Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 10
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 8 // परमाणु-अन्तर-बन्ध-भूमि-चारण-सोपक्रम जीवववक्तव्यताऽस्ति। | सम्पादकीयम् एकविंशे शतके शालि-कलाय-अतसी-वंश-इक्षु-दर्भ-अभ्र-तुलसीवक्तव्यताऽस्ति। द्वाविंशे शतके ताल-एकास्थिकबहुबीज-गुच्छा-गुल्म-वल्लीवक्तव्यताऽस्ति / त्रयोविंशे शतके आलुक-लोही-अवक-पाठा-मासपर्णी-मुद्रपर्णी वक्तव्यताऽस्ति। चतुर्विंशेशतके उपपात-परिमाण-संघयण-उच्चत्व-संस्थान-लेश्या-दृष्टि-ज्ञान-उपयोग-संज्ञा-कषाय-इन्द्रिय-समुद्धात-वेदना-वेदआयुः-अध्यवसान-अनुबन्ध-कायसंवेधवक्तव्यताऽस्ति। पञ्चविंशेशतके लेश्या-द्रव्य-संस्थान-युग्म-पर्याय-निर्ग्रन्थ-श्रमण-ओघभव्य-अभव्य-सम्यग्-मिथ्यावक्तव्यताऽस्ति।षदिशेशतके जीव-लेश्या-पाक्षिक-दृष्टि-अज्ञान-ज्ञान-संज्ञा-वेद-कषाय-उपयोगयोगवक्तव्यताऽस्ति / सप्तविंशे शतके करणाधिकारोऽस्ति / अष्टाविंशे शतके पापस्यार्जनाचारौ स्तः / एकोनत्रिंशे शतके समविषम-8 प्रस्थापननिष्ठापनवक्तव्यताऽस्ति / त्रिंशेशतके क्रियावाद्यादीनि समवसरणानि प्रज्ञप्तानि।। एकत्रिंशेशतके क्षुल्लकयुग्मादीनामुत्पादः प्रतिपादितः / द्वात्रिंशेशतके उद्वर्त्तना त्रयस्त्रिंशे शतके एकेन्द्रियभेदादि, चतुस्त्रिंशेशतके एकेन्द्रियविग्रहादि, पञ्चत्रिंशे शतके एकेन्द्रियशतानि, प्ररूपितम् / षट्विंशशतकादेकोनचत्वारिंशे शतके द्वीन्द्रियतोऽसंज्ञिपञ्चेन्द्रिया उक्ताः / चत्वारिंशे शतके संज्ञिपञ्चेन्द्रियाः उक्ताः, एकचत्वारिंशे शतके राशियुग्मशतकं प्ररूपितम्। A श्रीभगवतीसूत्रस्य तृतीयविभागस्याध्ययनं कृत्वा त्रिशल्यरहितत्वेन त्रिगारवरहितत्वेन च विशुद्धरत्नत्रयीं प्राप्य भगवद्स्वरूपमर्हसिद्धत्वं प्राप्नुयुः। मुनिपुण्यकीर्तिविजयो गणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. // 8 //

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 562