Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
(oll )
त्वयि कापालिके
भुवन- चमत्कारोकलाविशेषः औषधि विशेषो
वास्ति । ततो राजाप्याह - मया सहसा हतं सुतं रक्ष । सोऽब्रवोत् नृपेन्द्र ! माभैसौः तनयस्ते नाथ प्रसादेन नैवमरिष्यति ।
प्रातस्तव गेहं स्वयमेव समेष्यति, परं श्मशानमूमौ बुद्धिसागर सचिवेन सह होमद्रव्यसम्भारं प्रेषय | कापालिकेन यदुक्त तत् सर्व्वं भूपालेन सम्पाद्य बुद्धिसागरामात्यः प्रेषितः । ततश्च यामिन्यां निगूढतया वत्सराजगेहाद्-भोजस्तत्र सरित् पुलिनं नीतः । तपखिना भोज कुमारः पुनर्जीवित इति जनश्रुतिः सर्व्वतोऽप्यजायत । ततः पौरामात्यः परिवृतो भोजोराजसदनमागतः । ततस्तमालिङ्ग्य रुदन्तं मुज्जं निवार्य भोज: स्तौति । ततो राजा लज्जावनतशिरा सन् स्त्रीय-सिंहासने भोजमुपवेश्य राज्यभारं समर्प्य वनं गतः । ततो मुञ्जे वनं प्रस्थिते बुद्धिसागरं श्रेष्ठामात्यं विधाय भोजः स्वयं राज्यसुखं वुभुजे । ततो राजपरिषदि सहस्रशः सूरिवरा चतुर्दिग्भाः समाजग्मुः । ततो राजा सचिवं प्रत्याह, "लक्षं महाकवेर्देयं तदई विवुधस्यच.. ..." इति । ततः क्रमेण वररुचि- सुवन्धु-वाणामरवामदेव-हरिवंश-शङ्कर--कलिङ्ग कर्पूर - विनायक--मदन- विद्याविनोदकोकिल-तारेन्द्र प्रमुखाः सर्वशास्त्रविशारदाः सर्वज्ञा दूव वुधवरा राजसभामहर्निश मलङ्गुर्व्वन्ति । कियत्कालानन्तरं कविराज- कालिदासे समागते तेन सार्द्धं भूपेन्द्रस्य परमाप्रोतिरजायत । अन्यत् भोजप्रबन्धे विस्तृतमस्ति । केचित् सूरयः अस्यैरैन्द्रजालिक विद्यां अपरे भोजविद्यां वानुमिमते । अपरेतु शैवतन्त्रोक्ता कामसूत्रव्याख्यातृ-यशोधरेणोल्लिखिताः चतुःषष्ठिकलाविद्याः सन्ति तास्खेवान्तता ऐन्द्रजालिकविद्या इति वदन्ति ।
अन्येतु - यदा यवनमहावीर मामुदगजनो कालज्ञ्जरं समवरुरोध, तदेव भोजनृपतिर्यवन सैन्यं सर्वथा जघान । चालुक्य भूपाला अस्य

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 266