________________
( १० ) र्भोऽयं यथामति परिशोधितम् । परं यदि प्रमादात् स्खलितं कापि वाऽशुई तिष्ठेत्तदा सुधीजनैः कृपया क्षन्तव्यम्। यत:
'प्रमादात् स्खलनं यातु भवत्येव न संशयः'। इति शम्। शकाब्दाः १८३९। १९१७ । श्रावण छाण चतुौँ । कलिकाता,
श्रोईखरचन्द्र शर्म-शास्त्री। १० नं सौतारामघोष वर्मस्थः
दर्शनविद्यालयः ।
-
एतद् ग्रन्थस्यादर्शपुस्तकानां नामानि
कृतज्ञतया प्रकाश्यन्ते । १। (क) संज्ञकं पुस्तकं गभर्णमेण्टसंस्कृतविद्यामन्दिरपुस्तकालयस्थं, महामहोपाध्याय उतार श्रीयुक्त सतीश चन्द्र विद्याभूषण एम, ए ; पि, एइच्, डि ; एम्, आर, एस. महाशयः प्रदत्तम् । अर्धशुद्धप्राय, वङ्गाक्षरैलिखितम्। सम्पूर्ण, अन्तरात्रुटितम् । शकनरपतेरतीताब्दाः १७३२ इति प्रतिलिपिकालः । । २। (ख) संज्ञकं पुस्तकं बङ्गाक्षरैलिखितम्। अर्धशुद्धप्रायम्,
अत्र लेखादि समयो नास्ति । सम्पूर्ण मध्ये किञ्चित् खण्डितम् । डलार राजराजेन्द्रलाल मित्रेण इण्डोबारियान्स-नाम स्वरूतग्रन्थ यस्य विवरणं प्रदत्तम, तस्यैकाप्राचौन-प्रतिलिपिर्मया लब्या व्यवहृता च सा।
३। (ग) संज्ञकं पुस्तकं प्रयागस्थ महामहोपाध्याय धार्मिकप्रवर श्रीयुक्त आदित्यराम भट्टाचार्य एम्, ए, महाभागैः प्रदत्तम्, वङ्गाक्षरैलिखितम्। अशुद्धिवहुलम् । सम्पूर्णमन्तरात्रुटितम् खण्डितच्च। पत्र लेखादि-समयो नास्ति ।