________________
अग्गिभुई गणहरे चोबर्त्तारं वासाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, निसहाओ णं वासहरपन्वयाओ तिगिच्छिओ णं दहाओ सीतोया महानदी चोवतारं जोयणसयाई साहियाई उत्तराहिमुही पवहित्ता वइरामयाए जिब्भियाए चउजोयणायामाए पन्नासजोयणक्क्खिंभाए वइरतले कुंडे महया (दुहओ पा०) घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठिएणं पवाएणं महया सदेणं पवडइ, एवं सीतावि दक्खिणाहिमुही भाणियच्या, चउत्थवासु छसु पुढवीसु चोवन्तरिं नरयावाससयसहस्सा पं० ॥७४ । सुविहिस्स णं पुप्फदंतस्स अरइओ पन्नत्तरि जिणसया होत्या. सीतले णं अरहा पन्नत्तरि पुव्वमहस्साई अगारवासमज्झे वसित्ता मुंडे भवित्ता जाव पव्वइए. संती णं अरहा पन्नत्तरिवाससहस्साई अगारवासमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । ७५। छावन्तारं विज्जुकुमारावासमयसहस्सा पं०. एवं दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुगलयाणं छावत्तरि सयमहस्साइं ॥ ६१॥ ७६ ॥ भरहे राया चाउरंतचकवट्टी सतहत्तरं पुत्र्वसयसहस्साई कुमारवासमज्झे वसित्ता महारायाभिसेयं संपत्ते, अङ्गवंसाओ णं सत्तहत्तर रायाणो मुंडे जाव पव्वइया, गद्दतोयतुसिया णं देवा णं सत्तहत्तरिदेवसहस्सपरिवारा पं०, एगमेगे णं मुडुत्ते सत्तहत्तरिलवे लवग्गेणं पं० । ७७1 सक्कस्स णं देविंदस्स देवरन्नो वेसमणे महाराया अट्ठहत्तरीए सुवनकुमारदीवकुमारावाससयसहस्साणं आहेवचं पोरवयं सामित्तं भट्टित्तं महाराय ( हयर )तं आणाईसरसेणावचं कारेमाणे पालेमाणे विहरइ. थेरे णं अकंपिए अह्हतारं वासाई सब्वाउयं पालइत्ता सिद्धे जावप्पहीणे. उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ एगुणचत्तालीस इमे मंडले अट्ठहत्तरं एगसडिभाए दिवसखेत्तस्स निकुड्ढेत्ता स्यणिखेत्तस्स अभिनिवृहद्देत्ताणं चारं चरइ. एवं दक्खिणायणनियट्टेऽचि । ७८ वलयामुहस्स णं पावालस्स हिट्टिलाओ चरमंताओ इमीसे णं स्यणप्पभाए पुढवीए हेडेि चरमंते एस णं एगुणासीइं जोयणसहस्साई अवाहाए अंतरे पं०, एवं केउयस्सवि जूयस्सवि ईसरस्सवि. छडीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेडिले चरमंते एस णं एगूणासीती जोयणसहस्साई अवाहाए अंतरे पं०. जंबुद्दीवस्स णं दीवस्स बारस्स य बारस य एस णं एगूणासीई जोयणसहस्साई साइरेगाई अबाहाए अंतरे पं० 1७९ । सेज्जंसे णं अरहा असीइं घणूई उउयत्तेणं होत्या, तिविद्वे णं वासुदेवे असीइं धण्डं उढउच्चत्तेणं होत्था, अयले णं बलदेवे असीइं धणूइं उदंउवत्तेणं होत्या. तिविट्टे णं वासुदेवे असीइं वाससयसहस्साइं महाराया होत्या, आउबहुलेणं कण्डे असीई जोयणसहस्साई बाइलेणं पं० ईसाणस्स देविंदस्स देवरन्नो असीई सामा णियसाहस्सीओ पं०. जंचुदीवे णं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सृरिए उत्तरकट्ठोवगए पढमं उदयं करेइ ॥ ८०॥ नवनवमिया णं भिक्खुपडिमा एकासीइराइदिएहिं चउहि य पंचुतरेहिं अहासुतं जाव आराहियाः कुंथुस्स णं अरहओ एक्कासीती मणपजवनाणिसया होत्या. विवाहपन्नत्तीए एकासीती महाजुम्मसया पं० । ८१ । जम्बुद्दीवे दीवे वासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ताणं चारं चर सं०-निक्खमाणे य पविसमाणे य, समणे भगवं महावीरे बासीए राइदिएहिं वीइकंतेहि गन्भाओ गन्मं साहरिए, महाहिमवंतस्स णं वासहरपव्ययस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स डिले चरमंते एस णं वासीइं जोयणसयाई अवाहाए अंतरे पं० एवं रुप्पिस्सवि । ८२ । समणे भगवं महावीरे वासीइराइदिएहिं वीइकंतेहिं तेयासीइमे राईदिए वमाणे गन्माओ गन्धं साहरिए, सीयलस्स णं अरहज सीई गणा सीई गणहरा होत्या. थेरे णं मंडियपुत्ते तेसीइं वासाई सव्वाउयं पालदत्ता सिद्धे जावप्पहीणे. उसमे णं अरहा कोसलिए तेसीइं पुब्वसयसहस्साइं अगारमज्झे वसित्ता मुंडे भवित्ताणं जाव पव्वइए, भरणं राया चाउरंतचकवट्टी तेसाई पुव्वसयसहस्साई अगारमज्झे वसित्ता जिणे जाए केवली सङ्घ सव्वभावदरिसी । ८३ । चउरासीई निरयावाससयसहस्सा पं० उसमे णं अरहा कोसलिए चउरासी पुव्वसयसहस्साइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जावपहीणे, एवं भरहो बाहुबली बंभी सुंदरी सिजसे णं अरहा चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे तिविट्टे णं वासुदेवे चउरासीइं वाससयसहस्साइं सब्वाउयं पालना अप्पइद्वाणे नरए नेरइयत्ताए उबवणे, सकस्स णं देविंदस्स देवरनो चउरासीई सामाणियसाहस्सीओ पं० सवेऽवि णं बाहिरया मंदरा चउरासी २ जोयणसहस्साई उद्दंडञ्चत्तेणं पं० हरिवासरम्मयवासियाणं जीवाणं धणुपिट्ठा चउरासीई जोयणसहस्साइं सोलस जोयणाई चत्तारि य भागा जोयणस्स परिक्खेवेणं पं० पंकबहुलस्स णं कण्डस्स उचरिठ्ठाओ चरमंताओ हे चरमंते एस णं चोरासीई जोयणसयसहस्साई अवाहाए अंतरे पं०. विवाहपन्नत्तीए णं मगवतीए चउरासीई पयसहस्सा पदम्मेणं पं०. चोरासीई नागकुमारावाससयसहस्सा पं०. चोरासीई पइन्नगसहस्साइं पं. चोरासीई जोणिप्पमुहसयसहस्सा पं० पुव्वाइयाणं सीसपहेलियापजवसाणाणं सद्वाणद्वाणंतराणं चोरासीए गुणकारे पं०, उसभस्स णं अरहओ चउरासीई समणसाहस्सीओ होत्था, सव्वेऽवि चउरासीई विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवतीतिमक्खायं । ८४ । आयारस्स णं भगवओ सचूलियागस्स पंचासीई उद्देसणकाला पं०. धायइसण्डस्स णं मंदरा पंचासीई जोयणसहस्साई सव्वमोणं पं० रुपए णं मंडलियपव्वए पंचासीई जोयणसहस्साइं सव्वग्गेणं पं० नंदणवणस्स णं हेहिलाओ धरमंताओ सोगंधियस्स कंडस्स हेट्टिले चरमंते एस णं पंचासीई जोयणसयाई अबाहाए अंतरे पं० । ८५ । सुविहिस्स. णं पुप्फदन्तस्स अरहओ छलसीई गणा छलसीई गणहरा होत्था, सुपासस्स णं अरहओ छलसीई वाइसया होत्या. दोचाए णं पुढवीए बहुमज्झदेसभा - गाओ दोञ्चस्स घणोदहिस्स हेतेि चरमंते एस णं छलसीई जोयणसहस्साई अबाहाए अंतरे पं० । ८६ । मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमताओ गोथूभस्स आवासपव्वयस्स पच्चच्छिमिले चरमंते एस णं सत्तासीई जोयणसहस्साई आबाहाए अंतरे पं०, मंदरस्स णं पव्वयस्स दक्खिणिल्लाओ चरमंताओ दगभासस्स आवासपवयस्स उत्तरिले चरमंते एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे पं०, एवं मंदरस्स पञ्चच्छ्रिमिलाओ चरमंताओ संखस्सावा पुरच्छिमिडे चरमंते, एवं चैव मंदरस्स उत्तरिडाओ चरमंताओ दगसीमस्स आवासपव्वयस्स दाहिणिले चरमंते एस णं सतासीई (३७) १४८ समवायांगं समयाओ- 29
मुनि दीपरत्नसागर