलेहणाओ भत्तपञ्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाया पुणबोहिलाहा अंतकिरियाओ य आपविति, दुहविवागेसु णं पाणाइवायालियवयणचोरिक करणपरदारमेहुणससंगयाए महतिब्वकसायइंदियप्पमायपाचप्पओय असुहज्झवसाणसंचियाणं कम्माणं पावगाणं पावाणुभागफलविवागा णिरयगतितिरिक्खजोणिबहुविहवसणसयपरंपरापवद्धाणं मणुयत्तेऽवि आगयाणं जहा पावकम्मसेसेण पावगा होन्ति फलविवागा वहवसणविणासनासाकन्नुगृहकरचरणनहच्छेयणजिन्भच्छे अण अंजणकडग्गिदाहगयचलणमलणफालणउलचणसूललयालउडलद्विभंजणत उसी सगतत्तवेल कलकलाहिसिंचणकुंभिपागकंपणथिरबंधणवेह वज्झकत्तणपतिभयंकरकरपाडीवणादिदारुणाणि दुक्खाणि अणोवमाणि बहुविविहपरंपराणुवद्धा ण मुचंति पावकम्मवाडीए, अवेयैत्ता हु णत्थि मोक्खो तवेण धिधणियबद्धकच्छेण सोहणं तस्स वावि हुआ, एत्तो य सुहविवागेसु णं सीलसंजमणियमगुणतवोवहाणेसु साहूसु सुविहिएस अणुकंपासयप्पओगतिकालमैविसुद्भत्तपाणाई पययमणसा हियमुद्दनीसेसतिव्यपरिणामनि153 समवायांगं मचाओ-पैजात्र मुनि दीपरत्नसागर Page #25 -------------------------------------------------------------------------- ________________ SRPALASPESAASPASHISAPASARAPAMSPIESREPHESARPIONSHIONSPIRLASPASHISPENSPEGISTOREHISSISPOSMASHRAM च्छियमई पयच्छिऊणं पयोगसुदाई जह य निवत्तेति उ बोहिलाभं जह य परित्तीकरति नरमरयतिरियसुरगमणविपुलपरियह अरतिमयविसायसोगमिच्छत्तसेलसंकर्ड अनाणतमंधकारचिक्खिआउसुदुत्तारं जरमरणजोणिसंखुभियचक्कवालं सोलसकसायसावयपयंडचंडं अणाइज अणवदग्गं संसारसागरमिणं जह य णिबंधति आउगं सुरगणेसु जह य अणुभवंति सुरगणविमाणसोक्खाणि अणोचमाणि ततो य कालंतरे चुआणं इहेव नरलोगमागयाणं आउवपुपुण्णरूवजातिकुलजम्मआरोगाबुद्धिमहाविससा मित्तजणसयणघणघण्णविभक्समिदसारसमुदयविसेसा बहुविहकाममोगुब्भवाण सोक्खाण सुहविवागोत्तमेसु, अणुवरयपरंपराणुबदा असुभाणं सुभाणं चेच कम्माणं भासिआ बहुविहा विवागग विवागसुयम्मि भगवया जिणवरेण संवेगकारणस्था अनेऽवि य एवमाइया बहुविहा वित्थरेणं अत्यपरूवणया आपविजंति0, विवागसुअस्स णं परित्ता वायणा संखेज्जा अणुओगदारा जाव संखेजाओ संगहणीओ, से णं अंगट्टयाए एक्कारसमे अंगे वीसं अज्झयणा वीसं उद्देसणकाला पीसं समुद्देसणकाला, सखेज्जाई पयसयसहस्साई पयग्गेणं paM0, संखेज्जाणि अक्षराणि अणंता गमा अर्णता पज्जवा जाब एवं चरणकरणपरूवणया आधविज्जति0, सेत्तं विवाग्सुए। 146 / से किं तं दिहिवाए?, दिडिवाए णं सवभावपरूवणया आधविज्जति, से समासओ पंचविहे paM0 taM0- परिकम्म सुत्ताई पुष्वगयं अणुओगो चूलिया, से किं तं परिकम्मे ?, परिकम्मे सत्तविहे paM0 taM0-सिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे पुष्टसेणियापरिकम्मे ओगाहणसेणियापरिकम्मे उपसंपजसेणियापरिकम्मे विप्पजहसेणियापरिकम्मे चुआचुअसेणियापरिकम्मे, से कि तं सिद्धसेणियापरिकम्मे , सिद्धसेणिआपरिकम्मे चोइसविहे paM0 taM0-माउयापयाणि एगट्टियपयाणि पादोदृपयाणि आगासपयाणि केउभूयं रासिबद्ध एगगुणं दुगुणं विगुणं केउभूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं सिदबई, सेत्तं सिद्धसेणियापरिकम्मे, से किं तं मणुस्ससेणियापरिकम्मे ?, मणुस्ससेणियापरिकम्मे चोइसविहे paM0 ta0-ताई चेव माउआपयाणि जाव नंदावत्तं मणुस्सपद्ध, सेत्तं मणुस्ससेणियापरिकम्मे, अक्सेसाई परिकम्माई पुट्ठाइयाई एकारसविहाई पन्नत्ताई. इचेयाई सत्त परिकम्माई ससमैयाई सत्त आजीवियाई छ चउक्कणइयाई सत्त तेरासियाई. एवामेव सपुब्बावरेणं सत्त परिकम्माई तेसीती भवतीतिमक्खायाई, सेत्तं परिकम्माई, से किं तं सुत्ताई?.2 अट्ठासीती भवतीतिमक्खायाई, naM0- उजुगं परिणयापरिणयं बहुभंगियं विप्पचइयं (विन(ज)यचरिय) अणंतरं परंपरं समाणं संजहं (मासाणं)संभित्रं अहाचयं (अहवायं नन्द्यां) सोवत्यि(वत्त)यं णंदावत्तं बहुलं पट्टापटुं वियावत्तं एवंभूयं दुआवत्तं वत्तमाणप्पर पणाम(पस्सासं दुपडिम्गहें इञयाई चावीसं सुत्ताई छिण्णच्छेअणइआई ससमयसुत्तपरिवाडीए,इवेआई बाबीसं सुत्ताई अच्छिन्नच्छेयनैयाई आजीवियसुत्तपरिवाडीए, इच्चेआई बावीसं सुताई तिकणइयाई तेगसियमुत्तपरिवाडीए, इचेआई बावीस सुत्ताई चउक्कणइयाई ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीती सुत्ताई भवंतीतिमक्खायाई, सेत्तं सुत्ताई, से किं तं पुवमयं ?, पुव्वगयं चउद्दसविहं paM0,0- उप्पायपुवं अग्गेणीयं बीरियं अस्थिणत्थिप्पवायं नाणप्पयायं सञ्चप्पवायं आयप्पवायं कम्मप्पवायं पचक्खाणप्पवायं विजाणुष्पवायं अवझ पाणाऊ0 किरियाविसालं लोगबिंदुसार, उपायपुवस्स णं दस बल्यू paM0 चत्तारि चूलियावत्थू paM0, जग्गेणीयस्म णं पृचस्स चोदस वत्यू बारस चूलियावत्थू paM0, बीरियपवायस्स णं पुवस्स अट्ट वत्यू अट्ट चूलियावत्थू paM0, अत्थिणस्थिप्पवायस्स णं पुवस्स अट्टारस पत्थू दस चूलियावत्यू paM0, नाणप्पवायस्स णं पुवस्स बारस वत्थू paM0, सञ्चप्पवायस्सणं पुवस्स दो वत्यू paM0, आयप्पवायरस णं पुवस्स सोलस वत्थू paM0, कम्मप्पवायपुवस्स तीसं वत्थू paM0, पञ्चक्खाणस्स णं पुवस्स वीसं वत्थू paM0, विजाणुष्पवायस्स णं पुवस्स पनरस वत्थू paM0, अवंझस्स णं पुच्चम्म बारस वत्यू paM0, पाणाउस्स णं पुवस्स तेरस वत्थू paM0. किरियाक्सिआलस्स णं पुवस्स तीसं वत्यू paM0, लोगबिंदुसारस्सणं पुण्यस्स पणवीसं वत्यू paM0-दस चोइस aTTa'dyAraseva वारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अणुप्पत्रायंमि ॥ 63 ॥ बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चौदसमे पन्नवीसा उ ॥ 64 ॥ चत्तारि दुवालस अट्ट चेव दस चेव चूलवत्थूणि । आतिडाण चउण्हं सेसाणं चूलिया णस्थि ॥ 65 ॥ सेत्तं पुश्चगयं, से किं तं अणुओगे?, अणुजोगे दुविहे paM0, taM0 मूलपढमाणुओगे य गंडियाणुओगे य, से किं तं मूलपढमाणुओगे?, एत्थणं अरहंताणं भगवंताणं पुष्वभवा देवलोगगमणाणि आउंचवणाणि जम्मणाणि अ अभिसेया रायवरसिरीओ सीयाओ पच्चजाओ तवा य भत्ता केवलणाणुप्पाया अतित्थपवत्तणाणि अ संघयणं संठाणं उच्चतं आउं यन्नविभागो सीसा गणा गणहरा य अज्जा पवनणीओं संघस्स चउम्विहस्स जं वावि परिमाणं जिणमणपज्जवओहिनाणसम्मत्तसुयनाणिणो य वाई अणुत्तरगई य जत्तिया सिद्धा पाओवगा य जे जहिं जत्तियाई भत्ताई छेअइत्ता अंतगडा मुणिवरुत्तमा तमरओघविष्पमुक्का सिदिपहमणुत्तरं च पत्ता, एए अने य एवमाइया भावा मूलपढमाणुओगे कहिआ आपविज्जति पण्णविज्जंति परू, सेत्तं मूलपढमाणुओगे, से किं तं गंडियाणुओगे',2 अणेगविहे paM0, taM0. कुलगरगंडियाओ तित्वगरगंडियाओ गणहरगंडियाओ चकहरगंडियाओ दसारगंडियाओ बलदेवगंडियाओ वासुदेवगंडियाओ हरिवंसगंडियाओ भहबाहुगंडियाओ तवोकम्मगंडियाओ चित्तरगंडियाओ उस्सप्पिणीगंडियाओ ओसप्पिणीगंडियाओ अमरनरतिरियनिरयगैगमणविविहपरियट्टणाणुओगे, एवमाइयाओ गंडियाओ आघविज्जति पण्णविज्जंति परुविज्जंति, सेत्तं गंडियाणुओगे, से किं तं चूलियाओ?,2 जणं आइल्डाणं चउण्डं पुख्वाणं चूलियाओ, सेसाई पुब्बाइ अचूलियाई, सेत्तं चूलियाओ, दिट्ठिवायरस णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जाओ निज्जतीओ संखेज्जा सिलोगा संखेज्जाओ संगहणीओ. से णं अंगट्टयाए वारसमे अंगे एगे सुयखंधे चौरस पुब्वाई संखेज्जा वत्थू संखेजा चूलवत्यू संखेज्जा पाहुडा संखेजा पाहुडपाहुडा संखेजाओ पाहुडियाओ संखेज्जाओ पाहुडपाहुडियाओ संखेजाणि पयसयसहस्साणि पयग्गेणं paM0, संखेजा अक्खरा अर्णता गमा अणंता पज्जवा परित्ता तसा अणंवा थावरा सासया कडा णिचद्धा णिकाइया जिणपण्णत्ता भावा आधविजंति पण्णविजंति परूविज्जति दंसिर्जति निदंसिज्जति उवदंसिर्जति, एवं णाया एवं विष्णाया एवं चरणकरणपरूवणया आपविजंति0, सेत्तं दिट्टिवाए, सेत्तं दुवालसंगे ग्न्निपिद्द्गे|147 इन्चेइयं दुवालसंगं गणिपिडगं अतीतकाले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियटिंसु इवेइयं दुबालसंग गणिपिडगं पडुप्पण्णे काले परित्ता जीवा आणाए विराहित्ता चाउरवसंसारकतारं अणुपरिवहति इन्चेइयं दुवालसंगं गणिपिडर्ग अगागए 154 समवायांग-समयामो-UNT मुनि दीपरत्नसागर Page #26 -------------------------------------------------------------------------- ________________ ENAB58658042678HAOPERABPMANSFEREPORYANGFISCARSPIONSHESASP84206MEHEARHPRARSPENRIPANTH काले अणंता जीवा आणाए चिराहिला चाउरंतसंसारकतारं अणुपरियहिस्सति, इचेइयं दुवालसंग गणिपिडगं अतीतकाले अणंता जीवा आणाए आराहित्ता चाउरंतसंसारकतारं बीईवइंसु एवं पडुप्पण्णेऽवि एवं अणागएऽषि, दुवालसंगे णं गणिपिडगे ण कयाचि णस्थि ण कयाइ णासी ण कयाइ ण भविस्सइ भुर्वि च भवति य भविस्सति य धुवे णितिए सासए अक्खए अध्यए अवहिए णिचे, से जहाणामए पंच अस्थिकाया ण कयाइ ण आसि ण कयाइ णस्थि ण कयाइ ण भविस्मति भुविं च भवति य भविस्सति य धुवा णितिया सासया अक्खया अव्वया अवट्टिया णिचा एवामेव दुवालसंगे गणिपिडगे ण कयाइ ण आसि ण कयाइ णत्यि ण कयाइ ण भविस्सइ मुविं च भवति य भविस्सइय धुवे जाव अवहिए णिचे, एल्थ णं दुवालसंगे गणिपिढगे अर्णता भावा अर्णता अभावा अर्णता हेऊ अणना अहे ऊ अर्णता कारणा अर्णता अकारणा अर्णता जीवा अर्णता अजीया अणंता भवसिद्धिया अणंता अभवसिद्धिया अणंता सिद्धा अणंता असिदा आपविनंति पण्ण परुविनंति दंसिर्जति निदंसिर्जति उवदंसिर्जति. एवं दुवालसंगं गणिपिटगं इति । 148aa दुवे रासी paM0 saM0- जीवरासी अजीवरामी य. अजीवरासी दुविदा paM0 saM0-रूबीजजीवरासी य अरूबीअजीवरासी य. से कितं अरूवीअजीवरासी. अरूचिअजीवरासी दसविदा paM0 ta0-धम्मस्थिकाए जाव अदासमए, रूपीअजीवरासी अणेगविज्ञ दृसिदिना.सेनं अणत्तरोवबाइआ. सेत्तं पंचिदियसंसारसमावण्णजीचरासी. विहाणेरड्या paM0 saM0-पज्जत्ता य अपजत्ता य, एवं दंडओ भाणियच्चो जाव वेमाणियत्ति, इमीसे णं स्यणप्पभाए पुढवीए केवैयं खेत्तं ओगाहेत्ता केवैया णिस्यावासा paM0 1. गोयमा ! इमीसे णं रयणप्पभाए पुटवीए असीउत्तरजोयणसयसहस्सचाहाडाए उपरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं क्जेत्ता मझे अट्ठसत्तरि जोयणसयसहस्से एत्य णं रयणप्पभाए पुढवीए णेरइयाणं तीसं णिस्यावाससयसहस्सा भवतीतिमक्खाया. ते णं णिरयावासा अंतो वट्टा चाहिं चौरंसा जाव असुभा णिरया असुभाओ णिरएम वेयणाओ, एवं सत्तवि भाणियव्याओ जं जासु जुज्जइ-आसीयं बत्तीसं अट्ठाचीसं तहेव वीसं च । अट्ठारस सोलसगं अठुत्तरमेव बाहाई ॥ 66 ॥ तीसा य पण्णवीसा पन्नरस दसेव syshssaaii। तिष्णेगं पंचूर्ण पंचेच अणुत्तरा नरगा ॥ 67 ॥ चउसट्ठी असुराणं चौरासीईच होइ नागाणं । बाबत्तरि सुचनाण बाउकुमाराण छण्णउई ॥ 68 ॥ दीवदिसाउदहीणं विनकुमारिदयणियमम्गीणं । छहंपि जुवलयाणं छावत्तरिमो य सयसहसा ॥ 69 ॥ battIsa'TThAvIsA वारस अड चौरो य सयसहस्सा । पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥ 70 ॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि । सत्त विमाणसयाई चउसुवि एएसु क्प्पेसु॥71॥ एक्कारसुत्तरं देहिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेच अणुत्तरविमाणा ॥ 72 ॥ दोचाए णं पुढवीए तच्चाए णं पुढवीए चउत्थीए पुढवीए पंचमीए पुढवीए छट्ठीए पुढवीए सत्तमीए पुढवीए गाहाहि भाणियच्चा, सत्तमाए पुढवीए पुच्छा. गायमा ! सत्तमाए पुढवीए अठ्ठत्तरजोयणसयसहस्साई चाहाडाए उवरि अद्धतेवन्नं जोयणसहस्साई ओगाहेत्ता हेट्टावि अदतेवनं जोयणसहस्साई वजित्ता मझे तिसु जोयणसहस्सेसु एत्थणं सत्तमाए पढवीए नेरइयाणं पंच अणुत्तरा मह इमहालया महानिरया paM0 taM0-काले महाकाले रोरुए महारोरुए अप्पइट्टाणे नामं पंचमे, ते णं निरया वट्टा य तंसा य अहे खुरप्पसंठाणसंठिया जाच असुभा नरगा असुभाओ नरएसु वेय्न्नाओ0।149। केवैया णं भंते! असुरकुमारावासा paM0?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सचाहताए उवरि एग जोयणसहस्सं ओगाहेत्ता हेट्टा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहत्तरिजोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए चउसढि असुरकुमारावाससयसहस्सा paM0, ते णं भवणा चाहि bar3A अंता चौरंसा अहे पोक्खरकण्णिआसंठाणसंठिया उकिष्णंतरविउलगंभीरखायफलिहा अहालयचरिय(चतुरय pA0)दारगाउरकवाडतारणपडिदुवारदसभागा जंतमुसलमसंदिसयग्धि डयालकोट्टरैया अडयालकयवणमाला लाउडोइयमहिया गोसीससरसरत्तचंदणदहरदिण्णपंचंगलितला कालागरुपवरकंदकतुरुकडज्झतधुवमघमतगंधयाभिरामा सुगंधिया गंध laShA घट्ठा मट्ठा नीरया णिम्मला वितिमिरा विसुद्धा सप्पभा समरीया सौज्जोआ पासाईया दरिसणिज्जा अभिरुवा पडिरूवा. एवं जं जस्स कमती तं तस्स जं जं गाहाहि भणियं तह चेव वण्णओ. केवैया गं भंते ! पुढवीकाइ. यावासा paM0 1. गोयमा ! असंखेज्जा पुढवीकाइयावासा paM0. एवं जाव मणुस्सत्ति, केवैया णं भंते ! वाणमंतरावासा paM0 1. गोयमा ! इमीसे णं रयणप्पभाए पुढवीए स्यणामयस्स कंडस्स जोयणसहस्सबाहहस्स उरि एग जोयजसयं ओगाहेत्ता हेहा चेगं जोयणसयं वजेत्ता मज्झे अट्ठसु जोयणसएसु एत्व णं वाणमंतराणं देवाणं तिरियमसंखेना भोमेजा नगरावाससयसहस्सा paM0, ते णं भोमेजा नगरा चादि वहा अंतो चाउरंसा, एवं जहा भवणवामीणं तहेव यत्रा, णवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा, केवैया गं भंते! जोइमियाण विमाणावासा paM0. गोयमा ! इमीसे णं ग्यणप्पभाए पुढवीए बहुसमरमाणिज्जाओ भूमिभागाओ सत्तनौयाई जोयणसयाई उड्द उप्पदचा एत्य णं दसुत्नरजायणसयबाद्दाडे तिरियं जोइसविसए जोइसियाणं देवाणं असंखेजा जोइसियविमाणावासा paM0, ते णं जोइसियविमाणावासा अभुग्णयमूसियपहसिया विविदमणिरयणभत्तिचित्ता वाउ यविजयवेजयंतीपडागच्छत्ताइच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपजरुम्मिलियत्र मणिकणगथूभियागा वियसियसयपत्तपुण्डरीयतिलयरयणदचंदचित्ता अंतो चाहिं च सहा नवणिजवालआपत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा, केवैया णं भंते ! वेमाणियाचासा paM01, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिमसरियगहगणनक्खत्ततारारुवाणं वीइवैत्ता पणि जोयणसयाणि (बहुणि जोयणसयसहस्साणि) पहुइओ जोयणकोडीओ पहुइओ जोयणकोडाकोडीओ असंखेजाओ जोयणकोडाकोडीओ उड् दूरं वीइवैत्ता एत्य णं वेमाणियाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंदवंभलं. तगसुकसहस्सारआणयपाणयारणाचुएसु गेवेजगमणुत्तरेसु य चौरासीई विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवंतीतिमक्खाया, ते णं विमाणा अधिमालिप्पभा भासरासिवण्णाभा अश्या नीरया हिम्मला वितिमिरा विसुद्धा सबस्यणामया अच्छा सण्डा घट्टा मट्ठा णिप्पका णिकंकढच्छाया सप्पभा समरीया सौज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा, सोहम्मे य भंते ! कप्ये केवैया विमाणावासा paM01, गोयमा! 155 समवायांग -साम3-4RUT मुनि दीपरत्नसागर Page #27 -------------------------------------------------------------------------- ________________ HIROEPTEMPIRNETERASPECARBIPIRANSPICHRSPOSAREPOMEPISOHASPANISHIRAASPIRAASPIRMISAPTEMBIPIONEPENMEPRAASHIK बत्तीसं विमाणावाससयसहस्सा paM0, एवं ईसाणाइसु अट्ठावीस वारस अट्ठ चत्तारि एयाई सयसहस्साई, पण्णासं चत्तालीसं छ एयाई सहस्साई, आणए पाणए चत्तारि AraNa'cue विनि एयाणि सयाणि, एवं गाहाहि भाणिय 1150 / नेरइयाणं भंते ! केवैयं कालं ठिई paM0?, गोयमा ! जहन्नेणं दस वाससहस्साई उकोसेणं तेत्तीसं सागरोचमाई ठिई paM0, अपज्जत्तगाणं नेहयाणं भंते! केवैयं कालं ठिई paM01, जहनेणं अंतोमुत्तं उकोसेणवि अंतोमुहुत्तं, पजत्तगाणं जहनेणं दस वाससहस्साई अंतोमुहुत्तूणाई उकोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई, इमीसे णं रयणप्पभाए पुढवीए एवं जाव विजयवेजयंतजयंतापराजियाणं देवाणं केवैयं कालं ठिई paM0?, गोयमा ! जहनेणं बत्तीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाई, सबढे अजहण्णमणुकोसेणं तेत्तीसं सागरोवमाई ठिई pN0।151। कति णं भंते ! सरीरा paM0, गोयमा! पंच सरीरा paM0 20 ओरालिए वेउविए आहारए तेयए कम्मए, ओरालियसरीरे णं भंते ! कैविहे paM01, गोयमा पंचविहे paM0 तंज-एगिदियओरालियरीरे जाव गम्भवतियमणुस्सपंचिंदियओरालियसरीरे य, ओरालियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा paM0?, गोयमा! जहन्नेणं अंगुलासंखेजतिभागं उक्कोसेणं साइरेगं जोयणसहस्सं, एवं जहा ओगाहणसंठाणे ओरालियपमाणं तहा निरवसेसं, एवं जाव मणुस्सेत्ति उकोसेणं तिण्णि गाउयाई, कैविहे णं भंते ! वेउवियसरीरे paM0 1, गोयमा ! दुविहे paM0 taM0-एगिदियवेउवियसरीरे य पंचिंदियवेउवियसरीरे a, एवं जाव सणकुमारे आढत्तं जाव अणुत्तराणं भवधारणिज्जा जाप तेसिं रयणी रयणी परिहायै, आहारयसरीरेणं भंते ! कैविहे paM0?, गोयमा! एगाकारे paM0, जै एगाकारे paM0 किं मणुस्सआहारयसरीरे अमणुस्सआहारयसरीरे ?, गोयमा ! मणुस्साहारगसरीरे णो अमणुस्सआहारगसरीरे, एवं जै मणुस्सआहारगसरीरे किं गम्भवतियमणुस्साहारगसरीरे समुच्छिममणुस्सआहारगसरीरे?, गोयमा! गम्भवकवियमणुस्सआहारयसरीरे नो समुच्छिममणुस्सआहारयसरीरे, जै गम्भवतिय किं कम्मभूमिग अकम्मभूमिग?, गोयमा ! कम्मभूमिग नो अकम्मभूमिग0, जै कम्मभूमिग- किं संखेज्जवासाउय0 असंखेजवासाउय?, गोयमा ! संखेजवासाउय नो असंखेजवासाउय0, जै संखेजवासाउय किं पज्जत्तय0 अपज्जत्तय?, गोयमा! पज्जत्तय0 नो अपजत्तय0,जद्द पजत्तय0कि संमदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी?, गोयमा! सम्मदिट्ठी नो मिच्छदिट्ठी नो सम्मामिच्छदिट्टी0, जै सम्मदिट्टी0 किं संजय0 असंजय0 संजयासंजय0?, गोयमा ! संजय0 नो असंजय0 नो संजयासंजय0, जै संजय0 किं पमत्नसंजय0 अपमत्तसंजय0?, गोयमा! पमत्तसंजय0 नो अपमत्तसंजय0, जै पमत्तसंजय0 किं इढिपत्त, अणिढिपत्त0?, गोयमा! इढिपत्तनो अणिढिपत्त0 वयणा विभाणियचा आहारयसरीरे समचौरंससंठाणसंठिए, आहारयसरीरस्स केमहालिया सरीरोगाहणा paM0?, गोयमा ! जहनेणं देसूणा रयणी उकोसेणं पडिपुण्णा रयणी, तेआसरीरे णं भंते ! कतिविहे paM01, गोयमा! पंचविहे paM0, एगिदियतेयसरीरे चितिचौपंच0 एवं जाय गेवेजस्स णं भंते ! देवस्स णं मारणंतियसमुग्याएणं समोहयस्स समाणस्स केमहालिया तेयसरीरोगाहणा paM0 1, गोयमा! सरीरप्पमाणमेत्ता विक्संभबाहलेणं आयामेणं जहन्नेणं अहे जाव विज्जाहरसेढीओ उक्कोसेर्ण जाव अहोलोइयग्गामाओ उड्ढं जाच सयाई विमाणाई विरियं जाव मणुस्सखेतं, एवं जाब अणुत्तरोववाइया, एवं कम्मयसरीरं माणियब्वं । 152 / कैविहे णं भंते ! ओही paM0?, गोयमा! दुविहा paM0 तं-भवपञ्चइए य खओवसमिए य, एवं सत्रं ओहिपदं भाणियचं, 'सीया य दव सारीर साया तह वेयणा भवे दुक्खा । अभुवगमुवक्किमिया णीयाए चेव अन्नियाए॥73॥ नेरइया णं भंते ! किं सीतं वेयणं वेयंति उसिणं वेयणं वेयंति सीवोसिणं वेयणं वेयंति?, गोयमा ! नेरइया0 एवं चेव वेयणापदं भाणियवं, कई णं भन्ते! लेसाओ paM0 ?, go0! छ लेसाओ paM0 ta0-किण्हा नीला काऊ तेऊ पम्हा सुका, एवं लेसापर्य भाणियव्वं, 'अणंतग य आहारे आहारभोगणा इय । पोग्गला नेव जाणंति अज्झवसाणे य सम्मत्ते ॥ 74 ॥ नेरइया ण भंते! अणंतराहारा तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणया तओ परियारणया तओ पच्छा विकुब्वणया ?, हंता गोयमा! एवं आहारपदं भाणियव्यं । 153 / कैविहे गं भंते ! आउगवन्धे पचत्ते?, गोयमा ! | छबिहे आउगवन्धे paM0 saM0-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ठीनामनिहत्ताउए पएसनामनिहत्ताउए अणुभागनामनिहत्ताउए ओगाहणानामनिहत्ताउए, नेरइयाणं भंते ! कैविहे आउगवन्धे paM0, गोयमा! छबिहे paM0 ta0 जातिनाम0 गैनाम0 ठीनाम0 पएसनाम0 अणुभागनाम0 ओगाहणानाम0 एवं जाव वेमाणियाणं, निरयगई णं भंते ! केवैयं कालं विरहिया उववाएणं paM0?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं चारस मुहुत्ते, एवं विरियगई मणुस्सगई देवगई, सिदिगई णं भंते ! केवैयं कालं विरहिया सिझणयाए paM01, गोयमा! जहन्नेणं एक समयं उक्कोसेणं छम्मासे, एवं सिद्धिवजा उन्नट्टणा, इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केवैयं कालं विरहिया उववाएणं?, एवं उपवायदंडओ भाणियचो उवट्टणादंडओ य, नेरइया णं भंते ! जातिनामनिहत्ताउगं कति आगरिसेहिं पगरंति?, go0 ! सिय 1 सिय 2 / 04 / 5 / 67 सिय अट्ठहिं, नो चेव णं नवहि, एवं सेसाणवि आउगाणि जाच वेमाणियत्ति । 154 / कैविहे णं भंते ! संघयणे paM0 1. गोयमा! छविहे संघयणे paM0 0-वैरोसभनारायसंघयणे रिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे कीलियासंघयणे छेवट्ठसंघयणे, नेरइया णं भंते ! किंसंघयणी ?, गोयमा ! छण्हं संघयणाणं असंघयणी णेव अट्टि व छिराणेव पहारू जे पोग्गला अणिट्ठा अर्कता अप्पिया अणाएजा असुभा अमणुण्णा अमणामा अमणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति, असुरकुमाराणं भंते! किंसंघयणा paM0?, गोयमा! छण्हं संघयणाणं असंघयणी णेवट्ठी व छिराणेच व्हारू जे पोग्गला इट्टा कंता पिया मणुण्णा मणामा मणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति, एवं जाव थणियकुमाराणं, पुढवीकाइया णं भंते ! किंसंघयणी paM01, गोयमा ! छेवट्ठसंघयणी paM0, एवं जाव समुच्छिमपशिंदियतिरिक्खजोणियत्ति, गम्भवतिया0 छव्विहसंघयणी, संमच्छिममणुस्सा छेवट्ठसंघयणी गम्भवतियमणुस्साणं छविहे संघयणे I paM0, जहा अमुरकुमारा तहा वाणमंतरजोइसियवेमाणिया य, कैविहे गं भंते ! संठाणे paM0? गोयमा! छविहे संठाणे paM0 20-समचौरंसे णिग्गोहपरिमण्डले साइए वामणे सुजे हुंडे, णेरइया णं भंते ! किंसंठाणी paM0?, गोयमा ! हुंडसंठाणी paM0, असुरकुमारा किंसंठाणी paM01, गोयमा ! समचौरंससंठाणसंठिया paM0, एवं जाव थणियकुमारा, पुढवी मसूरसंठाणा paM0, AU थिबुयसंठाणा paM0, तेऊ सैकलावसंठाणा paM0, वाऊ पडागासंठाणा paM0, वणस्सई नाणासंठाणसंठिया paM0, इंदियतेइंदियचौरिदियसंमुच्छिमपंचेंदियतिरिक्खा हुंडसंठाणा paM0, गम्भवतिया0 छविहसंठाणा paM0, संमुच्छिममणुस्सा हुंडसंठाणसंठिया paM0, गम्भवतियाणं मणुममाणं कमिहा संठाणा paM0,(39) 156 समवायांर्ग- बारा-pa6UIT मुनि दीपरत्नसागर Page #28 -------------------------------------------------------------------------- ________________ PSROPERATEAOPOARPEARSHIRINOPHISROPAINSFRIMINSPONSENCHASYICHASYCMONITOMBPOLASHIONABPHASABHANG आ जहा असुरकुमारा तहा वाणमंतरजोइसियवेमाणियावि । 155 / कैविहे णं भंते ! वेए paM0 ?, गोयमा! तिविहे वेए paM0 saM0-इत्थीवेए पुरिसवेए नपुंसवेए, नेरइया णं भंते! किं इत्थीवेया पुरिसबेया णपुंसगवेया paM01, गोयमा ! णो इत्थी0 णो पुंबेया णपुंसगवेया paM0, असुरकुमारा णं भंते ! किं इत्थी0 पुरिस0 नपुंसगवेया?, गोयमा ! इत्थी0 पुरिसवेया णो णपुंसगवेया जाव थणियकुमारा, पुढवी AU तेऊ वाऊ वणस्सई वितिचौरिदियसमुच्छिमपंचिंदियतिरिक्खसमुच्छिममणुस्सा णपुंसगवेया गम्भवतियमणुस्सा पंचिंदियतिरिया य तिवेया, जहा असुरकुमारा तहा वाणमंतरा जोइसियवेमाणियावि । 156 / तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं यच्वं जाव गणहरा सावच्चा निरवचा बोच्छिण्णा, जंबुद्दीवे णं दीवे भारहे वासे तीयाए उस्सप्पिणीए सत्त कुलगरा होत्या taM0-मित्तदामे सुदामे य, सुपासे ya syNpbhe। vimalaghose sughose ya, महाघोसे य सत्तमे ॥ 75 ॥ जंबुद्दीवे णं दीवे भारहे वासे तीयाए ओसप्पिणीए दस कुलगरा होत्था, taM0-सयंजले सयाऊ य, अजियसेणे अर्णतसेणे य । कज्जसेणे भीमसेणे महाभीमसेणे य सत्तमे ॥ 76 ॥ दढरहे दसरहे सयरहे ॥ जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए. समाए सत्त कुलगरा होत्था, taM0- पढमेस्थ विमलवाहण चक्लुम जसमं चउत्थमभिचंदे । तत्तो पसेणईए मरुदेवे चेव नाभी य ॥ 77 ॥ एतेसिं णं सत्तण्हं कुलगराणं सत्त भारिआ होत्था taM0-चंदजसा चंदकंता सुरूव पडिरूव चक्सुकता y। सिरिकता मरुदेवी कुलगरपत्तीण णामाई ॥ 78 ॥ जंबुदाय णं दीये भारहे वासे इमीस णं आसाप्प एउवासं तित्थगराणं पियरो होत्या, taM0.णाभी य जियसत्त् य. जियारी संवरे इय्। मेहे धरे पट्टे य, महसेणे य खत्तिय ॥ 79 ॥ सुग्गीव दढरहे विण्हू, वसुपुजे य खत्तिए । कयवम्मा सीहसेणे, भाणू विस्ससेणे इय ॥ 80 ॥ सूरे सुदंसणे कुंभे, सुमित्तविजए समुहविजये य । राया य आससेणे य. सिद्धत्येचिय खत्तिए ॥ 81 ॥ उदितोदियकलवंसा विसुद्धवंसा गुणेहिं उब्वेया। तित्थप्पवत्तयाणं एए पियरो जिणवराणं ॥ 82 ॥ जंबुद्दीचे णं दीवे मारहे वासे इमीसे ओसप्पिणीए चउचीसं तित्थगराणं मायरो होत्या taM0-मरुदेवी विजया सेणा सिद्धत्था मंगला सुसीमा y। पहवी लखणा रामा नंदा विण्हू जया सामा ॥ 83 ॥ सुजसा मुख्य ऐरा सिरिया देवी पभावई पुमा। वप्पा सिवा य वामा तिसला देवी य जिणमाया ॥ 84 ॥ जंबुद्दीवे णं दीवे भारहे वासे इमीमे ओसप्पिणीए चउवीसं तित्थगरा होत्या, taM0-उसभाजियसंभवाभिणंदणसुमैपौमप्पहसुपासचंदप्पभसुविद्दिपुष्फदंतसीयलसिज्जंसवासुपूज्जविमलाणंतधम्मसंतिकुंथुअरमलिमुणिसुधयणमिणेमिपासवड्ढमाणा य, एएसिं चउवीसाए तित्थगराण चौधीसं पुत्रभविया णामधेजा होत्या तं पढमेत्य वैरणाभे विमले तह विमलवाहणे चेवा तत्तो य धम्मसीहे सुमित्त तह धम्ममित्ते य ॥ 85 ॥ सुंदरचाहू तह दीहवाहू जुगवाहु लडवाहू या दिण्णे य इंददते सुंदर माहिंदरे चेव ॥86॥सीह्र्हे मेहरहे रुप्पी अ सुदंसणे य बोदो। तत्तो य नंदणे खलु सीदगिरी चेव वीसैमे ॥ 87 ॥ अदीणसत्तू संखे सुदंसणे नंदणे य बोद्ध्ब्बे। ओसप्पिणीए एए, तित्थकराणं तु पुब्वभवा । / 88 ॥ एएसिं चउवीसाए तित्थकराणं कौवीस सीयाओ होत्या. te0-सीया सुदंसणा सुप्पभा य सिद्धत्य मुप्पसिद्धा y। विजया य वेजयंती जयती अपराजिया चेव ॥ 89 ॥ अरुणप्पम चंदपभ सूरप्पह अग्गि सप्पभा चेव । विमला य पंचवण्णा सागरदत्ता य णागदत्ता य ॥ 9 ॥ अभयंकर निव्वुइकरामणारमा तहा मणाहरा चवादवकुरूत्तरकुरा विसाल चप्पभा साया॥91॥ एअ तरकरा विसाल चंदप्पभा सीया॥91॥ एआओ सीआओ सब्वेसिं चेष जिणवरिदाणं । सव्वजगवच्छलाणं सब्वउगसुभाए छायाए ॥ 92 ॥ पुब्बि ओक्खित्ता माणसेहि साहट्टरोमकूवेहिं । पच्छा वहति सीअं असुरिंदमुरिंदनागिंदा ॥ 93 ॥ चलचक्लकुंडलधरा सच्छंदविउब्वियाभरणधारी । सुरासुरवंदिआणं वदंति सीअं जिणंदाणं ॥ 94 ॥ पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पच्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ 95 ॥ उसभो अ विणीयाए बारवईए अरिटुवरणेमी । अवसेसा तित्थयरा निक्खता जम्मभूमीसु ॥ 96 ॥ सव्वेऽवि एगदूसेण णिग्गया जिणवरा चउवीसं । ण य णाम अण्णलिंगे ण य गिहिलिंगे कलिंगे y॥9॥ एको भगवं वीरो पासो माडी य तिहिं तिहि सएहिं । भगवपि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो ॥ 98 ॥ उज्माणं भोगाणं राइण्णाणं च खत्तियाणं च । चौहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥ 99 ॥ सुमैत्य णिचभत्तेण णिग्गओ वासुपुज चोत्थेणं । पासो mAr3I य अट्ठमेणं सेसा उ छट्टेणं ॥ 100 ॥ एएसि णं पौवीसाए तित्थगराण चउच्चीस पढमभिक्खादायारो होत्था, taM0 सिजंस बंभदत्ते मुरिंददत्ते य इंददत्ते y। पउमे य सोमदेवे महिंद तह सोमदत्ते y॥1.1॥ पुस्से पुणध्वसू पुण्णणंद सुणंदे जये य विजये या तत्तो य धम्मसीह सुमित्त तह वग्गसीहे a॥1.2॥ अपराजिय विस्ससेणे वीसहमे होइ उसभसेणे y। दिण्णे वरदचे धण बहले य आन्न्प्वीए॥103 ॥ एए विसुबलेसा जिणवरमत्तीद पंजलिउडा उ । तं कालं तं समयं पडिलाभेई जिणवरिंदं ॥ 104 ॥ संवच्छरेण भिक्या था उसमेण लोषणाहेण । सेसेहि बीयदिवसे लदाओ पढमभिक्खाओ ॥ 105 ॥ उसमस्स पढमभिक्खा खोयरसो आसि लोगणाहस्स । सेसाणं परमणं अमियरसरसोवमं आसि ॥ 106 ॥ सव्वेसिपि जिणाणं जहियं लदाउ पढमभिक्खाउ । तहिय वसुधाराओ सरीरमेनाओं वुवाओ॥107॥ एएसि चउवीसाए तित्थगराणं चउवीस चेइयरक्खा होत्या, taM0- णमोह सत्तिवण्णे साले पियए पियंगु छत्ताहे । सिरिसे य णागरुक्खे माली य पिलंखुरुक्खे y॥108॥ तिदुग पाडल जंचू आसत्ये खलु तहेव दहिवणे । गंदीरुक्खे तिलए अंबयरुक्खे असोगे y॥1.9॥ चंपय बौले य तहा वेडसरुक्खें य धायहरुक्खे । साले य वड्ढमाणस्स चेइयरुक्खा जिणवराणं ॥ 11 ॥ बत्तीस घणुयाई बेइयरुक्खो य ब्द्ध्मान्न्स्स्। णिचौगो असोगो ओच्छष्णो सालरुक्वेणं ॥ 111 ॥ विष्णेव गाउआई चेइयरक्खो जिणस्स उसभस्म । सेसाणं पुण रुक्खा सरीरओ पारसगुणा उ ॥ 112 ॥ सच्छत्ता सपर्3आगा सवेडया तोरणेहिं उववेया । सुरासुरगमलमहिया चेइयरुक्खा जिणवराणं ॥ 113 ॥ एएपि चउवीसाए तित्वगराणं चउवीसं पढमसीसा होत्या, taM0-par3हमेत्य उसमसेणे बीए पुण होइ सीहसेणे y। चारू य वजणाभे चमरे तह सुव्यय विदम्भे ॥ 114 ॥ दिण्णे य वराहे पुण आणंदे गोधुभे सुहम्मे य । मंदर जसे अरिट्टे चकाह सयंम मे याद कमे य सुभे परदते दिग्ण इंदभूई y॥115 ॥ उदितोदितकुलवंसा विसुद्धवंसा गुणेहि उक्वेया। तित्यप्पवत्तयाणं पढमा सिस्सा जिणवराण ॥ 116 ॥ एएसिणं चाउचीसाए तित्थगराणं चउवीसं पढममसिणी होत्या. तभी य फरमा सामा अजिया कासवी सोमा । सुमणा वारणि सुल(ज)सा धारणि धरणी य धरणिधरा ॥ 117 ॥ पउम सिवा सुधी(हा) तह अंजया (दामणी) भावियप्पा य रक्सी या पंधमती पफक्ती 157 समवायांग-म -पच्या मुनि दीपरत्नसागर Page #29 -------------------------------------------------------------------------- ________________ अज्जा अमि(ति)ला य आहिया ॥ 118 ॥ जक्विणी पुष्फचूला य caMdaNa'jjA य आहिया ॥ उदितोदियकुलवंसा विसुदवंसा गुणेहिं उक्वेया। तित्यप्पवत्तगाणं पढमा सिस्सी जिणवराणं ॥ 119 ॥ 157 / जंबुद्दीवे णं भारहे वासे इमीसे ओसप्पिणीए पारस चकवहिपियरो होस्था, taM0-उसमे सुमिते विजए समुहविजए य आससेणे य । विस्ससेणे य सूरे सुदंसणे कत्तवीरिए य ॥ 120 ॥ पउमुत्तरे महाहरी, विजए राया तहेव य । बंभे वारसमे उत्ते, पिउनामा चकवट्ठीणं ॥ 121 ॥ जंबुद्दीवे. भारहे वासे इमीसे ओसप्पिणीए वारस चक्कवहिमायरो होत्था, taM0-सुमंगला जसवती भद्दा सहदेवी ऐरा सिरिदेवी तारा जाला मेरा वप्पा चुलणि अपच्छिमा, जंबुद्दीवे. बारस चक्कवट्टी होत्था, हैत-भरहो सगरो मघवं सणंकुमारो य रायसठूलो । संती कुंथू य अरो हवै सुभूमो य कोरवो ॥ 122 ॥ नवमो य महापउमो हरिसेणो चेव रायसङ्कलो । जयनामो य नरवई वारसमो भदत्तो य ॥ 123 ॥ एएसिं बारसहं चकवट्टीणं वारस इस्थिरयणा होत्था, taM0 पढमा होइ सुभहा भह सुर्णदा जया य विजया य । किण्हसिरी सूरसिरी पउमसिरी वसुंधरा देवी ॥ 124 ॥ लच्छिमई कुरुमई इत्थीरयणाण नामाई ॥ जंबुद्दीवे0 नवचलदेवनववासुदेवपितरो होत्या, taM0-पयावई य बंभो सोमो रूहो सिवो महसियो य । अग्गिसिहो य दसरहो नवमो भणिओ य वसुदेवो ॥ 125 ॥ जंबुद्दीचे ण णव वासुदेवमायरो होत्था, taM0-मियाबई उमा चेष पुढवी सीया य अम्म्या। लच्छिमई सेसमई, केकई देवई तहा ॥ 126 ॥ जंबुद्दीवे ण णव बलदेवमायरो होत्या, taM0-भद्दा तह सुभदा य, सुप्पमा य सुदसणा । विजया वेजयंती य, जयंती अपराजिया ॥ 127 ॥ णवमीया रोहिणी य, बलदेवाण भायरो ॥ जंबूदीवेणं0 नव दसारमंडला होत्या, तै-उत्तमपुरिसा मज्झमपुरिसा पहाणपुरिसा ओयंसी तेयंसी वचंसी जसंसी छायंसी कंता सोमा सुमगा पियदसणा सुरूवा सुहसीला सुहाभिगमा सब्बजणणयणकता ओहबला अतिबला महाचला अनीता अपराइया सत्तुमहणा रिपुसहस्समाणमहणा साणुकोसा अमच्छरा अचवला अचंडा मियमंजुलपलावहसिया गंभीरमधुरपडिपुण्णसञ्चवयणा अब्भुवगयवच्छला सरण्णा लक्खणवंजणगुणोववेआ माणुम्माणपमाणपडिपुण्णसुजा। यसव्वंगसुंदरंगा ससिसोमागारकंतपियदसणा अमरिसणा पयंढदंडप्पभा(भा)रा गंभीरदरसणिजा तालदओविद्धगरुलकेऊमहाधणुविकड्ढया महासत्तसायरा दुद्धरा धणुद्धरा धीरपुरिसा जुद्धकितिपुरिसा विउलकुलसमुम्भवा महारय णविहाडगा अद्धभरहसामी सोमा रायकलवंसतिलया अजिया अजियरहा हलमसलकणकपाणी संखचकगयसत्तिनंदगधरा पवरुजलसुकर कपा)तविमलगोत्युभनिरीधारी कुंडलौज्जोइयाणणा पुंडरीयणयणा एकावलिकण्ठलहयवच्छा सिरिखच्छसुलंछणा वरजसा सब्बौयसुरभिकुसुमरचितपलंबसोमंतकतविकसंतविचित्तवरमालरैयवच्छा अट्ठसयविभत्तलक्षणपसत्थसुंदरविरइयंगमंगा मत्तगयवरिंदललियविकमविलसियगई सारयनवथणियमहुरगंभीरकुंचनिग्योसदुंदुभिसरा कडिसुत्तगनीलपीयकोसेज्जवाससा पवरदित्ततेया नरसीहा नरवई नरिंदा नरवसहा मरुयवसभकप्पा अमहियरायतेयलच्छीए दिप्पमाणा नीलगपीयगवसणा दुवे दुवे रामकेसवा मायरो होत्था, taM0-तिविठू जाव कण्हे अयले जाव रामे यावि अपच्छिमे ॥ 128 ॥ एएसिणं णवण्हं बलदेववासुदेवाणं पुषभविया नव नामधेजा होत्था, taM0-विस्समई पञ्चयए धणदत्त समुहदत्त इसिवाले। पियमित्त ललियमित्ते पुणवसू गंगदत्तेय ॥ 129 ॥ एयाई नामाई पुष्वमवे आसि वासुदेवाणं । एत्तो बलदेवाणं जहरूम कित्तैस्सामि ॥ 130 ॥ विसनंदी य सुबन्धू सागरदने असोगललिए य । वाराह धम्म सेणे अपराइय रायललिए य ॥ 131 ॥ एएसिं नवण्हं बलदेववासुदेवाणं । पुष्वमक्यिआ नव धम्मायरिया होत्या, taM0-संभूय सुभद्द सुदंसणे य सेयंस कण्ह गंगदत्ते अ । सागर समुहनामे दुमसेणे य णवमए ॥ 132 ॥ एए धम्मायरिया कित्तीपुरिसाण वासुदेवाणं । पुब्वभवे एआसिं जत्य नियाणाई कासीय ॥ 133 ॥ एएसिं नवष्टं वासुदेवाणं पुब्बभवे नव नियाणभूमिओ होत्या, taM0-महुरा ya0 हत्यिणाउरं च ॥ 134 ॥ एतेसिं णं नवण्डं वासुदेवाणं नव नियाणकारणा होत्या. taM0-गावी जुवे जाव माउआ॥135॥ एएर्सि नवण्हं वासुदेवाणं नव पडिसत्तू होत्या, taM0-अस्सग्गीवे जाव जरासंघे ॥ 136 ॥ एए खलु पडिसत्तू जाव सचक्केहि ॥ 137 ॥ एक्को य सत्तमीए पंच य छट्ठीए पंचमी एको । एको य चउत्थीए कण्हो पुण तनपुढवीए ॥ 138 ॥ अणि दाणकहा रामा सव्वेऽवि य केसवा नियाणकडा । उड्ढंगामी रामा केसव सव्वे अहोगामी ॥ 139 ॥ अटुंतकडा रामा एगो पुण बंभलोयकप्पमि । एकस्स गम्भवसही सिज्झिस्सइ आगमिस्सेणं ॥ 140 ॥ 158 / जंबुद्दीवे. एखए हवासे इमीसे ओसप्पिणीए चउच्चीसं तित्थयरा होत्या, taM0- चंदाणणं सुचंदं अग्गीसेणं च नंदिसेणं (अत्तसेणं pA0) च । इसिदिण्णं ववहारिं वदिमो सोमचंदं च ॥ 141 ॥ वंदामि जुत्तिसेणं (दीहवाहु~, दीहसेणं pA0) अजियसेणं (सयाउयं pA0) तहेव सिवसेणं (सबसेणं, सच्चई च paa0)| बुद्धं च देवसम्म सययं निक्खित्त(सेयंस pA0)सत्थं च ॥ 142 ॥ असंजलं जिणवसहं (सयंजलं pA0) बंदे य अणंतयं अमियणाणिं (सीहसेणं paa0)| उपसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ॥ 143 ॥ अतिपासं च सुपास देवेसरवंदियं च मरुदेवं । निवाणगयं च वरं खीणदुई सामकोर्3e च ॥ 144 ॥ जियरागमग्गिसेणं वंदे खीणरायमग्गिउत्तं च । वोकसियपिज्जदोसं वारिसेणं गर्य सिद्धिं ॥ 145 ॥ जंबुद्दीवे0 आगमिस्साए उस्सप्पिणीए भारहे वासे सत्त कुलारा मविस्संति, taM0-मियवाहणे सुभूमे ya, suppabhe ya syNpme| datte suhame सुबन्धू य, आगमिस्साण होक्यति ॥ 146 ॥ जंबुद्दीवे णं दीवे आगमिस्साए उस्सप्पिणीए एखए वासे दस कुलगरा मविस्संति, taM0-विमलवाहणे सीमंकरे सीमंधरे खेमंकरे खेमंधरे दढधणू दसधणू सयधणू पडिसई सुमैति । जंबुदीये णं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा भविस्संति, taM0महापउमे सूरदेवे, सुपासे य सयंपमे । सम्वाणुभूई अरहा, देवस्मए य होक्खई ॥ 147 ॥ उदए पेढालपुत्ते य, पोट्टिले सत्तकित्ति य । मुणिसुब्बए य अरहा, सब्वभावविऊ जिणे ॥ 148 ॥ अममे णिक्कसाए य, निप्पुलाए य निम्म्मे। चित्तौले समाही य, आगमिस्सेण होक्खई ॥ 149 ॥ संवरे अणियट्टी य, विजए विमलेति y। देवोववाए अरहा, अणंतविजए इय ॥ 150 ॥ एए वुत्ता चउव्वीसं भरहे वासम्मि केवली । आगमिस्सेण होक्वंति, धम्मतित्थस्स सगा ॥ 151 ॥ एएसिं गं चउव्वीसाए तित्थकराणं पुष्यभविया चउव्वीसं नामधेजा भविस्संति, taM0-सेणिय सुपास उदए पोट्टिआले अणगार तह दढाऊ य । कत्तिय संखे य तहा नंद सुनंदे य सत्तई y॥152॥ बोदव्या देवई य सच्चा वह वासुदेव बलदेवे । रोहिणि सुलसा व तत्तो खलु रेवई चेव ॥ 153 ॥ तत्तो हवै सयाली बोदवे खलु तहा भयाली य । दीवायणे य कहे तत्तो खलु नारए चेव ॥ 154 ॥ अंबढ दारुमडे या साई बुद्धे य होइ बोदव्वे । 158 समवायांग-सामओ-परण्य मुनि दीपरत्नसागर PREPRSHASPIRAISPENSPEMEPTEMPEHRSPHIAASPIRINGEPEHASPIONSPIRAASHERPASSPHERSPIONSHIP Page #30 -------------------------------------------------------------------------- ________________ भावी तित्थगराणं णामाई पुच्भ्वियाई॥155॥ एएसिणं चउब्बीसाए तित्वगराणं चउव्वीसं पियरो भविस्संति चउव्वीसं मायरो भविस्संति चउच्चीसं पढमसीसा भविस्सति चउव्वीसं पढमसिस्सिणीओ भविस्मति चउव्वीसं पदमभिक्खादायगा भविस्मति चउच्चीसं चेइयाक्वा भविस्संति, जंबुद्दीवेणं दीवे भारहे पासे आगमिस्साए उस्सप्पिणीए वारस चक्करविणो भविस्संति, saM0-भरहे य दीहदंते गृढदंते य सुद्धदंते य । सिरिउत्ते सिरिभूई. sirisome ya sattame // 156 // paume ya mahApaume विमलवाहणे (ले तह) विपुलवाहणे चेव । वरिट्टे चारसमे वुत्ते, आगमिसा भरहाहिवा ॥ 157 ॥ एएसिं णं बारसण्हं चकचट्टीणं वारस पियरो भविस्संति वारस मायरो भविस्संति बारम इत्थी. रयणा भविस्मंति, जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए नव बलदेववासुदेवपियरो भविस्संति नव बासुदेवमायरो भविस्संति नव बलदेवमायरो भविस्संति, नव दसारमंडला भविस्संति, saM0- उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयंसी एवं सो चेव वण्णओ भाणियब्वो जाव नीलगपीतगवसणा दुवे दुवे रामकेसवा भायरो भविस्संति, saM0-नंदे य नंदमिने दीहवाहू तहा महाबाहू । ऐचले महाचले बलभद्दे यसत्तमे ॥ 158 ॥ दुविठू य तिविठू य आगमिस्साण व्न्न्हिन्नो। जयंते विजए भहे सुप्पभे य सुद्ण्स्न्ने। आणंदे नंदणे पउमे, संकरिसणे य अपच्छिमे ॥ 159 ॥ एएसिणं नवण्हं बलदेववासुदेवाणं पुखभविया णव नामधेजा भविस्सति नव धम्मायरिया भविस्मति नव नियाणभमीओ भविस्सति नव नियाणकारणा भविस्संति नव पडिसत्तू भविस्मति taM0-तिलए य लोहजंघे वैरजंघे य केसरी पहराए । अपराइए य भीमे. महाभीमे य सुग्गीवे ॥ 160 ॥ एए खलु पटिसन किती परिसाण वासुदेवाणं । सोऽवि चक्कजोही हम्मिहिंति सचक्केहिं ॥ 161 ॥ जंबुद्दीवे एवए वासे आगमिस्साए उस्सपिणीए चउवीसं तिस्थकरा भविस्संति. taM0-सुमंगले अ सिद्धत्थे, णिवाणे य म्हाज्से। धम्मज्झए य अरहा. आगमिस्साण होक्सई ॥ 162 ॥ सिरिचंदे पुष्फकेऊ, महाचंदे य केवली । सुयसागरे य अरहा, आगमिस्साण होक्खई ॥ 163 ॥ सिद्धत्त्थे पुण्णघोसे य, महाघोसे य केवली । सबसेणे य अरहा. आगमिस्साण होक्पई ॥ 164 ॥ सूरसेणे य अरहा, महासणे य केवली । सवाणंदे य अरहा. देवउत्ते य होक्खई ॥ 165 ॥ सुपासे सुव्वए अरहा, अरहे य सुकोसले । अरहा अणंतविजए, आगमिस्सेण होक्खई ॥ 166 ॥ विमले उत्तरे अरहा, अरहा य महाचले । देवाणंदे य अरहा, आगमिस्मण होक्खइ ॥ 167 ॥ एए कुत्ता चउव्वीसं. एरवयम्मि केबली । आगमिस्साण होक्खंति, धम्मतित्थस्स देसगा ॥ 168 ॥ बारस चकवहिणो भविस्संति वारस चकबहिपियरो भविस्संति बारस0 मायरो भविस्संति बाग्म0 इवीरयणा भावस्संति. नव बलदेववासुदेवपियरो भविस्संति णय वासुदेवमायरो भविस्संति णव बलदेवमायरो भविस्संति णच दसारमंडला भविस्संति उत्तमपुरिसा मज्झिमपुरिसा पहाणपूरिसा जाव दुवे दुवे रामकेसवा भायरो भविस्सति णव पडिसन भविस्सति. नव पुब्वभवणामधेजा णव धम्मायरिया णय णियाणभूमीओ णव णियाणकारणा, आयाए एखए आगमिस्साए भाणियवा, एवं दोसुवि आगमिस्साए भाणियचा । 159 / इन्चेयं एवमाहिजति. तं- कुलगरवसेइ य एवं तित्थगरवंसेइ य चक्रवट्टिक्सेइ य गणधरवसेइ य इसिवंसेइ य जैसेइ य मुणिवंसेइ य सुएइ वासुअंगेइ वा सुयसमासेइ वा सुयखंधेइ वा समवाएइ या संखेइ वा समवायमंगमक्खायं ajjhynnnticemi।160||