________________
( olll )
धारोति । १३३५ त्री:- माधवाचार्य श्रासीदिति विदुषां मतैक्यमस्ति । एवं यदि काव्यप्रकाश - ( २८५ पृष्ठे ) धृत “ यदिद्भवनेषु भोजनृपते स्तत्त्यागलोलायितम्” इति श्लोकोक्त भोज एव, पूर्वोशादु भोजकालात् ( १०३३ ) मिताब्दात्परमेव काव्यप्रकाशो निरमायोति युक्त भोजराज सम्बन्धिनां पद्यानां भोजदेवात् पूर्व्वमसम्भवादिति ।"
अपरे केऽप्येवं वदन्ति – +
राजमार्त्तण्डे भोजवृत्तौ च भोजस्य विशेषणं “रणरङ्गमल्लनृपति” रित्येवं दृश्यते । उक्तार भाऊदाजी साहेव - लेखानुसारेण भोजक्कृतं गणिते राजमृगाङ्गकरणञ्चास्ति । यस्यैकाप्रतिलिपि:
जेसुल्मर (Jaisalmir ) स्थानस्थ पण्डितद्वारा तेन लब्धा च । तत्रापि ग्रन्थसमाप्तौ योगसूत्रवृत्तिवद राज्ञो विशेषणं अहर्गणानयनच . वेदरस नवमितात् ( १६४ ) शकात् ( अर्थात् खुः १०३२ ) तेनैवास्य समयः स एव शकः कल्पाते । ( see the Literary Remains of Dr. Bhau Daji - p. 246 ). कोलब्रुक् साहेव निकटे डक्कार उलियम हण्टारसाहेवेनोज्जयिनौस्थ - ज्योतिर्व्विदां समयावली या प्रेषिता तत्रापि भोजराज - समयः स एव शकः ( Colebrooke's Algebra p. X X X III ). अयं भोजो धारानगरी समभूषयन् संस्कृत भारतोप्रधानरसिक संस्कृतविद्दनमण्डलौसम्मानरक्षणेऽद्वितीयो मह महीन्द्र श्रासीत् । यद्दिषये च कवयो वहुधा विचित्ररचनाप्रपञ्च चातुरौभिरितिहासादिकं वर्णयामासुः राजमृगाङ्गकरणमद्यापि मया न दृष्टम् ।”
+ गण कतरजियां ३१ पृष्ठ ( भोजराजः - ९६४ ) द्रष्टव्यम् ।