Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
( १ =० )
परम भट्टारक महाराजाधिराज परमेश्वर श्रीसोयक देवपादानुध्यात- परमभट्टारकमहाराजाधिराज परमेश्वर श्रीवाक्पतिराजदेव पादानुध्यात- परमभट्टारक महाराजाधिराजपरमेश्वर श्रीसिन्धुराजदेवपादानुध्यात- परमभट्टारक महाराजाधिराज परमेश्वर श्रीभोजदेवः कुशली
...
...
...
...
...
...
अवाप्तसौख्योपुर सिन्धुराजः ।
राजास्ति तथा सकुला चलेन्द्रः..........
...
सम्बत् १०७८ चैत्रसुदि १४ स्वहस्तोऽयं श्रीभोजदेवस्य । अयमेव
श्रीभोजराजस्य समयः सम्भाव्यते ।
प्राचीनलेखमालायाः ( द्वितीयभागे ) । १४८ पृष्ठे, भोजवराज्यकालः तत्पूर्व्वजानां देवालयस्य प्रशस्तिः । तद्राज्यकालः ( १३४५, A. D. १३०० ) अजयगड़े । लेखश्चायं भोजव - कोशाध्यक्षस्य सुभटाख्यस्य देवालयनिर्मााणं सूचयन् सुभटपूर्वजानां वृत्तं प्रकाशयति । +
“अस्ति चितावुज्जयिनीतिनाम्रा, पुरोविहायस्यमरावतीव । ववन्ध यस्या॑ पर॒मिन्द्रकल्पो महीपतिर्वाक्पतिराजदेव: । " इत्युक्तः प्रतीयते ।
अयं गौड़व (हा ) धाख्यकाव्य प्रणेता कान्यकुजराजाश्रिती वाक्पतिराजः - धारापतिवाक्पतिराजात् सर्वथा भिन्नः । धारानगरीतु भोजराजेन सम्यग्राजधानीत्वं नीता । तथाहि
(१५/८) इत्यादि नव साहसाङ्कचरिते उज्जयिनौ-वर्णनानन्तरं तदधिपति सिन्धु राज स्तववतिः । तत् समयेऽयं ग्रन्थोऽपि कविना परिमलेन प्राणायि ।
+ सुलीभोजस्य पितृव्यः, भोजप्रवन्धौयकथा तदनुकूल प्रमाणभावान्नादरणीया । वाक्पतिराज इति मुञ्जस्यनामान्तरं श्राभाति । दशरूपालोके तुरीय परिच्छेदे श्रीवाक्पति राजदेवनाम्ना समुद्धितः, तत्रैव च पुनरयमेव श्लोकः मुञ्जनाम्ना समुद्धितः । एवं पिङ्गलसूत्रवृत्ती इलायूषकविना बहुस्थानेषु मुञ्जःस्मय्यैते ।—

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 266