Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
( olll )
धारोति । १३३५ त्री:- माधवाचार्य श्रासीदिति विदुषां मतैक्यमस्ति । एवं यदि काव्यप्रकाश - ( २८५ पृष्ठे ) धृत “ यदिद्भवनेषु भोजनृपते स्तत्त्यागलोलायितम्” इति श्लोकोक्त भोज एव, पूर्वोशादु भोजकालात् ( १०३३ ) मिताब्दात्परमेव काव्यप्रकाशो निरमायोति युक्त भोजराज सम्बन्धिनां पद्यानां भोजदेवात् पूर्व्वमसम्भवादिति ।"
अपरे केऽप्येवं वदन्ति – +
राजमार्त्तण्डे भोजवृत्तौ च भोजस्य विशेषणं “रणरङ्गमल्लनृपति” रित्येवं दृश्यते । उक्तार भाऊदाजी साहेव - लेखानुसारेण भोजक्कृतं गणिते राजमृगाङ्गकरणञ्चास्ति । यस्यैकाप्रतिलिपि:
जेसुल्मर (Jaisalmir ) स्थानस्थ पण्डितद्वारा तेन लब्धा च । तत्रापि ग्रन्थसमाप्तौ योगसूत्रवृत्तिवद राज्ञो विशेषणं अहर्गणानयनच . वेदरस नवमितात् ( १६४ ) शकात् ( अर्थात् खुः १०३२ ) तेनैवास्य समयः स एव शकः कल्पाते । ( see the Literary Remains of Dr. Bhau Daji - p. 246 ). कोलब्रुक् साहेव निकटे डक्कार उलियम हण्टारसाहेवेनोज्जयिनौस्थ - ज्योतिर्व्विदां समयावली या प्रेषिता तत्रापि भोजराज - समयः स एव शकः ( Colebrooke's Algebra p. X X X III ). अयं भोजो धारानगरी समभूषयन् संस्कृत भारतोप्रधानरसिक संस्कृतविद्दनमण्डलौसम्मानरक्षणेऽद्वितीयो मह महीन्द्र श्रासीत् । यद्दिषये च कवयो वहुधा विचित्ररचनाप्रपञ्च चातुरौभिरितिहासादिकं वर्णयामासुः राजमृगाङ्गकरणमद्यापि मया न दृष्टम् ।”
+ गण कतरजियां ३१ पृष्ठ ( भोजराजः - ९६४ ) द्रष्टव्यम् ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 266