________________
( PEO ).
“सर्व्वीभावसुन्धरोऽपि सुभटो विद्यामविद्यास्थितिः । श्रीमनोज-महीमहेन्द्रसचिवः प्रख्यात - कोत्तिं गुणैः ॥
1
इत्यादिना च भोजराजमन्त्रो भोजराज - समकालिक इति
सूच्यते ।
(मूले) अस्मिन् द्वितीय पृष्ठ पञ्चदशपङ्क्तौ——दूतस्य वहुमेदा वच्यन्ते' इति लेखोऽस्ति । परमनेन प्रतीयते दूतविषयेऽन्यत्र यथा लक्षणादिकमस्ति तथावापि प्राचीने कस्मिन्नपि ग्रन्थे आसीत् तदादर्श पुस्तकं इदानीं नोपलभ्यते । किन्तु लब्धादर्शपुस्तकेषु तादृशशिरोलेखो विद्यते । तेन लब्धादर्शानुसारेण स शिरोलेखो विन्यस्तः
: ।
शुद्धि- पुष्कलानि त्रीण्येवादर्श पुस्तकानि मया अवलोक्य सन्द
“सकलसुकृतै कपुञ्जः श्रीमान् मुच्नश्विरं जयति । " “अनवरत-वित्त-वितरण निर्ज्जित चम्पाधिपो मुञ्जः ।”
“स जयति बाक्पतिराजः सकलार्थि- मनोरथैक कल्पतरुः ।” एतासूदाहृतायखार्यांइये मुञ्ज इति, तृतीयार्यायां च वाक्पतिराज इति नामास्ति ।
wa चैतद्दानपवस्य सम्बत्सरे ( १०३१ ) सुभाषितरत्नसन्दोह नाम ग्रन्थान्ते जैनाचार्या - मितगतियतिना
“समारुढ़े पूतविदिववसतिं विक्रमनृपे,
सहस्रे वर्षाणां प्रभवतिहि पञ्चाशदधिके, ( १०५० ) । समाप्तं पञ्चम्यामवति धरणिं मुञ्जनृपतौ ;
सिते पक्षे पौषे बुधद्दित मिदम् शास्त्रमनघम् ॥”
इत्यक्ते मुञ्जमहीप राज्यसमयेच ।
स्वल्पमेवान्तरमस्ति । तस्मादस्तिवा क्षतिरान इति मुञ्जस्यनामान्तरं इति भाति । प्रागुज्जयिनी विक्रमार्कस्य राजधानी बासीत्, तस्यमुख्य सभास्तारः कविकुलचूड़ामणि: कालिदास इति ज्योतिबिंदाभरण - तट्ठी कातोऽनुमीयते इति ( प्राचौनलेखमालाटीप्पणे ) ।