Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नियुक्तो य इति । भर्ना नियुक्तः यो मृत्यः युक्तः उत्साहयुक्तः समर्थश्चानृपतेः स्वामिनः प्रियं परं कार्य स्वामिनिर्दिष्टादपिकं कार्य न कुर्यात् त मध्यम नरं मध्यमभृत्यम् आहुः । भृत्यस्तु यः परं कार्य न कुर्यानृपतेः प्रियम् । भृत्योऽभूत्यत्तमयोंपि तमाहुर्मध्यमं नरम् ॥ इति पाठान्तरम् । तत्र । त्वयमर्थः--यस्तु भृत्यस्समॉपि परं कार्य न कुर्यात् उक्तमात्रमेव कुर्यात्त भृत्योऽमृत्यः उक्तानुष्ठानात् मृत्यः, अधिकाकरणादभृत्यः । ततस्तं
नियुक्तो यः परं कार्य न कुर्यान्नृपतेः प्रियम् । भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम नरम् ॥८॥ नियुक्तो नृपतेः कार्य न कुर्याद्यः समाहितः। भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ ९॥
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता । न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥ १० ॥ मध्यममाहुरिति ॥ ८॥ समाहितः कार्यान्तराव्यग्रः । युक्तः समर्थश्च यो भृत्यो नियुक्तोपि नृपतेः कार्य नृपतेः उतमात्रमपि कार्य सम्यन कुर्यात् । तं पुरुषाधमम् अधमभृत्यम् आहुः ॥९॥ उत्तेषु विविधभृत्येपूत्तमभृत्योऽयमित्याह-तदिति । तत् उतमभृत्यलक्षणलक्षितत्वात्। निपुज्यतेऽस्मिन्निति नियोगः कार्य तस्मिन्नियुक्तेन उत्तमभृत्येन कृत्यं कर्तव्यं कार्य हनुमता कृतम् । किंचात्मा स्वयं लघुता न नीतः, राक्षसैरपराजितत्वात् । सुग्रीवश्चापि तोषितः उक्तकार्यातिरिक्तकार्यकरणात् ॥१०॥ मध्यमाघमभृत्याना लक्षणमाह-यो होत्यादिश्लोकत्रयेण । यो हि भृत्यो भर्ना दुष्करे कर्मणि नियुक्तस्तदनुरागेण नियुक्त कार्यानुकूल्येनोपलक्षितम् अनियुक्तमपि कार्यान्तरं कुर्यात् तं पुरुषोत्तममाहुः॥ ७ ॥ यो भृत्यः नियुक्तः समर्थस्सन्नपि युक्तः उत्साही सन् नृपतेः प्रियं परं कार्य स्वामिसन्दिष्टात्कार्यादधिकं कार्य न कुर्यात किन्तु नियुक्तमेव कुर्यात् तं भृत्यं मध्यममाहुः । भृत्यस्तु यः परं कार्य न कुर्यान्नृपतेः प्रियम् । भृत्योऽभूत्या समर्थोपि तमाहुर्मध्यमं नरम् ॥ इत्यपि पाठः कचित् । अस्याः -यस्तु भृत्यः समर्थोपि परं कार्य न कुर्यात, उक्तमात्रमेव कुर्यात सः भृत्योऽभृत्यः, उक्तानुष्ठानात भृत्या, प्रकृतकार्यानुकूलकार्यान्तराननुष्ठानादभृत्यः। ततस्तं मध्यममाहुः॥ ८॥ यो भृत्या नियुक्तोपि नृपतेः कार्य न कुर्यात् नियुक्तमपि कार्य न कुर्यादित्यर्थः ॥९॥ उत्तमोत्तमभृत्यलक्षणं इनुमति प्रदर्शयतितन्नियोग इति । तदिति छेदः । नियोगे सीतान्वेषणमात्रे नियुक्तन हनुमता तत नियुक्तमपि कृत्यं कृतम् । न चात्मा लघुता नीतः रक्षोभिरपराजितत्वात् ।
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 772