Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
( a ) कायव्यूहरौत्या मतादित्य-मृतकायं प्रविष्टः, तच्छरोरं पुनरुज्जीवयामास। सचैकदा नानादिग्देशस्थान् सग्रन्थान् सूरीन् समाय महायज्ञ सम्पादनव्याजेन कश्मलबुद्धया सर्वान्ग्रन्थान् प्रज्ज्वलितानले निचिक्षेप। अनन्तरं राज्ये सौगत-नयं प्रचचार । समाहुत-सूरिंगणा अतिशय दुःख मनुभूय धारेवर भोजराजान्तिकमाजग्मुः। ततो मतादित्यस्य यजव्यपदेशेन ग्रन्यभस्मोकरणहत्तान्तं भोजराजाय निवेदितवन्तः। तच्छ्रुत्वा राजा ज्योतिर्विदं तान्त्रिकच्चाहय विदितवृत्तेन कायव्यूह-विघटन पूर्वकं वौद्ध-सबवासिनो मतादित्यस्य देहात्
आभिचारिक कार्येण निर्गमनं सम्पादितम्। तत्सम्पाद्य च विदुषां स्मृति-पथारुढ़विषयः सर्वैः कामधेनुनाम्ना महानिवन्धः सुधौभिविरचित एवमन्ये बहवः शास्त्रीया ग्रन्या तदानीं तैर्विद्भिः प्रणोता इत्युचुः ॥ भोजप्रवन्धे तु तत् समय एवं व्यलेखि ।
“पञ्चाशत् पञ्चवर्षाणि सप्तमासा दिनत्रयम् ।
भोजराजेन भोक्तव्यं सगौड़ दक्षिणापथम् ॥" (१७५५)-मितकालं राज्यं प्रत्यपालयत् । अर्थात् दिवसत्रयोत्तर सप्तमासाधिक पञ्चपञ्चाशवर्षाण्येव प्रत्यपालयत्। यदा च हर्षदेव पितामहानन्तदेवः काश्मीरं प्रतिपालयामास, तदैव भोजराजो मालवाचलाम्। अनन्तदेवश्व खु. १०६५ मिताभ्यन्तरे नृप प्रासीत् । स एव भोजदेवस्यापि राज्यकाल इति निर्णीयते। इत्येवं किञ्चिबानाधिकं भोजदेव-राज्यकालतया प्राच्य-प्रतीचेतिहासवेत्तारो मेनिरे। ___ उइल्सन् साहेवेन दशकुमारचरित भूमिकायां ( खः १००० ) मितवर्षाभ्यन्तरे एव भोजस्य राजकाल' इति लोकवादमवलम्बा दण्डिकवेः समयोऽवाधारि। तत: उइल्सन् साहेव-निर्णीतात्

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 266