________________
( १ =० )
परम भट्टारक महाराजाधिराज परमेश्वर श्रीसोयक देवपादानुध्यात- परमभट्टारकमहाराजाधिराज परमेश्वर श्रीवाक्पतिराजदेव पादानुध्यात- परमभट्टारक महाराजाधिराजपरमेश्वर श्रीसिन्धुराजदेवपादानुध्यात- परमभट्टारक महाराजाधिराज परमेश्वर श्रीभोजदेवः कुशली
...
...
...
...
...
...
अवाप्तसौख्योपुर सिन्धुराजः ।
राजास्ति तथा सकुला चलेन्द्रः..........
...
सम्बत् १०७८ चैत्रसुदि १४ स्वहस्तोऽयं श्रीभोजदेवस्य । अयमेव
श्रीभोजराजस्य समयः सम्भाव्यते ।
प्राचीनलेखमालायाः ( द्वितीयभागे ) । १४८ पृष्ठे, भोजवराज्यकालः तत्पूर्व्वजानां देवालयस्य प्रशस्तिः । तद्राज्यकालः ( १३४५, A. D. १३०० ) अजयगड़े । लेखश्चायं भोजव - कोशाध्यक्षस्य सुभटाख्यस्य देवालयनिर्मााणं सूचयन् सुभटपूर्वजानां वृत्तं प्रकाशयति । +
“अस्ति चितावुज्जयिनीतिनाम्रा, पुरोविहायस्यमरावतीव । ववन्ध यस्या॑ पर॒मिन्द्रकल्पो महीपतिर्वाक्पतिराजदेव: । " इत्युक्तः प्रतीयते ।
अयं गौड़व (हा ) धाख्यकाव्य प्रणेता कान्यकुजराजाश्रिती वाक्पतिराजः - धारापतिवाक्पतिराजात् सर्वथा भिन्नः । धारानगरीतु भोजराजेन सम्यग्राजधानीत्वं नीता । तथाहि
(१५/८) इत्यादि नव साहसाङ्कचरिते उज्जयिनौ-वर्णनानन्तरं तदधिपति सिन्धु राज स्तववतिः । तत् समयेऽयं ग्रन्थोऽपि कविना परिमलेन प्राणायि ।
+ सुलीभोजस्य पितृव्यः, भोजप्रवन्धौयकथा तदनुकूल प्रमाणभावान्नादरणीया । वाक्पतिराज इति मुञ्जस्यनामान्तरं श्राभाति । दशरूपालोके तुरीय परिच्छेदे श्रीवाक्पति राजदेवनाम्ना समुद्धितः, तत्रैव च पुनरयमेव श्लोकः मुञ्जनाम्ना समुद्धितः । एवं पिङ्गलसूत्रवृत्ती इलायूषकविना बहुस्थानेषु मुञ्जःस्मय्यैते ।—