________________
( १–० )
सारात् कल्पतरुरयं पश्चादङ्गित इति । कामन्दकस्तु सर्वथा कौटि - लोयमर्थशास्त्र' स्मारं स्मारं नीतिसारमिमं लिलेख ।
(१)
प्राचीनलेखमालायाम् – ४९ लेखः । ( ४८ ) – मालवमहीपाल - प्रशस्तिः । प्रथमे भागे १८७ – ११८ पृष्ठे । जातस्तस्माद्वैरिसिंहोऽन्य नाम्ना, लोको ब्रुते वच्चट खामिनं यम् । शत्रोर्वर्गं धारयासेर्निहत्य ; श्रीमद्दारा सूचिता येन राज्ञा ॥ तस्यानुजो निर्जित हनराज:, श्रीसिन्धुराजो विजयार्जितश्रीः । श्रीभोजराजोऽजनि येन रत्नम् ; नरोत्तमाकल्प (कम्प १ ) दद्वितीयम् ॥
(2)
(३) साधितं विहितं दत्तं ज्ञातं तद् यन केनचित् । किमन्यत् कविराजस्य श्रीभोजस्य प्रशस्यते ॥ ६–७ पृष्ठे, प्राचीन लेखमालायाम् (तृतीय लेख : ) । धारानगराधिपति सुप्रसिद्ध भोज महीपतेर्वश्यस्यार्जुनवदेवस्य
दानपत्रम् ।
परमार कुलोत्तंसः कंस जिन्महिमानृपः । श्रीभोजदेव इत्यासीवासीराक्रान्त-भूतलः ॥ सम्बत् १२७२ भाद्रपद सुदि १५ बुधे । प्राचीन लेखमालायां - द्वितीय लेख : ४ –
पृष्ठे ।
धिपतेः सुप्रसिद्धस्य * भोज नरेन्द्रस्य दानपत्रम् |
बैरोसिंहः,
* श्रीमनोजदेवस्य प्रतिवद्धप्रपितामहः कृष्णराजः, वृद्धप्रपितामह: प्रपितामहः सौयकदेवः, वाक्पतिराजः पितामह:, पिता च श्रौसिन्धु ( ल ) राज: । सिन्धुराज पर्यन्तमुज्जयिन्यां राजधान्यासीत् । तथा च परिमलकवि- प्रयोतनवसाहसाचचरिते (१।१७) -
ग
धारानगरा