Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
टतीय: प्रकाशः । शारीरमानसानेवं खपरप्रेरितान् मुनिः । परीषहान् सहेताभीर्वाक्कायमनसां वशी ॥ २३ ॥ ज्ञानावरणीये वेद्ये मोहनौयान्तराययोः । कर्मसूदयमाप्तेषु संभवन्ति परीषहाः ॥ २४ ॥ वेद्यात् स्यात् क्षुत् तृषा शीतमुष्णं दंशादयस्तथा । चर्या शय्या वधो रोगस्तृणस्पर्शमलावपि ॥ २५ ॥ प्रज्ञाज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ।
अन्तरायादलाभोऽमी च्छद्मस्थस्य चतुर्दश ॥ २६ ॥ • क्षुत् पिपासा शौतमुष्णं दंशाश्वर्या वधो मलः ।
शय्या रोगस्तुणस्पर्शों जिने वेद्यस्य संभवात् ॥ २७ ॥ तथा, उपसर्गेभ्यो निर्भीकः, तत्रोप सामीप्येन उपसर्जनादुपसृज्यत एभिरिति वा, उपसृज्यन्त इति वोपसर्गाः, ते च ;
दिव्यमानुषतरश्चात्मसंवेदनभेदतः । चतुष्पकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥ १ ॥ हास्याद् द्वेषाद विमर्गाच्च तमित्रत्वाच्च देवताः । हास्याद् द्वेषाद् विमर्शाद् दुःशीलसङ्गाच मानुषाः ॥२॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घट्टनस्तम्भनश्लेषप्रपातादात्मवेदनाः ॥ ३ ॥ यहा वात-पित्त-कफ-संनिपातोद्भवा अमी। परोषहोपसर्गाणामेषां सोढा भवेदभीः ॥ ४ ॥ जिनेष्वाराधनाकारिषु भक्तिभाक् बहुमानभाक्, 'जिनैरपि हि संसारपारावारपारीणे: पर्यन्ताराधनानुष्ठिता' इति बहुमानात् ।

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162